SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृत्यतत्त्वम् । जह्यम् एवमाषाढ़पौर्णमास्यां कर्कटसंक्रान्तौ वा प्रारम्भे च बोध्यम्। ___ अथ विष्णोः शयनम्। तत्र वामनपुराणम्। 'एका. दश्यां जगत्स्वामी शयनं परिकल्पयेत्। शेषाहिभोगपर्यङ्गं कत्वा संपूज्य केशवम् । अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरं देवं निद्रां समापयेत्' । अनुज्ञां लब्ध्वेत्यर्थः । एकादशीशयने दिवाशयनीयं परिकल्पनं रावी हादशीक्षणे निट्रेति। मात्स्य। 'शेते विष्णः सदाषाढ़े भाद्र च परिवर्तयेत् । कार्तिके परिबध्येत शुक्ल पक्षे हरेर्दिने । भविष्यनारदीययोः 'मैत्राद्यपादे स्वपितोह विष्णुर्वेषणव्यमध्ये परितं ते च। पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन। मैत्रमनुराधावैष्णवं श्रवणा पोषण' रेवती। विष्णुधर्मोत्तरे 'विष्णुर्दिवा न स्वपिति न च रात्रौ प्रबुध्यते । हादश्यामृक्षसंयोगे पादयोगो न कारणम्। अप्राप्ते हादशीमृक्षे उत्थानशयने हरेः। पादयोग न कर्त्तव्य नाहोरात्रं विचिन्तयेत्' भविष्य निशि स्वापो दिवोस्थानं सध्यायां परि. वर्त्तनम्। अन्यत्र पादयोगे तु हादश्यामेव कारयेत्' । ततः कृताहिक: आषाढ़ शुक्ल द्वादश्यामनुराधायुक्तायां निशायां हादश्यामृक्षाभावे एकादश्यादि पौर्णमास्यन्ततिथिषु मैत्रपादयोगे तदभाव हादश्यां केवलायामपि सन्ध्याकाले वस्त्रादिना पुष्प ण वा शय्यां कत्वा रात्री विष्णु संपूज्य ओम् नमो नारायणायेत्युच्चार्य स्वापयेत्। ओम ‘पश्यन्तु मेघानपि मेघश्या. ममुपागत सिच्यमानां महौमिमाम् । निद्रां भगवान् ग्रहातु लोकनाथ वर्षास्विमं पश्यतु मेघवन्दम। ज्ञाला च पश्यैव च देवनाथ मासाश्चत्वारो वैकुण्ठस्य तु देवनाथ'। ततश्च 'सुप्त त्वयि जगनाथे जगत् सुप्त भवेदिदम्। प्रबुढे त्वयि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy