SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । મૂર્ मालिनः । एकादश प्रकर्त्तव्या रुद्रास्त्यचेन्दु मौलयः । तव वीरभद्राय शम्भवे गिरिशाय अजैकजादे अविघ्नाय पिनाकिने अपराजिताय भुवनाधीखराय कपालिने स्थाणवे भवाय यमराचसयोर्मध्ये तथा मातृभ्यः तत्र ब्राह्मी माहेश्वर्यै कौमा वैष्णव्यं वाराह्ये नारसिंह चामुण्डायै । निर्ऋत्युत्तरे गणेशाय वरुणोत्तरेऽष्टमरुद्राः तत्र श्वसनाय स्पर्शनाय वायवे अनिलाय मारुताय प्राणाय प्राणेशाय जीवाय घटोत्तरे दुर्गायै अर्घादिकं दत्त्वा धर्माय रक्तगन्धपुष्पधूपदीपनैवेद्यानि पूर्ववद्दत्त्वा इन्द्रादि दुर्गान्तेभ्यो रक्तगन्धपुष्यादि दद्यात् ततश्चतुर्दिक्षु चतुर्भी ऋग्भिश्चतुरोऽग्नीन् अशक्तावेकेन ऋत्विजा एकमग्नि प्राड्विवाक गृह्योक्तविधिना संस्थाप्य प्रणवपुटितां सव्याहृतिकां गायत्रीं स्वाहान्तामुच्चार्यं घृतपायस समिद्भिर्मिलिताभिरष्टोत्तरशतम् श्रष्टाविंशतिरष्टौ वा जुहुयात् सामगानां प्रायश्चित्त होमस्तु व्यस्त समस्ताभिर्महाव्याहृतिभिः एवं हव नान्तां देवपूजां विधाय दक्षिणां दद्यात् ततः शोध्य कृतोपवासम् आर्द्रवाससं पश्चिमशिका कृत्वा इष्टकाञ्च पूर्वशिक कृत्वा उत्तोल्य घटोपरि जलदानेन साम्यमवगत्यावतारयेत् । ततः प्राड्विवाकस्तद्दिनकृतकज्जलमस्या विच्छेदाज्जादिशून्यां पंक्तिद्वयेन समसंख्यात्तरेण आदित्यचन्द्रावित्यादि चतुश्चत्वा रिंशदक्षरमन्व समेतामभियुक्तार्थ करणाकरण- रूपमिद-नृणमस्मै दत्तमिदमृणमयान्मया न गृहीतमित्यादिरूपां प्रतिज्ञां पत्रे विलिख्य प्रतिज्ञार्थं शोध्यं श्रावयित्वा तत् पत्र शोध्यस्य शिरोगतं कुर्य्यात् इति लिखनप्रकारविशेषस्तु हरिहरादिपतिव्यवहारदीपिकयोरनुरोधात् कृतः । ततश्च प्राड्विवाको घटमामन्त्रयेदेभिः 'त्वं धटो ब्रह्मणा सृष्टः परीचार्थं दुरानाम् । धकाराद्दर्ममूर्त्तिस्व टकारात् कुटिलं नरम् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy