SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । करणे प्रत्यवाय उक्तः । न च पोनरुत्यभिया तस्य निषेधकबमिति वाच्यम्। तथाल्वे एतद वन एव न भोक्तव्यमिति पुनरुपादानं व्यथं स्यात् किन्तु वोप्सया तस्यैव व्रतस्य नित्यत्वख्यापनमिति। अन्यथा निषेध: कालमात्रक इत्यनेनैव एकादशौक्षण एव भोजननिषेधः स्यात् । न खादेत् कूर्मशूकरावित्यस्य विशेषो बोध्यः । 'चक्राङ्कितस्तु यः कूर्मी रोहितः कनकप्रभः। वराहः खेतवर्णस्तु वयमेतन्न भक्षयेत्' इति समुद्रकरकृतकूर्मपुराणवचनात्। वाल्यावस्थायां चक्राकितत्वेन तदानों कूर्मस्याभक्ष्यत्वम्। अशनन्तीत्यनुहृत्ती हारोतः। महारण्य वासिनश्च वराहांस्तथेति। एवञ्च विवदन्ते अग्राम्यशूकरांश्चेति वशिष्ठोक्तं श्वेताश्वेतया व्यवस्थितम् । कल्पतरस्तु। श्राद्धे नियुक्तानियुक्ततयेति। विष्णू पासकस्य सर्वथा निषेधः। यथा वाराहे भगवद्वाक्यम् । 'भुत्ला बराच - मांसन्तु यस्तु मामुपसर्पति। वराहो दशवर्षाणि भूत्वा वै चरते वने। यदपि हरिवासरपदादहोरानाभोजनप्रतीतनिषेधः कालमात्रक इत्यनेनैकादशीक्षणमतिवाह्य भोजनमिति तदपि न किञ्चित् । यतो हरिवारपदाइरितिथे रेकादश्येव प्रतीयते। तथाच स्कन्दपुराणं 'प्रतिपत्प्रभृतयः प्रोक्ता उदयादोदयाद्रवेः। संपूर्णा इति विख्याता हरिवासरवर्जिताः'। भविष्योत्तरं 'हिताय मर्वलोकानां तिथिमेकादशी स्वयम्। निर्ममे खगरोरात्तु सेयं वै वैष्णवी तिथिः' । अथवा हरिवासरो द्वादश्या: प्रथमः पादस्तत्र पारणं न कुर्यात्। तथाच विष्णुधर्मोत्तरे। 'हादश्याः प्रथमः पादो हरिवासरसंजितः। तमतिक्रम्य कुर्वीत पारणं विष्णु तत्परः'। अथैकादशीव्रतम्। नित्य काम्यञ्च गोविन्दमानसोल्लासकत्यमहार्णवयोभविष्योत्तरे। 'एकादशीव्रतं नाम नित्य वा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy