________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धितत्त्वम् ।
अशौचं मृत्यु भेदेन सद्यः शौचमनन्तरम्। शवानुगमनाशीच. मङ्गास्पृश्यत्वनिर्णयः । द्रव्य शुद्धिविचारच सूतिकास्पर्शने पितुः । भर्तः सपत्नाचा शुद्धिरैकाहमरणहये। मुमूर्ष मृतकृत्यादि तथापर्ण नरक्रिया। उद कादिक्रिया तत्र प्रेतनाने च वाससः । एकत्वं हि त्वमन्यत्रायः सम्बन्धवाचकः । प्रेतक्रियासु सम्बुद्धिर्यजुषां तर्पण सदा। गोनोतिनं सगोत्रोक्ति: शोकापनोदनादिकम् । पिण्डोद कादिदानञ्च रात्रावषि च सा क्रिया। अशोबान्तद्वितीयाहः लत्यं दानं वृषत्य जिः। प्रेतक्रियासु संक्षेपादधिकारिविनिर्णयः । सपिण्डादिभिदाशीचं संक्षेपोऽन्त्येष्टि पद्धतिः । निरूप्यन्तेऽत्र संक्षेपात् सतां मुदमभौमता।
अथ सहानुगमनम्। अङ्गिराः। 'मृत भर्तरि या नारौ समारोहेडुताशनम् । मारुन्धती समाचारा स्वर्गलोके महौयते। तिनःकोट्योऽई कोटौ च यानि लोमानि मानवे। तावन्त्यब्दानि सा स्वगे भर्तारं यानुगच्छति। व्यालग्राही यथा व्यालं बलादुद्धरते विलात्। तभरिमादाय तेनैक सह मोदते। माटकं पैटकञ्चैव यत्र कन्या प्रदीयते । पुनाति त्रिकुलं नारी भर्तारं यानुगच्छति । तत्र सा भर्त परमा परा परमलालसा। कौड़ते पतिना साई यावदिन्द्राश्चतुर्दश'। भत्तं परमा भर्ती परमो यस्याः सा तथा परा परमलाल से त्यत्र स्त य मानाप्सरोगणेरिति व्यासेन पठितम्। 'ब्रह्मनो वा कतघ्नो वा मित्रघ्नो वापि यो नरः । तं वै पुनाति सा नारी इत्याङ्गिरसभाषितम्। साध्वीनामेव नारीणामग्निप्रपतनादृते । नान्योधर्मो हि विज्ञेयो मृते भरि कहिचित्'। या नारीत्युपादानात् सहमरणाभावपक्षोऽपि सूचित: नान्योधर्म इति तु सहमरणस्तुत्यर्थम्। तथाच
For Private and Personal Use Only