________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४
तत्यतत्त्वम् ।
ततो गुरु' संपूज्य दक्षिणया तोषयेत्। राहुदर्शने स्नानमावश्यकम्। प्रदर्शनेऽपि मुक्ती स्नानमावश्यकं तत आचम्य इमं मन्त्रं पठेत् । 'उत्तिष्ठ गम्यतां राहो त्यज्यतां चन्द्रसङ्गमः। कर्मचण्डालयोगोत्स्थ कुरु पापक्षयं मम'। राहुदर्शनानधिकारिणापि स्नानमावश्यक कार्य सूर्यग्रह. णात् पूर्व दिवा न भोक्तव्यं चन्द्रग्रहणात् पूर्व प्रहरत्नयं न भोक्तव्यं ग्रस्तोदयचन्द्र टिवैव न भोक्तव्यम् अत्यन्तासामर्थ्य तु ग्रहणात् पूर्व मुहर्त्तत्रयं न भोक्तव्य ग्रहणकाले तु सर्वथा न भोक्तव्य ग्रहणानन्तरं पाकस्थाली परित्यज्य पाकान्तरण भोक्तव्यम् । तत्र ग्रस्तास्तसूर्य परदिने सूयं दृष्ट्वा मेघ. मालादिदोष तददृष्ट्वाऽपि स्नात्वा भोक्तव्य ग्रस्तास्तचन्द्रेऽपि चन्द्रदर्शनानन्तरं स्नात्वा मेघमालादिदोषे तददर्शनेऽपि भोक्तव्य अस्तास्त एव नाहमनध्यायः ।
अथ आषाढ़ कत्यम्। तत्र यहारे यत्काले मिथुनसंक्रमणं भूतं तदाराभ्यन्तरे तावत्कालावधिविंशत्यादि दण्डाधिकदिननयमम्बूवाची तत्राध्ययनं वोजवपनं न कायं सर्पभयोपशमनाय दुग्ध पेयम् । ___ अथ नवोदकथाद्धम्। तत्राम्बुवाचौप्रभृत्याःस्थे रवी त्रयोदशौजन्मतिथिनन्दा जन्माष्टमचन्द्र शुक्रवारतरजन्मताराकत्तिकारलेषा ज्येष्ठामूलापञ्चमतारा पूर्वावयमघाभरणीतरनक्षत्रेषु नवोदकनिमित्तकपार्वणविधिना श्राद्धं कर्त्तव्य तत्र कृष्णपक्षलाभे चान्द्रेणैव श्राहम् ।
अथ चातुर्मास्यव्रतम्। तत्र वराहपुराणम्। 'आषाढ़ लहादश्यां पौर्णमास्यामथापि वा। चातुर्मास्यव्रतारम्भ कुर्यात् कर्कटसंक्रमे। अभाव तु तुलार्केऽपि मन्त्रेण नियम बती। कार्तिक शुक्लदादश्यां विधिवत्तत्समापयेत्'। मात्स्य।
For Private and Personal Use Only