________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
कत्यतत्त्वम्।
मांसभोजननिषेधे कार्तिकमासतच्छुक्लपक्षतदेकादश्यादिपञ्चदिनानि शताशक्तभेदात् पापतारतम्यत्वात् निषिद्धानि 'कार्तिके शौकरं मांसं यस्तु भुञ्जौत दुर्मतिः। षष्टिवर्षसहस्राणि गैरवे परिपच्यते'। अोलपटोलकदम्बन्ताककांस्य मन्धिजानि वर्जयेत्। 'पटोलानि कदम्बानि वृन्ताकसहितानि च। भुञ्जानः कार्तिके मासि यावदाइतनारको' । ___ अथ भूतचतुर्दशौ। 'कार्त्तिके कृष्णपक्षस्य चतुर्दश्यां दिनोदये। अवश्यमेव कर्त्तव्यं स्नानं नरकभोरुभिः। अपामार्गस्य पवाणि भामयेच्छिरसोपरि। ततश्च तर्पणं कार्य धर्मराजस्य नामभिः। नरकाय प्रदातव्यो दोपः संपूज्य देवताः'। नरकाय नरकनिवृत्तये। अपामार्गधामणे मन्त्रः । ओम् 'शीतलोष्ण समायुक्त सकण्ट कदलान्वित। हर पापमपामार्ग भ्राम्यमाण पुनः पुनः। ततः प्रदोषसमवे दोपान् दद्यात् प्रयत्नतः। ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च । कूटागारेषु चैत्येषु गुहास च नदीषु च'। दीपमन्त्रः । ओम् 'नम: पिटभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे। नमो धर्माय रुद्राय कान्तारपतये नमः' इति। भविष्ये 'कार्तिके भौमवारे च चित्राकृष्ण चतुर्दशी। तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवम्। यां काञ्चित् सरितं प्राप्य कृष्ण पक्ष चतुदशौम्। यमुनायां विशेषेण नियतस्तर्पयेद यमान् । धर्मराजस्य नामानि भविष्य यथा 'यमाय धर्मराजाय मृतवे चान्तकाय च। वैवस्वताय कालाय सर्वभूतक्षयाय च । पौडुम्बराय दनाय नौलाय परमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै नमः। एकैकस्य तिलैर्मियां स्त्री स्त्री दद्यात् जलाञ्जलीन् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति'। आचाराच्चतुर्दशशाकभोजन 'कर्तव्य तत्र निर्णयामृतकृतः
For Private and Personal Use Only