SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३४ तत्यतत्त्वम् । ततो गुरु' संपूज्य दक्षिणया तोषयेत्। राहुदर्शने स्नानमावश्यकम्। प्रदर्शनेऽपि मुक्ती स्नानमावश्यकं तत आचम्य इमं मन्त्रं पठेत् । 'उत्तिष्ठ गम्यतां राहो त्यज्यतां चन्द्रसङ्गमः। कर्मचण्डालयोगोत्स्थ कुरु पापक्षयं मम'। राहुदर्शनानधिकारिणापि स्नानमावश्यक कार्य सूर्यग्रह. णात् पूर्व दिवा न भोक्तव्यं चन्द्रग्रहणात् पूर्व प्रहरत्नयं न भोक्तव्यं ग्रस्तोदयचन्द्र टिवैव न भोक्तव्यम् अत्यन्तासामर्थ्य तु ग्रहणात् पूर्व मुहर्त्तत्रयं न भोक्तव्य ग्रहणकाले तु सर्वथा न भोक्तव्य ग्रहणानन्तरं पाकस्थाली परित्यज्य पाकान्तरण भोक्तव्यम् । तत्र ग्रस्तास्तसूर्य परदिने सूयं दृष्ट्वा मेघ. मालादिदोष तददृष्ट्वाऽपि स्नात्वा भोक्तव्य ग्रस्तास्तचन्द्रेऽपि चन्द्रदर्शनानन्तरं स्नात्वा मेघमालादिदोषे तददर्शनेऽपि भोक्तव्य अस्तास्त एव नाहमनध्यायः । अथ आषाढ़ कत्यम्। तत्र यहारे यत्काले मिथुनसंक्रमणं भूतं तदाराभ्यन्तरे तावत्कालावधिविंशत्यादि दण्डाधिकदिननयमम्बूवाची तत्राध्ययनं वोजवपनं न कायं सर्पभयोपशमनाय दुग्ध पेयम् । ___ अथ नवोदकथाद्धम्। तत्राम्बुवाचौप्रभृत्याःस्थे रवी त्रयोदशौजन्मतिथिनन्दा जन्माष्टमचन्द्र शुक्रवारतरजन्मताराकत्तिकारलेषा ज्येष्ठामूलापञ्चमतारा पूर्वावयमघाभरणीतरनक्षत्रेषु नवोदकनिमित्तकपार्वणविधिना श्राद्धं कर्त्तव्य तत्र कृष्णपक्षलाभे चान्द्रेणैव श्राहम् । अथ चातुर्मास्यव्रतम्। तत्र वराहपुराणम्। 'आषाढ़ लहादश्यां पौर्णमास्यामथापि वा। चातुर्मास्यव्रतारम्भ कुर्यात् कर्कटसंक्रमे। अभाव तु तुलार्केऽपि मन्त्रेण नियम बती। कार्तिक शुक्लदादश्यां विधिवत्तत्समापयेत्'। मात्स्य। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy