Page #1
--------------------------------------------------------------------------
________________
065-66-
-05-
0 5-DEro श्रीआत्म-बल्लभग्रन्थाहा--१२. वृहद्गच्छीय-श्रीनेमिचन्द्राचार्यविरचितसुखबोधानानीलधुवृविसङ्कलितं
प्रकाशक:-- शाह, फूलचा खीमचंय.
(क्लाद)
श्रीउत्तराध्ययनसूत्रम् ।
सं० सं० आचार्यश्री-- विजयोमङ्गसरिः।
Page #2
--------------------------------------------------------------------------
________________
POSESSINESSSSSSSSSSSSSSSSSSS
श्रीआत्म-वल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय । संविग्नशाखीय-आद्याचार्य-श्रीमद्विजयानन्दसूरिशेखरपट्टालङ्करणश्रीमद्विजयवल्लभसूरिपादपद्मेभ्यो नमः। बृहद्गच्छीय-श्रीमन्नेमिचन्द्राचार्यविरचितसुखबोधानाच्या वृत्त्या समलङ्कतानि
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्हब्धानि श्रीउत्तराध्ययनानि ।
KES
HSASSISPSSSSSSSSSSSSSSSS
అంగలు
अस्य सम्पादकः संशोधकश्चसंविग्नशाखीय-आद्यजैनाचार्य-न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीशपट्टावतंसक-श्रीमद्विजयवल्लभसूरि
वृद्धशिष्यरत्नतपोनिधि-श्रीमद्विजयान्तविवेकान्तसच्छ्रीमद्विजयोमङ्गसूरिः। मुद्रणकारकः-बालापुर(वलाद)नगरवास्तव्यश्रीमालीज्ञातीयश्रेष्ठि-क्षेमचन्द्रात्मजः पुष्पचन्द्रः। तेन चेदं पुस्तकं
निर्णयसागरमुद्रणालये कोलभाटवीथ्यां रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितम् ।
प्रतीनां-पञ्चशती] वीरसंवत् २४६३. [पण्यम्-पञ्चरूप्यकाः । विक्रमसंवत् १९९३. भात्मसंवत् ४१.
ईस्वीसन् १९३७. ESSSSSSSS
S SSSSSSSSSSSSSSSSSSSS
Page #3
--------------------------------------------------------------------------
________________
-** *X*X-6x-6x-6x-oxoxoxoxoxx
Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay.
Published by Sheth Pushpachandra Khemchandra, Valad (via Ahmedabad).
१ शाह २ शाह
३ शाह
अस्य ग्रन्थस्य प्राप्तिस्थानम् -
फूलचंद खीमचंद. मु० वलाद. (स्टे. मेदरा. ए. पी. आर )
भूरालाल फूलचंद . मु० अमदावाद ( शाहपुर मंगलपारेखखांचा रेवादासनी पोल ) नागरदास प्रागजी. मु० अमदावाद ( डोशीवाडानी पोल )
४ मास्तर छोटालाल नानचंद. मु० अमदावाद ( झवेरीवाडा कोठारीपोलना नाके )
XCXCX XXXX-07-0
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना।
विदार्वन्तु हंहो मनीषिणः!-परमपवित्रीभूताद्यमङ्गल्याद्यलोकोत्तमाद्यशरण्यपश्चमदेवश्रीमदहद्वक्त्रप्रसूतस्य अनेकलब्धिसम्पन्नश्रुतस्थविरगणधरमुनिग्रथितस्य अनाद्यनिधनापारसंसारपारावारपरिभ्रमणपरिश्रान्तानेकभव्याङ्गिगणसंवेगरङ्गकारणस्य सद्बोधरम्यतापन्नस्य विबुधजनपरमपदसाधनकारणीभूतस्य जैनधर्मैकसारभूतसकलगुणमूलविनयप्रभृतिषट्त्रिंशदध्ययनरूपस्य मूलागमस्य श्रीमत उत्तराध्ययनाभिधानसूत्रस्योपरि अनेकैः सुविहितगीतार्थाचार्यप्रवरैभिन्नभिन्नरचनात्मकतया रचिता भूरयो वृत्तयः सन्ति । ताभ्यः काश्चन मुद्रिता अपि दृष्टिपथमापतन्ति । तन्मध्यगता या पुनर्गम्भीरार्थसङ्कलिता निपुणगणगम्या शिष्यहितानाम्नी बृहद्वृत्तिः थारापद्रगच्छीयैर्वादिवेतालेत्याख्यबिरुदबिभ्राणैः | श्रीमद्भिः शान्त्याचार्यैर्विहिताऽस्ति, ततश्च वृत्तरेषा सुगमप्राकृतगद्यमयकथागर्भिता एकपाठगता सुखबोधानानी लघुवृत्तिरैदंयुगीनमन्दबुद्धिसत्त्वहितकाम्यया समुदृता देवेन्द्रगण्यपरनामधेयैः पूज्यप्रवरैः श्रीमन्नेमिचन्द्राचार्यैर्गुरुभ्रातृश्रीमन्मुनिचन्द्राचार्योपरोधेनेति ।
सूत्रस्यास्य वृत्तिकारका एते आचार्याः कदाऽभूवन् ? किंगच्छीयाः ? केऽमीषां गुरवः ? कदा कुत्र पवित्रस्थले कृता च वृत्तिरियम् ? इत्येतत्प्रश्ननिर्णयस्तु एतद्वृत्तिप्रान्तप्रशस्त्यवलोकनाद् भवति। तथा चात्र प्रशस्त्यन्तर्गतकतिपयपद्यानामुल्लेखः
"विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः, सूरिरुद्योतनामिधः ॥ १॥ "शिष्यस्तस्याऽऽयदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु ॥२॥
XXXXox-oXXXXXXX
Page #5
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययन
सूत्रस्य
॥२॥
XOXOX
“श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥ ३ ॥ "शोधयतु बृहदनुग्रहबुद्धिं मयि विधाय विज्ञजनः । तत्र च मिध्यादुष्कृतमस्तु कृतमसङ्गतं यदिह ॥ ४ ॥ " अणहिलपाटकनगरे, दोहडिसच्छ्रेष्टिसत्कवसतौ च । सन्तिष्ठता कृतेयं, नवेकेर हेरेवत्सरे चैव ॥ ५ ॥” इत्येतेभ्यः स्पष्टार्थेभ्यः पद्येभ्यः प्रस्तुतवृत्तिकृतां श्रीमतां नेमिचन्द्राचार्याणां स्पष्टमेव सत्तादि प्रतीयते । तत्र सत्ता तु अमीषामाचार्याणां प्रशस्त्यन्तिमपद्योक्ताभ्यां वृत्तिकरणस्य नगर-कालाभ्यां विक्रमार्कीयस्य द्वादशशतकस्य पूर्वार्धादर्वाक् स्फुटैव । एते ह्याचार्याः प्राचुर्येणाऽणहिलपत्तने दोहडिश्राद्धवसतौ स्थितवन्त इत्यपि प्रतीयते, यतस्तत्र स्थितैरमीभिः प्रथममेषा वृत्तिः कृता एकोनत्रिंशदधिके एकादशशते विक्रमसंवत्सरे ( ११२९ ) ।
२ तदनु प्राकृतपद्यात्मकं श्रीमहावीरचरित्रं द्वितीयं ग्रन्थरत्नं तन्नगरे तच्छ्रेष्टिसत्कोपाश्रय स्थैरेवामीभिः कृतमेकचत्वारिंशदधिके एकादशशतके ( ११४१) वैक्रमीये । तथा च श्रीमहावीरचरित्रान्तर्गतान्तिमगाथायुगलम् -
" अणहिलवाडपुरम्मी, सिरिकन्ननराहिवम्मि विजयंते । दोहट्टिकारियाए, बसहीए संठिएणं च ॥ ८४ ॥ वाससयाणं एकारसह विक्कमनिवस्स विगयाणं । अगुयालीसे संवच्छरम्मि एयं निबद्धं ति ॥ ८५ ॥” अनेन श्रीवीरचरित्रप्रशस्तिगतगाथायुग्मेनास्य चरित्रस्य निर्माणकालः स्पष्ट एव । एतच्चरित्रमपि श्रीमद्भिर्नेमिचन्द्रसूरिभिः श्रीउत्तराध्ययनवृत्तेर्विरचनानन्तरं ततो विहृत्य पुनरागत्य तत्र स्थितैरेव व्यधायीत्यपि निश्चीयते । यत्पुनः श्रीप्रवचनसारोद्धारनामकस्य ग्रन्थरत्नस्य कृतिकारा एते एव पूर्वोदितसूरिवरा इति श्रीसागरानन्दसूरि| भिस्तद्व्रन्थप्रस्तावनायाम लेखि तन्न समीचीनम् । यद्यप्युक्तप्रन्थकारा तन्नामान एव गुरवोऽप्येषां आम्रदेवाः तथाप्येते पूर्वोक्तप्रन्थद्वयकर्तृभ्यो भिन्ना एव तत्प्रशस्तितोऽवसीयन्ते । तथा च तत्प्रशस्तिः
लघुवृतेः प्रस्तावना ।
॥ २ ॥
Page #6
--------------------------------------------------------------------------
________________
"धम्मधराधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥१॥ "सिरिविजयसेणगणहरकणिट्ठजसदेवसूरिजिटेहिं । सिरिनेमिचंदसूरीहिं सविणयं सिस्सभणिएहिं ॥२॥ "समयरयणायराओ, रयणाणं पिव समत्थदाराई। निउणनिहालणपुवं, गहिउं संजत्तिएहिं च ॥३॥ "पवयणसारुद्धारो, रइओ सपरावबोहकजम्मि । जं किंचि इह अजुत्तं, बहुस्सुया तं विसोहंतु ॥४॥
"जा विजयइ भुवणत्तयमेयं रविससिसुमेरुगिरिजुत्तं । पवयणसारुद्धारो, ता नंदउ बुहपढिजंतो ॥५॥ अनेन प्रशस्त्युल्लेखेन प्रवचनसारोद्धारग्रन्थकारका अन्ये एव नेमिचन्द्राचार्याः स्पष्टतया निश्चीयन्ते । अत एतेषां | गुरुगुरवस्ततो भिन्ननामानः, श्रीआयदेवसूरयो गुरवोऽपि परे एव, यतः पूर्वोक्तनेमिचन्द्राणां तु श्रीआचदेवा उपाध्याया एव गुरवः कथितास्सन्ति । वैहारुक-बृहद्गच्छ-रचनासमय-नगर-वसत्याद्युल्लेखोऽप्यत्र नास्ति, अत एव प्रवचनसारोद्धारग्रन्थक र उक्तग्रन्थद्वयकर्तृभिन्ना एव श्रीनेमिचन्द्राः। यदुत उक्तवृत्तिकरणकाले अन्येषां कतिपयानामतन्नाम्नामाचार्याणामपि सत्ताऽभूदिति । किञ्च यदुत्तराध्ययनलघुवृत्तिकृदाचार्याणां गुरुभ्रातृत्वापन्नानां श्रीमुनिवद्वाचार्याणां पितृव्यगुरुता लिखिताऽमीभिस्तदपि न सम्यगिति ज्ञायते । गच्छोऽप्येतेषां "बृहद्गच्छस्य मण्डनमि"त्यनेन स्पष्ट एव । गुरुपरम्पराऽप्यमीषां प्रशस्तितः स्पष्टैव, यतो गुरुगुरवः श्रीमन्त उद्योतनाचार्याः, श्रीआम्रदेवोपाध्याया। गुरुवर्याः, श्रीमुनिचन्द्रसूरयो गुरुभ्रातरः, श्रीनेमिचन्द्रसूरीणामिति गुर्वावलिः ।
मुद्रणावसरे सवृत्तिकस्यास्यागमस्य संशोधनार्थमुपलब्धानां दशसङ्ख्याकानामादहस्तलिखितप्रतीनां क्रमस्त्वेवम्तत्राद्यैका प्रतिः गुर्जरदेशान्तर्वर्तिबालापुर(वलाद)नगरसंस्थापितास्मद्गुरुवर्यतपोनिधिश्रीमद्विवेकविजयमुनिपुणनखान
Page #7
--------------------------------------------------------------------------
________________
लघुचे प्रस्तावना।
श्रीउत्तरा-1 भाण्डागारसत्का चत्वारिंशदधिकद्विशतपत्रमाना जीर्णपर्णा शुद्धा लिपिसुन्दरा, एतत्प्रान्ते प्रशस्तिसत्क एक एवान्तिमध्ययन
| श्लोको दृश्यते च, प्रेसकोपी चैतदुपरित एव कारिताऽभूदिति । किश्चैतद्ग्रन्थमुद्रणकारणमस्मगुरुवर्याणां प्रेरणैव ।। सूत्रस
पुनश्च प्रतीनां षट्कमकब्बरशाहिप्रतिबोधविधायिजगद्विख्यातजगद्गुरुश्रीमद्विजयहीरसूरिजन्मभूम्युत्तरगुर्जरप्रदेशा
न्तःस्थप्रह्लादनपुरेत्याख्यनगरमध्य'दायरा' इतिनामस्थानसंस्थसंवेगिगच्छोपाश्रयज्ञानागारसत्कम् । ॥३॥
तासु प्रथमा-नवनवत्युत्तरत्रिशत( ३९९)पत्रमयी प्राचीना शुद्धप्राया, प्रान्तविभागे-"संवत् १५४५ वर्षे कार्तिकसुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मानन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थं लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये ॥ शुभं भवतु श्रीपार्श्वप्रसादात् ॥” इतिकृतोल्लेखश्च वर्त्तते ।
द्वितीया-चतुर्दशोत्तरशतत्रय(३१४)पत्रात्मिका नातिप्राचीना नातिशुद्धा मूलपाठविरहिता अन्तिमपत्रात्पूर्वपत्रन्यूना, सा च प्रान्तवर्त्तिना “अथ संवत् श्रीनृपविक्रमकालातीतसंवत् १६१८ वर्षे माघमासे शुक्लपक्षे ५ शुक्रे अदेहउसमापुरे |श्रीउत्तराध्ययनटीकायां दो० लहुयीआदिसमस्तसङ्घन लिखापिते गुणिश्रीलडूकृते शास्त्रमिदं सुधासमं श्रीउत्तराध्ययनवृत्तिरियम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥१॥ लेखकपाठकयोर्माङ्गल्यं ददातु ॥ तैलाद्रक्षेजलाद्रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगताद्रक्षेदेवं वदति पुस्तकम् ॥२॥ इत्युल्लेखेन सङ्गताऽस्ति । __तृतीया पुनः-षइविंशत्युत्तरत्रिशत(३२६)पत्रप्रमाणा सूक्ष्माक्षरा अनतिजीर्णा प्रायः शुद्धा विंशतितमपत्रविकला
च, अन्ते च “यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥ संवत् X|१५६३ वर्षे लिखितम् ॥” इत्युल्लेखवती। .
Page #8
--------------------------------------------------------------------------
________________
चतुर्थी च-पडूविंशत्यधिकचतुःशत(४२६)पत्रयुक्ता स्थूललिपिका अनतिप्राचीना शुद्धाशुद्धा च, अवसाने "संवत् १६६१ वर्षे फाल्गुणमासे कृष्णपक्षे ५ दिने भोमवारे पं० हरजी लिखितं शुभं भूयात् ॥ यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥" इति लेखकपुष्पिका चास्ति । __ पञ्चमी-त्रिचत्वारिंशाधिकत्रिशत(३४३)पत्ररूपा न प्रायो जीर्णा न च प्रायोऽशुद्धा आद्यपत्रद्वयविरहिता च, प्रान्ते लेखकपुष्पिकाविहीना च । ___षष्ठी पुनः-एकसप्तत्युत्तरत्रिशत(३७१)पत्राश्चिता नूतना न प्रायः शुद्धा लिपितोऽशोभना त्रिपाठी चेयम् । पृष्ठे "संवत् १६६२ वर्षे कार्तिकमासे शुदि ३ दिने सोमे लिखितम् ॥ श्रीआदिनाथप्रसादात् शुभं भवतु । लेखकपाठकयोः शुभं भवतु ॥ श्री ॥” इति पुष्पिका लेखकस्य ।
तदनु प्रतीनां त्रयी गुर्जरप्रान्तान्तर्गतडभोडाइत्याख्यनगरसंस्थापितश्रीमद्विजयानन्दसूरीन्द्रसन्तानीयश्रीमन्मानविजयमुनिचित्कोषसत्का। ____ तत्रैका-एकोनाशीत्यधिकशतद्वय(२७९)पत्रवती दिव्याक्षरा परमशुद्धा, अन्ते च "संवत् १६१२ वर्षे भाद्रपदवदि १२ रविवारे श्रीसागरसूरिसन्ताने श्रीसमयभक्तमहोपाध्यायशिष्यश्रीपुण्यनन्दिउपाध्यायशिष्यश्रीरत्तरङ्गोपाध्यायतच्छिष्यवाचकाऽमरगिरिगणिना स्ववाचनार्थ लिपीकृता । लिखिता श्रीफलवर्द्धिकानगरे । वाच्यमाना चिरं नन्द्यात् ॥ शुभं भवतु कल्याणमस्तु लेखकपाठकयोः । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥” इति लेखकपुष्पिका। - द्वितीया-पञ्चोत्तरशतद्वय(२०५)पत्रयुता प्राचीनपर्णा शुद्धा, प्रान्तभागे लेखकस्य पुष्पिका चेयम्-"संवत् १५५२
Page #9
--------------------------------------------------------------------------
________________
लघुवृतेः
श्रीउत्तराध्ययनसूत्रस्य
प्रस्तावना।
॥४
॥
वर्षे श्रीपत्तननगरे श्रीखरतरगच्छे श्रीजिनराजसूरयस्तत्पट्टे श्रीजिनवर्धनसूरयस्तेषां पट्टे श्रीजिनचन्द्रसूरयस्तदीयान्वये | श्रीजिनसागरसूरयस्तदन्वये श्रीजिनचन्द्रसूरयस्तत्पट्टपूर्वाचलसहस्रकरावतारश्रीपूज्यराजश्रीजिनहर्षसूरीणामुपदेशेन |श्रीउपकेशवंशे छाझहडगोत्रे सं० खीमाभार्या सं० खेतलदेपुत्र सं० कउझकेन सं० कर्पूरदेपुत्र सं० देवदत्तपौत्र सं० नाकरप्रमुखपरिवारसहितेन श्रीउत्तराध्ययनलघुवृत्तिरलेखि पं० कमलसंयममुनिपठनार्थम् ॥” इति । __ तृतीया च-एकषष्ट्युत्तरद्विशत(२६१)पत्रात्मिका प्राचीनप्राया शुद्धप्राया च, अस्या (१-१७३-१७४-१७५-१७६-1 १७७-१७८) मेतावन्ति पत्राणि न सन्ति । प्रान्ते वृत्तिकर्तुः प्रशस्तिरपि नास्ति, परं पुस्तकलेखकस्य महती पुष्पिका त्वम्-"आसीत् श्रीराजगच्छे सदसि नरपतेरल्हणाख्यस्य साङ्ख्यग्रन्थव्याख्याविधाताऽन्नलनृपतिपुरो वादिगर्वापहर्ता । जैनावज्ञाप्रसक्तं जिनमतसुदृढं विग्रहेशं विधाय, श्रीमजैनेन्द्रधर्मोन्नतिकरणपटुर्धर्मसूरिर्मुनीन्द्रः ॥ १॥ वादीन्द्रः | किल धर्मसूरिरभवच्छ्रीरत्नसिंहाभिधो, देवेन्द्रोऽपि गुरुस्ततोऽप्युदभवद्रत्नप्रभः सूरिराट् । आचार्यों विजयीश्वरः प्रभुरभूद्विद्वज्जने स्वस्थधीः, सूरीशोऽपि च रत्नचन्द्रसुगुरुराणन्दसूरिस्ततः ॥ २ ॥ ततोऽप्यभूवन्नमरप्रमेन्द्रा, वियोधिता यबेहुशो नरेन्द्राः । तेषां क्रमोल्लासनभानुमाली, पुरा भवति स्म ज्ञानेन्दुशाली ॥३॥ श्रीसागरेन्द्रसूरीशाः, सक्रियासु विशारदाः । तत्पट्टभूषणाश्चासन् , सूरयो मलयेन्दवः॥ ४ ॥ सकलवादिमदद्विपकेशरी, स पद्मशेखरसूरिगुरुस्ततः । बहुविनेयवरेष्वपि वाचकः, समभवद्भवि भावशशी मुनिः ॥ ५॥ सुशिष्यो भावचन्द्रस्य, कर्मसागरपाठकः । विश्रुतः शास्त्रनैपुण्यात्कलाकेलिकुतूहली ॥ ६॥ तेषां सुश्रावकाचाथ, भूरयः सूरवंशजाः। सद्गुणाढ्यस्य वंशस्य, प्रपूर्तिर्विस्तरा न किम् ॥७॥ सूराणवंशस्य पटुप्रदीपः, श्रीसूरदेवो भुवि सुप्रतापः। तदन्वयेऽभूद्धरदेवकाख्यः, पुत्रः पवित्रो ननु पद्मसिंहः ॥८॥ मोषाको रत्नसिंहश्च, कमलरूपा तथैव च । मुमिचन्द्रः सोमदेवश्च, पद्मसिंहस्य
॥४॥
Page #10
--------------------------------------------------------------------------
________________
पुत्रकाः || ९ || पुरुषार्था इव चत्वारः, सोमदेवस्य पुत्रकाः । डूङ्गरः पर्वतश्चैव शिखरश्चाचाकस्तथा ॥ १० ॥ सङ्घपतिपदं प्राप्य, श्रीमन्नगरकोटके । तीर्थयात्रां जयी चक्रे, शिखरः कीर्त्तिभूषितः ॥ ११ ॥ सिरियादेवी प्रथमा, | लाछलदेवी तथा परा तस्य । सञ्जाते द्वे दयिते, रतिप्रीतीव मदनस्य ॥ १२ ॥ प्रथमायास्त्रयः पुत्रा जज्ञिरे स्वगुणोज्वलाः । शिरपतिः श्रीपालश्च सहस्रवीरस्तथैव च ॥ १३ ॥ तथा परस्या द्वौ पुत्रौ, जज्ञाते यशः शालिनौ । सहस्रराज भार्मलौ, मूर्त्ताविव यशोजयौ ॥ १४ ॥ भर्तुः पुण्यार्थमर्थेन, लाछिनान्या लिखापितम् । पुस्तकं वाच्यमानं हि, चिरं नन्द शासने ॥ १५ ॥ उत्तराध्ययनवृत्तेः, पुस्तकोऽयं प्रशस्तरुक् । वाचनाचार्यकर्मसागरस्य प्रददे मुदा ॥ १६ ॥ बाणैनन् पयोधीन्दुमिते (१४९५) विक्रमवत्सरे । पुस्तकं लेखयामास सा स्वकीयधनव्ययात् ॥ १७ ॥ यावत्पूर्वाङ्गणेSस्मिन्नसमतममते गोमयालेपनार्द्रे, सायंसन्ध्यापुरन्ध्री स्फुरदुडुकुसुमे मुचतीन्दुप्रदीपम् । प्रातः श्रीसान्ध्यरागप्रसृमरघुसृणे भानुकुम्भ तुष्ट्यै, धर्माधीशस्य तावज्जिनवचनमिदं विश्वलोके मुद्दे स्तात् ।। १८ ।।" इति ।
अस्य संशोधनसमये युगपत्सम्पूर्णेतत्पुस्तकप्रदातृणामुक्तमहाशयानां विशालोदारता धन्यवादास्पदीभूता एव । किश्च यदस्य ग्रन्थस्यान्तिम प्रुफनिरीक्षणे मुनिवर्यैः श्रीमत्पुण्यविजयैर्महाशयैः परिश्रमोऽकारि तदर्थं तेषामप्यनुग्रहः स्मृतिपथान्न कदापि विस्मर्यतेऽस्माभिः । अन्यचैतद्वृत्तिगतानि कथान्तर्गतानि वा यानि कानिचित् पाकृत- अपभ्रंश भाषामयानि प्रस्ताविकपद्यानि तेषां संस्कृतच्छायाप्यधः कृतावलोकनीयेति ।
पूर्वोक्तदशपुस्तकाधारेण सावधानीभूय संशोधितेऽप्यस्मिन् ग्रन्थे प्रमादवशाद् दृष्टिदोषवशाद्वा यत्र कुत्रचित् स्थले या काप्यशुद्धिर्वाचकानां दृष्टिपथमवतरेत्तत्र संशोध्य वाचनीयं कोविदमहाशयैरिति प्रार्थयते—
विजयोमङ्गसूरिः ।
संवत् १९९३ पौषशुक्ला प्रतिपत् मु० राजनगर (लुणसावाडा) जैमोपाश्रय ।
PnXCXXCXX CXCXXXOXOXOX
Page #11
--------------------------------------------------------------------------
________________
श्रीउत्तरा
मुद्रणकार्ये
ध्ययन
अस्यागमस्य मुद्रणकार्ये आर्थिकसाहाय्यप्रदावणां भाग्यवतां श्रमणोपासकानां
नामावलिः
सूत्रस्य
साहाय्यत्रदावणांनामावलि
राजनगरान्तर्गतशाहपुरसत्का द्रव्यसहायता५०० मङ्गलपारेखखांचा इत्यस्य उपाश्रयसत्कज्ञानद्रव्यम् । | १५१ शाह-दाहाभाई साकरचंद. १.१ शाह-नानालाल हीरालाल. ५१ शाह-भूलाभाई बलाखीदास. ४१ शाह-बबाभाई उमेदचंद. ३१ शाह-मणिकाल मगनलाल. ३. शाह-नगीनदास दोलतराम. ३१ शाह-केशवलाल जेचंद. २५ शाह-फूलचंद लालुभाई. २५ शाह-साकरचंद बेचरदास. २५ शाह-शिवकाल मनसुखराम. २५ शाह-चूनीलाल रायचंद. २५ शाह-खोडीदास छोटालाल. २५ शाह-उमेदराम भूराभाई. २५ शाह-सांकलचंद चकुभाई.
२५ शाह-हीरालाल माणेकलाल. २५ शाह-सकरचंद दोकतचंद. २५ शाह-छोटालाक भाईचंद, २५ शाह-नगीनदास छगनलाल,
प्रहादनपुरसत्का द्रव्यसहायता२७५ श्रीतपागच्छोपाश्रयसत्कज्ञानद्रव्यम् । १५१ शाह-अमृतलाक नथुचंद. १०१ परिख-डाह्याभाई नगीनदास. १०१ शाह-गोदडभाई डोसजी. ५१ कोठारी-रिखवचंद उजमचंद. ५. परिख-मलुकचंद बादरमल. ५० (कमळाबाई)द्वारा देसाई-कालीदास पीतांबरदास. ५० शाह-कलुभाई हरिचंदस्य विधवा. (गढ़) २५ मेता-जयंतीलाल कालीदास. १०. शाह-कस्तूरचंद मनसुखराम. (वहादवास्तव्य) ५१ कोचर-संपतलालस्य मातृ पानीबाई.
Page #12
--------------------------------------------------------------------------
________________
लघुशुद्धिपत्रकम् ।
शुद्धिः
or
०
०
०
०
पृष्ठम् निरङ्कपतिः साङ्कपतिः अशुद्धिः
भुंजतो
भुजंतो ७ थी ९६ सुधी
हेडिंग श्रीनैमिचन्द्रीयवृत्तिः। श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः।
विढपयिष्यति' विढपयिष्यति,
हेडिंग ध्यनयन्सूत्रे श्रीनैमि ध्ययनसूत्रे श्रीनेमि १९-२०-२१
हेडिंग प्रथमं विनयाध्ययनम् द्वितीयं परिषहाध्ययनम् । अथ'
'अर्थ' वेहारिय
वेहारिय पिय? कमेण,
क्रमेण ९७ थी १०८ सुधी हेडिंग श्रीनैमि
श्रीनेमि ११५
गौरखवद्
गौरखरवद् निपील्यन्ते
निष्पील्यन्ते संगम
संयम
.
५५
६१
०
पिय!
०
१२०
१२२
Page #13
--------------------------------------------------------------------------
________________
पृष्ठम्
श्रीउत्तराध्ययनसूत्रस्य
हेडिंग
लघुशुद्धिपत्रकम् ।
१२३ १३५-१३६
०
०
०
१५५ १७८
०
१९२
०
निरङ्कपतिः साङ्कपतिः अशुद्धिः
चयो हेडिंग दुर्मुख
जगरक्खण! किविणासण!, शिल्पेनशिल्पिकः नेइ हे ! महाभाग! निभद्धा अणट्टाकित्तिपचए निर्बन्ध सुगममेव
लछणो हेडिंग
त्रिसप्तिव्यायन्
१९४ १९८ २३३
शुद्धिः त्तनिवृत्तयो द्विमुखजगरक्खण!, विणासण!, शिल्पेन शिल्पिकः नेइ, हे महाभाग! निबद्धा अणहाकित्ति पथए निर्ग्रन्थ सुगममेव । लंछणों त्रिसप्ततिध्यायन्
०
०
०
0
२७१
०
6.0
०
.
२७१ २९४ ३३१थी३३६ सुधी ३३६
०
०
Page #14
--------------------------------------------------------------------------
________________
श्रीआत्मवल्लभग्रन्थाङ्कः-१२.
ॐ नमः प्रवचनाय । न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीन्द्रपट्टालङ्कारश्रीमद्विजयवल्लभसूरिपादपङ्ग्रेभ्यो नमः ।
पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्दृब्धानिश्रीमन्नेमिचन्द्रसूरिविहितसुखबोधाऽऽख्यवृत्तियुतानि
श्रीउत्तराध्ययनानि ।
KeXKOKKAROKEKO-KO-KO-KO-XX
प्रणम्य विघ्नसङ्घात-घातिनस्तीर्थनायकान् । सिद्धांश्च सर्वसाधूंश्च, स्तुत्वा च श्रुतदेवताम् ॥ १॥ आत्मस्मृतये वक्ष्ये, जडमतिसङ्केपरुचिहितार्थं च । एकैकार्थनिबद्धां, वृत्तिं सूत्रस्य सुखबोधाम् ॥२॥ बह्वाद् वृद्धकृताद् , गम्भीराद् विवरणात् समुद्धृत्य । अध्ययनानामुत्तर-पूर्वाणामेकपाठगताम् ॥ ३ ॥ [त्रिभिर्विशेषकम् ] अर्थान्तराणि पाठान्तराणि सूत्रे च वृद्धटीकातः। बोद्धव्यानि यतोऽयं, प्रारम्भो गमनिकामात्रम् ॥ ४॥ तानि च षट्त्रिंशद् भवन्ति । तत्र विनयमूलत्वाद् धर्मस्य प्रथमं विनयाध्ययनम् , तस्य चेदमादिसूत्रम्संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुत्विं सुणेह मे ॥१॥ - व्याख्या-'संयोगात्' सम्बन्धाद् बाह्याभ्यन्तरभेदभिन्नात् , तत्र मात्रादिविषयाद् बाह्यात् कषायादिविषयाच्चान्तरात्, विविधैः प्रकारैः-ज्ञानभावनादिभिः प्रकर्षेण मुक्तः-त्यको विप्रमुक्तस्तस्य, "अन्योऽन्यं भवचक्रे, जाताः सर्वेऽप्यनन्तशो
Page #15
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १ ॥
जीवाः । मात्रादिबन्धुभावं शत्रूदासीनभावं च ॥ १॥" अतः कोऽत्र बन्धुः ? को वा परः ?, तथा "" कोहो य माणो य अणिगहीया, माया य लोभो य पवद्रुमाणा । चत्तारि एए कसिणा कसाया, सिञ्चन्ति मूलाई पुणब्भवस्स ॥ १॥" अतो न देयः क्रोधादिरिपुवर्गस्याऽवकाश इत्यादिपरिभावनादिभिः स्वजनादिसम्बन्धरहितस्येत्यभिप्रायः, 'अनगारस्य' परकृतगृहनिवासित्वात्तत्राऽपि ममत्वमुक्तत्वात् सङ्गरहितस्य 'भिक्षोः ' साधोः 'विनयं' साधुजनासेवितसमाचारं उपचारं वा अभ्युत्थानादि 'प्रादुःक| रिष्यामि' प्रकटयिष्यामि, कथम् ? इत्याह- ' आनुपूर्व्या' परिपाट्या, प्राकृतत्वात्तृतीयार्थे द्वितीया, 'शृणुत' आकर्णयत, अनेन | च श्रोतुरभिमुखीकरणेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति । तथा च बाचक : - " न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥ १ ॥ " 'मम' कथयत इति गम्यत इति सूत्रार्थः ॥ १ ॥ यदुक्तं विनयं प्रादुः करिष्यामीति तत्र विनीतस्वरूपे कथिते विनयस्वरूपमुक्तमेव स्यादिति तत्स्वरूपमाहआणाणिद्देसकरे, गुरूणमुववायकारए । इंगियाकारसंपण्णे, से विणीए त्ति वुच्च ॥ २ ॥ व्याख्या – आज्ञा - सौम्य ! इदं कुरु इदच मा कार्षीरिति गुरुवचनं तस्य निर्देश:-इत्थमेव करोमीति निश्चयाभिधान| माज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशक गुरूणाम् - आचार्यादीनामुपपातः - समीपस्थानं तत्कारकः - तदनुष्ठाता, न त्वादेशभयाद् दूरस्थायी, इङ्गितं - निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीषद्भूशिरः कम्पादि आकारः - स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगवलोकनादिः, आह च - " अवलोयणं दिसाणं, वियंभणं साडगस्स संवरणं । आसणसिढिली करणं, | पट्टियलिंगाई एयाई ॥ १ ॥” अनयोर्द्वन्द्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्न: - युक्तस्तद्वेदितया कथिते विनयस्वरूपे १ “क्रोधश्च मानश्चानिग्रहीता माया च लोभश्च प्रवर्धमानाः । चत्वार एते कृत्स्नाः कषायाः, सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १ ॥” २ "अवलोकनं दिशां विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं प्रस्थितलिङ्गान्येतानि ॥ १ ॥”
XCXXXCXCXCXCXCXCXCXX8
प्रथमं विन
याध्यय
नम् ।
112 11
Page #16
--------------------------------------------------------------------------
________________
इङ्गिताकारसम्पन्नः 'सः' इति विशेषणान्वितः 'विनीतः' विनयान्वितः 'इतिः' सूत्रपरामर्श उच्यते तीर्थकरगणधरादिभिरिति सूत्रार्थः ॥२॥ अविनीतत्वपरिहारेण विनीतो भवतीत्यतोऽविनीतस्वरूपमाह
आणाऽणिदेसकरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीए त्ति बुचई ॥३॥ ___ व्याख्या-आज्ञाऽनिर्देशकरो गुरूणामनुपपातकारकः 'प्रत्यनीकः' प्रतिकूलवर्ती, किमित्येवंविधोऽसौ ? इत्याहA'असम्बुद्धः' अनवगततत्त्वोऽविनीत इत्युच्यते, कूलवालकश्रमणवत् । तथाहि-एगस्स आयरियस्स चेल्लओ अविणीओ,
तं आइरिओ अंबाडेइ। सो खारं वहति । अन्नया आइरिया सिद्धसेलं तेण समं वंदगा विलग्गा । ओयरंताणं वहाय सिला | मुक्का । दिट्ठा आयरिएणं, पाया ओसारिया, इयरहा मारिओ होतो। सावो दिनो-दुरात्मन् इत्थीओ विणस्सिहिसि त्ति । | 'मिच्छावाई एसो भवउ' त्ति काउं तावसासमे चेव अच्छइ । नईए कूले आतावेइ । पंथब्भासे सत्थो जो एइ तओ आहारो| होइ । नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा तेण कूलवालओ नाम कयं । इओ य सेणियपुत्तो कोणियराया चेडयरायाहिट्ठियं हल्लविहल्लवेरेण वेसालिं नगरि रोहेइ । न य सा तीरए घेत्तुं मुणिसुबयसामिथूभप्पभावाओ, तओ विसन्नो कोणिओ। चिरकालेणं देवयाए आगासे भणितं-"समणे जइ कुलवालए, मागहियंगणिय गमिस्सए। राया य असोगचन्दए, वेसालिं नगरिं गहिस्सए॥१॥" सो मग्गिजइ। तत्थ अच्छंतो आगमिओ। गणियाओ सहावियाओ। एगा भणति-अहं आणेमि । कवडसाविया जाया, सत्येण गया बंदइ, भणइ य–'उद्दाणे भोईयम्मि चेइयाई वंदामि, तुम्हे य सुया एत्थ अओ वंदणत्थमागया, ता करेसु अणुग्गहं, गेण्हसु फासुएसणिजं भत्तं' ति भणिऊण पारणगे मोयगा संजोइया दिन्ना । अईसारो जाओ। ओसहप्पओगेणं पन्नविओ । उच्चत्तणाईहिं संभिन्नं चित्तं । आणिओ कोणिय| "श्रमणो यदि कूलवालको मागधिकां गमिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति ॥१॥" २ ज्ञातः । al३ मृते। ४ भर्तरि ।।
Page #17
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२॥
समीवं । भणिओ-तहा करेहि जहा वेसाली घिप्पइ। ततो तेण अब्भंतरं गंतूण नेमित्तियवेसो कओ। मुणिओ मुणिसुप्रथमं विनवयथूभप्पभावो । एसो लोगेण पुच्छिओ-कहिं नगररोहो अवगच्छिस्सइ ? । तेण भणियं-जइ एयं थूभं अवणेह ।
याध्ययअवणीयं । भग्गा नयरी हलेहिं वाहिय त्ति ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमविनीतस्यैव सदोषतामाह
नम्। जहा सुणी पूइकण्णी, निक्कसिजइ सवसो । एवं दुस्सीलपडिणीए, मुहरी निक्कसिजति ॥४॥ व्याख्या-'यथा' यद्बत् शुनी स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् कर्णी-श्रुती यस्याःसा पूतिकर्णी 'निष्कास्यते' निर्वास्यते 'सर्वतः' सर्वेभ्यो गृहाङ्गणादिभ्यः लेष्टुलकुटादिभिः, प्राकृतत्वाच्च 'सबसो' त्ति शसुप्रत्ययः,उपनयमाह-एवम्' अमुना प्रकारेण दुष्ट-रागाद्युपहतं शीलं-स्वभावो यस्य स दुःशीलः प्रत्यनीकः प्राग्वद् अनयोर्विशेषणसमासः, 'मुखरः बहुविधाऽसम्बद्धभाषी 'निष्कास्यते' सर्वतः कुलगणसङ्घादेरिति सूत्रार्थः॥४॥ आह-अनर्थहेतौ दौःशील्ये किमित्यसौ रमते ? उच्यते-पापोपहतमतित्वात्तत्रैवास्य रतिः, एतदेव दृष्टान्तपूर्वकमाह
कणकुंडगं चइत्ता णं, विट्ठे भुंजह सूयरो। एवं सीलं चहत्ता णं, दुस्सीले रमई मिए ॥५॥
व्याख्या कणाः-तण्डुलास्तेषां तन्मिश्रो वा कुण्डकः-कुक्कसः कणकुण्डकस्तं त्यक्त्वा 'विष्टां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकरः' गत्तोसूकरो यथेति गम्यते, एवं 'शीलं' प्रस्तावाच्छोभनं त्यक्त्वा दुष्टं शीलं दुःशीलं तत्र 'रमते' धृतिमाधत्ते मृग इव 'मृगः' अज्ञत्वादविनीत इति योगः । इदमत्र हृदयम-यथा मृगो मरणापायमपश्यन् अज्ञतया गौरीगानाकृष्टो व्याधमनुसरति तथैषोऽपि दुःखाकीर्णभवभ्रमणमनवगच्छन् निर्विवेकतया विस्थानीये दुःशीले रमत इति सूत्रार्थः ।।५।। उक्तोपसंहारपूर्व कृत्योपदेशमाह
॥२॥ सुणियाऽभावं साणस्स, सूयरस्स नरस्स या विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो॥६॥ व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' कुत्सार्थत्वान्ननः अशोभनं भावं सर्वतो निःकासनलक्षणं "साणस्स" त्ति प्राकृत
XOXOXOXOXOXOXOK
Page #18
--------------------------------------------------------------------------
________________
त्वात् शुन्याः 'सूकरस्य च' दृष्टान्तस्य 'नरस्य च' दार्टान्तिकस्य 'विनये' वक्ष्यमाणस्वरूपे स्थापयेदात्मानम् आत्मनैवेति गम्यते, इच्छन् 'हितम् ऐहिकमाऽऽमुष्मिकमात्मनः, विनयादेव हि तत्सम्भवात् । आह च-"विणया णाणं णाणाओ दंसणं दसणाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सोक्खं निराबाहं ॥१॥” इति सूत्रार्थः॥६॥ यतश्चैवमतः किम् ? इत्याहतम्हा विणयमेसिजा, सीलं पडिलभेजओ । वुद्धपुत्ते नियागट्ठी, ण णिकसिजइ कण्हुइ॥७॥
व्याख्या-तस्माद् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां कुर्यात् । किं पुनर्विनयस्य फलं येनैवमुपदिश्यते ? इत्याह-'शीलम्' उक्तस्वरूपं 'प्रतिलभेत' प्राप्नुयात् 'यतः' विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तम् । अस्याऽपि किम् ? इत्याह-बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, "ऍत्ता य सीसा य समं विभत्ता" इतिवचनात् , स्वरूपविशेषणमेतत् , नियागार्थी' मोक्षार्थी सन् 'न निष्कास्यते' न बहिःक्रियते 'कुतश्चिद्' गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्यः क्रियत इति भाव इति सूत्रार्थः ॥ ७ ॥ कथं पुनर्विनय एषयितव्यः ? इत्याह|णिसंते सिया अमुहरी, बुद्धाणं अंतिए सया। अत्थजुत्ताणि सिक्खिजा, गिरद्वाणि उ वजए॥८॥ | व्याख्या-'निशान्तः' नितरामुपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया 'स्यात्' भवेद् अमुखरः सन् 'बुद्धानाम्' आचार्यादीनाम्। 'अन्तिके' समीपे 'सदा' सर्वकालम् , किम् ? इत्याह-'अर्थयुक्तानि' हेयोपादेयार्थाभिधायकानि अर्थादागमवचांसि 'शिक्षेत' अभ्यस्येत् 'निरर्थकानि' उक्तविपरीतानि पुनर्वैशेषिक-वात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत् । आह च-"सिंगाररसुत्तुइया, मोहमई फुफुमा हसहसेइ । जं सुणमाणस्स कहं, समणेण न सा कहेयवा ॥ १॥" इति सूत्रार्थः ॥ ८ ॥ कथं पुनरर्थयुक्तानि शिक्षेत ? इत्याह
"विनयाज्ज्ञानं ज्ञानादर्शनं दर्शनाचरणं च । चरणान्मोक्षो मोक्षे सौख्यं निराबाधम् ॥१॥" २ "पुत्राश्च शिप्याश्च समं विभक्ताः"। ||३ "शृङ्गाररसोत्तेजिता मोहमयी करीषाग्निः हसहसायति । यां शृण्वतः कथा श्रमणेन न सा कथयितव्या ॥१॥"
DXOXOXOXOXOXOXOXOXOXEIXO
Page #19
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३॥
अणुसासिओ न कुप्पेजा, खंति सेवेज पंडिए । खुद्देहिं सह संसम्गि, हासं कीडं च वजए॥९॥
व्याख्या-'अनुशिष्टः' कथञ्चित् परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यात् ? 'क्षान्ति' XIपरुषभाषणादिसहनात्मिकां 'सेवेत' भजेत, यतः-"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमल
यनिःसृतो, वचनरसश्चन्दनस्पर्शः ॥ १॥" 'पण्डितः' बुद्धिमान् । तथा 'क्षुद्रैः' शीलहीनैः पार्श्वस्थादिभिः 'सह' समं "संसग्गि" ति प्राकृतत्वात् संसर्ग 'हासं' हसनं 'क्रीडां च' अन्त्याक्षरिका-प्रहेलिकादानादिरूपां वर्जयेत् , लोकागमविरुद्धत्वाद् गुरुकर्मबन्धहेतुत्वाच्चैषामिति सूत्रार्थः ॥ ९॥ पुनरप्यन्यथा विनयमाह
मा य चंडालियं कासी, बहुयं मा य आलवे कालेण य अहिन्जित्ता, तओझाएज एक्कओ॥१०॥ __व्याख्या-'मा' निषेधे, 'चः' समुच्चये, चण्डः-क्रोधस्तदशाद् अलीकम्-अनृतभाषणं चण्डालीकं, लोभाद्यलीकोपलक्षणमेतत् , 'मा कार्षिः' मा विधासीः, आह च-"मुसावाओ य लोगम्मि, सबसाहूहिं गरहिओ। अविस्सासो य भूयाणं, तम्हा मोसं विवजए ॥१॥" बढेव 'बहुकम्' अपरिमितमालजालरूपं मा च 'आलपेत्' भाषेत । उक्तं च-"महुरं निउणं थोवं, कजावडियं अगबियमतुच्छं। पुश्विं मइसंकलियं, भणंति जंधम्मसंजुत्तं ॥१॥" बह्वालपनादध्ययनादिक्षतिर्वातक्षोभादिसम्भवादिति । किं पुनः कुर्यात् ? इत्याह-'कालेन' प्रथमपौरुष्यादिलक्षणेन 'चः' पुनरर्थे 'अधीत्य' पठित्वा पृच्छाद्युपलक्षणमेतत् , 'ततः' अध्ययनादनन्तरमिति गम्यते 'ध्यायेत चिन्तयेत 'एककः' भावतो रागादिरहितो द्रव्यतो विविक्तशयनासनादिसंस्थ इति सूत्रार्थः॥१०॥ इत्थमकृत्यनिषेधः कृत्यविधिश्वोपदिष्टः। कदाचिदेतद्विपर्ययसम्भवे किं करणीयम् ? इत्याहआहच्च चंडालियं कटु,न निण्ह विज कयाइ वि।कडं कडेत्ति भासिज्जा, अकडं नो कडित्ति य॥११॥
"मृषावादश्च लोके सर्वसाधुभिर्गर्हितः । अविश्वासश्च भूतानां तस्मान्मृषां विवर्जयेत् ॥ १॥" २ "मधुरं निपुणं कार्यापतितमगर्वितमतुच्छम् । पूर्व मतिसंकलितं भणन्ति यद् धर्मसंयुक्तम् ॥१॥"
॥३॥
Page #20
--------------------------------------------------------------------------
________________
व्याख्या-"आहश्च" कदाचित् 'चण्डालीकम्' उक्तस्वरूपं 'कृत्वा' विधाय 'न निहुवीत' न कृतमिति नाऽपलपेत् 'कदाचिदपि' यदाऽपि परै!पलक्षितस्तदापीत्यर्थः, तर्हि किं कुर्यात् ? इत्याह-कृतं विहितं चण्डालीकादि कृतमिति कृतमेव 'भाषेत' ब्रूयाद् न भयलज्जादिभिरकृतमपि, तथा 'अकृतं तदेव 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृपावादादिदोषसम्भवात् । इदं चात्राऽऽकूतम्-कथश्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागम्य-"जहे बालो जंपतो, कजमकजं च उजुयं भणति । तं तह आलोएज्जा, मायामयविप्पमुक्को उ ॥ १॥” इत्याद्यागममनुसरन् मनःशल्यं यथावदालोचयेदिति सूत्रार्थः॥११॥ इहैवं पुनः पुनरुपदेशश्रवणाद् यदेव गुरूपदेशस्तदैव प्रवर्तितव्यं निवर्तितव्यं चेति स्यादाशङ्का तदपनोदायाऽऽहमा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दटुमाइन्ने, पावगं परिवजए ॥१२॥
व्याख्या-मा' निषेधे, 'गल्यश्व इव' अविनीततुरङ्गम इव 'कसं' कसप्रहारं 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं प्रस्तावाद् गुरूणाम् 'इच्छेत्' अभिलषेत् 'पुनः पुनः' वारं वारं, किं पुनः कुर्यात् ? इत्याह-'कसं' चर्मयष्टिं दृष्ट्वा 'आकीर्ण इव' विनीताश्व इव स्यात् , सम्बन्धात् प्रस्तावाच्छिष्यो गुरोराकारादि दृष्ट्वा 'पापकं' गम्यमानत्वादनुष्ठानं 'परिवर्जयेत्'
सर्वप्रकारैः परिहरेत् , उपलक्षणत्वादितरच्चाऽनुतिष्ठेत् , किमुक्तं भवति ?-यथाऽऽकीर्णोऽश्वः कसग्रहणादिनाऽऽरोहका|शयमुपलभ्य कसेनाऽशातित एव तदभिप्रायानुरूपं चेष्टते तथा सुशिष्योऽप्याकारादिभिराचार्याशयमवगम्य वचनेनाऽप्रेरित एव, मा भूदाचार्यस्य वचनायास इति सूत्रार्थः ।। १२ ॥ गल्याकीर्णतुल्ययोः शिष्ययोर्दोषगुणावाह
अणासवा थूलवया कुसीला, मिङ पिचंडं पकरंति सीसा ।
चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयं पि ॥ १३ ॥ । “यथा बालो जल्पन कार्यमकार्य चर्जुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्तस्तु ॥ १॥"
XOXOXOXOXOXOXOXOXOXXX
Page #21
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
प्रथमं विनयाध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥४॥
व्याख्या-'अनाश्रवाः' वचस्यस्थिताः स्थूलवचसः' असुनिरूपितभाषिणः 'कुशीलाः' दुःशीलाः 'मृदुमपि' अकोप-| नमपि ‘चण्ड' कोपनं 'प्रकुर्वन्ति' प्रकर्षेण विधति 'शिष्याः' विनेयाः, सम्भवति ह्येवंविधशिष्याऽनुशासनाय पुनःपुनवचनखेदमनुभवतो मृदोरपि गुरोः कोप इति । 'चित्तानुगाः' हृदयानुवर्तिनः 'लघु' शीघ्रं 'दाक्ष्योपेताः' अविलम्बितकारित्वयुक्ताः 'प्रसादयेयुः' सप्रसादं कुर्युः 'ते' शिष्याः 'हुः' पुनरर्थे 'दुराशयमपि' आशुकोपनमपि प्रक्रमाद्गुरुं, किं पुनरनुत्कटकषायमिति । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र सम्प्रदायः-अवंतीजणवए उजेणीए नयरीए ण्हवणुजाणे साहुणो समोसरिया। तेसिं च आयरिओ चंडरुद्दाभिहाणो अईवरोसणो 'साहूणं ऊणाइरित्ताइदोसदुट्ठमणुट्ठाणं पासंतो अईवरोसमुवगच्छई' त्ति तइंसणपरिहरणत्थं आयहियट्ठयाए एगते सज्झायज्झाणं कुणंतो अच्छइ । एत्थंतरे उजेणिवत्थवओ अहिणववित्तविवाहो इब्भपुत्तो कयकुंकुमंगराओ पवरनेवत्थो नियवयंसयसमेओ एगो जुवाणो तेसिं साहूण पासमागओ। उवहासेण पणमिऊण भणियं तेण-कहेह मे धर्म । ते य 'केलीकिलो एस' त्ति न किंपि जपंति, सज्झायंता अच्छंति। तेण परिहासेण भणियं देहि मे भयव! दिक्खं, णिविण्णोऽहं घरवासेणं, भारियाए वि अहं दोहग्गत्तणेण परिचत्तो, ता करेह पसायं, उत्तारेह संसाराओ। साहूहि वि 'एस उल्लंठो अम्हे पवंचेइ' त्ति काऊण "घृष्यतां कलिना कलिः" इति चंडरुदं उवाइसंति-एत्थ अम्ह गुरू अच्छइ सो पवावेही, वयमणहिगारिणो दिक्खादाणस्स, ता गच्छह | एयसमीवे । परिहासेण चेव ते गया सूरिसमीवे । सो य सहावेण चेव फरुसो। तेण पणमिऊण भणियं-भयवं ! पवावेह ममं जेण सुहेण अच्छामि, भग्गो घरवावारेण परलोयं च साहेमि । तेण वि 'विप्पावगो' त्ति नाऊण संजायमाणकोवेण भणियं-छारमाणेहि । आणिओ एगेण । उवविठ्ठो एस 'नमोकारं' ति भणिऊण । काउमारद्धो सूरी लोयं । वयंसया विसण्णा । 'मित्त ! नाससु' त्ति भणिओ तेहिं । सो वि भवियवयावसेण लहुकम्मयाए य 'कहं संपइ कयलोचो
XXOXOXOXOXOXOXOXOXOXOX
॥४॥
Page #22
--------------------------------------------------------------------------
________________
XXXXXX
8X8X8X8
1
| नियवायाए अब्भुवगयपवज्जो गच्छामि गेहूं ? ति जाओ भावसमणो । अधिई काऊण गया वयंसथा । ते वि उवस्यं गया । सेहेण भणियं भयवं ! अन्नत्थ वच्चामो, उप्पवाविस्संति मम बंधुणो साहू य अणत्थं पाविस्संति, अप्पविइज्जया चैव गच्छामो, महंतं साहुवंदं नज्जइ वच्चमाणं । सूरिणा भणियं — पंथं पडिलेहेहि जेण रयणीए वच्चामो । सो वि पंथं | पडिलेहिऊण आगओ । रयणीए णिग्गया । 'पुरओ वच्चसु' त्ति भणिओ सेहो गच्छइ अग्गओ । चंडरुद्दो वि रयणीए अपेच्छंतो खाणुए पक्खलिओ वेयणावसेण 'हा दुट्ठसेह ! न सोहणो मग्गो पडिलेहिओ' त्ति रूसिएण मत्थए दंडणं आहओ, सिरं फोडियं तहा वि सम्मं सहइ, चिंतइ य - अहो ! मे अहन्नया जेण एस सुहमच्छंतो नियसाहुमज्झे । वसणभायणं कओ त्ति, कहमेयं सम्ममक्खलियं नेमि ?, कहमेयस्स समाहिं उप्पाएमि ? -त्ति पयत्तेण गच्छंतस्स सुहभावणोवगयस्स केवलनाणमुत्पन्नं । पहाया रयणी । दिट्ठो रुहिरोरालियसिरो । तओ पञ्चागयदृढसंवेगो 'अहो ! एयस्स सेहस्स वि खंती, अहो ! मम चिरपवइयस्स वि पत्तगणिपयस्स वि उक्कडरोसय' त्ति एमाइभावणापरिगओ अप्पानं निंदिउमारद्धो सूरी, उप्पण्णं च केवलं नाणं ॥ एवं सुशिष्यचण्डमपि मृदुं करोति गुरुमिति सूत्रार्थः ॥ १३ ॥ कथं पुनर्गुरुचित्तमनुगमनीयम् ? इत्याह
नाऽपुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए । कोहं असचं कुठेज्जा, धारिजा पियमप्पियं ॥ १४ ॥
व्याख्या—न 'अपृष्टः' कथमिदमित्याद्यजल्पितो गुरुणेति गम्यते 'व्यागृणीयात्' वदेत् तथाविधकारणं विना 'किश्चित्' | स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत्, कारणान्तरेण गुरुभिरतिनिर्भत्सितोऽपि न तावत्क्रुध्येत्, कथञ्चिदुत्पन्नं वा क्रोधम् 'असत्यं' तदुत्थविकल्पविफलीकरणेन 'कुर्वीत' विदध्यात् तद्विपाकमालोचयन्, यथा — “क्रोधः परितापकरः, | सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ १ ॥” उदाहरणश्चाऽत्र — कस्सइ कुलपुत्तयस्स
Page #23
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
भाया वेरिएण वावाइओ। सो जणणीए भन्नइ-पुत्त ! पुत्तघायगं घायसु त्ति । तओ सो तेण नियपोरुसाओ जीवग्गाहं प्रथमं विन| गिहिऊण जणणीसमीवमुवणीओ, भणिओ य-भाइघायग! कहिं आहणामि ? त्ति । तेण वि खग्गमुग्गामियं दट्ठण | याध्ययभयभीएण भणियं-जहिं सरणागया आहम्मति । इमं च सोऊण तेण जणणीमुहमवलोइयं । तीए महासत्तत्तणमव
नम् । | लंबतीए उप्पन्नकरुणाए भणियं-न पुत्त ! सरणागया आहम्मति । जओ-"सरणागयाण विस्संमियाण पणयाण बसणपत्ताणं । रोगियअजंगमाणं, सप्पुरिसा नेय पहरंति ॥ १॥" तेण भणियं-कहं रोसं सफलं करेमि ? । तीए * भन्नइ-न पुत्त ! सत्वत्थ रोसो सफलो करेयवो। पच्छा सो तेण विसजिओ चलणेसु निवडिऊण खामेऊण य गओ॥ एवं क्रोधमसत्यं कुर्यात्, तथा 'धारयेत्' स्वरूपेणाऽवधारयेत् 'प्रियं' प्रीत्युत्पादकं स्तुत्यादि 'अप्रियं तद्विपरीतं निन्दादि, न तयो राग द्वेषं च कुर्यादित्यर्थः । उक्तं च-"लाभाऽलाभे सुखे दुःखे, जीविते मरणे तथा । स्तुतौ निन्दाविधाने |च, साधवः समचेतसः ॥ १॥" उदाहरणं चाऽत्र-असिवोवद्दवे नयरे आदन्नस्स सपुरजणवयस्स राइणो समीवं | तिन्नि भूयवाइया आगया भणंति-अम्हे असिवं उवसमावेमो त्ति । राइणा भणियं-सुणेमो केणुवाएणं ? ति । तत्थेगो भणइ-अस्थि मम मंतसिद्धमेगं भूयं अलंकियविभूसियं, तं सवजणमणहरं रूवं विउविऊण गोपुररत्थासु लीलायत ।। परियडइ तं न निहालेयत्वं, तं निहालियं रूसइ, जो पुण तं निहालेइ सो विणस्सइ, जो पुण तं पेच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ । राया भणइ-अलाहि मे एएण अइरूसणेण । बीओ भणइ-महच्चयं भूयं महइ महालयं
॥५ ॥ रूवं विउबइ लंबोयरं चिप्पिट विवृतकुच्छि पंचसिरं एगपायं विसिहं बिभत्सरूवं अट्टहासं मुयंतं गायतं पणञ्चमाणं, तं च | विकृतरूपं परिभमंतं दट्ठण जो पओसइ उवहसइ पवंचेइ वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहिं वायाहिं
"शरणागतानां विश्रब्धानां प्रणतानां व्यसनप्राप्तानाम् । रोगिताजङ्गमानां सत्पुरुषा नैव प्रहरन्ति ॥१॥"
*OXXXXXXXX
Page #24
--------------------------------------------------------------------------
________________
अहिनंदइ धूयपुप्फाइएहिं पूएइ सो सवामयाणं मुञ्चइ । राया भणइ – अलाहि एएणं पि । तइओ भणइ — ममावि एवं विहं चैव नाइवेसकरं भूयमत्थि, प्रियाप्रियकारिणं दर्शनादेव रोगेहिंतो मोयइ । एवं होउ त्ति । तेण तहाकए असिवं उवसंतं । तुट्ठो राया । आनंदिया नायरया । पूइओ सो भूयवाई सबेहिं पि । एवं साहू वि मुंडियसिरमलमलिणवत्थत्तणाईहिं परेहिं पडिणीएहिं परिभूयमाणो, एवं वंचिज्जमाणो हसिज्जमाणो वा, भत्तिमंतेहि य थुवमाणो पूइज्जमाणो प्रियाप्रियं सहेत इति सूत्रार्थः ॥ १४ ॥ आह— क्रोधाद्यसत्यताकरणादिना किमात्मन एव दमनमुपदिश्यते न बाह्यदमनीयस्य ? अत्रोच्यते
अप्पा चेव दमेयचो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ १५ ॥
व्याख्या - आत्मैव 'दान्तव्यः' इन्द्रियनोइन्द्रियदमनेन मनोज्ञेतरविषयेषु रागद्वेषवशत उन्मार्गगामी उपशमं नेतव्यः । उक्तं च - " इतश्चेतश्च धावन्तं मनोमत्तमतङ्गजम् । ज्ञानाङ्कुशवशं कृत्वा, पुनः पन्थानमानयेत् ॥ १ ॥” किमित्येवमुपदिश्यते ? इत्याह- आत्मैव हुशब्दस्यैवकारार्थत्वात्, 'खल्वि' ति यस्मात् 'दुर्दमः' दुर्जयः, तद्दमने दमिता | एव बाह्यदमनीया इति न तद्दमनमुपदिश्यत इति भावः, उक्तं च – “सर्वमप्पे जिए जियं" । कः पुनरेवं गुणः ? इत्याहआत्मा दान्तः सुखीभवति 'अस्मिँल्लोके' इह भवे 'परत्र च' परलोके । दान्तात्मानो हि परमर्षय इहैव सुरैरपि पूज्यन्ते मोक्षं च साधयन्ति । अदान्तात्मानस्तु चौरपारदारिका इहैव विनश्यन्ति । तथा — “सद्देण मओ रुवेण पयंगो महुयरो य गंघेणं । आहारेण य मच्छो, बज्झइ फरिसेण य गइंदो ॥ १ ॥ परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चोदा हरणम् - एगम्मि सन्निवेसे दो भायरो चोरा । तत्थ य सत्थेण वच्चंताणं साहूणं वासारत्तो पत्तो । 'न य कोइ अत्थि
१ "सर्वमात्मनि जिते जितम्" । २ "शब्देन मृगो रूपेण पतङ्गो मधुकरश्च गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः ॥ १ ॥”
Page #25
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
साहुभद्दगो' त्ति तेसिं चोरनायगाणं सयासमुवगया साहू । तहसणेण आणंदिया ते, पणमिऊण य भणिया-मुणी! भणह पओयणं । साहूहिं भणियं-अम्हं न कप्पइ वासारत्ते विहरिउं, अओ वासावासपाउग्गमुवस्सयं जाएमो । सहरिसं च दिन्नो तेहिं-चिट्ठह एत्थ वीसत्था। ठिया तत्थ साहू, भणिया य-अम्ह गेहेसु चेव पज्जत्तं गेण्हेयवं । मुणीहिं भणियंन कप्पइ एगत्थ चेव पिण्डग्गहणं, ता विहरिस्सामो सवत्थोचियघरेसु, तुम्ह वसहिदाणेण चेव महापुण्णबंधो, जओ"जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थऽन्नपाणसयणासणविगप्पा ॥२॥ तवसंजमसज्झाओ, नाणब्भासो जणोवयारो य । जो साहूणमुवग्गहकारी सेज्जायरो तस्स ॥ ३ ॥ पावइ सुरनररिद्धी, सुकुलुप्पत्ती य भोगसामिद्धी । नित्थरइ भवमगारी, सेज्जादाणेण साहूणं ॥ ४ ॥ इमं च सोऊण सुहृयरं ते परितुट्ठा । तओ सकम्मरयाणं मुणीणोवद्दवं रक्खंताणं पजुवासणपराण य तेसिं साहूणं च तवसंजमरयाणमइक्वंतो वासारत्तो । गच्छंतेहिं अन्नवयगहणअसमत्थाणं तेसिं दिन्नं राइभोयणवयं । साहियं च जहा-मालिंति महियलं जामिणीसु रयणीयरा समंतेण । ते विट्टालिंति फुडं, राईए मुंजमाणे उ ॥ ५॥ मेहं पिपीलियाओ, हणंति वमणं च मच्छिया कुणइ। जूया जलोयरत्तं, कोलियओ कोढरोगं च ॥ ६॥ वालो सरस्स भंगं, कंटो लग्गइ गलम्मि दारुं च ।
यो ददाति उपाश्रयं यतिवरेभ्यस्तपोनियमयोगयुक्तभ्यः । तेन दत्ता वस्नानपानशयनासनविकल्पाः ॥२॥ तपःसंयमस्वाध्यायो। ज्ञानाभ्यासो जनोपकारश्च । यः साधूनामुपग्रहकारी शय्यातरो तस्य ॥३॥ प्राप्नोति सुरनरीः सुकुलोत्पत्तिं च भोगसमृद्धिम्। निस्सरति भवमगारी शय्यादानेन साधुभ्यः ॥ ४ ॥ २ "मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । ते विद्यालयन्ति स्फुटं रात्री भुजानांस्तु ॥५॥ मेधां पिपीलिका प्रन्ति वमनञ्च मक्षिका करोति । युका जलोदरत्वं लूता कुष्ठरोगञ्च ॥ ६ ॥ वाल: स्वरस्य भङ्गं कण्डको लगति गले दारु च । ताली विध्यति अलिः व्यञ्जनमध्ये भुज्ययानः ॥ ७॥" जीवानां कुन्थ्वादीनां घातनं पानभोजनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ ८॥
KeXOXOXOXOXOXOXO
Page #26
--------------------------------------------------------------------------
________________
तालुम्मि विंधइ अली, वंजणमज्झम्मि मुंजंतो॥७॥ जीवाण कुंथुमाईण घायगं पाणभोयणाईसु । एमाइरयणिभुंजणदोसे को
साहिउं तरइ ॥८॥ इमम्मि वयम्मि दृढपयन्नेहिं होयचं ति भणिऊण गया ते साहुणो। ते वि अणुवइऊण नियत्ता मुणिA सेवाए कयत्थमत्ताणं मन्नता चिट्ठति। अन्नया तेहिं धाडीए गएहिं बहुयं गोमहिसकमाणीयं । तत्थ तेसि मज्झे एगे अंतरा य |पहे महिसं वावाइऊण पइउमारद्धा । अन्ने मज्झे गामस्स मजस्स गया। मंसइत्ता संपहारेंति-अद्धगे मंसे विसं पक्खि| वामो, तो तं मजइत्ताण दाहामो। तओ अम्हं बहूयं गोमहिसकं भागेणमागमिस्सइ । भवियवयावसेण मज्जइत्तेहिं| वि एवं चेव सामच्छियं । पक्खित्तं च विसं । आइचो य अत्थं गओ । ते भायरो न भुत्ता वयभंगो त्ति काउं, इयरे | परोप्परविइन्नविससंजुत्तमजमंसेण उवभुत्तेण मया कुगई च गया । इयरे इहपरलोए य सुहभागिणो जाया। एवं | ताव जिभिदियं दमेयचं । एवं सेसेसु वि इंदिएसु 'अप्पा दंतो सुही होइ इहपरत्थ य' इति सूत्रार्थः ।।१५।। किं पुनः परिभावयन्नात्मानं दमेत् ? इत्याह
वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मन्तो, बंधणेहिं वहेहि य ॥१६॥
व्याख्या-वरं-प्रधानं मे-मया आत्मा-जीवस्तदाधाररूपो वा देहो दान्तो-दमं ग्राहितो असमञ्जसचेष्टातो| व्यावर्तितः, केन हेतुना? संयमेन-पञ्चाश्रवविरमणादिना तपसा च । चः-समुच्चये । विपर्यये दोषमाह-मा-निषेधे, अहमित्यात्मनिर्देशः, परैः-आत्मव्यतिरिक्तैः 'दम्मतो' त्ति आर्षत्वाद् दमितः-खेदितः, कैः ? बन्धनैः-वधादिविरचितैर्मयूरबन्धादिभिः वधैः-लत्तालकुटादिताडनैः ॥ अत्रोदाहरणं सेयणओ हत्थी-एगाए अडवीए हत्थिजूहं महल्लं परिवसइ । तत्थ जूहवई जाए जाए गयकलहए विणासेइ । तत्थेगा करिणी आवनसत्ता चिंतेइ-जइ कहवि गयकलहओ जायइ मे सोएएण विणासिजिहि त्ति काउं लंघती ओसरइ । जूहाहिवेण जूहं छुब्भइ, पुणो ओसरइ, ताहे बीयतइयदिवसे जूहेणग
Page #27
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
गामं कयं । वयत्यो माता सूया गयकलहयं । सो
नम्।
KOXOXOXOXOXOXOXOXOXOXXX
मिलइ । ताए एगं रिसिआसमपयं दिलु, सा तत्थ लीणा, संवणिया य अणाए रिसओ । सा पसूया गयकलहयं । सो तेहिं रिसिकुमारेहिं सहिओ आरामे सिंचइ, सेयणउ त्ति से णाम कयं । वयत्थो सो जाओ, जूहं दह्ण जूहवई याध्ययहंतूण जूहबई जाओ। गंतूण य तेण सो आसमो विणासिओ, मा अन्नावि कावि एवं काहि त्ति । ताहे ते रिसओ रूसिआ पुप्फफलगहियहत्था सेणियस्स रण्णो पासं उवगया, कहियं च हिं–एरिसओ सवलक्खणसंपन्नो गंधहत्थी सेयणओ नाम वणे चिट्ठइ । गंतूण गहिओ सेणिएण । आणिऊण बद्धो खंभे । ते य तावसा आगंतूण उप्पासिंति| किह ते सोंडीरया ? पत्तं च तए अविणयस्स फलं । सो तं सोऊणं आसुरुत्तो धाविओ खंभं भंजिऊण ताण पिट्ठओ। ते हयविहए य करेंतो पत्तो अरनं, भग्गा पुणो तयासमा। पुणो सेणिओ हत्थिगहणाय गओ। सो य हत्थी देवयापरि-lal गहितो ताहे(ए) ओहिणा आभोइयं-जहा अवस्सं घेप्पइ, ताहे ताए सो भन्नइ-पुत्त ! वरं ते अप्पा दूतो न य सि परेहिं दम्मतो बंधणेहिं वहेहि य । सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभमस्सिओ। यथाऽस्य स्वयं दमनाद् | महागुणस्तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरणान्न तथेति सूत्रार्थः ॥ १६ ॥ विनयान्तरमाह|पडिणीयं च बुद्धाणं, वाया अदु व कम्मुणा । आवी वा जइ वा रहस्से, नेव कुजा कयाइ वि ॥१७॥ | व्याख्या-प्रत्यनीकं-प्रतिकूलं, च:-पूरणे, चेष्टितमिति गम्यते । बुद्धानां-आचार्याणां वाचा-किं त्वमपि किश्चिद् ।* जानीषे? इत्येवंरूपया, विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा गिरा, अथवा कमेणासंस्तारकातिक्रमणकरचरणसंस्पर्शादिना, आविः-जनसमक्षं, यदि वा रहस्ये-विविक्तोपाश्रयादौ, नेति-निषेधे, एव-अवधारणे, स च-"शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि।" इति कुमतनिराकरणार्थः । कुर्यात्-विद्ध्यात् कदाचित्परुषभाषणादावपीति सूत्रार्थः ॥ १७ ॥ विनयमेवाह
KOXOXOXOXOXOXOXOXOXOXOXOXO
॥
७
॥
Page #28
--------------------------------------------------------------------------
________________
8X8X8**
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न जुंजे ऊरुणा ऊरुं, सयणे ण पडिस्सुणे ॥ १८ ॥
व्याख्या - न पक्षतो- दक्षिणादिपक्षमाश्रित्य, उपविशेदिति शेषः, तथोपवेशने तत्पङ्किसमावेशतस्तत्साम्याधाने| नाऽविनयाभावाद् गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासंभवात् । न पुरतो - अग्रतः, तत्र वन्दकजनस्य गुरुवद| नाऽनवलोकादिना अप्रीतिभावात् । नैव कृत्यानां - कृतिकर्मार्हाणां गुरूणां पृष्ठतः - पृष्ठमाश्रित्य द्वयोरपि मुखाऽदर्शने तथा विधरसवत्ताभावात् । न युङयाद्-न संघट्टयेत्यासन्नोपवेशनादिभिरुरुणा - आत्मीयेन उरुं - गुरुसम्बन्धिनं, तथाकरणे | कृत्याविनयसद्भावात् । उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य । शयने - शय्यायां शयित आसीनो वेति शेषः, किम् ? इत्याह-न प्रतिशृणुयात् । किमुक्तं भवति ? — शय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवाऽवज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात्, किन्तु गुरुवचनसमनन्तरमेव संभ्रान्तचेता विनयविरचिताञ्जलिः समीपमागम्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन् ! इच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथा— नेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए । पाए पसारए वा वि, ण चिट्ठे गुरुणंतिए ॥ १९ ॥ व्याख्या—नैव पर्यस्तिकां - जानुजङ्घोपरि वस्त्रवेष्टनरूपां कुर्यात्, पक्षपिण्डं वा - बाहुद्वयकायपिण्डनात्मकं संयतः - साधुः, तथा पादौ प्रसारयेद् वापि नैव । वा - समुच्चये । अपि - किं पुनरित इतो विक्षिपेदिति दर्शनार्थः । अन्यच्च न | तिष्ठेत्-नाssसीत गुरुणामन्तिके - प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसंभवात् । उपलक्षणं चैतदुपष्टम्भादीनामिति सूत्रार्थः ॥ १९ ॥ तथा —
आयरिएहिं वाहिंतो, तुसिणीओ ण कयाइ वि । पसायपेही णियागट्ठी, उवचिट्ठे गुरुं सया ॥ २० ॥
8X8X8X8X8
**
Page #29
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
प्रथमं विनयाध्ययनम्।
॥८॥
व्याख्या-आचार्यैः-गुरुभिः 'वाहितो' त्ति व्याहृतः-शब्दितस्तुष्णीकः-तुष्णींशीलो न कदाचिदपि-ग्लानाद्यवस्थायामपि भवेदिति गम्यते । किञ्च—"धन्नाण चेव गुरुणो, आदेसं देंति गुणमहोयहिणो। चंदणरसो अउन्नाण निवडए नेय अंगम्मि ॥१॥” इति चिन्तयन् प्रसादप्रेक्षी-प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रसादाकाङ्क्षी, नियोगार्थी-मोक्षार्थी उपतिष्ठेत्-मस्तकेन वन्द इति वदन् सविनयमुपसर्पद् गुरुं सदा-सर्वदेति सूत्रार्थः ॥ २०॥
आलवंते लवंते वा, ण निसिज्जा कयाइ वि। चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥ ___ व्याख्या-आलपति-सकृद् वदति, लपति वा वारंवारं गुरावितिगम्यते, न निषीदेत्-न निषण्णो भवेत् कदाचिदपि व्याख्यानादिना व्याकुलतायामपि, किन्तु त्यक्त्वा-अपहाय आसनं-पादपुञ्छनादि धीरो-बुद्धिमान् यतःयत्नवान् 'जत्तं ति प्राकृतत्वाद् बिन्दुलोपे तकारस्य च द्वित्वे यद् गुरव आदिशन्ति तत् प्रतिशृणुयात्-अवश्यंविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१ ॥ आसणगओन पुच्छेज्जा, नेव सेजागओ कयाइ वि।आगम्मुकुडुओ संतो, पुच्छिन्ना पंजलिउडो २२
व्याख्या-आसनगतः-आसनाऽऽसीनो न पृच्छेत् सूत्रादिकमिति गम्यते । नैव शय्यागत:-संस्तारकस्थितः, तथाविधाऽवस्थां विनेत्युपस्कारः, कदाचिदपि-बहुश्रुतत्वेऽपि । किमुक्तं भवति ?-बहुश्रुतेनाऽपि संशये सति प्रष्टव्यम्, पृच्छताऽपि च नाऽवज्ञया, सदा गुरुविनयस्याऽनतिक्रमणीयत्वात् । तथा चागमः-जहाहिअग्गी जलणं नमसे, नाणाहुईमंत
॥८॥
धन्येभ्यश्चैव गुरव आदेशं ददति गुणमहोदधयः । चंदनरसोऽपुण्यानां निपतति नैवाऽङ्गे ॥१॥ २ यथाऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥1॥
Page #30
--------------------------------------------------------------------------
________________
पयाभिसित्तं । एवायरियं उवचिट्ठएज्जा, अगंतनाणोवगओऽवि संतो ॥ १॥ किं तर्हि कुर्यात् ? इत्याह-आगम्य|गुर्वन्तिकमेत्योत्कुटुकः-मुक्ताऽऽसनः, कारणतः पादपुञ्छनादिगतः सन् पृच्छेत् , सूत्रादिकमिति गम्यते । प्राञ्जलिपुट:प्रकृष्टाञ्जलिपुट इति सूत्रार्थः ॥ २२ ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहएवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्त, वागरेज जहासुयं ॥ २३ ॥
व्याख्या-एवं-इत्युक्तप्रकारेण विनययुक्तस्य-विनयान्वितस्य सूत्रं-कालिकोकालि कादि अर्थञ्च-तस्यैवाऽभिधेयं तदुभयं-सूत्राऽर्थोभयं पृच्छतो-ज्ञातुमिच्छतः शिष्यस्य-स्वयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्-व्याकुर्याद् यथायेन प्रकारेण श्रुतं-आकर्णितं गुरुभ्यः सकाशादिति गम्यते, न तु स्वबुद्ध्यैवोत्प्रेक्षितमित्यभिप्रायः । अनेन च-आयारे सुय विणए, विक्खिवणे चेव होइ बोधवे । दोसस्स य णिग्याए विणए चउहेस पडिवत्ती ॥ १॥ इति चतुर्विधाचार्यविनयान्तर्गतस्य "सुत्तं अत्थं च तहा हियकर नीसेसयं च वाएइ । एसो चउविहो खलु सुयविणओ होइ बोद्धबो ॥२॥ सुत्तं गाहेइ उज्जुत्तो अत्थं च सुणावए पयत्तेणं । जं जस्स होइ जोग्गं परिणामगमाइ तं तु सुयं ॥ ३ ॥ निरैसेसमपरिसेसं जाव समत्तं तु ताव वाएइ । एसो सुयविणओ खलु, निहिट्ठो पुव्वसूरीहिं ॥ ४ ॥” इत्यागमाऽभिहितस्य श्रुतविनयस्याऽभिधानं कृतमिति सूत्रार्थः ।। २३ । पुनः शिष्यस्य वाग्विनयमाह
१ आचारे श्रुते विनयः विक्षेपणे चैव भवति बोद्धध्यः । दोषस्य च निर्घाते विनये चतुर्थेषा प्रतिपत्तिः ॥ १॥ २ सूत्रमथं च तथा हितकर निःशेवं च वाचयति । एष चतुर्विधः खलु, श्रुतविनयो भवति बोद्धव्यः ॥२॥ ३ सूत्रं ग्राहयत्युधुक्तोऽर्थ च श्रावयति प्रयत्नेन । यद् यस्य भवति योग्यं परिणामकादि तत्तु श्रुतम् ॥३॥ .४ निश्शेषमपरिशेषं यावत्समातं तु तावद्वाचयति । एष श्रुतविनयः खलु निर्दिष्टः पूर्वसूरिभिः ॥ ४ ॥
Page #31
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्यय
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः
नम् ।
XOXOXOXOXOXOXOXOXOXOXOXOX
मुसं परिहरे भिक्खू, न य ओहारिणं वदे । भासादोसं परिहरे, मायं च वज्जए सया ॥२४॥
व्याख्या-मृषेति-असत्यं भूतनिह्नवादि परिहरेत्-"धर्महानिरविश्वासो, देहार्थव्यसनं तथा। असत्यभाषिणां निन्दा, दुर्गतिश्चोपजायते ॥१॥” इति विभाव्य सर्वप्रकारमपि त्यजेद भिक्षुःन च-नैवाऽवधारिणी-गम्यमानत्वाद्वाचं गमिष्याम एवेत्येवमाद्यवधारणात्मिकां वदेत्-भाषेत, यतः-अन्नह परिचिंतिजइ, कजं परिणमइ अन्नहा चेव । विहिवसयाण | जियाणं मुहुत्तमेत्तं पि बहुविग्धं ॥ २ ॥ किं बहुना ? भाषादोष असत्यभाषणादिकं सावद्याऽनुमोदनादिकं च परिहरेत् । मायां चशब्दात् क्रोधादींश्च मृषाहेतून वर्जयेत् सदा-सर्वकालम् । दृश्यते हि वणिगादीनां मायादिभ्यः ऋयिकागमनादौ 'युष्माकमस्माकं चाऽन्वयेन वाजन्यमतो यथा गृहीतमेव गृहातु, भवतु, अलं मे त्वदीयलाभकेन, अन्यः कोऽपि मां रूपकमेकं विढपयिष्यति' इत्याद्यलीकभाषणमिति सूत्रार्थः ॥ २४ ॥ किश्चन लवेज पुट्ठो सावजं, ण निरहुं न मम्मयं । अप्पणट्ठो परट्ठो वा उभयस्संतरेण वा ॥ २५ ॥ ___ व्याख्या-न लपेत्-न वदेत् पृष्टः-केनाऽपि सावधं-सपापं, न निरर्थ-निःप्रयोजनं निरभिधेयं वा, यथा-एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः। मृगतृष्णांभसि स्नातः, शशशृङ्गधनुर्धरः ॥ १॥न-नैव मर्मगं-मर्मवाचकं वचनमिति शेषः, अतिसंक्लेशोत्पादकत्वादस्य । आह च-तहेव काणं काण त्ति, पंडगं पंडग त्ति वा । वाहियं वाऽवि रोगि त्ति, तेणं चोरे त्ति नो वए ॥२॥ तथा-मम्मं जम्मं कम्मं, तिन्नि वि एयाई परिहरिजासि । मा मम्माइसु विद्धो, मारेज परं
XOXOXOXOXOXOXOXoooo
॥९
॥
. अन्यथा परिचिन्त्यते कार्य परिणमत्यन्यथा चैव । विधिवशगानां जीवानां मुहूर्त्तमानमपि बहुवित्रम् ॥१॥ २ मर्म जन्म कर्म त्रीण्यप्येतानि परिहरेः । मा मर्मादिषु विद्धो मारयेत् परं म्रियेत वा ॥२॥
Page #32
--------------------------------------------------------------------------
________________
XOXOXC
XXXXCX014
मरिजा वा ॥ ३ ॥ आत्मार्थं - स्वप्रयोजनं, परार्थं वा परप्रयोजनम्, उभयस्य - आत्मनः परस्य च प्रयोजन इति गम्यम्, अन्तरेण वा - विना वा प्रयोजनमेवेति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाहसमरेसु अगारेसु, संधिसु य महापहे । एगो एमित्थीए सद्धिं, नेव चिट्ठे न संलवे ॥ २६ ॥ व्याख्या - समरेषु - खरकुटीषु, तथा च चूर्णिकृत् - 'समरं नाम जत्थ लोहारा हेट्ठाकम्मं करेंति' । नीचास्पदानामुपलक्षणमेतत् । अगारेषु - गृहेषु गृहसंधिषु - गृहद्वयापान्तरालेषु महापथे - राजपथादौ, एक:- असहायः एकस्त्रिया सार्धं - सह नैव तिष्ठेत् नैवोद्धस्थानस्थो भवेत्, न संलेपत्-न तथैव सह संभाषं कुर्यात् । अत्यन्त दुष्टतोद्भावनपरं चैकप्रहणम्, अन्यथा ससहायस्याऽपि ससहाययाऽपि स्त्रिया सहाऽवस्थानं संभाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् । उक्तश्व - मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १ ॥ इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुभिः शिक्षितो यत् कुर्यात् तदाह
बुद्धसासंति, सीएण फरुसेण वा । मम लाभु त्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥ व्याख्या—यन्मां बुद्धा अनुशासन्ति - शिक्षयन्ति, शीतेन - उपचाराच्छीतलेनाऽऽह्लादकेनेत्यर्थः, परुषेण वा - कर्कशेन वचसेति गम्यते, मम लाभ: - अप्राप्तार्थप्राप्तिरूपोऽयं यन्मामनाचारकारिणममी शासन्तीति प्रेक्षया - एवंविधबुद्ध्या, प्रयत्न:- प्रयत्नवांस्तत्- अनुशासनं प्रतिशृणुयात्- विधेयतया अङ्गीकुर्यादिति सूत्रार्थः ॥ २७ ॥ किमिह परत्र चाऽत्यन्तो - पकारि गुरुवचनमपि कस्यचिदनिष्टं स्याद् येनैवमुपदिश्यते इत्याह
१ समरं नाम यत्र लोहकाराः अधः कर्म कुर्वन्ति ।
axoxoxoxoxoxoxoxoxoxoxx
Page #33
--------------------------------------------------------------------------
________________
श्रीउत्तरा
प्रथमं विनयाध्ययनम् ।
अणुसासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मन्नर पन्नो, वेस्स होइ असाहुणो ॥ २८ ॥ ध्ययनसूत्रे | व्याख्या-अनुशासनं-शिक्षणं 'ओवायं' ति उपाये-मृदुपरुषभाषणादौ भवमोपाय, दुःकृतस्य च-कुत्सिताचरितस्य श्रीनमिच- च चोदन-प्रेरणं हा किमिदमाचरितमित्यादिरूपं गुरुकृतमिति दृश्य, हितं-इहपरलोकोपकारि तत्-अनुशासनादि मन्यते न्द्रीयवृत्तिः प्राज्ञः-प्रज्ञावान । द्वेष्यं-द्वेषोत्पादकं भवत्यसाधोः-असाधुभावस्य तत् । अनेनासावोर्गुरुवचनमप्यनिष्टं भवतीत्युक्तमिति ॥१०॥
सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ व्यक्तीकुर्वन्नाह|हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं, खंति सोहिकरं पदं ॥२९॥
व्याख्या-हितं-पथ्यं विगतभयाः-इहलोकपरलोकादानाकस्मादाजीविकोमरणाश्लोकभयरहिता बुद्धाः-अवगततत्वा मन्यन्त इति शेषः, परुषमप्यनुशासनं गुरुविहितमिति दृश्यं । द्वेष्यं तत्-अनुशासनं भवति मूढानां अज्ञाना, क्षान्तिःक्षमा शुद्धिः-आशयशुद्धता तत्करम् , उपलक्षणत्वान्माईवार्जवादिकरमपि, क्षान्त्यादिहेतुत्वाद् गुर्वनुशासनस्य, पदंज्ञानादिगुणानां स्थानम् । यतः-सद्बोधं विदधाति हन्ति कुमति मिथ्यादृशं बाधते, धत्ते धर्ममति तनोति परमे संवेगनिवेदने । रागादीन् विनिहन्ति नीतिममलां पुष्णाति हन्त्युत्पथं, यद्वा किं न करोति सद्गुरुमुखादभ्युद्गता भारती ॥ १ ॥ X इति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहI आसणे उवचिठेजा, अणुच्चे अकुए थिरे । अप्पुत्थाई णिरुत्थाई, निसीबा अप्पकुकुई ॥ ३० ॥
व्याख्या-आसने-पीठादौ वर्षासु ऋतुबद्धे तु पादपुंछने उपविशेत् । अनुचे-द्रव्यतो नीचे भावतः स्वल्पमूल्यादौ गुर्वासनादिति गम्यते। अकुचे-अस्पन्दमाने, न तु तिनिशफलकवत् किश्चिच्चलति तस्य शृङ्गाराऽङ्गत्वात् । स्थिरे-समपाद
X
॥१०॥
Page #34
--------------------------------------------------------------------------
________________
प्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासंभवात् । ईदृशेऽप्यासनेऽल्पोत्थायी-प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, | निरुत्थायी-निमित्तं विना नोत्थानशीलः, उभयत्राऽन्यथाऽनवस्थितत्वात् । एवंविधश्च किम् ? इत्याह-निषीदेत्-आसीत, | 'अप्पकुकुई' अल्पस्पन्दनः-करादिभिरल्पमेव चलन्निति सूत्रार्थः ॥ ३० ॥ संप्रत्येषणाविषयं विनयमाह
कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजेत्ता, काले कालं समायरे ॥३१॥ | व्याख्या-काले-प्रस्तावे, सप्तम्यर्थे तृतीया, निष्क्रामेत्-गच्छेद् भिक्षुः, अकाले निर्गमे आत्मक्लामनादिदोषसंभवात् ।। तथा काले च प्रतिक्रामेत्-प्रतिनिवर्तेत, भिक्षाटनादिति शेषः । इदमुक्तं भवति-अलाभे अल्पं मया लब्धं न लब्धमिति |वा लाभार्थी नाटन्नेव तिष्ठेत्, आह च-अलाभो त्ति न सोइज्जा तवो त्ति अहियासए' । किमित्येवम् ? अत आह| अकालं च-तत्तक्रियाकाण्डाऽसमयं चेति यस्माद् विवर्य काले-प्रस्तावे कालं-तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् , यतः-कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ । इय सब च्चिय किरिया, नियनियकालम्मि विनेया ॥ १॥ इति सूत्रार्थः ॥ ३१ ॥ निर्गतश्च यत् कुर्यात् तदाहपरिवाडीए न चिट्टेजा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसित्ता, मियं कालेण भक्खए ॥३२॥
व्याख्या-परिपाट्यां-पतयां भोकुमुपविष्टपुरुषसंबन्धिन्यां न तिष्ठेद् भिक्षार्थ नास्ते, अप्रीत्यदृष्टकल्याणतादिदोष|संभवात । किञ्च भिक्षुदत्तं-दानं तस्मिन् गृहिणा दीयमाने एषणा-तगतदोषान्वेषणात्मिका दत्तषणा तां चरेत्-आसेवेतेति, अनेन ग्रहणैषणोक्ता । किं विधाय दत्तैषणां चरेत् ? प्रतिरूपेण-प्रतिबिम्बं चिरन्तनमुनीनां यद् रूपं तेन पतगृहादिधारणा
. अलाभ इति न शोचेत् तप इत्यध्यासीत। २ काले क्रियमाणं कृषिकर्म बहुफळं यथा भवति । इति सर्वैच क्रिया, निजनिजकाले विज्ञेया ॥२॥
Page #35
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ११ ॥
CXCXX
| त्मकेन सकलान्यधार्मिकविलक्षणेन न तु " वस्त्रं छत्रं छात्रं पात्रं यष्टिं च चर्च्चयेद्भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥ १ ॥" इत्यादिवचनाऽऽकर्णनाद् विभूषणात्मकेन एषित्वा - गवेषयित्वा, अनेन च गवेषणोक्ता । | प्रासैषणामाह - मितं - परिमितं, अमितभोजनात् स्वाध्यायविधातादिबहुदोष संभवात्, कालेन – “नमोक्कारेण पारित्ता, | करित्ता जिणसंथवं । सज्झायं पट्ठवित्ता णं, वीसमेज्ज खणं मुणी ॥ ३ ॥ " इत्याद्यागमोक्तप्रस्तावेनाऽद्भुताऽविलम्बितरूपेण वा भक्षयेद्-भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ भिक्षाचर्यां कुर्वता पुराप्रविष्टाऽन्यभिक्षुकसंभवे यत् कृत्यं तदाहनाइदूरमणासन्ने, नन्नेसिं चवखुफासओ । एगो चिट्ठेज भत्तट्ठ, लंघित्ता तं नऽइक्कमे ॥ ३३ ॥ व्याख्या – 'नाइदूरं' ति विभक्तिव्यत्ययाद् नाऽतिदूरे - विप्रकर्षवति देशे, तत्र निर्गमाऽनवगमादेषणाशुद्ध्यसंभवाच । तथा नासन्ने प्रस्तावान्नाऽतिनिकटे तत्र पुराप्रविष्टाऽपरभिक्षुकाऽप्रीतिसंभवात् । नाऽन्येषां भिक्षुकाऽपेक्षया अपरेषां गृहस्थानां, चक्षुः स्पर्शे - सप्तम्यर्थे तस्, दृष्टिगोचरे, तिष्ठेदिति सर्वत्र योग्यम् । किन्तु विविक्तप्रदेशे यथा गृहिणो न विदन्ति, यदुतैष भिक्षुकनिःक्रमणं प्रतीक्षत इति । एकः — ममाऽमी मिश्राचर्याविघ्नं कुर्वन्तीति तदुपरि द्वेषरहितो भक्तार्थं - भोजननिमित्तं 'लंघित्ते' त्ति उहय तमिति - भिक्षुकं नाऽतिक्रामेत्, तद्प्रीत्यपवादादिसंभवात् । इह च मितं कालेन भक्ष|येदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनाऽभिधानं तद् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भ| मणमपि न दोषायेति ज्ञापनार्थम् । उक्तञ्च - जइ तेण न संथरे । तओ कारणमुप्पन्ने भन्तपाणं गवेस ॥ १ ॥ इति सूत्रार्थः ॥ ३३ ॥ पुनस्तद्गतमेव विधिमाह -
१ नमस्कारेण पारयित्वा कृत्वा जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य विश्राभ्येत् क्षणं मुनिः ॥ ३ ॥ ततः कारण उत्पन्ने, भक्तपानं गवेषयेत् ।
२ यदि तेन न संस्तरेत् ।
XXX CXCXOXOXOX
प्रथमं विनयाध्यय
नम् ।
॥ ११ ॥
Page #36
--------------------------------------------------------------------------
________________
*OXOXOXOXOXOXOXOXOXOXOXOX
नाइउच्चे व णीए वा, णासन्ने नाइदूरओ। फामुयं परकडं पिंड, पडिगाहेज्ज संजए ॥३४॥ व्याख्या-नात्युञ्चे-प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्रोत्पनिक्षेपनिरीक्षणाऽसंभवात् दायकाऽपायसंभवाच्च । यद्वा नाऽत्युच्चः-ऊर्वीकृतकन्धरतया द्रव्यतो भावतोऽहोऽहं लब्धिमानिति मदाध्मातमानसः, नीचोऽत्यन्ताsवनतकन्धरो द्रव्यतो भावतस्तु न मयाऽद्य किञ्चित् कुत्रचिदवाप्तमिति दैन्यवान् । उभयत्र वा समुच्चये । तथा नासन्नेनाऽतिदूरे प्रदेशे स्थित इति गम्यते । यथायोगं जुगुप्साशङ्कषणाशुद्ध्यसंभवादयो दोषाः । प्रासुकं-सहज-संसक्तिज|जन्तुरहितं, परकृतं-परेण गृहिणाऽऽत्मार्थ परार्थश्च कृतं निर्वर्तितं पिण्डं-आहारं प्रतिगृह्णीयात्-स्वीकुर्यात् संयतः-यतिरिति सूत्रार्थः ॥ ३४ ॥ पुन सैषणाविधिमाह
अप्पपाणेऽप्पबीयम्मि, पडिच्छन्नं ति संवुडे । समयं संजए भुंजे, जयं अप्परिसाडियं ॥ ३५॥ व्याख्या-अल्पशब्दोऽभाववाची, ततश्चाल्पप्राणे-अवस्थिताऽऽगन्तुकजङ्गमप्राणिविरहिते उपाश्रयादाविति गम्यते । अल्पबीजे-शाल्यादिबीजवर्जिते, उपलक्षणत्वात् सकलस्थावरजन्तुविकले । प्रतिच्छन्ने-उपरिप्रावरणाऽन्विते, अन्यथा संपाति मसत्त्वसंपातसंभवात् । संवृते-पार्श्वतः कटकुड्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदोषदर्शनात् । समक-अन्यैः सह न त्वेकाक्येव रसलम्पटतया समूहाऽसहिष्णुतया वा। आह च-साहवो तो चियत्तेणं, निमंतेज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु मुंजए ॥ १॥ गच्छस्थित
१ साधून ततः प्रीत्या निमन्वयेत् यथाक्रमम् । यदि तन केचिदिच्छेयुस्तैः सार्ध तु भुजीत ॥१॥
Page #37
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम् ।
सामाचारी चेयं । संयतः-साधुः भुञ्जीत-अनीयात 'जय' ति यतमानः-सुरसुर-चबचब क-सुरुडुक-कुरुडुक-मुरुडुकादिध्ययनसूत्रे शब्दानकुर्वन् 'अप्परिसाडियं' परिसाटरहितमिति सूत्रार्थः ॥ ३५ ॥ यदुक्तम्-यतमान इति तत्र वाग्यतनामाहश्रीनैमिच- सुकडं ति सुपकं ति, सुच्छिन्नं सुहडे मडे । सुणिहिए सुलहित्ति, सावज वजए मुणी ॥३६॥ न्द्रीयवृत्तिः व्याख्या-सुकृतं-सुष्टु निर्वतितमन्नादि, सुपक-घृतपूर्णादि, इतिः-उभयत्रोपदर्शने, सुच्छिन्नं-शाकपत्रादि, सुहृतं॥१२॥
Xसूपविलेपिकाऽऽदिनाऽमत्रकादेघृतादि, सुमृतं-घृताद्येव सक्तुसूपादौ, सुनिष्ठितं-सुष्टु निष्ठां-रसप्रकर्षात्मिकां गतं, सुलष्टं
शोभनमोदनादि, अखण्डोज्वलसुस्वादुसिक्थत्वादिना इत्येवंप्रकारमन्यदपि सावधं वर्जयेद् मुनिः । यद्वा सुष्टु कृतं यदनेनाऽरातेः प्रतिकृतं, सुपकं पूर्ववत्, सुच्छिन्नोऽयं न्यग्रोधदुमादिः, सुहृतं कदर्यस्य धनं चौरादिभिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयं प्रासादादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावद्यं वचो वर्जयेद् मुनिः। निरवा तु सुकृतमनेन धर्मध्यानादि, सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयमुत्प्रव्राजयितुकामेभ्यो निजकेभ्यः शैक्षकः, सुमृतमस्य पण्डितमरणेन, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहगस्येत्यादिरूपं । कारणतो वा प्रयत्नपकमित्यादि वदेदपीति सूत्रार्थः ॥ ३६॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यद् भवति तद् दर्शयितुमाह
रमए पंडिए सासं, हयं भई व वाहए। बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥ ३७॥ व्याख्या-रमते-अभिरतिमान् भवति पण्डितान्-विनीतविनेयान् शासन-आज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः । हयमिव-अश्वमिव भद्रं-कल्याणावह वाहकः-अश्वंदमः । बालमज्ञं श्राम्यति-खिद्यते शासन, स हि सकृदुक्त एव कृत्येषु न प्रवर्त्तते, ततश्चेदं कुरु इदश्च मा इति पुनः पुनस्तच्छासनेन खिद्यते । गल्यश्वमिव वाहक इति |सूत्रार्थः ॥ ३७ ॥ गुरुशिक्षणे बालस्याऽभिसन्धिमाह
॥१२॥
Page #38
--------------------------------------------------------------------------
________________
BXX
खड्डया मे चवेडा मे, अक्कोसा य वहा य मे । कल्लागमगुसासंतो, पावदिहित्ति मन्नइ ॥३८॥
व्याख्या-'खड्काः' टक्कराः 'मे' मम 'चपेटा' करतलयाता मे 'आक्रोशाच' निरभाषणानि मे 'वधाश्च' दण्डादि*घाता मे अनुशासनमिति प्रक्रमः । कल्याणं "अणुसासंतु” त्ति अनुशास्यमानः 'पापदृष्टिः' प्रक्रमात् कुशिष्यः 'इति' एवं सामन्यत इति सूत्रार्थः ॥ ३८ ॥ विनीताभिसन्धिमाहपुत्तो मे भाय नाइ त्ति, साहू कल्लाण मन्नइ । पाव दिट्ठी उ अप्पाणं, सासं दासं व मन्नइ ॥३९॥
व्याख्या-इवार्थस्य गम्यमानत्वात् सुब्व्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञातिमिव “मे” त्ति मां अयमाचार्योऽनुशास्तीति गम्यते, 'इति' एवं 'साधुः' शिष्यः कल्याणं मन्यते । स हि विवेवयति शिष्यः-सौहार्दादेष मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? ममैव त्वर्थभ्रंश इति । बालस्त्वेवं किं न मन्यते ? इत्याह-पापदृष्टिस्तु' कुशिष्यः पुनः आत्मानं “सासं" ति प्राकृतत्वाच्छास्यमानं दासमिव मन्यते, यथैष दासवद् मामाज्ञापयतीति सूत्रार्थः
॥३९॥ विनयसर्वस्वमुपदेष्टुमाहXन कोवए आयरियं, अप्पाणं पि ण कोवए। बुद्धोपघाई ण सिया, ण सिया तोतगवेर्सए ॥४०॥
व्याख्या-न 'कोपयेत्' कोपोपेतं कुर्याद् आचार्यम् उपलक्षणत्वादपरमपि विनयाईम् आत्मानमपि गुरुभिरतिपरुपभाषणादिनाऽनुशिष्यमाणं न कोपयेत् । यतः-मासोपवासनिरतोऽस्तु तनोतु सत्यं, ध्यानं करोतु विद्धातु बहिनिवासम् । ब्रह्मव्रतं धरतु भैक्षरतोऽस्तु नित्यं, रोपं करोति यदि सर्वमनर्थकं तत् ॥ १॥ कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' 'आचार्योपघातकृत्' 'न स्याद्' न भवेत् , तथा न स्यात् तुद्यते-ज्यथ्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनको
Page #39
--------------------------------------------------------------------------
________________
श्रीउत्तराध्यनयन्सूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ १३ ॥
भावतस्तु दोषाविर्भावकं वचनमेव तद्गवेषकः - किमहममीषां जात्यादिदूषणं वच्मीति मार्गकः प्रक्रमाद् गुरूणाम् ॥ यदुक्तं "बुद्धोपघाती न स्यात् " तत्रोदाहरणम् - केइ आयाराइअट्ठविहगणिसंपइसंपत्ता जुगप्पहाणा बहुस्सुया पराईए उवसंता आयरिया अनिययविहारेण विहरिउकामा वि परिहीणजंघाबला एगम्मि सन्निवेसे बुड्ढावासेण ठिया । | तत्थ सावगा 'इमेहिं भगवंतेहिं संपइ तित्थं सणाहं' ति चिंतिऊण ते वयोवत्थासमुचिएहिं निद्धमडुराऽऽहारेहिं ओसहवत्थाईहि य पइदिणं सङ्घायरेण पडियरंति । तेसिं सीसा गुरुकम्मयाए अजोग्गयाए सुगुरुसंजोगस्स मंयाए गुणाणु| रागस्स " तिण्हं दुप्पडियारं, तंजहा - अम्मापिउस्स भट्टिस्स धम्मायरियस्स ।" इमं आगमवयणमपरिभाविंता चिंतंति— | 'केचिरं कालं एस अजंगमो अम्हेहिं चारपक्खित्तेहिं व परिपालियो ? ता केणइ उवाएण अणसणं गेण्हावेमो इमं ति | सावयगिद्देहिंतो न किंचि पाउग्गमोसहाइ वा गेव्हंति । निब्बंघेण सावएहिं गिण्हाविज्जंता भणति — संदेहणं म्हं | आयरिया कुणंति, अओ अंतपंतमाहारं भुंजंति तवं च कुवंति । आयरियाणं पुरओ भांति - किं करेमो अम्हे ? | जइ एरिसाण वि तुम्हं आगमधराणं चिरावत्थाणेणं निचिन्ना निविवेयत्तणओ मंदधम्मा न दिति किंचि सोहणं । सावया साविया वि 'सूरिणो संलेहणं कुणंति' त्ति सोऊणं मन्नुभरनिव्भर माणसा सूरिसयासमुवगम्म सविसाया सगग्गयक्खरं भांति — भयवं ! सयलभुवणभावावभासमाणेहिं तिहुयणचिंतामणीहिं चिरं परमपयमुवगएहिं तित्थयरेहिं तुम्हेंहिं चेव चिट्ठतेहिं सणाहं भुवणमाभाइ, तो किमयंडे चैव तुम्हे संलेहणं काउमाढत्ता ? । न य 'इमेसिं अम्हे निवेयहेउ' ति सुविणे वि चिंतियवं, जओ सिरट्ठिया वि तुम्हे न भारकरा अम्हं, एएसिं वा साहूणं । इमं च सोऊण इंगियवियाणएहिं अवगयं सूरीहिं- 'मम सिस्सजणविलसियमेयं, ता किं इमिणा एएसिं अप्पीइहेउणा निबेयनिबंधणेण पाणधारणेण ? न खलु धम्मत्थिणा कस्सइ अप्पत्तियमुप्पायणीयं भयवंतमहावीरोदाहरणमवगच्छंतेणं ।' इइ चिंतिऊण अदसिय
@xoxoxoxoxox
प्रथमं विन
याध्ययनम् ।
॥ १३ ॥
Page #40
--------------------------------------------------------------------------
________________
वियारमेव भणियं - 'किश्चिरं अजंगमेहिं अम्हेहिं तुम्भे साहुणो य उवरोहणीया ? ता वरं उत्तमपुरिसाणुचरियं उत्तमट्ठमेव पडिवज्जामो' त्ति महुरवयणेहिं तेसिं संठविय भत्तं पञ्चक्खायं । सावएहिं महंता अधिई कइ ति । इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ॥ ४० ॥ एवं तावत् ' आचार्यं न कोपयेत्' इत्युक्तम् । कथञ्चित् कुपिताय यत् कृत्यं तदाह
आयरियं कुवियं नच्चा, पत्तिएण पसादए । विज्झविज्जा पंजलिउडो, वदेज्जा ण पुणो त्तिय ॥ ४१ ॥ व्याख्या – ‘आचार्यम्' गुरुं 'कुपितं सकोपं अननुशासनादिभि: - “पुंरिसज्जाए वि तहा विणीयविणयम्मि नत्थि अभि| ओगो । सेसम्म उ अभिओगो जणवयजाए जहा आसे || १ ||" इत्यागमात् कृतबहिः कोपं वाऽदृष्टिदानादिना 'ज्ञात्वा ' अवगम्य “पत्तिएणं” ति प्रीत्या सानैव प्रियवचोभाषणादिना न भेददण्डाद्युपदर्शनेन 'प्रसादयेत्' प्रसादं ग्राहयेत् । एतदेवाह - ' विध्यापयेत् कथचिदुदीरितकोपाऽनलमप्युपशमयेत् 'प्राञ्जलिपुट: ' कृतकरकुड्मलः । इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह – 'वदेच्च' ब्रूयाच्च चशब्दो भिन्नक्रमः, न पुनरिति । कथंचित् कृतोपमपि विध्यापयेत् वदेच, यथा— भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यम्, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ ४१ ॥ सम्प्रति यथा निरपराधतया आचार्यकोप एव न स्यात् तथाऽऽह —
धम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाऽभिगच्छइ ॥ ४२ ॥ व्याख्या - यत्तदोर्नित्याभिसम्बन्धात् सुब्व्यत्ययाच्च धर्मेण - क्षान्त्यादिना अर्जितः - उपार्जितः, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोति । 'चः' पूरणे, यः 'व्यवहारः' प्रत्युपेक्षणादिर्यतिकर्त्तव्यतारूपः 'बुद्धैः' अवगततत्त्वैः 'आचरितः '
१ "पुरुषजातेऽपि तथा विनीतविनये नास्त्यभियोगः । शेषे श्वभियोगो, जनपदजाते यथाऽश्वे ॥ १ ॥ "
XXXCXBXCXCXX
Page #41
--------------------------------------------------------------------------
________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तरा- सेवितः 'सदा सर्वकालं तमाचरन् 'व्यवहारं' विशेषेणापहारकारिणम् , अर्थापत्त्या पापकर्मणः 'गहाँ' अविनीतोऽयध्ययनसूत्रे मित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति यतिरिति गम्यत इति सूत्रार्थः ॥ ४२ ॥ किं बहुना?श्रीनैमिच- मणोगतं वक्वगतं, जाणित्ताऽऽयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥ न्द्रीयवृत्तिः
व्याख्या-मनसि-चित्ते गतं-स्थितं मनोगतम् तथा वाक्यगतं कृत्यमिति शेषः 'ज्ञात्वा' बुद्धा 'आचार्यस्य गुरोः, ॥१४॥
तुशब्दः कायगतकृत्यपरिग्रहार्थः, तं मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यादि, केन ? 'कर्मणा' क्रियया तन्निवर्तनात्मिकया 'उपपादयेत्' विदधीतेति सूत्रार्थः ॥४३॥ स चैवंविनीतविनयतया यादृक् स्यात् तदाऽऽह
वित्ते अचोइए निचं, खिप्पं हवइ सुचोदए । जहोवइह सुकयं, किचाई कुबई सया ॥४४॥ व्याख्या-'वित्तः' विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः, "अचोइउ" त्ति यथा हि बलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहेत कुतोऽधःपतनम् ? एवमयमनुक्त एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते अतः 'अचोदितः' अप्रेरितः 'नित्यं' सदा न कदाचिदेव । स्वयं प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कदाशङ्कापनोदायाऽऽह-'क्षिप्र' शीघ्रं भवति सति 'सुचोदके शोभने प्रेरयितरि गुराविति गम्यते, 'यथोपदिष्टं उपदिष्टानतिक्रमेण 'सुकृतं' सुष्टुकृतं यथा भवति एवं कृत्यानि 'करोति' निर्वर्त्तयति 'सदा सर्वदेति सूत्रार्थः॥ ४४ ॥ सम्प्रत्युपसंहर्तुमाह
नचा नमइ मेहावी, लोए कित्ती से जायइ । भवइ किचाणं सरणं, भूयाणं जगई जहा ॥४५॥
व्याख्या-ज्ञात्वा' अनन्तरोक्तमखिलमध्ययनार्थमवगम्य 'नमति' तत्तत्कृत्यकरणं प्रति प्रह्वीभवति 'मेधावी' मर्यादाप्रवर्ती । तद्गुणं वक्तुमाह-लोके 'कीर्तिः' 'सुलब्धमस्य जन्म, निस्तीर्णरूपो भवोदधिरनेन' इत्यादिका 'से' तस्य 'जायते'
॥१४॥
Page #42
--------------------------------------------------------------------------
________________
XCXXXXXXXXXXXX1
प्रादुर्भवति । तथा स एव भवति 'कृत्यानां' उचितानुष्ठानानां कलुषान्तःकरणवृत्तिभिरविनीत विनेयैरतिदूरमुत्सादितानां 'शरणं' आश्रयः, 'भूतानां' प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि च किमवाप्यते ? इत्याह
पुजा जस्स पसीयंति, संबुद्धा पुवसंथुया । पसन्ना लाभइस्संति, विउलं अट्ठियं सुयं ॥ ४६ ॥ व्याख्या - 'पूज्याः ' आचार्यादयः 'यस्य' शिक्षकस्य 'प्रसीदन्ति' सन्तुष्यन्ति 'संबुद्धा:' सम्यगवगततत्त्वाः, पूर्व-त्राच नादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, संस्तुताः - | विनयविषयत्वेन परिचिताः सम्यक् स्तुता वा सद्भूतगुणोत्कीर्त्तनादिभिः पूर्वसंस्तुताः, 'प्रसन्नाः' सप्रसादाः 'लाभयिष्यन्ति' प्रापयिष्यन्ति, 'विपुल' विस्तीर्ण 'अर्थ:- मोक्षः स एव प्रयोजनमस्येत्यर्थिकं 'श्रुतं' अङ्गोपाङ्गादिभेदमागमम्, अनेन पूज्यप्रसादस्यानन्तर फलं श्रुतमुक्तं, व्यवहितफलं तु मुक्तिरिति सूत्रार्थः ॥ ४६ ॥ सम्प्रति श्रुतावाप्तौ तस्यैहिकं फलमाहस पुज्जसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाइँ पालिया ॥ ४७ ॥
व्याख्या- ' स इति शिष्यः प्रसादितगुरोरधिगतश्रुतः 'पूज्यशास्त्र:' श्लाघ्यशास्त्रः विनीतस्य हि शास्त्रं विशेषेण सर्वत्र पूज्यते । सुष्ठु-अतिशयेन विनीत:- अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयः – सूक्ष्मपदार्थविषयः संदेहो यस्य स सुविनीतसंशयः, मनसः - चेतसः प्रस्तावाद् गुरुसम्बन्धिनो रुचिः - अभिलाषोऽस्मिन्निति मनोरुचिः ' तिष्ठति' | आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद् गुरूणामप्रीतिहेतुर्भवति । कया हेतुभूतया मनोरुचिः ? कर्म - क्रिया दशविधचक्रवालसामाचारीप्रभृतियतिकर्त्तव्यता तस्याः संपत् संपन्नता कर्मसंपत् तया । तपसः - अनशनादेः सामाचारी- समा
Page #43
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
प्रथम विन| याध्यय
नम्।
॥१५॥
चरणं समाधिः-चेतसः स्वास्थ्यं ताभ्यां संवृतः-निरुद्धाश्रवः तपःसामाचारीसमाधिसंवृतः। महती द्युतिः-तपस्तेजो यस्य स तथा भवतीति गम्यते । किं कृत्वा ? 'पंचव्रतानि' प्राणातिपातविरमणादीनि 'पालयित्वा' निरतिचार संस्पृश्येति सूत्रार्थः ॥ ४७ ॥ पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाह
___ स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ।
सिद्धे वा हवइ सासए, देवे वाऽप्परए महिडिए त्ति बेमि ॥४८॥. व्याख्या-'सः' तादृग्विनीतविनयः देवैः-वैमानिकज्योतिष्कैः गन्धर्वश्व-गन्धर्वनिकायोपलक्षितय॑न्तरभवनपतिभिः मनुष्यैः-महाराजादिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह' शरीरं "मलपंकपुवयं” ति मलपकौ-रक्तशुक्रे तत्पूर्वकं-तत्प्रथमकारणम् , सिद्धो वा भवति 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारतः पुनरिहागमवान् । सावशेषकर्मवांस्तु देवो वा भवति, 'अल्परजाः' प्रतनुबध्यमानकर्मा, महती-विकुर्वणादिरूपा तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा ऋद्धिरस्य महर्द्धिकः । उक्तन-"छउँमत्थसंजयाणं, उववाउकोसओ उ सबढे। सोहम्मम्मि जहन्नो अविराहियसंजयाणं तु ॥१॥” इतिः' परिसमाप्तौ, ब्रवीमि गणधराद्युपदेशेन न तु स्वोत्प्रेक्षयेति ॥४८॥
॥ इत्युत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनम् ॥
॥१५॥
१ "छमस्थसंयतानां उपपात उत्कृष्टतस्तु सर्वार्थे । सौधर्मे जघन्योऽविराषितसंयतानां तु॥१॥",
Page #44
--------------------------------------------------------------------------
________________
अथ द्वितीयं परीषहाध्ययनम् ।
व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम् , इदानीं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्च उक्तः, स च किं स्वस्थावस्थैरेव समाचरितव्यः ? उत परीषहमहासैन्यव्याकुलितमनोभिरपि ? उभयावस्थैरपीति ब्रूमः । अथ क एते परीषहाः ? इत्यनेन सम्बन्धेनाऽऽयातस्यास्य परीषहाऽध्ययनस्य व्याख्या प्रस्तूयते । तस्य चेदमादिसूत्रम्
सयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोचा नचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहण्णेजा ॥ __ व्याख्या-'श्रुतम्' आकर्णितं 'मे' मया, 'आयुष्मन् !' इति शिष्यामश्रणम् , इदश्च सुधर्मस्वामी जम्बूस्वामिनं| प्रत्याह-'तेने ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमप्रैश्वर्यादियुक्तेन एवं' अमुना वक्ष्यमाणप्रकारेण | 'आख्यातं' सकलजन्तुभाषामिव्याप्त्या कथितम् । उक्तञ्च-देवा देवी नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्चीं, मेनिरे भगवद्गिरम् ।। १॥ किमाख्यातम् ? अत आह-'इहैव' प्रवचने खलुशब्दस्यावधारणार्थत्वाद् द्वाविंशतिः परीपहाः सन्तीति गम्यते । यदि वा “आवसंतेणं” ति मयेत्यस्य विशेषणम् , ततः 'आवसता' आगमोक्तमर्यादया वसता
DXOXOXOXOXOXOXOXOXOXOXOXOJ
Page #45
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
द्वितीय परीपहाध्ययनम्।
॥१६॥
गुरुकुलवास इति गम्यते, अनेन गुरुकुलवास एव सर्वथा वस्तव्यमित्याह । उक्तश्च-नाणस्स होइ भागी, थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ २॥" यदुक्तं 'भगवताऽऽख्यातं द्वाविंशतिः परीषहाः सन्ति' इति तत्र किं भगवताऽन्यतः पुरुषविशेषात् स्वतो वा अवगताः ? इत्याह-श्रमणेन' तपस्विना 'भगवता' महावीरेण वर्द्धमानस्वामिना 'काश्यपेन' काश्यपगोत्रेण “पवेइय"त्ति सूत्रत्वात् प्रकर्षेणोत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन ज्ञाताः । ते च कीदृशाः ? इत्याह-यान् परीषहान् 'भिक्षुः साधुः 'श्रुत्वा' आकर्ण्य गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुध्य 'जित्वा' पुनः पुनरभ्यासेन परिचितान् विधाय 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य 'भिक्षा|चर्यायां' भिक्षाटने 'परिव्रजन्' समन्ताद् विचरन् 'स्पृष्टः' आश्लिष्टः प्रक्रमात् परीषहैरेव, 'नो' नैव 'विनिहन्येत' संयमशरीरोपघातेन विनाशं प्राप्नुयात् , उदीयन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ब्रहणम् । उक्तञ्च-"भिक्खायरियाए बावीसं परीसहा उदीरिजंति" इति । उक्त उद्देशः, पृच्छामाहकयरे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया। जे भिक्खू सोचा णचा जिचा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेजा?॥ व्याख्या-कतरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः, 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति । निर्देशमाहइमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया । जे भिक्खू सोचा णचा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो णो विहण्णेज्जा ॥ , "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं, गुरुकुलवासं न मुञ्चन्ति ॥ २॥"
Page #46
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXOXOX
व्याख्या-'इमे' अनन्तरं वक्ष्यमाणत्वाद् हृदि परिवर्त्तमानतया प्रत्यक्षाः 'ते' इति ये त्वया पृष्टाः, शेषं प्राग्वत् ।।
तंजहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीअपरीसहे ३ उसिणपरीसहे ४ दसमसयपरीसहे ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहे ८ चरिआपरीसहे ९ णिसीहिआपरीसहे १० सिजापरीसहे ११ अक्कोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरकारपरीसहे १९ पण्णापरीसहे २० अण्णाणपरीसहे २१ दंसणपरीसहे २२॥ __ व्याख्या-'तद्यथा' इत्युपन्यासार्थः । दिगिच्छा-देशीपरिभाषया बुभुक्षा, सैवात्यन्तव्याकुलताहेतुरप्यसंयमभीरुतया आहारपाकप्रासुकानेषणीय भुक्तिवाञ्छाविनिवर्त्तनेन परि-समन्तात् सह्यत इति परीषहो दिगिच्छापरीषहः । पिपासातृष्णा सैव परीषहः पिपासापरीषहः, एवमन्यत्राऽपि । नवरं शीतं-शीतस्पर्शः, उष्णं-निदाघादितापात्मकं, दंशमशकाःप्रतीताः यूकाद्युपलक्षणं चैते, अचेलं-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नम् अल्पमूल्यञ्च चेलमप्यचेलम् , रैतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, स्त्री-रामा सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि तदभिलापनिवर्त्तनेन परीषह्यमाणत्वात् परीषहः स्त्रीपरीषहः, चर्या-प्रामानुग्रामविहरणात्मिका, नैषेधिंकी-३मशानादिका| स्वाध्यायभूमिः, शय्या-उपाश्रयः, आक्रोशः-सत्यभाषणात्मकः, वैधः-ताडनं, चिना-प्रार्थना, अलोभ:अभिलषितविषयाऽप्राप्तिः, रोगः- कष्टादिरूपः, तृणस्पर्शः-दर्भादिस्पर्शः, जल्लः-मलः, सत्कारः-वस्त्रादिभिः पूजनं पुरस्कारः-अभ्युत्थानाऽऽसनादिसंपादनम्, प्रज्ञा-स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः, ज्ञान-मत्यादि तदभावस्तु
Page #47
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥१७॥
द्वितीयं परीषहाध्ययनम् ।
BXXOXOXOXOXOXOXOXOXOXOX0
अज्ञानं, दर्शन-सम्यग्दर्शनं तदेव क्रियादिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं परीषहो दर्शनपरीषहः॥ इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽभिधित्सुः सम्बन्धार्थत्वमाह
परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुत्विं सुणेह मे ॥१॥ - व्याख्या-'परीषहाणाम्' अनन्तरोक्तानां 'प्रविभक्तिः' पृथक्स्वरूपतारूपः प्रविभागः 'काश्यपेन' महावीरेण प्रवेदिता' प्ररूपिता, तां "भे" भवतां 'उदाहरिष्यामि' प्रतिपादयिष्यामि 'आनुपूर्त्या' क्रमेण शृणुत में मम प्रक्रमादुदाहरत इति सूत्रार्थः ॥ १॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसहः, उक्तञ्च-"पंथसमा नत्थि जरा, दारिद्दसमो य परिभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥ १॥” इति आदितस्तमाह
दिगिंछापरिगए देहे, तवस्सी भिक्खू थामवं । ण छिदे ण छिंदावए, न पए न पयावए ॥२॥
व्याख्या-दिगिंछापरिगते' क्षुधाव्याप्ते 'देहे' शरीरे सति 'तपस्वी' विकृष्टाष्टमादितपोऽनुष्ठानवान् 'भिक्षुः' यतिः 'स्थामवान्' संयमे बलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः फलादिकमिति शेषः, तथा न पचेत्, न चाऽन्यैः पाचयेत्, उपलक्षणत्वाच्च नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत; तत एव न स्वयं क्रीणीयाद् नाऽपि क्राययेदन्यः न चापरं क्रीणन्तमनुमन्येत, क्षुत्पीडितोऽपि न नवकोटिशुद्धिबाधां विधत्त इतिभाव इति सूत्रार्थः ॥ २॥ किञ्च
कालीपवंगसंकासे, किसे धमणिसंतए । मायने असणपाणस्स, अदीणमणसो चरे ॥३॥ । पथः समा नास्ति जरा, दारिद्र्यसमश्च परिभवो नास्ति । मरणसमं नास्ति भयं, क्षुधासमा वेदना नास्ति ॥ १ ॥
XOXOXOXOXOXOXOXOXOXOXOX@
॥१७॥
Page #48
--------------------------------------------------------------------------
________________
FOXXXXXXXXXXXX
व्याख्या-"कालीपवंगसंकासे” त्ति प्राकृतत्वात् कालीपर्वसंकाशाङ्गः' तपःकर्षिततया काकजङ्घापर्वसदृशबाहुजङ्घाद्यङ्गः, अत एव 'कृशः' कृशतनुः, 'धमनीसन्ततः' शिराव्याप्तः, एवंविधावस्थोऽपि 'मात्रज्ञः' परिमाणवेदी नातिलौल्यादधिकोपभोगी, कस्य ? इति आह-अशनम्-ओदनादि पानं-सौवीरादि तयोः समाहारेऽशनपानं तस्य 'अदीनमनाः' अनाकुलचित्तः 'चरेत्' संयममार्गे यायात् । इदमुक्तं भवति–अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपभोजी तदप्राप्तौ वा न दैन्यवानित्येवं क्षुत्परीपहः सोढो भवतीति सूत्रार्थः ॥३॥
उदाहरणमत्र-तेणं कालेणं तेणं समएणं उज्जेणीए नयरीए हत्थिमित्तो नाम गाहावई । तस्सऽचंतवल्लहा भज्जा अयंडे चेव कालं गया। तओ सो 'अहो ! असारया संसारस्स, अणिञ्चया जीवलोयस्स, खणभंगुरत्तणं पियसंजोगस्स, धम्मो चेवेत्थ सरणं' ति वेरग्गमुवगओ हथिभूइनामेण दारगेण सह पबइओ । ते य अन्नया कयाइ उजेणीओ साहूहिं समं भोगकडं नयरं पत्थिया । अडविमज्झे य वच्चतो सो खंतो पायतले विद्धो खयक्काए, वेयणाए न सकेइ पयं पि गंतु, भणिया य तेण साहुणो-वह तुब्भे, नित्थरह कंतारं, अहयं महादुक्खेण अभिभूओ न तरामि गंतुं, पञ्चक्खामि एत्थेव भत्तं । साहूहिं भणियं-वहिस्सामो वारएण तुमं अम्हे, मा करेसु विसायं ति, गिलाणवेयावच्चमेवेत्थ पवयणे सारं, "जो गिलाणं जाणइ सो मं दसणेणं पडिवजई” त्ति भगवंतवयणाओ । तेण भणियं-'एवमेयं, तहावि कालपत्तो चेव अहं, ता मा तुब्भे निरत्थयं मम वहणेण परिकिलिस्सह, मा मणसंतावमुबहह' त्ति भणिऊण खामिऊण य साहुणो कयमणसणं । लग्गिऊण निबंधेण न जुत्तमेत्थ बहुसाबयाइउवद्दवपउरे अरन्ने चिरमवत्थाणं ति पेसिया सबे साहुणो । ठिओ अप्पणा एगाए गिरिकंदराए । पढ़िया | साहुणो । खुड्डओ खंतयमोहेण निच्छइ गंतुं । सो तेहिं बला नीओ। जाहे दूरं गओ ताहे वीसंभेऊण साहुणो सवे
XXXXXXXX8X8X6X6X6)
Page #49
--------------------------------------------------------------------------
________________
द्वितीयं परीषहाध्ययनम् ।
श्रीउत्तरा-XI पच्चोनियत्तो आगओ खंतयसगासं । खंतगेण भणियं-हा ! न सोहणं कयं जं तुममेत्थमागओ, मरिहिसि तुम पि छुहाध्ययनसूत्रे इपरवसो । खुड्डुगेण भणियं-जं होइ तं होउ, मए तुह सयासे चिट्ठियचं । सो वि थेरो तद्दिवसं चेव वेयणट्टो पंचनश्रीनमिच- मोक्कारपरो समाहीए कालगओ। खुड्डुओ न चेव जाणइ कालगयं । सो देवलोए उववन्नो। पच्छा तेण ओही पउत्तान्द्रीयवृत्तिः किं मया दत्तं वा चिन्नं वा तवाइ ? जाव सरीरं पेच्छइ खुड्डुयं च । सो खुडगस्स अणुकंपाए तं चेव सरीरमणुपविसित्ता
| खुडगेण सह उल्लवेइ, भणियं च-पुत्त! वच्च भिक्खाए। सो भणइ-कहिं ? । तेण भन्नइ-एएसु धवनग्गोहाइपायवेसु ॥१८॥
तन्निवासिणो जणा तव भिक्खं दाहिति । 'तह' ति भणिउं सो गओ धम्मलाभेइ रुक्खहेढेसु । तओ सालंकारो| हत्थो निग्गच्छिउं भिक्खं देइ । एवं दिवसे दिवसे भिक्खं गिण्हतो अच्छिओ, जाव ते साहुगो तम्मि देसे दुब्भिक्खे जाए पुणो वि उज्जेणिदेसमागच्छंता तेणेव मग्गेण आगया बीए संवच्छरे, जाव ते तं खुड्गं पेच्छंति । पुच्छिओ वत्तं भणइ, खंतो वि अच्छइ । कहिओ य भिक्खालाभो, गया साहणो. जाव सकं सरीरगं पेच्छंति, नायं-देवेण होइऊण अणुकंपा कयल्लिया होहि त्ति-खतेण अहियासिओ परीसहो न खड़ेण । अहवा खुडगेण वि अहियासिओ, जओ न तस्स एवं भावो-जहा हं न लहिस्सामि भिक्खं, तओ फलाई गिहिस्सं । पच्छा सो साहूहिं खुडओ नीओ। यथा च ताभ्यामयं परीषहः सोढस्तथा साम्प्रतं मुनिभिरपि सोढव्य इति तात्पर्यार्थः । उक्तः क्षुत्परीषहः ॥ एनं च विषहमानस्य न्यूनकुक्षितया एषणीयाऽऽहारार्थं पर्यटतः श्रमादेः पिपासा स्यात् सा च सम्यक् सोढव्येति तत्परीषहमाह
तओ पुट्ठो पिवासाए, दोगुंछी लजसंजए। सीओदगं न सेवेजा, वियडस्सेसणं चरे ॥४॥ ।
व्याख्या-ततः' क्षुत्परीषहात् 'स्पृष्टः' अभिद्रुतः पिपासया 'जुगुप्सी' सामर्थ्यादनाचारस्य जुगुप्सकः लज्जायांसंयमे सम्यग् यतते लज्जासंयतः 'शीतोदकं' स्वरूपस्थजलं 'न सेवेत' न पानादिना भजेत, किन्तु “वियडस्स” त्ति विकृतस्य
XXXXXXXXXXX
१८॥
Page #50
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOKEKO
xबह्वयादिना विकारं प्रापितस्य 'एषणाम्' एषणासमिति 'चरेत्' पुनः पुनः सेवेत । किमुक्तं भवति ?–एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयं गृहंस्तामुल्लङ्घयेदिति सूत्रार्थः ॥ ४ ॥ किञ्च
छिन्नावाएसुपंथेसु, आउरे सुपिवासिए। परिसुक्कमुहद्दीणे, तं तितिक्खे परीसहं॥५॥ व्याख्या-'छिन्नापातेषु' अपगतजनसञ्चारेषु 'पथिषु' मार्गेषु गच्छन्निति गम्यते, 'आतुरः' अत्यन्ताकुलतनुः, किमिति? यतः सुष्टु–अतिशयेन पिपासितः-तृषितः सुपिपासितः, परिशुष्कमुखः-विगतनिष्ठीवनतयाऽनार्द्रवदनः स चासावदीनश्च परिशुष्कमुखादीनः, 'त' तृट्परीषहं तितिक्षेत' सहेत । अयमर्थः-विविक्तदेशस्थोऽप्यत्यन्तपिपासातोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधिमुल्लङ्घयेत् ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५ ॥ ___ दृष्टान्तमाह-उजेणी नयरी, तत्थ धुणमित्तो नाम वाणियओ, तस्स पुत्तो धणसम्मो नाम । सो धणमित्तो पुत्तेण सह पवइओ। अन्नया य ते साहू विहरंता मज्झण्हसमए एलगच्छपुरपहे पट्ठिया । सो वि खुड्डओ तिसाए
अभिभूओ सणियं सणियमेइ । सो वि से खंतओ सिणेहाणुरागेण पच्छओ एइ । साहुणो वि पुरओ वचंति । अन्तरा Xय नई समावलिया। खंतएण भणियं-एहि पुत्त !, पियसु पाणिय, नित्थरेसु आवई, पच्छा आलोएज्जासि । सो न
इच्छइ । खंतो नई उत्तिन्नो, चिंतेइ य–'ओसरामि मणागं जावेस खुड्डुओ पाणियं पियइ, मा ममाऽऽसंकाए न पाहिं त्ति एगते पडिच्छइ, जाव खुड्डो पत्तो नई । दृढव्वयाए सत्तसारयाए ण पीयं । अन्ने भणंति-'अईव बाहिओ हं तं पिबामि पाणियं, पच्छा गुरुमूले पायच्छित्तं पडिवजिस्सामि' त्ति उक्खित्तो जलंजली | अह से चिंता जायाकहमेए हलाहलए जीवे पिबामि ? । जओ-एकम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पन्नत्ता । ते पारेवयमेत्ता,
१ एकस्मिन्नदकबिन्दौ, ये जीवा जिनवरैः प्रज्ञप्ताः । ते पारापतमात्रा, जम्बूद्वीपे न मायेयुः॥३॥
Page #51
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ १९ ॥
| जंबुद्दीवेण माजा ॥ १ ॥ जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छिओ तेऊ । तेऊ वाउसहगओ, तसा य पश्चक्खया चैव ॥ २ ॥ ती हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, करण नासेइ सप्पाणं ॥ ३ ॥ अइसंविग्गेण न पीयं, उत्तिन्नो नई, आसाए छिन्नाए नमोकारं झायंतो सुहपरिणामो कालगओ देवेसु उववन्नो । ओही पउत्तो जाव खुड्डगसरीरं पासइ, तहिमणुपविट्ठो खंतमणुगच्छइ । खतो वि 'एइ' ति पत्थिओ । पच्छा देवेण अणुकंपाए साहूण गोकुलाणि विउन्वियाणि । साहू वि तासु वइगासु तक्काईणि गिव्हंति । एवं वश्यापरंपरएण जणवयं | पत्ता । पच्छिमार वइयाए देवेण विंटिया पैम्हुसाविया जाणावणनिमित्तं । एगो य साहू नियत्तो तयवत्थं पेच्छइ विंटियं, नत्थि वइया । आगंतूण साहियं तेण । पच्छा नायं तेहिं 'सादिवं' ति, एत्थंतरे देवेण साहू बंदिया, खंतो न बंदिओ । तेहिं पुच्छिओ - किमेयं न वंदसि ? । तभो सवं परिकहेइ नियवइयरं, भणइ य - अहं एएण परिचत्तो, वयलोवेण दोग्गईए भायणं कओ आसि 'तुममेयं पाणियं पियाहि' त्ति जंपंतेण । अइ तं पाणियं पितो तो संसारं भमंतो । देवो पडिगओ । एवमहियासियां ।। उक्तः पिपासापरीषहः । क्षुत्पिपासासहनकदर्शिततनोर्नितरां शीतकाके शीतसंभव इति तत्परीषहमाह -
चरंतं विरयं लहं सीतं फुसइ एगया । नाइवेलं मुणी गच्छे, सोचा णं जिणसासणं ॥ ६ ॥ व्याख्या – 'चरन्तं' प्रामानुप्रामं मुक्तिपथे वा व्रजन्तं 'विरतं' सावद्ययोगाद् निवृत्तं "लू" ति नानस्निग्धभोजनादि
१ यन्त्र जलं तत्र वनं, यत्र वनं तत्र निश्चितं तेजः । तेजो वायुसहगतं, असाच प्रत्यक्षका एव ॥ २ ॥
२ तस्मादस्वा परमाणान् आत्मानं यः करोति समाणम् । अल्पानां दिवसानां कृते नाशयति स्वात्मानम् ॥ ३ ॥
३ विस्मारिता । ४ देवका अनुग्रह - सान्निष्यम् ।
प्रथमं विन
याध्यय
नम् ।
॥ १९ ॥
Page #52
--------------------------------------------------------------------------
________________
परिहारेण रूक्षं 'शीतं' हिमं 'स्पृशति' अभिद्रवति 'एकदा' शीतकालादौ । ततः किम् ? 'न' नैव 'अतिवेलं' वेलांस्वाध्यायादिसमयात्मिकामतिक्रम्य 'शीतेनाभिभूतोऽहम्' इति 'मुनिः' साधुः 'गच्छेत्' स्थानान्तरमभिसर्पेत् श्रुत्वा " णमिति वाक्यालङ्कारे 'जिनशासनं' जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वाः' इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यच्च
न मे निवारणं अस्थि, छवित्ताणं न विज्जइ । अहं तु अरिंग सेवामि, इइ भिक्खू न चिंत ॥७॥ व्याख्या - न 'मे' मम 'निवारणं' शीतवातादेर्निवारकं सौधादि 'अस्ति' विद्यते, "छवित्ताणं" त्वक्त्राणं वस्त्रकम्बलादि न विद्यते, अतोऽहं 'तुः' पुनरर्थः, तद्भावना चेयं येषां निवारणं छवित्राणं वा समस्ति ते किमित्यग्निं सेवेयुः ? अहं तु तदभावादत्राणस्तत् किमन्यत् करोमि ? इत्यग्निं सेवे इति भिक्षुः 'न चिन्तयेत्' न ध्यायेत् । चिन्तानिषेधेन सेवनं दूरापास्तमिति सूत्रार्थः ॥ ७ ॥
उदाहरणमाह – रायगिद्दे नयरे चत्तारि वयंसा वाणियगा सहवद्दिया । ते भद्दबाहुस्स अंतिए धम्मं सुच्चा पवइया । वे सुयं बहुयं अहिज्जित्ता दृढसत्ता एगल्लविहारपडिमं पडिवन्ना । ते य समावत्तीए विहरंता पुणो वि रायगिहं नयरं संपत्ता । हेमंतो य तथा वट्टइ। जो य केरिसो ? - वाइंति दंतवीणं, दरिद्दिणो जत्थ कंपिरसरीरा । सवसिलीभूयजला, जायंति सरा वि रयणीसु ॥ १ ॥ जेत्थ अइसीयमारुयनिया सउणाइणो विणस्संति । पुप्फफलदलसमिद्धा, सुकंति दुमा वि सहस त्ति ॥ २ ॥ ते य भिक्खायरियं काउं तइयाए पोरिसीए पडिनियत्ता । तेसिं च वेब्भारगिरिंतेण गंतव्वं । तत्थेगस्स गिरिगुहादारे
१ वादयन्ति दन्तवीर्णा, दरिद्विणो यत्र कम्प्रशरीराः । सर्वशिली भूतजलानि जायन्ते सरांस्यपि रजनीषु ॥ १ ॥
२ यन्त्राऽतिशीतमारुतनिहताः शकुनादिका विनश्यन्ति । पुष्पफलदलसमृद्धाः, शुष्यन्ति द्रुमा अपि सहसेति ॥ २ ॥
xoxoxoxoxoxoxoxoxo
Page #53
--------------------------------------------------------------------------
________________
प्रथम विनयाध्ययनम्।
श्रीउत्तरा-
चरिमा पोरिसी ओगाढा । सो तत्थेव ठिओ । बीयस्स णयरुजाणे, तइयस्स उज्जाणसमीवे, चउत्थस्स नयरब्भासे चेव,
चरिमा पा ध्ययनसूत्रे ते तत्थेव ठिया । तेसिं कप्पो एस-जत्थ चरिमा पोरिसी ओगाहइ तत्थेव पडिमाए ठाइयत्वं । तत्थ जो गिरिगुहब्भासे श्रीनैमिच- तस्स निरायं सीयं । सो गिरिमारुएण वेविरसरीरो वि मंदरो व मणसा निप्पकंपो सम्म सहतो रयणीए पढमे चेव जामे न्द्रीयवृत्तिः कालगओ। उजाणत्थो बीए, उजाणसमीवत्थो तइए, जो नगरब्भासे तस्स नगरुण्हाए न तहा सीयं, तेण स चउत्थे
जामे कालगओ । सबै वि देवलोगे उववन्ना । एवमन्नेहिं वि सम्ममहियासेयचं, जहा तेहिं अहियासियं ॥ इदानीं शीत॥२०॥ X विपक्षमुष्णमिति यदि वा शीतकाले शीतं तदनन्तरं प्रीष्मे उष्णमिति तत्परीषहमाह
उसिणप्परियावेणं, परिदाहेण तजिए। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥८॥ व्याख्या-उष्णम्-उष्णस्पर्शवद् भूरेणुशिलादि तत्परितापेन तथा 'परिदाहेन' बहिःस्वेदमलाभ्यां वहिना वा अन्तश्च तृष्णाजनितदाघस्वरूपेण 'तर्जितः' अत्यन्तपीडितः तथा ग्रीष्मे वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति योज्यम् , 'सात' सुखं प्रतीति शेषः, 'नो परिदेवेत्' 'हा! कदा शीतकालः शीतांशुकरकलापा
दयो वा मम सुखोत्पादकाः संपत्स्यन्ते ?' इति न प्रलपेदिति सूत्रार्थः॥ ८॥ उपदेशान्तरमाहx उण्हाहितत्तो मेहावी, सिणाणं नो विपत्थए । गायं नो परिसिंचिज्जा, ण वीएज्जा य अप्पयं ॥९॥
व्याख्या-उष्णाभितप्तः 'मेधावी' मर्यादावर्ती 'स्नान' जलाभिषेकं "नो वि पत्थए" ति 'नो' नैव 'प्रार्थयेदपि' अभिळषेदपि । किं पुनः कुर्यात् ?, अपेः भिन्नक्रमत्वात् तथा 'गात्रं' देहं 'नो परिषिश्चेत्' न सूक्ष्मोदकबिन्दुभिरार्दीकुर्यात् , न वीजयेच्च तालवृन्तादिना, अल्पकमपि किं पुनर्बहु ? स्वार्थे क इति सूत्रार्थः ॥ ९॥ .
॥२०॥
Page #54
--------------------------------------------------------------------------
________________
नाम वाणि-KI
पुत्तनेहेण न कया
पत्तियं-किमेस
___ उदाहरणमाह-तगरा नाम नयरी, तत्थ अरहमित्तो नामाऽऽयरिओ । तस्स समीवे दत्तो नाम वाणि-IX X यगो भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धिं पचइओ । सो तं खुड्गं पुत्तनेहेण न कयाइ भिक्खाए हिंडावेइ ।
पढमालियाईहिं किमिच्छिएण पोसेइ । साहूणं अप्पत्तियं-किमेस एवं पोसिजइ ?, किं समत्थो वि भिक्खं न हिंडइ?। तहा वि दक्खिन्नेण न तरंति किंचि भणिउं । अन्नया खंतो भवियवयावसेण कालगओ। अद्धिई पगओ खुड्डओ साहूहिं दो तिन्नि दिवसाई दाउं भिक्खस्स ओयारिओ। तया य खरो निदाहो वट्टइ । सो सुकुमालसरीरो उवरि हिट्ठा य उण्हेण डझंतो पस्सेयतण्हाभिभूओ घरच्छायाए वीसमंतो दिह्रो पउत्थवइयाए धणड्डवणियभारियाए । 'उरालसुकुमालसरीरो'त्ति काउं तीसे तहिं अज्झोववाओ जाओ। चेडीमुहेण सद्दाविओ आगओ सो पुच्छिओ तीए-किं मग्गसि । तेण भणियं-भिक्खं, तो तीए चिंतियं- इच्छसि घेत्तुं जे, पुचिं तं आमिसेण गिण्हाहि। आमिसपासनिबद्धो, काही कजमकजं वा ॥ १ ॥ इइ परिभाविंतीए दिन्ना पहाणमोयगा पज्जत्तीए । अवलोइओ ससणिद्धाए दिट्ठीए भणिओ य-कीस तुमे दुक्करं वयं गहियं ? । भणइ-सुहनिमित्तं । सा भणइ–ता मए भावाणुरत्ताए समं भोगे भुंजाहि, अलं ते दरिद्ददुब्भगकढिणसरीरजणोचियाए इमाए कट्ठकिरियाए, पच्छिमवए करेजासु पञ्चज । सो एवमुवसग्गिजंतो उण्हेण तजिओ पडिभग्गो । पडिवन्नं तवयणं । उक्तश्च-दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ? ॥ २ ॥ भोगं भुंजतो चिट्ठइ । साहूहिं सवत्थ सवायरेण गविट्ठो न दिट्ठो 'अप्पसागारियं पविट्ठो' त्ति । माया वि पुत्तपउत्तिं अयाणंती अइमोहेण उम्मत्तिया जाया । अरहन्नयं विलवंती चेडवंदवेढिया उवहसिजमाणा लुंठगलोएण अणुकंपिजंती धम्मियजणेण भमइ तियचउक्कचच्चराइसु । जं जं पासइ तं तं भणइ-दिह्रो ते कत्थइ
१ यदिच्छसि ग्रहीतुं, पूर्व स्वं आमिषेण गृहाण। आमिषपाश निबद्धः, करिष्यति कार्यमकार्य वा ॥१॥२ आहारफलादिभोज्यवस्तुना ।
Page #55
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
प्रथमं विनयाध्ययनम् ।
॥२१॥
अरहन्नओ? । एवं विलवंती रुयंती जं किंचि दुटुं 'एस अरहनउ' त्ति हरिसमुबहती दिहा अन्नया तेण ओलोयण- गएण अरहन्नएण पञ्चभिन्नाया। तयवत्थं पेच्छिऊण संवेगमुवगओ। चिंतियं च णेण-अहो मे अहन्नया! अहो मे अक- जकारित्तणं! जं एरिसम्मि वसणे पाडिया जणणी, वयलोवेणं संसारभायणं कओ अप्पा । किञ्च-हियेए जिणाण आणा, चरियं मम एरिसं अहन्नस्स । एयं आलप्पालं, अबो दूरं विसंवयइ ॥३॥ तहेव ओयरिता पाएसु पडिओ, बाहोल्ललोयणेणं सगग्गयक्खरं भणियं-अंबे ! एस अहं कुलफुसणो मायाए उवेयकारओ दुप्पुत्तो तुह अरहन्नगो त्ति । पेच्छिऊण जाया समासत्थचित्ता । पुच्छिओ वइयरं । निवेइओ तेण जहडिओ। तीए भणियं-पुत्त! पचयाहि पुणो, मा खंडियबओ संसारं भमिहिसि । सो भणइ-अंब! पावकम्मो अहं न तरामि संजमं काउं, जइ परमणसणं करेमि। ताए भन्नइ-एवं करेहि । मा असंजओ होउ तुच्छविसयसुहहेउमणतं दुक्खसंघायमावजसु । किञ्च-वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं ब्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ।। ३ ॥ पच्छा सो सवं सावजं जोगं पञ्चक्खित्ता कयदुकडगरिहो खामियसयलसत्तो कयचउसरणगमणो वोसिरियसवसंगो पुणो पुणो कय|पंचनमोकारो काऊणमणसणं सुहझाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिंडो [छ उण्हेण विलीणो गओ सुरलोयं । पुत्विं तेण नाहियासियं । पच्छा अहियासियं । एवमन्नेहिं अहियासियच ।। उष्ण पीष्मे तदनन्तरं वर्षा, तत्र च दंशमशकसंभव इति तत्परीषहमाह
पुट्ठो य दंसमसएहिं, समरेव महामुणी। नागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ व्याख्या-'स्पृष्टः' अभिद्रुतः चः पूरणे, 'देशमशकैः' उपलक्षणत्वाद् यूकादिभिश्च, "समरेव" त्ति सम एव उपकार्य
हृदये जिनानामाज्ञा, चरित्रं ममेडशमधन्यस्य । एतदालजालमहो दूरं विसंवदते ॥२॥
॥२१॥
Page #56
--------------------------------------------------------------------------
________________
पकारिषु तुल्यचित्त एव प्राकृतलक्षणत्वाद् विसर्जनीयस्य रेफः, महामुनिः । किम् ? इत्याह-'नाग इव' करीव वाशब्दस्य इवार्थस्यात्र सम्बन्धात् , 'संग्रामशिरसि' रणमस्तके 'शूरः' पराक्रमवान् 'अमिहन्यात्' जयेत् 'परं' शत्रुम् । अयमभिप्रायः-यथा शूरः करी शरैस्तुद्यमानोऽपि तदगणनया रणशिरसि शत्रं जयति एवमयमपि दंशादिभिरुपद्रूयमाणोऽपि भावशत्रु क्रोधादिकं जयेदिति सूत्रार्थः ॥ १० ॥ कथं जयेद् भावशत्रुम् ? इत्याह
न संतसे न वारिज्जा, मणं पि ण पओसए । उवेहे न हणे पाणे, मुंजते मंस-सोणियं ॥११॥ व्याख्या-'न संत्रसेत्' नोद्विजेद् दंशादिभ्य इति गम्यते । न 'वारयेत्' निषेधेत दंशादीनेव तुदतो मा भूदन्तराय इति । 'मनः' चित्तं तदपि आस्तां वचनादि 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात् किन्तु "उवेहे"त्ति 'उपेक्षेत' औदासीन्येन पश्येद् | अत एव न हन्यात् 'प्राणान्' प्राणिनः 'भुञ्जानान्' आहारयतो मांसशोणितम् । अपि चासंज्ञिन एते आहारार्थिनश्च *Iभोज्यमेतेषां मच्छरीरं बहुसाधारणं यदि भक्षयन्ति किमत्र प्रद्वेषेण ? इति विचिन्तयेदिति सूत्रार्थः ॥ ११ ॥
__ उदाहरणश्च-चंपाए नयरीए जियसत्तुस्स रन्नो पुत्तो समणभद्दो जुवराया धम्मघोसस्स अंतिए धम्मं सोचा | निबिनकामभोगो पवइओ। अहिजियसुत्तो दढसत्तयाए एगल्लविहारपडिम पडिवन्नो। अन्नया हिट्ठाभूमीए विहरंतो सरयकाले अडवीए पडिमं ठिओ रत्तीए मसएहिं खज्जइ । अउला वेयणा जाया। सो ते ण पमज्जइ चिंतेइ य–केवइयमेयं दुक्खं ?, पत्तोऽणंतगुणं नरएसु होज्जा । तथाहि-शृगालवृकरूपैश्च, चित्रकाऽऽकारधारकैः । आक्षेपत्रोटितस्नायुर्भक्ष्यन्ते रुधिरोक्षिताः ॥१॥श्वरूपैः कोलरूपैश्च, नारका भयविह्वलाः । खण्डशः प्रविलुप्यन्ते, क्रन्दन्तः शबलादिमिः॥२॥ काकगृध्रादिरूपैश्च, लोहतुण्डेबलान्वितैः । विनिकृष्टाक्षिजिह्वाबा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणै
Page #57
--------------------------------------------------------------------------
________________
द्वितीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ २२॥
परीषहाध्ययनम् ।
पोरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैब, म्रियन्ते दुःखभागिनः॥४॥ तथा—अन्नं इमं सरीरं, अन्नो जीवो त्ति एव कयबुद्धी । दुक्खकरं जीव! तुमं, छिंद ममत्तं सरीरम्मि ॥ ५ ॥ इमं भाविंतो सम्म सहइ त्ति पीयसोणिओ रत्ति चेव कालगओ । एवमहियासियत्वं ।। इति दंशमशकपरीषहः ॥ अधुनाऽचेलः सन् तुद्यमानो दंशमशकैर्वनाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहपरिजुन्नेहिं वत्थेहिं, होक्खामि त्ति अचेलए। अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए॥१२॥
व्याख्या-'परिजीर्णैः' दुर्बलैः 'वस्त्रैः' कल्पादिमिः "होक्खामि" त्ति भविष्यामि 'अचेलकः' चेलकविकलः अल्पदिनभावित्वादेषाम् , इतिशब्दस्यात्र सम्बन्धात् 'इति' एतद् भिक्षुर्न चिन्तयेद् इति योगः । अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिच्छ्राद्धः सुन्दरतराणि वस्त्राणि दास्यति इति मिक्षुर्न चिन्तयेत् । इदमुक्तं भवति-न जीर्णचेलोऽन्यचेललाभासंभावनया दैन्यं लाभसंभावनया वा प्रमोदं गच्छेदिति सूत्रार्थः ॥ १२ ॥ इत्थं स्थविरकल्पिकमा-1 नित्याचेलकपरीषह उक्तः ॥ सम्प्रति सामान्यतस्तमेवाह
एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं नचा, नाणी णो परिदेवए ॥ १३ ॥ व्याख्या-'एकदा' जिनकल्पिकाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादिवत्रतया वा अचेलको भवति सचेलश्च । 'एकदा' स्थविरकल्पिकाद्यवस्थायाम् । ततः किम् ? इत्याह-एतत्' इत्यवस्थौचित्येन सचेलत्वमचेलत्वं च 'धर्महितं साधुधर्मोपकारकं 'ज्ञात्वा' अवबुध्य, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिभिः । यथोक्तम्-पंचहिं ठाणेहिं पुरिम
अन्यदिदं शरीरमन्यो जीव इत्येवंकृतबुद्धिः । दुःखकर जीव! त्वं छिद्धि ममत्वं शरीरे ॥५॥
I॥२२॥
Page #58
--------------------------------------------------------------------------
________________
पच्छिमाणं अरहताणं भगवंताणं अचेलए पसत्थे भवइ । तंजहा-'अप्पा पडिलेहो वेसासिए रूवे तवे अणुमए लाघवे koll पसत्थे विउले इंदियनिग्गहे' त्ति ॥ सचेलकत्वस्य तु धर्माहितत्वमन्याद्यारम्भनिवारकत्वेन संयमफलत्वात् । ज्ञानी 'नो परिदेवयेत्' अचेलस्य सतः किमिदानीं शीतादिपीडितस्य मम शरणम् ? इति न दैन्यमालम्बेत इति सूत्रार्थः ॥ १३ ॥
उदाहरणमाह-तेणं कालेणं तेणं समएणं जीयंतसामिपडिमावइयरेण समुप्पन्नं अत्थि दसपुरं नाम नयरं । तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ। सो य रक्खिओ जं पिया से जाणइ तं तत्थेव अहिजिउं पच्छा 'घरे न तीरइ पढिउं' ति गतो पाडलिपुत्तं । तत्थ चत्तार वेए संगोवंगे अधीउ समत्तपारायणो साखापारओ जाओ। किं बहुणा ? चोइस विज्जाठाणाणि गहियाणि तेण । ताहे आगओ दसपुरं । ते य रायकुलसेवगा नजंति रायकुले, तेण संविदियं रन्नो कयं, जहा-एमि । ताहे ऊसियपडाग नगरं कयं । राया सयमेव अम्मोगइयाए निग्गओ, दिट्ठो सक्कारिओ अग्गाहारो य से दिन्नो । एवं सो नगरेण सवेण अभिणंदिजंतो हत्थिखंधवरगओ | अप्पणो घरं पत्तो । तत्थ वि बाहिरब्भंतरिया परिसा आढाइ पच्छा घरं गओ। तं पि चंदणकलसाइसोहियं । तत्थ बाहिरि
याए उवट्ठाणसालाए ठिओ लोयस्स अग्धं पडिच्छइ । ताहे वयंसगे बंधू य सवे आगए पेच्छइ । ट्ठिो परियणेण जणेण | अग्घेण पूइओ, घरं च से दुप्पयचउप्पयहिरन्नसुवन्नाइणा भरियं । ताहे चिंतेइ-अम्मं न पेच्छामि । ताहे घरं अइगओ मायरमभिवाएइ । ताए भन्नइ-सागयं पुत्त ! त्ति । पुणरवि मज्झत्था चेव अच्छइ । सो भणइ-किं न अम्मो ! तब्भं तही?. जेण मए सवं नयरं विम्हइयं चोदसाणं विज्जाठाणाणं आगमे कए । सा भणइ-कहं पुत्त ! मम तुट्ठी भविस्सइ ? जेण तुमं बहूणं सत्ताणं वहकरणं अहिजिउमागओ, जेण संसारो वडिज्जइ, तेण कहं तुस्सामि ?, | किं तुमं दिदिवायं पढि उमागओ? | पच्छा सो चिंतेइ-कित्तिओ सो होही? तं पि अहिज्जामि जेण माउतुट्ठी भवइ,
Page #59
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीषहाध्ययनम् ।
॥२३॥
किं मम लोगेणं तोसिएणं ? । ताहे भणइ-अम्मो! कहिं सो दिद्विवाओ?। सा भणइ-साहूणं दिद्विवाओ। ताहे |सो नामस्स अक्खरत्थं चिंतिउमारद्धो दृष्टीनां वादो दृष्टिवादः। ताहे चिंतेइ-नामं चेव सुंदरं, जइ कोइ अज्झावेइ | तो अज्झामि, माया वि तोसिया भवइ । ताहे भणइ-कहिं ते दिद्विवायजाणंतगा ? सा भणइ-अम्हं उच्छुघरे तोसलिपुत्ता नामाऽऽयरिया । सो भणइ-कल्लं अज्झामि मा तुब्भे उस्सुगा होह । ताहे सो दिद्विवायनामत्थं चेव चिंतितो न सुत्तो रत्तिं । विइयदिवसे अप्पभाए चेव पहिओ । तस्स य पियमित्तो बंभणो उवनगरग्गामे परिवसइ । तेण 'हिजो न दिहो अज पेच्छामि गं' ति उच्छुलट्ठीओ गहाय नव पडिपुण्णाओ एगं च खंड सम्मुहमेइ। इमो |य नीइ, सो पत्तो पुच्छइ-को तुमं ?। एसो भणइ-अजरक्खिओ हं। ताहे सो तुढो उववूहइ-सागयं ? अहं तुब्भे दयुमागओ । ताहे सो भणइ-अईहि, अहं सरीरचिंताए जामि, एयाओ उच्छुलट्ठीओ अंबाए पणामिजासि, भणेज्जासु य-दिट्ठो मए अज्जरक्खिओ, अहमेव पढम दिट्ठो। तेण तहेव सिटुं । सा तुहा चिंतेइ-मम पुत्तेणं सुंदरं मंगलं दिढ, नव पुवा घेत्तवा खंडं च । सो चिंतेइ-मए दिठिवायस्स नव अंगाणि अज्झयणाणि वा घेत्तवाणि दसमं न सबं । ताहे गओ उच्छुघरं । तत्थ चिंतेइ-'किह एमेव अतीमि मोहो जहा अयाणंतो? जो एएसिं सावगो भविस्सइ तेण समं पविस्सामि' त्ति एगपासे अच्छइ पलीणो । तत्य य ढहरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं वञ्चइ । ताहे तेण दूरट्ठिएण तिन्नि निसिहियाओ कयाओ । एवं सो इरियाइ ढडरेण सरेण करेइ । सो पुण मेहावी तं अवधारेइ। सो वि तेणेव कमेण उवगओ । सबेसि साहूणं वंदणं कयं, सोसावगो न वंदिओ। ताहे आयरिएहिं णायं- एस नव सडो। पच्छा पुच्छइ-कओ धम्मागमो? । तेण भणियं-एयस्स सावगस्स मूलाओ।साहूहि य कहियं-जहेस सडीए सुओ, जो सो कल्लं हत्थिखंधेण अइणीओ । कहं ति ? । ताहे सवं साहेइ-अहं दिद्विवाय अज्झाइउं तुभं
*6*6*6XOXOXOXOXXX
॥ २३ ॥
Page #60
--------------------------------------------------------------------------
________________
FoxoxoxoxoXOXOXOXOXXX
पासमागओ। आयरिया भणंति-अम्ह दिक्खाअब्भुवगमेण अज्झाइजइ । भणइ-पवयामि । सो वि परिवाडीए अज्झाइजइ । एवं होउ चि परिवाडीए अज्झामि, किंतु मम एत्थ न जाइ पवइउं । अन्नत्थ वच्चामो, एस राया ममाणुरत्तो, अन्नो य लोगो पच्छा ममं बला वि नेजा, तम्हा अन्नहिं वच्चामो । ताहे तं गहाय अन्नत्थ गया । एस पढमा सेहनिप्फेडिया । एवं तेण अचिरेण कालेण एकारस अंगाणि अहिन्जियाणि । जो दिद्विवाओ तोसलिपुत्ताणं आयरियाणं सो अणेण गहिओ । तत्थ य अजवइरा सुवंति जुगप्पहाणा, तेसिं दिठिवाओ बहुओ अत्थि । ताहे सो तत्थ वच्चइ उज्जेणिमज्झेणं । तत्थ य भद्दगुत्ताणं थेराणं अंतियं उवगओ। तेहिं अणुवूहिओ-धन्नो कयत्थो त्ति, अन्नं च अहं संलिहियसरीरो, नत्थि मम निजामओ, तुमं निजामओ होहि । तेण 'तह' त्ति पडिवन्नं । तेहिं कालं करतेहिं भन्नइ-मा वइरसामिणा समं अच्छेज्जासि, वीसुं पडिस्सए ठिओ पढेजासि, जो तेहिं समं एगमवि रत्तिं संवसइ सो तेण सह मरइ । | तेण पडिस्सुयं । कालगए गओ वइरसामिसगासं बाहि ठिओ । ते वि सुविणयं पिच्छंति-जहा किर मम खीरपडिग्गहो भरिओ आगंतुएण पीओ समासासिओ य, अवसिहं च थेवखीरं । पभाए साहूणं साहिति । ते अन्नमन्नाणि वागरेंति । गुरू भणंति-न याणह तुब्भे, अज मम पाडिच्छओ एहिति सो किंचूणं सुत्तं अहि जिहित्ति । पभाए आगओ अजरक्खिओ पुच्छिओ-कत्तो? । तोसलिपुत्ताणं सयासाओ । अजरक्खिओ? । आमं । साहु सागयं, कहिं ठिओ ? बाहिं । ताहे आयरिया भणति-बहिट्ठियाणं किं जायइ अज्झाइउं?, किं तुमं न याणसि। ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणिओ बाहिं ठाएजासि । ताहे उवउत्ता जाणंति-सुंदरं, न निकारणे भणंति आयरिया, अच्छह । ताहे अज्झाइउं पवत्तो। अचिरेण कालेण नव पुवा अहीया, दसमं आढत्तो घेत्तुं । ताहे अजवइरा भणंति–जवियं ति करेहिं, एयं परिकम एयस्स । ताई पि सुहुमाणि चउधीसं जवियाणि गहियाणि अणेण, सो वि ताव अज्झाइ। इओ य
Page #61
--------------------------------------------------------------------------
________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीय परीपहाध्ययनम् ।
॥ २४ ॥
से मायापियरो सोगेण गहिया 'उज्जोयं करिस्सामि अंधकारतरं कयं' । ताहे ताणि अप्पाहिति तह वि न एइ । तओ डहरओ से भाया फग्गुरक्खिओ सो पट्ठविओ। एहि सवाण वि पव्वयंति जइ आवह । सो तस्स ण पत्तियइ । जइ ताणि पवयंति तो तुम पव्वयाहि । सो पवइओ अज्झाइओ य । अज्जरक्खिओ जविएसु अईव घोलिओ पुच्छइ-भयवं! दसमस्स पुवस्स किं सेसं ?। तत्थ बिंदुसमुह-सरिसवमंदरेहिं दिटुंतं करेंति-बिंदुमेत्तं गहियं ते, समुद्दो अच्छइ । जाहे सो विसायमावन्नो 'कत्तो मे सत्ती एयस्स पारं गंतुं ?' ताहे आपुच्छइ-भयवं ! अहं वच्चामि, एस मम भाया आगओ। ते भणंति-अज्झाहि ताव एवं सो निश्चमेव आपुच्छइ । तओ अजवइरा उवउत्ता—किं ममाओ चेव वोच्छिज्जंतगं? ताहे नाणेणं नायं-जहा मम थोवमाउं, न य पुणो एस एहित्ति । अओ ममाहिंतो वोच्छिजिहित्ति दसमपुर्व । तओ तेण विसजिओ दसपुरं गओ । तत्थ सबो सयणवग्गो पवाविओ माया भाया भगिणी । जो सो तस्स खंतओ सो वि तेसिं अणुरागेणं तेहिं समं चेव अच्छइ । न पुण लिंगं गिण्हइ लज्जाए। किह समणउ पवइस्सं ?, एत्थ मम धूयाओ सुहाओ नत्तुईओ, तासिं पुरओ न तरामि नग्गओ अच्छिउं । सो तत्थ अच्छइ । बहुसो आयरिया भणंति ताहे सो भणइ-जइ ममं जुवलएणं कुंडियाए छत्तएणं उवाहणाहिं जन्नोवइएण य समं पवावेह तो पचयामि । पवाविओ । सो पुण चरणकरणसज्झायं अणुयत्ततेहिं गिण्हावियत्रो, ताहे ते भणंति-अच्छह तुम्भे कडिपट्टएणं । सो वि थेरो भणइ-छत्तएण विणा न तरामि । ताहे ते भणंति-अच्छउ एयं पि । करगेण विणा दुक्खं उच्चारपासवणं | वोसिरिउं, तहा बंभसुत्तगं बंभणचिंधं अच्छउ त्ति । अवसेसं सवं परिहरइ । अन्नया चेइयाणं वंदया गया आयरिया चेडरूवाणि गाहिजंति, भणह-सवे साहुणो वंदामो एवं छत्तइल्लं मोत्तुं । एवं भणिओ ताहे सो जाणेइ-इमे मम पुत्ता नत्तुया य बंदिजंति अहं कीस न वंदिजामि ?। ताहे भणइ–किमहमपवइउ ? त्ति । ताणि भणंति—किं
XoxoxoXXXXXXXXX
॥२४॥
Page #62
--------------------------------------------------------------------------
________________
पवइयगाणं उवाहणकरगबंभसुत्तछत्तगाईणि भवंति ? । ताहे सो जाणइ-एयाणि ममं पडिचोइंति ता छड्डेमि । ताहे पुत्तं भणइ-अलाहि पुत्तगा! छत्तेण । ताहे ते भणति-अलाहि, जाहे उण्हं होहिइ ताहे कप्पो उवरिं करिहि त्ति । एवं ताणि 'मोत्तुं करइल्लं' तत्थ से पुत्तो भणइ-मत्तएण चेव सन्नाभूमि गम्मइ । एवं जन्नोवइयं पि मुयइ ताहे आयरिया भणंति-को वा अम्हे न याणइ जहा बंभणा? । एवं तेण ताणि मुक्काणि । पच्छा ताणि पुणो भणंति-सवे
वंदामो मोत्तूण कडिपट्टइल्लं । ताहे सो रुट्ठो भणइ-सह अजयपज्जएहिं मा वंदेह, अन्ने वंदिहिंति ममं, एयं कडिपट्टयं alन छड्डेमि । अन्नया तत्थ साहू भत्तं पञ्चक्खाइत्ता कालगओ ताहे तस्स निमित्तं कडिपट्टयवोसिरणट्ठयाए आयरिया
भणंति-एयं महाफलं भवइ जो साहुं वहइ । तत्थ य पढमपवइया सन्निया-तुब्भे भणेज्जाह, अम्हे एयं वहामो । एवं ते | उवट्ठिया । तत्थाऽऽयरिया भणंति-अम्हं सयणवग्गो मा निजरं पावउ, जं तुब्भे चेव सवे भणह, अम्हे चेव वहामो। ताई सो थेरो भणइ-किं पुत्ता! एत्थ बहुतरिया निजरा ? । आयरिया भणंति-बाढं, किमेत्थ भणियचं ?। ताहे सो भणइ-तो खाई अहं पि वहामि । आयरिया भणति-एत्थ उवसग्गा उप्पजंति, चेडरूवाणि लग्गति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासेसि ताहे अम्हं न सुंदरं भवइ । एवं सो थिरो कओ । ताहे सो उक्खित्तो । साहू पुरओ वच्चंति, पच्छओ संजईओ ठियाओ । ताहे खुड्डएहिं भणियपुवेहिं कडिपट्टओ तस्स कडिओ। सो तं मयगं लज्जाए मोत्तुमारद्धो, ताहे अन्नेहिं भणिओमा मोच्चिहिसि । तत्थ से अन्नेण कडिपट्टओ काऊण पुरओ दोरेण बद्धो । ताहे सो लजिओ तं वहति मग्गओ मं पेच्छंति सुण्हाओ । एवं तेण वि 'उवसग्गो उट्ठिउ' त्ति काऊण वूढं । पच्छा आगओ तहेव । ताहे आयरिया भणति-किं अज खंता ! इमं ?। ताहे सो भणइ-सो एस अज पुत्त! उवसग्गो उढिओ।
..पुनः इत्यर्थसूचकः ।
उ०अ०५
Page #63
--------------------------------------------------------------------------
________________
द्वितीयं परीषहाध्ययनम्।
श्रीउत्तरा- 'आणेह साडयं ति सूरिणा भणिए सो भणइ-किमित्थ साडएणं?, जं दट्ठवं तं दिटुं, चोलपट्टओ चेव मे भवउ । एवं ध्ययनसूत्रे Moता सो चोलपट्टयं गिहाविओ। तेण पुचिं अचेलपरीसहो नाऽहियासिओ, पच्छा अहियासिउ त्ति । अचेलस्य चाप्रतिश्रीनैमिच- बद्धविहारिणः शीतादिमिरमिद्रूयमाणत्वेनारतिरप्युत्पद्येत अतस्तत्परीषहमाहन्द्रीयवृत्तिः गामाणुगामं रीयंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥१४॥ ॥२५॥X व्याख्या-ग्रामः-प्रसिद्धः, स च जिगमिषितः, अनुग्रामश्च-तन्मार्गानुकूलो ग्रामानुग्रामस्तम् , नगरायुपलक्षणमेतद्,
"रीयंत" रीयमाणं-विहरमाणं 'अनगारं' मुनिं 'अकिञ्चनं' निःपरिग्रह, 'अरतिः' संयमाधृतिः 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत् , 'तं' अरतिरूपं तितिक्षेत सहेत, परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाह
अरई पिट्ठओ किच्चा, विरओ आयरक्खिए । धम्मारामे निरारंभे, उवसंते मुणी चरे ॥ १५॥ व्याख्या-अरतिं 'पृष्ठतः कृत्वा' धर्मविघ्नहेतुरियमिति तिरस्कृत्य 'विरतः' उपरतो हिंसादिभ्यः आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनाऽऽत्मरक्षितः । धर्मे-श्रुतधर्मादौ आरमते धर्मारामः, 'निरारम्भः' असक्रियानिवृत्तः, | 'उपशान्तः' क्रोधाद्युपशमवान् मुनिः 'चरेत्' "न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न मे | सरीरेण इमेण वेसई, अवेसई जीवियपज्जवेण मे ॥ १॥” इति विचिन्तयन् संयम परिपालयेत्, न पुनरुत्पन्नारतिरप्यवधावनानुप्रेक्षी भवेत् । इह च विरतादिविशेषणान्यरतितिरस्करणफलतया नेयानीति सूत्रार्थः ॥ १५॥
उदाहरणमत्र-अचलपुरं नाम पइट्ठाणं, तत्थ जियसत्तू राया, तस्स पुत्तो अपराजिओ जुवराया। सो य राहा___ " न मे चिरं दुःखमिदं भविष्यति, अशाश्वता भोगपिपासा जन्तोः। न मे शरीरेणानेनापेष्यति, अपेष्यति जीवितपर्यवेण मे ॥ १॥"
एEXOXOXOXOXOXOXOXXXoxoxo
॥२५॥
Page #64
--------------------------------------------------------------------------
________________
यरियाणं अंतिए पवइओ। अन्नया विहरंतो गओ तगरं नगरि सूरी। राहायरियस्स सझंतेवासी अजराहा नाम आयरिया उजेणीए विहरंति, तेसिं सयासाओ साहुणो तगरं गया राहायरियसमीवं । ते पुच्छिया 'निरुवसग्गं' ति भणंति| पुरोहियपुत्तो रायपुत्तो य बाहिंति । तस्स य जुवरायपवइयगस्स सो य रायपुत्तो भत्तिजओ 'मा संसारं भमिहि' त्ति पुच्छिऊण आयरिए गओ उज्जेणिं । कयमुचियकरणिज्जं । भिक्खावेलाए उग्गाहेऊण पढिओ । आयरिएहिं भणिओअच्छाहि । सो भणइ-न अच्छामि, नवरं तं दाएह पडणीयघरं । चेल्लगो भणिओ वच्च, दाएहिं । तेण दाइयं । सो तत्थ गओ वीसत्थो य पविट्ठो। तत्थ य रायपरियणो ससंभमो तं पेच्छिऊण भणइ-नीहरसु लहुं साहू, मा कुमारा खलीगरी| हिंति । तेण वि महासदेण धम्मलाभियं । तेहिं सुयं, भणंति-अहो ! लट्ठ पञ्चइयगो अम्हतेणमागओ, वंदामो त्ति । भणंति-आयरिया ! तुन्भे नचिउं जाणह ? । तेण भन्नइ-आमं जाणामो, तुब्भे वाएह । ते वाइउमाढत्ता जाव न याणंति। तेण भन्नइ-एरिसगा चेव तुब्भे कोलिया न किंचि जाणह ? । ते रुहा उद्धाइया । तेण घेत्तुं तेसिं निजुद्धजाणएण सधे संधी खोइया पढमं ताव पिट्टिया । ते हम्मंता राडिं करेंति । परियणो जाणइ-सो एस पवइओ हम्मंतो राडिं करेइ। सो वि गओ। पच्छा दिट्ठा न वि जीवंति न वि मरंति, नवरं निरिक्खंति एक्कमेकं दिट्ठीए। पच्छा रन्नो सिहं पुरो हियस्स य, जहा–को वि पवइयगो, तेण दो वि जणा वि संखलेऊण मुक्का । पच्छा राया सबबलेणं आगओ पवइयगाण मूलं । सो वि साहू एक्कपासे अच्छइ परियटुंतो । राया आयरियाण पाएसु पडिओ-पसायमावजह । आयरिओ भणइअहं न याणामि महाराय!, एत्थ एगो साहू आगओ पाहुणगो, जइ परं तेण कयं होजा। राया तस्स मूलमागओ पञ्चभिन्नाओ य । तओ तेण साहुणा भणियं-धिरत्थु ते रायत्तणस्स, जो तुमं अत्तणो पुत्तभंडाणऽवि निग्गहं न करेसि । पच्छा राया भणइ-पसायं करेह । भणइ-जह परं पञ्चयंति तो दोण्हं मोक्खो , अन्नहा नत्थि । राइणा पुरोहिएण य भन्नइ
OXOXOXXXXXXXXXX
AN
Page #65
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ २६ ॥
एवं होउ, पवयंतु । पुच्छिया भणति – पवयामो । पुत्रं लोओ कओ, पच्छा मुक्का पवइया । सो रायपुत्तो निस्संकिओ | चैव धम्मं करेइ । पुरोहियपुत्तस्स पुण जाइमओ गुरुपओसो य-अम्हे मड्डाए पचाविया । एवं ते दोऽवि कालं काऊण देवलोगे उबवन्ना । इओ य कोसंबीए णयरीए तावसो नाम सेट्ठी । सो मरिऊण निययधरे सूयरो जाओ जाइस्सरो । सो य तस्स चेव दिवसे पुत्तेहिं मारिओ । पच्छा तहिं चैव घरे उरगो जाओ, तहिं पि जाईसरो जाओ । तत्थ वि अंतोघरे ' मा खाहि' त्ति मारिओ । पच्छा पुत्तस्स पुत्तो जाओ । तत्थ वि जाईसरणमावन्नो चिंतेइ — 'कहमहं अप्पणो सुन्हं अंब वाहरीहामि ? पुत्तं वा तायं ?' ति मूयत्तणं करेइ । अद्दन्नेहिं अम्मापिईहिं कया उवाया तहा वि न जंपइ । अन्नया चउनाणी | थेरा तत्थ समोसढा । आभोयंतेहिं णायं जहा - मूयगो संबुज्झिही । साहू भणिया — अमुगघरे गंतूण मूयगस्स पुरओ इमं पढह — 'तावस ! किमिणा मूयवएण पडिवज्ज जाणिउं धम्मं । मरिऊण सूयरोग, जाओ पुत्तस्स पुत्तोति ॥ १ ॥ तेहिं गंतुं पढियं । सो तं सोउं विम्हिओ 'कहमेए इमं जाणंति ?' पणमिऊण पुच्छिया- कहं तुब्भे जाणह ? । तेहिं भणियं - अम्हं गुरू जाणइ । सो कहिं ? । उज्जाणे । सो गओ, तत्थ वंदिया गुरू, निसुओ धम्मो, जाओ सावो । तस्स य' असोगदत्तो' त्ति पुवनामं पच्छा 'मूयगो' त्ति जायं । इओ य सो धिज्जाइयदेवो महाविदेहे तित्थयरं पुच्छइकिमहं सुलहबोहिओ ? दुलहबोहिओ ? ति । तओ सामिणा भणिओ — दुलहबोहिओ सि । पुणो पुच्छइ — कत्थाहं उव| वज्जिकामो ? । भगवया भन्नइ — कोसंबीए मूयस्स भाया भविस्ससि, सो य मूयओ पवइस्सइ । सो देवो भयवंतं वंदिऊण गओ मूयगस्स सगासं । तस्स बहुयं सो दबजायं दाऊण भणइ - अहं तुह माऊए उयरे उववज्जिस्सामि, तीसे य दोहलो अंबएहिं भविस्सइ, अमुगे य पवए अंबगो मए सयापुप्फफलो कओ, ता तुमं ताए पुरओ अक्खरे लिखि
1
'१ तापस! किमनेन मूकवतेन ! प्रतिपद्यस्व ज्ञात्वा धर्म्मम् । मृत्वा शूकर उरगो जातः पुत्रस्य पुत्र इति ॥ १ ॥'
द्वितीयं परीषहाध्ययनम् ।
॥ २६ ॥
Page #66
--------------------------------------------------------------------------
________________
''
ज्जासि, जहा- तुज्झ पुत्तो भविस्सइ, जइ तं ममं देसि ता आणेमि अंबफलाणि त्ति, तओ ममं जायं संतं तहा करेजासि जहा धम्मे संबुज्झामि त्ति । तेण पडिवन्ने गओ देवो । अन्नया कइवयदिवसेसु चइऊण तीए गब्भे उबवन्नो । अकाले अंबदोहलो जाओ । सो मूगो अक्खरे लिहइ — जइ ममं गन्धं देसि ता आणेमि अंबाणि । ताए भण्णइ - दिण्णो । तेणाऽऽणीयाणि अंबफलाणि । अवणीओ दोहलो । कालेण दारगो जाओ । सो तं खुड्डगं होतं साहूणं पाएसु पाडेइ । सो धाहाओ करेइ, ण य वंदइ । पच्छा संतपरिततो मूयगो पवइओ । सामन्नं काऊण देवलोगं गओ । तेण ओही पउत्तो जाव णेण सो दिट्ठो । पच्छा अणेण तस्स जलोयरं कथं, जेण न सक्केइ उट्ठेउं । सवविज्जेहिं पञ्चक्खाओ । सो देवो सबररूवं काऊण घोसंतो घोसंतो हिंडइ - अहं विज्जो सघवाही उवसमेमि । सो भणइ – मज्झ पोट्टं सज्झवेह | तेण भन्नइ — तुज्झं असज्झो वाही, जइ परं तुमं ममं चेव ओलग्गसि तो ते सज्झवेमि । सो भइ – वच्चामि । तेण सज्झविओ । गओ तेण सद्धिं । तेण तस्स सत्यकोत्थलओ अल्लविओ । सो ताए देवमायाए अईवभारिओ, जाव पवइया एगम्मि पए से पढंति । विज्ज्ञेण भन्नइ – जइ पवयसि ता मुयामि । सो तेण भारेण अईवपरिताविज्जंतो चिंतेइवरं मे पछइउं । भणइ — पयामि । पचइओ । देवे गए नाइचिरस्त उप्पवइओ । तेण देवेण ओहिणा पेच्छिऊण सो चेव वाही कओ । सो तेणेव कमेण पुणो पचाविओ । एवमेकसि दो तिन्नि वाराउ पद्याविओ, तइयवाराए गच्छइ देवो य तेणेव समं, तणभारगं गहाय पलित्तं गामं पविसइ । तेण भन्नइ — किं तणभारएणं पलित्तं पविससि ? । तेण भन्नइकहं तुमं को हमाणमायालोभसंपलित्तं गिहवासं पविससि ? । तहा वि न संबुज्झइ । पच्छा दो वि गच्छंति । नवरं देवो अडवीए उपण संपट्टिओ । तेण भन्नइ – कहमेत्तो पंथं मोत्तूण अडविं पविससि ? । देवेण भन्नइ — कहं तुमं मोक्खपहं मोत्तूण संसाराडविं पविस्ससि ? । तहा वि न संबुज्झइ । पुणो वि एगम्मि देवकुले वाणमंतरो अश्चिओ अओि
Page #67
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ २७ ॥
XXX CXCXX
हेट्ठाहुत्तो पडइ । सो भइ – अहो ! वाणमंतरो अहन्नो अपुन्नो य, जो उवरिहुत्तो कओ अचिओ य हेट्ठाहुत्तो पडइ । | देवेण भन्नइ — तुमं पि अन्नो जो उवरित्तो ठविओ अञ्चणिज् य ठाणे पुणो पुणो उप्पवयसि । तेण भन्नइ — को सि तुमं ? । तेण य मूयगरूवं दंसियं, पुत्रभवो से कहिओ । सो भणइ — को पच्चओ जहा हूं देवो आसि ? । पच्छा सो देवो तं गहाय गओ वेयडूपवयं सिद्धाययणकूडं च । तत्थ तेण पुवं चैव संगारो कएलओ, जहा - जइ हं न संबुज्झेज्जा तो एयं ममच्चयं कुंडलजुयलं नामंकियं सिद्धाययणपुक्खरिणीए दरिसिज्जासि । तेण से दंसियं । सो तं कुंडलं सनामंक पेच्छिऊण जाईसरो जाओ। संयमे य से रई जाया । पुवं अरई से आसि, पच्छा रई से जाया || उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिमन्त्र्यमाणस्य तदभिलाषः प्रादुष्यादतस्तत्परीषह्माह
संगो एस मणूसाणं, जाओ लोगम्मि इत्थिओ । जस्स एया परिन्नाया सुकडं तस्स सामण्णं ॥ १६॥ व्याख्या—सङ्गः ‘एषः’ वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह — याः काञ्चन मानुष्याद्याः 'लोके' जगति 'स्त्रियः' नार्थ एताश्च हावभावादिभिरत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा गीताद्यपि संगहेतुः । मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् । ततः किम् ? । इत्याह – 'यस्य' यतेः 'एताः ' स्त्रियः 'परिज्ञाताः ' ज्ञपरि| ज्ञया इह परत्र च महानर्थहेतुतया विदिताः । तथा चाऽऽगमः - "विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । नरस्सऽतगवेसिस, विसं तालउडं जहा ॥ १ ॥ तथा — महिला आलकुलहरं, महिला लोयम्मि दुच्चरियखेत्तं । महिला दुग्गइ
“१ विभूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्याऽऽत्मगवेषिणो, विपं तालपुटं यथा ॥ १ ॥
२ महिला आलकुलगृहं, महिला लोके दुश्चरित्रक्षेत्रम् । महिला दुर्गतिद्वारं, महिला योनिरनर्थानाम् ॥ २ ॥”
OXOXOXOXOXOXO
द्वितीयं परीषहाध्ययनम् ।
॥ २७ ॥
Page #68
--------------------------------------------------------------------------
________________
दारं, महिला जोणी अणत्थाणं ।। २॥" प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः । 'सुकृतं' सुष्वनुष्ठितं "तस्स" त्ति विभक्तिव्यत्ययात् तेन' 'श्रामण्यं' व्रतम् तदर्थमेव हि प्रायः सावधप्रवृत्तिरिति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयम् ? इत्याह
एवमादाय मेहावी, पंकभूयाउ इथिओ।नो ताहिं विणिहन्नेजा, चरेजऽत्तगवेसए ॥१७॥ व्याख्या-'एवं' अनन्तरं वक्ष्यमाणं 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तदेवाह-पङ्कः-कर्दमस्तद्भूता एव मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमा एव । 'तुः' अवधारणे । 'नो' नैव 'ताभिः' स्त्रीभिः 'विहन्यात्' संयमजीवितोपघातेनातिपातयेत् आत्मानमिति गम्यते। कृत्यमाह-'चरेत्' धर्मानुष्ठान सेवेत 'आत्मगवेषकः' | कथं मयाऽऽत्मा संसारान्निस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७ ॥
उदाहरणमाह-पुधिं खिइप्पइट्ठियं नगरमासी । तस्स वत्थुम्मि खीणे चणगपुरं निविडं । तओ उसभपुरं । तओ कुसग्गपुरं । तओ रायगिहं । तओ चंपा । तओ पाडलिपुत्तं । तत्थऽत्थि नंदवंसे नवमो नंद
राया। तस्सऽस्थि कप्पगवंससंभूओ उप्पत्तियाइचउबिहबुद्धिसमिद्धो सगडालो मंती। तस्स दुवे पुत्ता थूलभद्दो | सिरीउ त्ति । इओ य वररुई नाम भट्टपुत्तो । सो अणुदिवसं थुणइ रायाणं अउवेहिं अलुत्तरसयपमाणेहिं चाडुयसिलोगेहिं । तूसए राया । पलोएइ सगडालमुहं । न य सो पसंसए । तओ न देइ किं पि राया । तओ वररुइणा अवगयपरमत्थेणं सगडालभजा ओलग्गिया, जाव भणियं-तुमं सगडालं भणसु जेण पसंसइ मम पढियं । इयरीए वि दक्खिन्नपवनाए भणिओ सगडालो । तेण वि 'अजुत्तमेयं' ति तहा वि उवरोहमावन्नेण |पडिवन्नं, भणियं च-सुभासियं ति । दिन्ना य करच्छोडिया । ताहे दिन्नं रन्ना दीणाराणमसयं । पच्छा दिणं दिणं
Page #69
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥२८॥
पदिन्नो । सगडालो चिंतइ-निट्ठिओ रायकोसो त्ति । नंदं भणइ-भट्टारगा! किं एयस्स तुब्भे देह ? । तुमे पसंसिउ द्वितीय त्ति । भणइ-अहं पसंसामि लोइयकवाणि अविणवाणि पढइ । राया भणइ-कहं लोइयकवाणि ? । सगडालो परीषहाभणइ-मम धूयाओ जक्खा-जखदिन्ना-भूया-भूर्यदिन्ना-सेणा-वेणा-रेणाभिहाणाओ सत्त वि पढंति, किमंग ध्ययनम् । पुण अन्नो लोगो? । तासिं च पढमा एक्कासि सुयं गिण्हइ, बीया दोहिं, तइया तीहिं, जाव सत्तमा सत्तहिं वाराहिं । ताओ अन्नम्मि दिणे राइणा आणावियाओ अंतेउरं ठवियाओ जवणियंतरियाओ। आगओ वररुई । पढियाणि चाडूणि । पच्छा जक्खाए राइणो आएसेण पढियाणि । बीयाए दोन्नि वारा सुयाणि, तइयाए तिन्नि वारा, पढियाणि य । एवं सत्तहिं वि । राइणा पत्तीयं । वररुइस्स दाणं वारियं । इयरो वि तमेव दीणारट्ठसयपोट्टलियं जंतं विउविय गंगामज्झे ठवेइ-किल कणगमयहत्थेण गंगा पयच्छइ । एवंविहेण विहाणेण पयडेइ अट्ठसयं । जाव लोगो तं तारिसं पेच्छिय |आउट्टो । 'गंगा वि से देइ' त्ति सुया य राइणा वत्ता । कहियं मंतिणो । 'जंतपओगेण जणमज्झे अलियपसिद्धिं करेइ' त्ति नाऊण भणियं मंतिणा-जइ अम्ह पञ्चक्खं देइ तो पत्तियामो। तओ संझाए पेसिओ पञ्चइगो पुरिसो पच्छन्नं मंतिणा गंगं । वररुइणा वि गंगं थुणिऊण दिसावलोगं काऊण ठविया जंते पोट्रलिया। गओ सहाणं । इयरेण वि अवहरिऊण समप्पिया मंतिस्स । पभाए मंतिसहिओ सपुरजणवओ गओ गंगं राया। वररुइणा वि संथुया गंगा, आहयं हत्थेहि | पाएहिं य जंतं, न किंचि लहइ, विलक्खीभूओ रायपुरओ 'दंभगो त्ति निब्भत्थिओ राइणा । दंसिया मंतिणा पोट्टलिगा। कहिओ संझावइयरो। हीलिओ लोगेहिं । पओसमावन्नो मंतिस्स वररुई छिड्डाणि मग्गइ। पुणरवि ओलग्गिउमा-10
॥२८॥ रद्धो नंदं कहेइ छिड्डाणि । न पडिवजए राया। अन्नया सिरियस्स वीवाहे रन्नो आओगो सजिजइ । वररुइणा तस्स दासी ओलग्गिया। तीए कहियं-रन्नो भत्तं सज्जिज्जइ आओगो य । ताहे तेण चिंतियं-एयं छिडं। डिंभरूवाणि मोयगे
Page #70
--------------------------------------------------------------------------
________________
दाऊण इमं पाढेइ-'राय नंदु न वि याणइ, जं सगडालु करेसइ । राय णंदु मारेत्ता, सिरियं रजि ठवेसइ ।।१।।' ताई| पढंति । राइणा सुयं, गवेसावियं, दिट्ठा आओगसामग्गी। कुविओ राया।जओ जओसगडालो पाएसु पडइ तओ तओराया पराहुत्तो ठाइ। नायं च सगडालेणं-अईव अनियन्तिओवट्ठाविओ कोवो देवस्स, ता एयं एत्थ पत्तयालं-मम एगस्स वहे | अवगच्छइ कुडुंबवहो । एवं चिंतिय गओ सभवणं । राइणो अंगरक्खो नियपुत्तो भणिओ सिरियओ-भो सिरियय !
ईइसो वुत्तंतो ता एत्थ एवं पत्तयालं-मम राइणो पायवडियस्स सिरं छिंदिज्जाह । एवंभणिओ अकंदिउमाढत्तो KI सिरियओ-हा ताय! किमहं कुलक्खयंकरो उप्पन्नो जेण ईइसं आइससि ममं ? ता किं बहुणा?-ममं चेव तस्स पुरओ | वावाएह, देह बलिं कुलोवसग्गरस । मंतिणा भणियं-न कुलक्खयंकरो तुम किंतु कुलक्खयंतकरो, न य ममं मतियमंतरेण कुलक्खयंतो हवइ तो कुणह एयं । कुमारेण भणियं–ताय ! जं होउ तं होउ, नाऽहं गुरुवहं करोमि । मंतिणा भणियंअहं सयमेव अत्ताणयं तालउडविसब्भवहारेण वावाइस्सं, तुम वावन्नस्स खग्गं वाहेजसु, अलंघणीया गुरवो भवंति ता संपाडेयत्वं एयं, न एस अवसरो अकंदियस्स, उद्धरह कुलं अइवसणकूवाओ, अवणेह मज्झ अयसपकं । एयं सुणि| ऊण-'अहो! संकडं समावडियं' ति एगत्तो गुरुवयणलंघणं अन्नत्तो गुरुसरीरपहरणं ता न याणामो किं पि कहामो, अहवा वावाएमि अत्ताणयं किंतु वावाइए अत्तए कुलक्खओ अयसो य तहडिओ चेव, जओ भणिस्संति लोया-फलियं से पावं ति, एवं उभयपासरज्ज । इमं चिंतंतो 'गुरुवयणमलंघणीयं' ति भणिय पडिवजाविओ सिरिओ तं सवं । तओ गओ सिरिओ रायसमी पिट्ठओ सगडालो।तं च दट्ठण अन्नाभिमुहो ठिओराया। आसीणो सगडालो। भणियाइं दो तिन्नि वयणाई जहोचियाई। न जंपियं राइणा । तओ निवडिओ रायचलणेसु ।रोसेण य अन्नओहुत्तो जाओ राया । तओ अब्भ
१ राजा नन्दो नापि जानाति, यत् शकटालः करिष्यति । राजानं नन्दं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥१॥'
Page #71
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ २९ ॥
xoxoxoxo
वरियताल उडस्स छिन्नं सीसं सिरिएणं । जाओ हाहारवो । रायणा भणियं - किमेयं भो ! ? । सिरिएण भणियं - देव ! तुह सासणाऽइक्कमकारी एस, तेण देवो न पायवडियस्स वि पसीयइ त्ति, ता किं एइणा दुरायारेण ?, अहं खु देवस्स सरीररक्खगो, ता जो देवस्स आणं अइक्कमइ तेण पिउणा वि न कज्जं, एत्थ द्वियस्स ममं चैव अवसरो नऽन्नस्स, जओ एवंविहे चेव पए निउत्तो हं देवेण । भणियं च - ' मोत्तूण सयणकज्जं, सामियकज्जं करंति वरभिच्चा । अन्नह चंचलनेहा, आराहिज्जंति कह पहुणो ? ||२||' राइणा चिंतियं - एवं पि निप्पिहाणं लोओ अन्ना मंतेइ, ता नूणं वररुइपउत्तो डंभो एसो त्ति, ता अकज्जकारी अहं, जो एवंविहमुवेक्खंतो ठिउ त्ति, ता संपय परिसंठवेमि एयं । तओ भणियं — कुमार ! जं अम्हं | कुनयफलमेरिसं जायं तत्थ मा विसायं गच्छसि, अहं ते सवं संपाडेमि । एवमासासिय सयमेव महाविभूईए अग्गिम्मि सक्कारिओ सगडालो | भणिओ सिरिओ - कुमाराऽमञ्चत्तणं गिन्हसु । सो भणइ - मम भाया जेट्ठो थूलभद्दो, तस्स बारसं वरिसं गणियाघरं पविट्ठस्स तस्स दिज्जउ । सो सद्दाविउ राइणा भणिओ य - पडिवज्जसु कमागयममञ्चपयं । सो | भणइ — चिंतेमि । एत्थ असोगवणियाए चिंतेसु । सो तत्थ अइगओ चिंतिउमाढत्तो— केरिसं भोगकज्जं रज्जकज्जवक्खित्ताणं ? बहुसावज्जवावारकारणं अमञ्चत्तणं परिपालिऊण नरगं जाइयां होही, एए य परिणामदुस्सहा विसया, को एयकारणे दुल्लहं नरत्तं लद्धुं हारेइ ?, भणियं च - 'बैहुविहजम्मकुडंगगहणि संसारवणि, लद्धइ माणुसजम्मि रम्मि तक्खणमरणि । जे विवेइजणनिंदिउ इंदियसुहु महहिं, ते इह लद्धी कोडि वराडिय हारवहिं ॥ ३ ||' तम्हा विसयसुहनिबंधणपियजणाओ परमत्थओ न किंचि सुहं, अवि य - 'इंदयालु दीसंतु नाइ जुयहियउ रमंतहं, माणट्टिउ हुयवहसमाणु विससमु पव'१ बहुविधजन्मकुडङ्गगहने संसारवने, लब्धे मनुष्यजन्मनि रम्ये तत्क्षणमरणे । ये विवेकिजननिन्दितं इन्द्रियसुखं कांक्षन्ते, ते इह लब्धां कोटिं वराटिकया हारयन्ति ॥ ३ ॥'
२ 'इन्द्रजालं दृश्यमानमिव युवहृदये रमतां, मानार्थिनां हुतवहसमानः विषसमः प्रवसताम् । अन्यासक्तानां विषमं शल्यं ज्वरो
द्वितीयं परीषहाध्ययनम् ।
॥ २९ ॥
Page #72
--------------------------------------------------------------------------
________________
संतहं । अन्नासत्तहं विसम सल्लु जरु घोरु विमुक्कहं, पिउ घडिया केहिं वि दलेहिं जाणेवि न सक्कहं ॥४॥ इय विसमसहावइ वल्लहइ, जो रागाउरु रइ करहिं । सुहपसइहिं कारणि मूढमइ, दुरियखारि सो उरि धरइ ॥ ५ ॥ तहा-अज न दिवउं अज रुगु सब्भाउ न बोल्लइ, पवसिउ अजु न रमिउं अज्ज अणुरत्तु न चल्लइ । अज विरत्तउ अवरु अजु नजइ उधिग्गउं, इय वल्लहिं मुहु गरुयचिंतसंताविहिं लग्गउं ॥ ६ ॥ इय मुणिवि न रजइ जो कहवि, न य जो विसएहिं आरमइ । सुकयत्थु वियक्खणु सो सुहिउ, तसु समाहि पर परिणमइ ॥७॥ता सबहा उज्झिऊण भोगसंग छिंदिऊण मोहपासं-जाव न जरकडपूयणि सबंगिउ गसइ, जाव न रोगभुयंगु उग्गु निद्दउ डसइ । ताव धम्मि मणु दिजउ किजउ अप्पहिउ, अजु कि कल्लु पयाणउ जिउ निच्चप्पहिउ ॥ ८॥ एवं चिंतिय पंचमुट्ठियं लोयं काऊण पाउयं कंबलरयणं, तमेव छिंदित्ता रयहरणं करेत्ता रन्नो पासमागओ-धम्मेण वडाहि, एयं चिंतियं । राया भणइ-सुचिंतियं । निग्गओ । पेच्छह कवडत्तणेण गणियाघरं पविसइ न व? त्ति । आगासतले गओ पेच्छइ-मयकलेवरस्स जणो अवसरइ मुहाणि य ठएइ, सो भयवं तहेव जाइ। राया भणइ-निविण्णकामभोगो भगवं ति । सिरिओ ठविओ । सो संभूइविजयसूरिस्स पासे पचइओ। सिरिओ वि किरि भायनेहेण कोसाए गणियाए घरमल्लियइ । सा य अणुरत्ता
घोरो विमुक्ताना, प्रियो घटितः कैरपि दलैः ज्ञातुं न शक्यते ॥ ४॥ इति विषमस्वभावे वल्लभे, यो रागातुरो रतिं करोति । सुखप्रसृतेः। कारणेन मूढमतिः, दुरितखारी स उरसि धरति ॥ ५॥ अद्य न दृष्टोऽद्य रुष्टः सद्भावं न ब्रूते, प्रोषितोऽद्य न रमितोऽद्याऽनुरको न चलति । | अद्य विरक्तोऽपर आर्यः ज्ञायते उद्विग्नः, इति वल्लभे मुहुर्गुरुकचिन्तासन्तापे लग्ने ॥ ६ ॥ इति ज्ञात्वा न रज्यते यः कथमपि, न च यः | विषयेषु आरमते । सुकृतार्थों विचक्षणः स सुखितस्तस्य समाधिः परा परिणमते ॥ ७॥ यावन्न जराकटपूतना सर्वाङ्गमुहसते, यावन्न रोगभुजङ्ग उग्रो निर्दयं उसति । तावद्धमें मनो दीयतां क्रियतामात्महितमद्य किं वा कल्ये प्रयाणं जीवो नित्यपथिकः ॥ ८॥'
Page #73
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥३०॥
द्वितीय परीषहाध्ययनम् ।
थूलभद्दे अन्नं मणुस्सं नेच्छइ। तीसे कोसाए डहरिया भगिणी उवकोसा तीए सह वररुई परिवसइ । सो सिरिओ वररुइस्स छिड्डाणि मग्गइ । सो भाउज्जायामूले भणइ-एयस्स निमित्तेण अम्हे पिउमरणं भाइविओगं च पत्ता, तुज्झ |वि विओगो जाओ, एयं सुरं पाएहि। तीए भगिणी भणिया-तुमं सुरामत्तिया एस अमत्तओ, जं वा तं वा भणिहिसि,
एयं पि पाएहिं । सा पाएइ । सो नेच्छइ । सा भणइ-अलाहि मज्झ तुमे । ताहे सो तीए अविओगं मग्गंतो चंदप्पभं | सुरं पियइ । लोगो जाणइ-खीरं ति। कोसाए सिरियस्स कहियं । अन्नया राया भणइ सिरियं-एरिसो मम हिओ तव | पिया आसि । सिरिओ भणइ-सच्चं सामि ! परमेयं मत्तवालएण अम्हकयं । राया भणइ-किं मजं पियइ वररुई ? | | आमं । कहं ? पेच्छह । सो राउलं आगओ। ततो तेणुप्पलं मयणफलेण भावियं मणुस्सहत्थे दिन्नं। एयं वररुइस्स देजाहि, इमाणि अन्नसिं । तेण अत्थाणीए समागयस्स तं वररुइस्स दिन्नं । तेण उस्सिंघियं भिंगारेण आगयं। निच्छूढो खिंसिओ चाउवेजेण पायच्छित्तं से दिन्नं । तत्ततउयं पिज्जाविओ मओ। थलभहसामी वि संभ्रयविजयाणं सयासे घोरागारं तवं करेइ। विहरंतो पाडलिपुत्तमागओ। तिन्नि अणगारा अभिग्गहे गिण्हति । एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो। अन्नो| | संप्पवसहीए, सोऽवि दिट्ठीविसो उवसंतो। अन्नो य कूवफलए, थूलभद्दो कोसाए घरे, सा तुट्ठा । 'परीसहपराजिओ आगओ' त्ति भणियं-किं करेमि ?, उज्जाणगिहे ठाणयं देहि, दिन्नं। रत्तिं सवालंकारविभूसिया आगया। चाई पकया। सो मंदरो इव निकंपोन सक्कइ खोभेउं। ताहे सब्भावणं पज्जवासइ। भगवया वि पडिबोहिया। कहं ?–'सरिलक्खेहिं समुद्दो, | बहूहिं कट्ठाऽसणेहिं जइ जलणो। तोसिज्जइ ता जीवो, विसएहिं अतित्तपुबो त्ति ॥९॥ सुइरं वसिओ सह बंधवेहिं रमिऊण हिययइटेहिं । सुइरं च सरीरं लालियं पि छड्डेवि गंतवं ॥१०॥ इट्ठजणं धणधन्नं, विसया पंचंगवल्लहं देहं । एक्कपए मोत्तवं, | तहा वि दीहाऽऽसजीवाणं ॥११॥' एवमाइ सोऊण साविगा जाया। भणइ-जइ रायवसेणं अन्नेणं समं वसेज्जा। इरहा
॥३०॥
Page #74
--------------------------------------------------------------------------
________________
**0X8XOXOXOXOXOXOXX
बंभचारिणी। पुन्ने य अभिग्गहे ताहे सीहगुहाओ साहू आगओ चत्तारि मासे उववासं काऊण । आयरिएहिं 'ईसि' त्ति अब्भुडिओ, भणियं-सागयं दुकरकारयस्स त्ति । एवं सप्पइत्तो वि, कूवफलगइत्तो वि । थूलभद्दसामी वि तत्थेव गणियाघरे पइदिणं सबकामगुणियमाहारं गेण्हति । सो वि चउसु मासेसु पुन्नेसु आगओ। आयरिया संभमेण अब्भुटिया, भणिओ य-सागयं ते अइदुक्करअइदुकरकारयस्स । ते भणंति तिन्नि वि-पेच्छह आयरिया रागं करेंति 'अमञ्चपुत्तो' त्ति काउं, एत्थ विलोइओ ववहारो, एस सुहंसुहेण तत्थढिओ तो वि पसंसिजइ। बीए वरिसे सीहगुहाखमणो 'गणियाघरं वच्चामि' त्ति अभिग्गहं गिण्हइ । आयरिया उवउत्ता। वारिओ । अप्पडिसुणंतो गओ। वसही मग्गिया । दिन्ना। सा सहावेण ओरालियसरीरा विभूसिया अविभूसिया वा धम्म सुणेइ । तीसे सरीरे सो अज्झोववन्नो ओभासइ । सा नेच्छइ । पडिबोहणत्थं भणइ-जइ किंचि नवरि देसि । किं देमि ? सयसहस्सं । सो मग्गिउमारद्धो । नेपालविसए सावगो राया। जो तहिं जाइ तस्स सयसहस्समोल्लं कंबलगं देइ । सो तहिं गओ। दिन्नो राणएण । वंसदंडविवरे छोढूण एति । एगत्थ चोरेहिं पंथो बद्धो । सउणो वासइ-सयसहस्सं एइ । सो चोरसेणावई जाणइ । नवरं एजंतं संजयं पेच्छइ । वोलीणे पुणो वि वासइ-सयसहस्सं गयं । तेण सेणावइणा गंतूण पलोइओ पुच्छिओ य। अभए दिन्ने कहियं-अस्थि कंबलो. गणियाए नेमि । मुक्को, गओ, तओ तीसे दिनो। ताए चंदेणियाए छूढो । सो वारेइ-माविणासेहिं । साभ 'तमं एयं सोयसि, अप्पयं न सोयसि, तुमं पि एरिसो चेव होहिसि' त्ति उवसामिओ। कहं ?-"सील सनिम्मल टीह
OXOXXXXXXXXXX
| गृहस्रोतसि। २"शीलं सुनिर्मलं दीर्वकालं तरुणत्वे पालितं, ध्यानाऽध्ययनाभ्यां पापपङ्कः तपश्चरणाभ्यां क्षालितः । इति हालाहलविषसदृशीं विषयाऽऽशां निवारय, उज्वलवर्ण सुवर्ण ध्मातं मा फूत्कृतेन हारय ॥१॥ अभ्यस्तं धीर! त्वया ज्ञानं बरं आवर्जितो मुनिगुणानां गणः । तस्मात् संप्रति उपशमे धर मनः, आपतितं त्वरितं जरामरणम् ॥२॥"
उ० अ०
Page #75
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः
8XXXX
द्वितीयं परीपहाध्ययनम् ।
॥३१॥
OXOXOXOXXXXXXXXX
कालु तरुणत्तणि पालिउ, झाणज्झयणिहिं पावपंकु तवचरणिहिं खालिउ । इय हालाहलविससरिच्छ विसयाऽऽस निवारहिं, उजलवन्नु सुवन्नु धम्मिउ म फुकइ हारहिं ॥१॥ अब्भसिउ धीर! पई नाण वरु, आवजिउ मुणिगुणहं गणु । ता संपइ उवसमि धरहि मणु, आवइउ तुरियं जरमरणु ॥२॥” एवमाइ अणुसासिओ संवेगमावन्नो अत्साणं निंदतो-'पेच्छह अम्ह परमनिग्गुणाण वि पसंसणपियत्तं, अहवा-"संतगुणकित्तणेणवि, पुरिसा लज्जति जे महासत्ता । इयरा पुण अलियपसंसणे वि हियए न मायंति ॥३॥" ता किं कयाइ समो वि वन्नेण बगो कलहंसचरियाई अणुगरेइ ?, किं खज्जोओ तुलेइ तरणिमंडलं ? ति पसंसंतो थूलभद्दमहामुणिं 'इच्छामि अणुसहि' ति भणिऊण गओ गुरुमूलं । आलोइय|पडिकतो विहरइ । आयरिएहिं वि-वग्धो वा सप्पो वा, सरीरपीडाकरा मुणेयधा। नाणं व दसणं वा, चरणं व न |
पञ्चला भेत्तुं ॥ ४ ॥ भयवं पि थूलभद्दो, तिक्खे चंकम्मिओ न पुण छिन्नो । अग्गिसिहाए वुच्छो, चाउम्मासे न पुण| | दड़ो ॥ ५॥ एवं दुक्करदुक्करकारओ थूलभद्दो। 'पुवं परिचिया उक्कडरागा आसि इयाणिं सड्डी जाया, अदिट्टदोसा य | तुमे पत्थिय' चि उवालद्धो । एवं ते विहरंति । सा य गणिया जहा रहगारस्स दिण्णा, जहा य थूलभद्दस्स गुणे पसंसेइ | तहा कहाणयं आवस्सए दट्ठव्वं । जहा थूलभद्देणित्थीपरीसहो अहियासिओ तहा अहियासियो । न उण जहा तेण | नाहियासिउ त्ति । अयं चैकत्र बसतस्तथाविधस्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थानस्थितेन भाव्यम्, किन्तु चर्यापरीषहः सोढव्य इति तमाह
एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥
व्याख्या-'एक एव' रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत् , लाढयति-आत्मानं प्रासुकैषणीयाहारेण | यापयतीति लाढः 'अभिभूय' निर्जित्य 'परीषहान्' क्षुदादीन् , क चरेत् ? ग्रामे वा नगरे वा 'अपिः' पूरणे 'निगमे
|॥ ३१॥
Page #76
--------------------------------------------------------------------------
________________
XXXXOXOXOXOXOXOXOXONEY
वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् । उभयत्र वाशब्दाऽनुवृत्तेर्मडम्बाद्युपलक्षणमेतदिति सूत्रार्थः ॥ १८॥ पुनः प्रस्तुतमेवाह___ असमाणो चरे भिक्खू, नेव कुजा परिग्गहं। असंसत्तो गिहत्थेहिं, अणिएओ परिवए ॥१९॥
व्याख्या-'असमानः' गृहिभिराश्रयामूञ्छितत्वेनाऽन्यतीर्थिकैश्चाऽनियतविहारादिना असदृशः 'चरेत्' विहरेत् 'भिक्षुः' यतिः, कथमेतत्स्याद् ? इत्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्ध्यात्मकम् । आह च-"गामे कुले वा नगरे व देसे ममत्तभावं न कहिंचि कुज्जा !" इदमपि कथं स्याद् ? इत्याह-'असंसक्तः' असम्बद्धः 'गृहस्थैः' गृहिभिः 'अनिकेतः' गृहरहितः 'परिव्रजेत्' सर्वतो विहरेद्, गृहिसम्बन्धादेरेव ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९॥
दृष्टान्तमाह-कोल्लइरे नगरे वत्थवा संगमथेरा बहुस्सुया उज्जुयविहारिणो आणाऽऽराहणुजया जहट्ठियउस्सग्गाववायनिउणा आयरिया । दुब्भिक्खे तेहिं संजया विसजिया सन्चे । अप्पणा वि तं नयरं नैवभागे काऊण विहरति । थंडिलाई परिवत्तंति भावओ अनिययविहारत्थं । भणियं च-"कालाइदोसओ पुण, न दवओ एस होइ नियमेण । भावेण होइ च्चिय, संथारगवच्चयाईहिं ॥१॥" नगरदेवया य तेसिं गुणेहिं आवजिया। अन्नया तेसिं सीसो दत्तो नाम आहिंडओ चिरेण उदंतवाहओ आगओ । भवियच्चयावसेण परिवाडीए ते तम्मि उवस्सए दिट्ठा । अओ 'नीयवासि' त्ति तेसिं उवस्सए न पविट्ठो, ठिओ अदूरासन्नवत्तिणि कुडीरए। वंदिया भत्तिबहुमाणवजं । पुच्छिओ तेहिं साहूण सुहविहाराइपउत्ती। कहिया अवन्नाए । भिक्खावेलाए उग्गाहिऊण पत्तयं लग्गो गुरूणं पिट्ठओ। ते य निस्संगा अडंति उच्चनीयकुलाई। कालदोसेण य अंतपंताई पावंति । सो संकिलिस्सइ-कुंढो सड्ढकुलाइं न दंसेइ । तेहिं उच्छुडंकियमुहत्तणओ खरदिट्ठि
, “प्रामे कुले वा नगरे वा देशे ममस्वभावं न कथञ्चित् कुर्यात् ॥” २ स्वयं क्षीणजङ्घाबलत्वात्। ३ मूर्खः ।
Page #77
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ३२ ॥
XCXXXOXOXOXOX CXCXCXCX O
तणओ नाओ संकिलिट्ठो । संकिले सरक्खणट्टा पविट्ठो ईसरसेट्ठिकुले । रेवईया - गहिओ तत्थ दारओ । छम्मासा रोवंतस्स अईया | आयरिएहिं चप्पुडिया कया 'मा रोब' त्ति । तेसिं तं वयणं सोऊण नट्ठा वाणमंतरी । ठिओ रोवंतो । तेहिं परीषहातुट्ठेहिं पडिलाभिया परमन्नमोयगाईहिं । तं दाडं विसज्जिओ । सो 'चिरस्स दावियं ममेगं कुलं, अप्पणा विसिट्ठतरेसु जाहि' त्ति चिंतंतो गओ उबस्सयं । आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा। आवस्सए 'आलोएहि' भणिओ । तुन्भेहिं चैव समं हिंडिओ, किमालोएमि ? । धाईपिंडो तुमे भुत्तो । भणइ – 'अइसुहुमाई पि परच्छिड्डाइं पेच्छसि' त्ति पउट्ठो । भणियं च तेण - अहो ! अवितहमेयं - "एकं पि नत्थि लोयस्स लोयणं जेण नियइ नियदोसे । परदोसपेच्छणे पुण, लोयणलक्खाई जायंति ||२||” नियकुडीरगं गओ । 'एस गुरुं हीलइ' त्ति रुट्ठाए देवयाए सिक्खावणनिमित्तं अडूरत्ते वासं अंधयारं च विउब्वियं । सकक्करो रेणू खरमारुयवसेण तस्सोवरिं निवडइ । भीओ आयरिए बाहरइ । तेहिं भणिओ - इओ एहिं । सो भणइन पेच्छामि अंध्यारो त्ति । तेहिं आमुसिऊण अंगुली दाइया । दीवयसिह व सा पज्जलिउमाढत्ता । 'दीवओ वि इमेसिं अस्थि' त्ति चिंततो देवयाए भणिओ - 'हा ! पावदुट्ठसेहा ! विणट्ठो सि तुमं अज्ज ममाहिंतो, दंसेमि गुरु पडणीयत्तणफलं' ति जंपंतीए तज्जिओ निठुरं देवयाए । भयभीओ निवडिओ चलणेस आयरियाणं भुजो भुज्जो खामेति । मिच्छामि दुक्कडं करेइ । 'न पुणो काहं' ति सरणं ते चेव पडिवज्जइ । सूरीहिं 'मा भायसु' त्ति धीरविओ । उवसंता देवया । आयरिया नवविभागेहिं अप्पणो विहारं कहयंति । तहा — निम्मम निरहंकारा, उज्जुत्ता संजमे तवे चरणे । एगक्खेत्ते वि ठिया, खवंति पोराणयं कम्मं ॥ ३ ॥ एवमाइणा पन्नविंति । ततश्च यथा महात्मभिरमीभिः संगमस्थविरैः चर्यापरीषहः सोढस्तथाऽन्यैरपि सोढव्य इति ॥ यथा चायं ग्रामादिष्वप्रतिबद्धेनाऽतिसह्यते, एवं नैषेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह -
द्वितीयं
ध्ययनम्
॥ ३२ ॥
Page #78
--------------------------------------------------------------------------
________________
EXOXOXOXOXOXOXOXOXOXXX
सुसाणे सुन्नगारे वा, रुक्खमूले व एगओ। अकुक्कुओ निसीएज्जा, ण य वित्तासए परं ॥२०॥ व्याख्या-'स्मशाने' पितृवने 'शून्यागारे वा' शून्यगृहे वा 'वृक्षमूले वा' वृक्षाधोभूभागे 'एककः' उक्तरूपः 'अकुकुचः' अशिष्टचेष्टारहितो निषीदेत् 'नच' नैव वित्रासयेत् 'परं' अन्यम् । किमुक्तं भवति?-पंडिम पडिवजिया मसाणे, नो भायए भयभेरवाई दिस्स। विविहगुणतवोरए य निच्चं, न सरीरं चाऽभिकंखए स भिक्खू ॥ १॥” इत्यागममनुसरन् स्मशानादौ एककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं बिभीयात् । न च विकृतस्वरमुखविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यम् ? इत्याह
तत्थ से चिट्ठमाणस्स, उवसग्गाभिधारए । संकाभीओ ण गच्छेज्जा, उद्वेत्ता अन्नमासणं ॥२१॥
व्याख्या-तत्र' स्मशानादौ 'से' तस्य तिष्ठतः 'उपसर्गाः' दिव्याद्याः सोपस्कारत्वात् सूत्राणां संभवेयुः तान् 'अभिधारयेत्' किं ममैतेऽविचलचेतसः करिष्यन्ति ? इति चिंतयेत् । 'शङ्काभीतः' तत्कृतापकारशङ्कातस्त्रस्तः 'न गच्छेत्। न यायात् 'उत्थाय' तत्स्थानमपहाय 'अन्यत्' परं 'आसनं' स्थानमिति सूत्रार्थः ॥ २१ ॥
उदाहरणमाह-हुत्थिणाउरे कुरुदत्तसुओ नाम इन्भपुत्तो । तहारूवाणं थेराणं अंतिए पवइओ। बहुस्सुओ समणो कयाइ एगल्लविहारपडिमं पडिवन्नो । सो साएयस्स नयरस्स अदूरसामंते चरिमा ओगाढा पोरिसी, तत्थेव पडिमं ठिओ चच्चरे । तत्थ य एगाओ गामाओ गावीओ हरियाओ तेण ओगासेण नीयाओ। जाव मग्गमाणा कुढिया आगया । दिट्ठो साहू । तत्थ दुवे पंथा। ते न जाणंति-कयरेण मग्गेण नीयाओ?। ते साहुं पुच्छंति । सो भयवं न
"प्रतिमा प्रतिपद्य स्मशाने, न बिभीयात् भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं, न शरीरं चाभिकाङ्गुते स.भिक्षुः ॥१॥" | २ हृतगवेषकाः।
Page #79
--------------------------------------------------------------------------
________________
द्वितीयं परीषहाध्ययनम् ।
श्रीउत्तरा- वाहरइ । तेहिं पउद्धेहिं तस्स सीसे मट्टियाए पालिं बंधेऊण चियगाओ अंगारा घेत्तूण सीसे छूढा, गया य । सो भयवं ध्ययनसूत्रे सम्मं सहइ, चिंतेइ य–सह कलेवर ! खेदमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा । बहुतरश्च सहिष्यसि जीव! हे, श्रीनैमिच- परवशो न च तत्र गुणोऽस्ति ते ॥ १॥ तेन यथा सम्यक सोढो नैषेधिकीपरीषहस्तथाऽन्यैरपि सोढव्य इति ॥ न्द्रीयवृत्तिःनषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेत् , तत्परीषहमाह
उच्चावयाहिं सेजाहिं, तवस्सी भिक्खू थामवं । नाइवेलं विहन्नेजा, पावदिट्ठी विहन्नइ ॥२२॥ ॥३३॥
व्याख्या-उच्चाः-शीताऽऽतपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः तद्विपरीतास्तु अवचाः, द्वन्द्वे च उच्चावचास्ताभिः 'शय्याभिः' वसतिभिः 'तपस्वी' तपःकर्ता भिक्षुः 'स्थामवान्' शीताऽऽतपादिसहनं प्रति सामर्थ्यवान् 'न' नैव 'अतिवेलां' अन्यसमयातिशायिनी मर्यादां समतारूपां, उच्चां शय्यामवाप्या-'अहो! सभाग्योऽहं यस्येदृशी सर्वर्तुंसुखोत्पादिनी मम शय्या' इति; अवचाऽवाप्तौ वा-'अहो! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे' इति हर्पविषादादिना 'विहन्यात्' लङ्घयेत् । किमित्येवमुपदिश्यते ?, इत्याह-'पापदृष्टिः' दुर्बुद्धिः 'विहन्यते” इति प्राकृतत्वात् विहन्ति - इति सूत्रार्थः ॥ २२ ॥ किं पुनः कुर्यात् ? इत्याह
पइरिक्कमुवस्सयं लद्धं, कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ, एवं तत्थऽहियासए ॥२३॥ व्याख्या-“पइरिक" ति ख्यादिविरहितं 'उपाश्रयं' वसतिं लब्ध्वा 'कल्याणं' शोभनं “अदुव" त्ति अथवा 'पापकं'
अशोभनं 'किं' न किंचित्सुखं दुःखं वा इति गम्यते, 'एकरात्रं' एकां रात्रि 'करिष्यति' विधास्यति कल्याणः पापको वोपाश्रय ko इति प्रक्रमः । कोऽभिप्रायः ?-केचित्सुकृतिनो मणिमयस्तम्भासु सौवर्णादिभित्तिषु विचित्रचित्रासु, तदन्ये तु जीर्णतृणपर्णा-13
| दिमयीषु कोलोंदुरादिधूलीकलितासु यावज्जीव वसतिषु वसन्ति, मम तु अद्यैव इयमीहशी श्वोऽन्या भविष्यति, किमत्र
॥३३॥
Page #80
--------------------------------------------------------------------------
________________
*CXCXCXCX*
हर्षेण विषादेन वा ?, मया हि समभावार्थमेव व्रतमादृतम् । ' एवं ' अमुना प्रकारेण 'तत्र' कल्याणे पापके वा उपाश्रये 'अध्यासीत' सुखं दुःखं वा सहेत । जिनकल्पिकापेक्षं चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥
उदाहरणम् - कोसंबीए नयरीए जन्नदत्तो नाम धिज्जाइओ । तस्स दो पुत्ता, सोमदत्तो सोमदेवो य । ते दो विनिन्निकामभोगा पवइया सोमभूइअणगारस्स अंतिए । बहुस्सुया जाया । ते अन्नया सन्नायपल्लिमागया । तेसिं च पियरो उज्जेणिं गएल्लया । तहिं च विसए धिज्जाइणीओ वियर्डमावियंति। ताहिं तेसिं वियडं अन्नेण दद्वेणं मेलेऊण दिन्नं । के वि भांति - विडं चैव अयाणताण दिन्नं । तेहिं तं विसेसमयाणंतेहिं पीयं । पच्छा वियडत्ता जाया ते चिंतिंतिअम्हेहिं अजुत्तं कथं, पमाओ एस, वरं भत्तं पच्चक्खायं ति । ते एगाए नदीए तीरे कट्ठाणमुवरि पाओवगया । तत्थ अकाले वरिसं जायं, नइपूरो आगओ । हरिया बुज्झमाणा य उदगेण समुहं नीया । ते य लहरीपेलणं पूराऽवरिय कट्ठादभिघायं दुट्ठजलयरगसणं सम्मं सहति । अहाउयं पालियं । सेज्जापरीसहो अहियासिओ समविसमाहिं सेज्जाहिं । एवमहियासियो त्ति ॥ शय्यास्थितस्य कदाचित्तथाविधशय्यातरोऽन्यो वा कश्चिदाक्रोशेद् अतस्तत्परीषमाह - अक्कोसेज्ज परो भिक्खुं, ण तेसिं पइ संजले । सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥२४॥ व्याख्या- 'आक्रोशेत्' तिरस्कुर्यात् 'परः' अन्यो भिक्षु यथा 'धिग् मुण्ड !, किमिह त्वमागतोऽसीति ?' न "तेसिं" ति सुपो वचनस्य च व्यत्ययात् तस्मै प्रति 'संज्वलेत्' निर्यातनार्थं आक्रोशदानादिभिर्दीध्येत, भावयेच्च – आक्रुष्टेन मतिमता, तत्त्वार्थाssलोचने मतिः कार्या । यदि सत्यं कः कोपः ?, स्यादनृतं किं नु कोपेन ? ॥ १ ॥ किमित्येवमुपदिश्यते ? इत्याह'सदृशो भवति' तुल्यो जायते संज्वलन् 'बालानां' अज्ञानानाम्, तथाविधक्षपकवत् — यथा कश्चित् क्षपको देवतया १ मदिरामा पिबन्ति ।
Poxoxoxox
Page #81
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥३४॥
। द्वितीय परीषहाध्ययनम्।
गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम् । अन्यदैकेन धिगजातिना सह योद्धमारब्धः। तेन च बलवता क्षुत्क्षामशरीरो भुवि पातितस्ताडितश्च । रात्रौ देवता वन्दितुमायाता । क्षपकस्तूष्णीमास्ते । ततश्चाऽसौ देवतयाऽभिहितः-भगवन ! किं मयाऽपराद्धम् ? । स प्राह-न त्वया दुरात्मनो ममाऽपकारिणः किश्चित् कृतम् । साऽवादीत्-न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयश्च धिग्जातिरिति, यतः कोपाविष्टौ द्वावपि समानौ संपन्नाविति । ततः 'सती प्रेरणा' इति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थं निगमयितुमाह-"तम्ह" त्ति यस्मात् सदृशो भवति बालानां तस्मान्न प्रतिसंज्वलेदिति सूत्रार्थः ॥ २४ ॥ कृत्योपदेशमाहसोचा णं फरुसा भासा, दारुणा गामकंटगा। तुसिणीओ उवेहेज्जा, ण ताओ मणसी करे ॥२५॥
व्याख्या-'श्रुत्वा' आकर्ण्य “णमि"ति वाक्याऽलङ्कारे, 'परुषाः' कर्कशाः 'भाषाः' गिरः, दारयन्ति मन्दसत्त्वानां संयमविषयां धृतिमिति दारुणाः ताः, प्रामः-इन्द्रियग्रामः तस्य कण्टका इव प्रामकण्टकाः-अतिदुःखोत्पादकत्वेन । तथा चाऽऽगमः-"मुहुत्तदुक्खाओ भवंति कंटया, अओमया ते वि तओ सुउद्धरा । वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महाभयाणि त्ति ॥ १॥" "तुसिणीउ" त्ति तूष्णींशीलो न कोपात परुषभाषी, एवंविधश्च-"जो सहइ हु गामकंटए, अक्कोस पहार तज्जणाओ य ॥” इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् प्रक्रमात् परुषभाषा एव । कथम् ? इत्याह-न ता मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ उदाहरणमाह-रायगिहे नयरे अजुणओ नाम मालागारो परिवसइ । तस्स भज्जा खंदसिरी नाम । तस्स १ "मुहूर्त्तदुःखा भवन्ति कण्टका, अयोमयास्तेऽपि ततः सुदुर्द्धराः।वाचा दुरुक्तानि दुरुखराणि, वैरानुबन्धीनि महाभयानि इति ॥१॥" २ “यः सहते खलु ग्रामकण्टकान् , आक्रोशान् प्रहारान् तर्जनाश्च ॥"
॥३४॥
Page #82
--------------------------------------------------------------------------
________________
रायगिहस्स नगरस्स बहिया मोग्गरपाणी जक्खो। अजणयस्स कुलदेवया तस्संतियाऽऽरामस्स पंथे चेव । अन्नया खंदसिरी भत्तं भत्तारस्स दाउं गया। अग्गाई कुसुमाई घेत्तुं घरं गच्छह । मोग्गरपाणिघरे ठिएहिं दुल्लालियगोहिसंतिएहिं छहिं जणेहिं दिहा । ते भणंति-एसा अज्जुणस्स भज्जा पडिरूवा. गेण्हामो णं । तेहिं सा गहिया । छ वि जणा तस्स जक्खस्स पुरओ भुंजंति । सो वि मालागारो निच्चमेव अग्गेहिं वरेहिं पुप्फेहिं जक्खमच्चेइ । तद्दिवसं च अच्चेउकामो तत्थ आगच्छइ । ताए भणियं-एसो मालागारो आगच्छइ तो तुन्भे ममं किं विसजिहह ? । तेहिं नायं-एयाए इमं पियं । तेहिं भणियं-मालागारं बंधामो। तेहिं सो बद्धो । अवहोडएण जक्खस्सेव पुरओ बंधेऊण पुरओ चेव से भारियं भुंजंति। सा य तस्स भत्तारस्स मोहुप्पाययाई इथिसद्दाई करेइ । पच्छा सो मालागारो चिंतेइ-एयमहं जक्खं निश्चमेव अग्गेहिं वरेहिं पुप्फेहिं अञ्चेमि तहा वि अहमेयस्स पुरओ एवं कीरामि, जइ इत्थ जक्खो कोइ हुँतो तो अहं एवं न कीरतो बंधिऊण । सुपच्चयं एयं—णत्थि इत्थ कोइ जक्खो । ताहे सो जक्खो अणुकंपंतो मालागारस्स सरीरमणुपविट्ठो। तओ सो तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिप्पन्नं मोग्गरं गहाय अन्नाइट्ठो समाणोते छ वि इत्थिसत्तमे पुरिसे घाएइ । एवं | दिणे दिणे छ इत्थिसत्तमे पुरिसे घाएमाणो विहरइ ।जणवओ वि रायगिहाओ ताव न निग्गच्छइ जाव सत्त न घाइया।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए । न कोइ भएण वंदणवडियाए निग्गच्छइ । सुदंसणो | सेट्ठी भयवओ गरुयभत्तिराएण 'जं होइ तं होउ' त्ति पत्थिओ वंदणत्थं । दिट्ठो अजुणगेण । धाविओ उग्गामियमोग्गरो। सुदंसणो वि–अरहंता सिद्धा साहू केवलिपन्नत्तो धम्मो य मे सरणं, भुवणगुरुमहावीरो य गई' त्ति भणिऊण-"जइ मे
हुज पमाओ, इमस्स देहस्सिमाए वेलाए । आहारमुवहिदेहं, सवं तिविहेण वोसिरियं ॥ १॥" ति काऊण सागारमणXसणं ठिओ पंचनमोक्कारं चिंतितो काउसग्गं । न तरइ अक्कमिउं । परिपेरंतेहिं भमित्ता परिस्संतो अजुणओ सुदंसण
Page #83
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीपहाध्ययनम् ।
॥३५॥
*oksXOXOXOXOXOXOXo3
मणिमिसाए दिट्ठीए पलोएइ । जक्खो वि मोग्गरं गहाय पडिगओ । पडिओ अजुणओ, उडिओ तं पुच्छइ-कहिं अहं ठिओ ?, किं मए एयं कयं?, का मम अवस्था ?, न जाणामि नियसरूवं, ता भो! कहेसु तुमं सुदंसणा!। कहिओ णेण पुत्ववइयरो-'अहो ! महापावकम्मकारी अहं' ति गओ वेरग्गं । पुणो वि पुच्छिओ-कहिं तुम पत्थिओ?। भणइसामि वंदिउं । सो वि गओ। वंदिओ भयवं । निसुओ धम्मो । अभिवंदिऊण य भणियं-भयवं ! कहं मम विसोही भवइ ? । भयवया भणियं-तवचरणाओ । जओ-"हुयासणेण तत्तस्स, कणगस्स जहा मलो । विद्धंसइ तहा पावं, तवेण खलु जंतुणो ॥२॥" इमं सोऊण गहिया भयवओ समीवे दिक्खा। रायगिहे चेव विहरंतो 'सयणमारगो वेरिउ' त्ति अक्कोसिजइ लोगेहिं । सो वि सम्मं सहइ । अवि य-अक्कोस-हणण-मारण-धम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥ ३॥ सुहपरिणामेण केवलनाणमुप्पन्नं ति । एवमन्यैरपि साधुभिराक्रोशपरीषहः सोढव्यः ॥ कश्चिदाऽऽक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि विदध्यादिति वधपरीषहमाहहओ न संजले भिक्खू, मणं पिन पओसए । तितिक्खं परमं णच्चा, भिक्खुधम्मं विचिंतए॥२६॥
व्याख्या–हतः' यष्ट्यादिभिः ताडितः 'न संज्वलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदानादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेद् भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत । किन्तु 'तितिक्षा' क्षमाम्-"धर्मस्य या मूलं, न चाक्षमावान दयां समादत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ॥१॥” इत्यादिवचनतः 'परमां धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगम्य 'भिक्षुधर्म' यतिधर्म यद्वा 'भिक्षुधर्म' क्षान्त्यादिकं वस्तुस्वरूपं वा 'विचिन्तयेत्' भावयेद्, यथा-क्षमामूल एव धर्मः, यच्चास्मन्निमित्तं अयं कर्म उपचिनोत्यस्मदोष एवाऽयम् , अतो नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेव प्रकारान्तरेणाह
॥३५॥
Page #84
--------------------------------------------------------------------------
________________
OXOX
समणं संजयं दंतं, हणेजा कोइ कत्थई । नत्थि जीवस्स नासो त्ति, एवं पेहेज संजए ॥२७॥ व्याख्या-'श्रमणं' तपस्विनं 'संयतं' पृथिव्यादिहनननिवृत्तं, एतच्च लाभाद्यर्थ बाह्यवृत्त्यैव संभवेद्, अत आह'दान्तं' इन्द्रियनोइन्द्रियदमेन 'हन्यात्' ताडयत् 'कोऽपि' इति तथाविधानार्यः 'कुत्रापि' प्रामादौ, तत्र किं विधेयम् ? नास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभावः शरीरस्यैव नाशात् , 'इतिः' पूरणे । 'एवं' स्वरूपार्थे । 'प्रेक्षेत' चिन्तयेत् 'संयतः' साधुरिति सूत्रार्थः ॥ २७ ॥
उदाहरणम्-सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ नाम कुमारो । तस्स भगिणी पुरंदरजसा । सा कुंभकारकडे नयरे दंडकी नाम राया तस्स दिन्ना । तस्स य दंडगिस्स रन्नो पालगो नाम मरुओ पुरोहिओ। अन्नया सावत्थीए मुणिसुब्बयसामी समोसढो । परिसा निग्गया। खंदओ वि निग्गओ। धम्म सोच्चा सावगो जाओ। अन्नया सो पालगमरुओ दूयत्ताए आगओ सावत्थिं नगरिं, अत्थाणमज्झे साहूणमवन्नं वयमाणो खंदएणं निप्पट्ठपसिणवागरणो कओ, पओसमावन्नो विहरइ, जाव खंदओ पंचहिं जणसएहिं कुमारोलग्गएहिं सद्धिं मुणिसुबयसामिसगासे पधइओ बहुस्सुओ जाओ। ताणि चेव पंचसयाणि सीसत्ताए अणुनायाणि । अन्नया खंदओ सामि आपुच्छइ-बच्चामि भगिणिसयासं ? । सामिणा भणियं-उवसग्गो मारणंतिओ। भणइ-आराहगा विराहगा? सामिणा भणियं-सधे आराहगा तुमं मोत्तुं । सो भणइ-लढें जइ एत्तिया आराहगा । गओ कुंभकारकडं । मरुएण जहिं उज्जाणे ठिओ तहिं आउहाणि नूमियाणि । राया बुग्गाहिओ, जहा–एस कुमारो परीसहपराजिओ एएण उवाएण तुमं मारेत्ता रजं गिहिहित्ति, जइ ते न पञ्चओ ता उज्जाणं पलोएहि । आउहाणि पलोइयाणि । ते बंधेऊण तस्स
१ कादितानि ।
-
Page #85
--------------------------------------------------------------------------
________________
द्वितीय परीषहाध्ययनम् ।
XOXOXOXO
श्रीउत्तरा-- चेव पुरोहियस्स समप्पिया। तेण सधे दिन्नाऽऽलोयणा खामियसबसत्ता आऊरियसुहज्झाणा पुरिसजतेण पीलिया । तेहिं ध्ययनसूत्रे सम्ममहियासियं, तेसिं केवलनाणमुप्पन्नं, सिद्धा य । खंदओ वि पासे धरिओ। लोहियचिरिकाहिं भरिजंतो सबपच्छिमं| श्रीनैमिच- खुड्डगमुद्दिसिय भणियं खंदगेण-इमं बालमणुकंपणिज्जं न सकुणोमि पीलिजंतं पेच्छिउं ता पढमं मं पीलेह । तेण य न्द्रीयवृत्तिः तस्स गुरुतरदुहुप्पायणत्थं पेच्छंतस्सेव सो खुडगो पीलिओ सिद्धो य । खंदगो आसुरुत्तो पच्छा जंते पीलिओ नियाणं
| काऊणं अग्गिकुमारेसु उववन्नो । तं पि से रयहरणं रुहिरलित्तं 'पुरिसहत्थो' त्ति काउं गिद्धेहिं पुरंदरजसाए पुरओ|* ॥३६॥
पाडियं । सा वि तद्दिवसमधिई करेइ-जहा साहू न दीसंति । तं चऽणाए दिटुं, पञ्चभिन्नायं कंबलगं, निसिज्जाहिं छिन्नो, ताए चेव दिन्नो। ताए नायं-जहा ते मारिया। ताए खिसिओ राया-पाव! विणट्ठोऽसि । ताए चिंतियं-पचयामि । | देवेहिं मुणिसुबयसगासं नीया। तेण वि देवेण नगरं दडं सजणवयं, अजवि 'दंडगारन्नं ति भन्नइ । एत्थ तेहिं
साहूहिं वहपरीसहो अहियासिओ सम्मं । एवमहियासियवं । न जहा खंदएण नाहियासियं ।। परैरभिहतस्य च तथा|विधौषधादि प्रतिदिवसोपयोगि यतेर्याचितमेव भवति इति याज्जापरीपहमाहदुक्करं खलु भो! निचं, अणगारस्स भिक्खुणो। सवं से जाइयं होइ, णत्थि किंचि अजाइयं ॥२८॥
व्याख्या-दुःखेन क्रियत इति 'दुष्करं' दुरनुष्ठानं, 'खलुः विशेषणे निरुपकारिण इति विशेषं द्योतयति । 'भो' इति आमन्त्रणे 'नित्यं सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः किं तद् दुष्करम् ? इत्याह-यत् 'सर्वम्' आहारोपकरणादि, 'से' तस्य याचितं भवति, नास्ति 'किञ्चित्' दन्तशोधनाद्यपि अयाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्चगोयरग्गपविट्ठस्स पाणी णो सुप्पसारए । सेओ आगारवासो त्ति इति भिक्खू न चिंतए ॥२९॥
व्याख्या-गोचरः-भिक्षाचर्या तस्याग्रं-गोचराग्रम् , एषणाशुद्धग्राहितया प्रधानगोचर इत्यर्थः, तत्प्रविष्टस्य 'पाणिः'
॥ ३६॥
Page #86
--------------------------------------------------------------------------
________________
हस्तः 'नो' नैव 'सुप्रसारकः' सुखेन प्रसारयितुं शक्यः, कथं हि निरुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः ?। उत्तरस्य इतिशब्दस्याऽत्र योजनाद् 'इति' अतो हेतोः 'श्रेयान्' प्रशस्यः 'अगारवासः' गार्हस्थ्यम् , तत्र हि न कश्चिद् याच्यते स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते 'इति' एतद् भिक्षुर्न चिन्तयेद्, बहुसावद्यो हि गृहवासः कथं श्रेयान् ? इति सूत्रार्थः ॥२९॥
उदाहरणम्-अत्थि बारवई नाम नयरी । सा य देवनिम्मिया सव्वकंचणमया सयलमहाविभूईसमिद्धा । तत्थ वासुदेवो राया भरहद्धचक्कवट्टी परिवसइ । तस्स बलदेवो भाया जरकुमारो य। ते य दो वि जेट्ठा । वसुदेवो य एसि पिया, तस्स जरा देवी, तीसे पुत्तो त्ति जराकुमारो। ते य संबपज्जुन्नाइअद्भुट्ठकुमारकोडिसहिया अणेयविलासिणीसयसहस्सपरिवुडा जहाचिंतियपडिपुन्नमणोरहा रजं भोए य मुंजंता चिट्ठति । अह अन्नया अरिडणेमिसामी भयवं अरहं सबन्नू भवियजणविबोहणत्थं तत्थाऽऽगओ। कयं देवेहिं समोसरणं । आगया य चउनिकाइया देवा जायवा वासुदेवो य । कहिओ भयवया धम्मो । तओ धम्मकहाऽवसाणे वासुदेवेण भणियं-भयवं! इमीए धण-कणय-रयणजणवय-रह-तुरयसमिद्धाए देवनिम्मियाए बारवईए जायवकुलस्स मज्झं च कस्स सयासाओ केण वा निमित्तेण विणासो होहिइ ?। भयवया भणियं-सुण नराहिव ! अत्थीह दीवायणो परिवायओ। सो य मज्जपाणमत्तेहिं संबाइकुमारेहिं 2
अवमाणिओ बारवई विणासिहि त्ति, जायवकुलस्स अंतं काहिइ । सो य पुत्वं तावसाऽऽसमे सोरियनयरस्स बाहिं लापारासरो नाम तावसो आसि । तेण एका अविणीया कन्ना पाविया । तं गहेऊणं जउणानदीदीवमागओ त्ति तेण य
दीवायणो जाओ त्ति । सो य बंभचारी छढकालभोई तवं चरंतो तत्थ निवसइ । तेण य निसुयं, जहा-भगवयाऽरिट्ठट्रानेमिसामिणा सबन्नसचदरिसिणा वागरियं-किर ममाओ बारवईए जायवाणं च विणासो होहिइ तं दुट्ठमिणं कहमेयं
करिस्सामि ?' ति चिंतिऊण वणंतरे पडिगओ। जं च तुमे नियमरणकारणं पुच्छियं तं निसामेह-जो एस ते जहा
BX8XXXXXXXXXXX
Page #87
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिचन्द्रीयवृत्तिः
11 30 11
| भाया वसुदेवस्स जरादेवीए जाओ जरकुमारो नाम, एयाओ ते मच्चू भविस्सइ । ततो जायवाणं जरकुमारम्मि सविसाया सोएण निवडिया दिट्ठी । जरकुमारेण चिंतियं— 'अहो ! कट्ठे कट्ठयरं ति, कहमहं वसुदेवपुत्तो होइऊण सयमेव | कणीयसं भायरं विणासेहामि ?, अहो ! ! ! महापावं ति चिंतिऊण आपुच्छिऊण पणमिऊणं च जायवजणं जणदणरक्खत्थं जरकुमारो गओ वणवासं । तओ गए जरकुमारे हरिपमुहा जायवा सुन्नमिव मन्नंति अप्पाणं । तओ पणमिण | भयवंतं रिट्ठनेमिं सवे वि जायवा संसारस्स चिंतंताऽणिञ्चयं विसेसओ बारवईए जायवकुलस्स य पविट्ठा पुरिं । पविसि - ऊणं च नयरे घोसावियं वासुदेवेण – जहा सिग्धं सुराइयं मज्जं कार्यंबवणगुहाए नीणेह । भगवया रिट्ठनेमिसामिणा | कहियं – जहा मज्जप्पसंगेण कुमारा दीवायणरिसिं खलिंयारिहंति, सो कुविओ बारवई विणासेहि त्ति । तओ जहा| णत्तं किंकरेहिं कयं सवं । असेससुराइजायं कार्यंबवणे सिलाकुंडेसु पक्खित्तं कयंबवणसंच्छन्नं ति तेण कार्यवरी - गुहा । सुरा वि कायंबरी तेण भन्नइ । एवं च वट्टमाणे काले बलदेवस्स भाया सिद्धत्थो नाम, सिणेहेण य तस्सेव | सारही महुरं भणिउमाढत्तो— जहा भयवया कहियं - जम्मजरामरणाउरो एस संसारो खणपरिणामो य विसेसओ अम्हाणं ति, ता विसज्जेह भगवओ समीवे सामन्नमणुचरामि त्ति । बलदेवेण य निच्छयं नाऊण भणियं — एवं ति, किंतु वसणे कहंचि अहं तए पडिबोहियबो ति । 'एवं' ति सिद्धत्थो भणिऊणं आपुच्छिऊण य सयणवग्गं गंतूणं च भगवओ समीवे पवज्जमब्भुवगओ । काऊणं च महातवञ्चरणं छम्मासमेत्तेण गओ देवलोगं । इओ य कायंबरीगुहाए सिलाकुंडे सुरा सा हेमंताइणा छम्मासेण सुहुपक्करसा जाया । सच्छा साउरसा पवरा हिययसुहकरा ककेयणसमप्पभा । इओ य | संबकुमार संतिओ लोद्धयपुरिसो हिंडतो गओ, तत्थ पेच्छए य तं सुरं । तुट्ठो य आसाइडं पयत्तो । जाव अइसा| उरस त्ति अंजलीहिं घुंटिया तेण । पलोइया मयगणा । जाव ते वि तेण सीयलसच्छसुसायमज्जर सेण मत्ता निव्भया
द्वितीयं परीषहा
ध्ययनम् ।
॥ ३७ ॥
Page #88
--------------------------------------------------------------------------
________________
कीलंति । तओ तेण संबकुमारस्स निवेइयं । तओ गओ संबकुमारो । दिट्ठा य तेण वारुणी। पाऊणं च संवेण चिंतियंकिं मे जुत्तं जं कुमारेहिं विणा किंचि सुहं अणुहविजइ ?, ता सुए आणेमि कुमारे । आणिया तेणं दुइंतकुमारा कायंवरीगुहासमीवं । दिट्ठा य तेहिं सुंदरा सुरा, दिन्ना य तेहिं किंकराण आणत्ती-जहा एयं आणेह वाराणं । आणीया य तेहिं । गया य विविहतरुकुसुमाऽऽमोयसोहियं रमणिजुजाणं । भणियं च संबेण-भो भो कुमारा! कह कह वि छम्मासेण एसा सुरा आसाइया ता जहिच्छं पियह त्ति । पीया य तेहिं । तओ तीए मएण गायंति नचंति परोप्परमालिंगंति । कीलंता य गया गिरिवरुद्देसं । तत्थ परिसकंतेहिं दिट्ठो तवमणुचरंतो दीवायणो रिसी । तओ भणिउमारद्धा-अहो ! || एस सो दुरप्पा जो भगवयाऽरिनेमिसामिणा जिणिंदेण बारवइविणासगो समाइट्ठो, तओ इमं पावं निकारणवेरियं| किं न तालेमो?। तओ ते रोसेण दंतदट्ठाधरोहा पायतलमुट्ठिचवेडाघारहिं निरवराहं दीवायणरिसिं घाइउमारद्धा ताव जाव किच्छप्पाणोवगओ पडिओ धरणीयले । घाएऊणं च गया बारवई । वासुदेवस्स वीसंभणीयनियपुरिसेहिं जहावत्तं सवं कहियं । कण्हेण चिंतियं-अहो ! दुइंतया कुमाराणं, अहो ! अदीहनिरूवित्तणं जोवणस्स, ता किमंग ! जीवियभूयाण इमाण कीरइ ? त्ति । गओ बलदेवसहिओ अणुणेउं दीवायणमुणिं । दिट्ठो य दीवायणो कोवेण फुरियाहरोहो। कालोचिएणं च सम्माणेणं सम्माणिऊण भणिओ-भो भो महातावसरिसि! कोहो सबगुणविणासो, अओ महासत्ता दमेरया न कोहस्स वसमुविंति, तहा अन्नाणमज्जप्पमत्तबालावराहं न महासत्ता गणिति, ता अम्हाण खमसु कुमारदुच्चेट्ठियं ति । इय भणिए वि दीवायणो जाहे रोसं न मुंचइ ताहे बलदेवेण संलत्तं-भो नराहिव ! अलं पयत्तेणं, जं इमिणा चिंतियं किं पि तं करेउ, किमन्नहा होइ जिणिदभासियं । तओ दीवायणेण पलत्तं-भो नरीसर ! तालिज्जमाणेण मया महंती पइन्ना कया, जहा दो तुब्भे मोत्तूण सुणयस्स वि बारवइविणासे ण मोक्खसंभवो अत्थि, ता न जिण-1*
Page #89
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ३८॥
वयणमलियं, नावि मम पइन्ना अन्नह त्ति, ता गच्छह किं वो विचारिएणं ? । तओ महासोयसंतत्ता विमणसा वासुदेव- द्वितीय बलदेवा गया नयरिं । दीवायणवयणं च सयलाए नयरीए वित्थरिउमारद्धं । बीयदिवसे य घोसावियं-भो भो नय- | परीषहारीजणा! तबोववासनिरया बलिपुप्फगंधधूयहत्था जिणवंदणनमंसणरया होह, नयरीए परिणामो एरिसो भयवया
ध्ययनम् कहिओ त्ति । एत्यंतरे य भयवं पुणरवि अरिट्टनेमिसामी विहरतो आगओ रेवयम्मि समोसढो। जायवा गंतूण भयवंतं वंदिऊण नियएसु ठाणेसु सन्निविट्ठा । धम्मकहाऽवसाणे य अणिच्चयाए संसारस्स संवेगमावन्ना पज्जुन्न-निसढसुय-सारण-संबपमुहा कुमारा भयवओ सयासे पवइया । रुप्पिणी वि पुवकम्मभउधिग्गा वासुदेवं भणिउमारद्धा-महानरिंद ! एरिसी संसारपरिणई विसेसओ जायवकुलस्स, ता विसज्जेह ममं पचयामि त्ति । तओ कन्हेण बाहसमुप्पुन्ननयणजुयलेण कहकहवि किच्छेण रुप्पिणी विसज्जिया, अवराहिं पवररायदुहियाहिं सह पवइया । जायवा वंदिऊण रिटनेमि सामि महासोयगहिया पविट्ठा बारवई । वासुदेवो वि रुप्पिणिविरहे विगयसिरिं पिव मन्नइ अप्पाणं । भयवं पि सबनू गओ भवियविबोहणत्थं अन्नत्थ । वसदेवनंदणेण वि बीयवारं पि घोसावियं नयरीए, जहा-भो जायवा ! भो पुरजणा ! सुहलालिया ! महंतं दीवायणभयं समुट्टियं ता विसेसेण धम्मनिरया होह, पाणाइवाय-मुसावाय-परदवहरण-पैरदारसंग-पेरिग्गहे जहसत्तिओ विवजेह, आयंबिलचउत्थछट्ठऽहमदसमदुवालसाइतवमणुट्ठह, पयत्तेण य देवसाहुपूयापरायणा होह । तेहिं वि 'तह' त्ति पडिवन्नं हरिवयणं । दीवायणो वि दुम्मई अईवदुक्करं बालतवमणुचरिऊण बारवइविणासे कयनियाणो मरिऊण समुप्पन्नो भवणवासी देवो अग्गिकुमारेसु । संभरियं च जायववहरं । ARN|३८॥ आगओ य बारवइविणासणनिमित्तं जाव न सो पहवइ । जओ सन्यो चेव जणवओं तवोवहाणनिरओ देवयावंदणउच्चणपरो मंतजावपरायणो न परिभविउं चाइज्जइ । एवं दीवायणो छिद्दन्नेसी अंतरट्ठिओ अच्छइ ताव जाव गयाई
Page #90
--------------------------------------------------------------------------
________________
बारस वरिसाइं । तओ लोएण चिंतियं-अहो ! निजिओ निप्पहो पडिहयतवो दीवायणो को ? त्ति । निब्भओ बारवईजणो पुणरवि कीलिउमाढत्तो। कायंबरीपाणमत्तो रइपरायणो जाओ। तओ सो अग्गिकुमाराहमो छिडु लहिऊण विणासेउमारद्धो । उप्पाया य बहुरूवा समुप्पन्ना। तओ सो अग्गिकुमारो संवत्तयवायं विउबिऊण जुयंतसरिसं कठ्ठतणपत्तसंघाए पलायंतजणवए य महारवं करिते पुरीए अभितरे पक्खिवइ । पज्जालिओ महंतो भीसणो जलणो। पुणो पुणो देवाहमो उजाणेहिंतो तरुकट्ठलयावल्लितणाईणि पक्खिवइ । घरंघराओ धूमग्गिणा भीसणेणं गंतुं न तीरए। सबपएसेसु य पुरी दीवायणखित्तपावएणमणाहा डज्झए । समंता पासाया नाणामणिरयणकणयसोहिया य फुटुंता तडत्ति विसर्गृति | महीयले । मेस-गय-वसह-तुरय-खरोट्टपसुपक्खिगणाणं च अग्गिणा डज्झमाणाणं महंतो दारुणो सहो संभूओ । जायवजणा य पिययमाबाहुसमालिंगिया डझंति । हाहारवं सुदारुणं कुणंति रोयंतीओ तयंगणाओ । तओ बलदेव-वासुदेवा द₹णं डज्झमाणिं बारवई अकंदकयरवा पिउणो घरमुवागया । सिग्धं च रोहिणिं देवई पियरं च रहं समारोवेऊण जया तुरयवसमा जुत्ता हुयासणेण परिडज्झमाणा न सकंति रहवरं समाकरिसिउं, तया सयमेवाऽऽयडिउं पयत्ता । एत्थंतरे 'हा महाराय कण्ह ! हा राम! हा पुत्त ! हा वच्छ! हा नाह ! त्ति पयत्ता सबघरेसु करुणा समुल्लावा । तओ बलदेव-कण्हेहिं तुरियतुरियं गोपुरदारं जाव नीया दो वि रहा इंदकीलेणं च संरुद्धा। तओ तमिंदकीलं पाएण बलदेवो जाव चुन्नेह ताव जलणेणं तं दुवारं जलिउमादत्तं । एत्थंतरे दीवायणेण संलत्तं-भो! मया पुत्वमेव
भणियं-जहा दो तुम्भे मोत्तूण अन्नस्स मोक्खो नत्थि' त्ति मे पइन्ना । तओ वासुदेवेण पायतलाहयं कवाडमेकं धरणीXयले निवाडियं बीयं च जालावलीपलित्तं रामेण । तओ वसुदेवेण रोहिणीए देवईए य भणिया-पुत्तया! तुब्भेहिं |
जीवमाणेहिं जायवकुलस्स पुणरवि समुन्नई भविस्सइ, ता तुरियं तुरियं निग्गच्छह त्ति । तओ मायापिउवयणेण कलुणं
Page #91
--------------------------------------------------------------------------
________________
श्रीउत्तरा
वि
ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीपहाध्ययनम् ।
O
॥३९॥
रुयंता विणिग्गया जायवुत्तमा । बाहिरियाए भग्गुज्जाणे ठिया पेच्छंति बारवइयं डज्झमाणिं पुरवरिं । दीवायणेण वि | सयलाई दुवाराई देवसत्तीए घट्टेऊण विसेसेण पज्जालिया नयरी । एत्थंतरम्मि रामस्स पाणवल्लहो पुत्तो कुजवारओ नाम बालकुमारो चरिमदेहधरो, सो य निययभवणुत्तमंगे समारुहिऊण भणइ-भो भो सुणंतु समासन्नदेवयजणा! रिट्टनेमिसामिणो जिणंदस्स सीसो हं समणो निम्ममो दंतो सबभूयद्यावरो, तं भयवओ जइ सच्चं वयणं-'जहा तुम चरिमदेहो मोक्खं गमिस्ससि' ति, ता किमेयं ? ति भणिए उवट्ठिया जंभया देवा । तेहिं उक्खित्तो जलंतभवणाओ नीओ य पल्हवदेसं जिणसमीवम्मि । कण्हस्स य सोलसदेवीसहस्सेहिं कयं समभावेण अणसणं तया ।तहा सबासिमेव जायवमहिलाणं जलणभएण धम्मपरायणाण भत्तपञ्चक्खाणमासी । एवं साहिँ बावत्तरिं च कुलकोडीओ दीवायणेण | नयरीए दड्डाओ । एवं किल छम्मासेहिं दड़ा तेण बारवई । पुणो वि पच्छिमसमुद्दम्मि परिप्पाविया । इयरे दो वि बलदेव-वासुदेवा महासोयसमाउलमणा डझंति बारवइं पुरि पिच्छंता परोप्परं । बाहपप्पुयच्छा पलोयंता चिंतंति यअहो! असारया संसारस्स, अणिच्चया जीवलोयस्स, दारुणया विहिपरिणामस्स; अवि य-धारिजइ इंतो सायरो वि कल्लोलभिन्नकुलसेलो। न हु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामो॥१॥ विहिणो वसेण कजं, जयम्मि तं किं पि दारुणं | पडइ । जं न कहिउं न सहिउं, न चेव पच्छाइउं तरह ॥२॥ बुद्धीए पुरिसयारेण मंततंतेहिं देवसंघेहिं । न य केणइ इह | भुवणे, वारिज्जइ दिवपरिणामो॥३॥ तओ कण्हेण भणियं-कत्थऽम्हे सोयाउरा सबबंधवसयणदारविप्पमुक्का मया इव | भयवुण्णलोयणा गच्छामो ? । रामेण भणियं-अम्ह बंधवा सइसवविक्कमधणा पंडुसुया अस्थि, ताण दक्खिणसमुद्दसंठियं महुरापुरिं गच्छामो। कण्हेण भणियं-ते मया दोवइसमाणयणकाले महागंगासमुत्तरणे अग्गओ गएहिं 'रहो न
१ अनार्यदेश।
॥३९॥
Page #92
--------------------------------------------------------------------------
________________
पेसिओ' त्ति रोसेण सवस्सहरणा काऊण निद्धाडिया, ता कहमियाणि ताण पुरिं गच्छामो ? । बलदेवेण भणियं–ते |
महापुरिसा अम्हाणमेव कुले समुप्पन्ना परमबंधवा न ते परिभवबुद्धीए पलोएहिंति, न नीयकम्मो वि घरे समागयाण X| निट्ठरं समायरइ । तओ कण्हेण 'एवं' ति पडिवन्नं । पत्थिया ते पाएहिं चेव पुवदिसिमंगीकाऊण गूहमाणा सरीरकति ।।
सुरट्ठादेसं च समुत्तरिऊणं सोइंता बारवई बंधवजणं च पत्ता हथिकप्पपुरवरस्स बाहिं । भणिओ य कण्हेण
बलदेवो-जहा तण्हाच्छुहाओ ममं बाहिति । तओ बलदेवेण भणियं-एस गच्छामि तुरियं तुह भत्तपाणनिमित्तं, A तुमे वि अप्पमत्तेण इह अच्छियचं, जइ मम गयस्स कोइ अवाओ होज एयम्मि पुरे ता महासई सोऊण तए आगं-16 | तवं । एयं भणिऊण गओ बलदेवो हियएण समुबहतो वासुदेवं, पत्तो य हत्थिकप्पं नयरं । तत्थ य धयरदुपुत्तो |अच्छदंतो नाम राया परिवसइ । पविट्ठो बलो सिरिवच्छं नियवत्थेण समोच्छाइऊणं । जाओ य तत्थ लोयवाओजहा उप्पायग्गिणा बारवई सबलदेव-केसवबंधवजणा समंतओ दड्डा । तओ बलदेवं पमाणेणाहियं सुरूवं च दट्टणं जणो परं विम्हियमुवगओ भणइ-अहो! पमाणं, अहो! रूवसंपया, अहो! मयलंछणस्स विय कतिसोमया । एवं सलाहिजंतो बलो गओ पूइयावणं । अंगुलेयगं दाऊण गहियं पहाणभक्खं, हत्थकडयं च दाऊण गहिया पंसन्ना । तओ निग्गंतुं पयट्टो। गओ सो पुरदारं । इओ य बारारक्खियपुरिसेहिं निवेइयं रन्नो-जहा को वि बलदेवाणुकारी पुरिसो चोरो ब परधणवियण्हो दाऊण कडयं अंगुलेययं च भक्खपाणं गहेऊण निग्गच्छइ त्ति । तओ अच्छदंतेण राइणा तुरियतुरियं ससंकेण नियबलं पेसिउं जुज्झिउं च रामेण सममारद्धं । कया रामेण कण्हस्स महासहरूवा जुद्धसन्ना । भक्खपाणं च मोत्तूण समासन्नहत्थिं समारुहिऊणाऽच्छदंतबलं चुण्णेउमारद्धो । ताव य जणदणो
१ मदिरा।
FoXXXXXXXXXXXX
Page #93
--------------------------------------------------------------------------
________________
द्वितीय परीषहाध्ययनम् ।
श्रीउत्तरा-IX वि झत्ति समागओ। भंजिऊणं च गोपुरकवाडाइं गिहिऊण महाफलिहं तं अच्छदंतबलं चुन्नेऊण कओ अच्छदंतो ध्ययनसूत्रे वसे । भणियं च णेहिं-अरे दुरायार ! किमम्हाण बाहुबलं पि गयं ? ता भुंजसु निहुओ सरजं ति परिचत्तो अम्हेहिं । श्रीनमिच- al'एस वइयरो' त्ति भणिऊण गया वणसंडमंडियमुज्जाणं । तत्थ य समागलंतंसुपप्पुयलोयणा 'नमो जिणाणं' ति भणिऊण न्द्रीयवृत्तिः समासाइउमारद्धा तमन्नपाणं । चिंतियं च हिं-अहो! तहनाम भुंजिऊण एवं पि परिभुजिज्जइ त्ति, परं दुद्धराओ
छुहापिवासाओ, अहवा किमित्थ सोएण ? जओ वन्नियं भगवया चेव-भवम्मि सवभावाणमणिञ्चत्तणं । तओ किंचि ॥४०॥
जिमिऊण कयायमणकम्मा दक्खिणाभिमुहं गंतुं पयत्ता । पत्ता य कोसुंबारनं नाम वणं । तओ मज्जपाणाओ सलवणभत्ताओ गिम्हकालाओ महासेयसंभवाओ महासोयाइसयाओ पुन्नक्खयाओ य वासुदेवो महातण्हाए गहिओ । भणियं चणेण-भाय! भाइवच्छल ! तण्हाए मम मुहं परिसुसइ, न समत्थो सीयलवणं जाव गंतुं । तओ बलदेवेण भणियंअइपाणवल्लह ! तुमं ताव पायवच्छायाए वीसममाणो इह चिट्ठ जाव अहं तुह निमित्तं जलमाणेमि । तओ कोसेयवत्थेण अप्पाणं समोच्छाइऊण जणदणो पायं च जाणुवरि काऊण सोविउमारद्धो । भणियं च बलदेवेण—हिययवल्लह ! अप्पमत्तेण तुमे अच्छियवं । भणियाओ य वणदेवयाओ-एस मे भाया सयलजणवल्लहो, विसेसओ मम दुहियहिययस्स, |ता रक्खियवो तुम्हाणं सरणागओ' ति भणिऊण गओ सलिलनिमित्तं हली । एत्थंतरे य वाहवेसाणुकारी धणुवावडहत्थो दीहरपलंबतकुच्चधरो वग्घचम्मपाउओ मयमारणनिमित्तं तमुद्देसमागओ जरकुमारो। तेणं च समारोविऊण धणुवरं समायडिऊण निसियबाणं दूरओ चेव 'हरिणजुवा एस चिट्ठति त्ति पायतले मम्मपएसे विद्धो जणदणो वेगेणं च समुट्ठिऊणमिणं भणिउमारद्धो-केण भो! विणाऽवराहेण पायतले एवमहं विद्धो ? न मए अविनायवंसो को वि हयपुरो
. कोसेल. कौशेय- रेशमीवस्त्र ।
॥४०॥
Page #94
--------------------------------------------------------------------------
________________
पुरिसो त्ति, ता सिग्धमेव गोत्तमप्पणो कहेउ । तओ जरकुमारेण कुडंगंतरहिएणं चिंतियं-न एस हरिणो, पुरिसवि-1 सेसो कोइ एसो गोत्तं च महं पुच्छइ, ता कहेमि से नियगोत्तं । तओ भणियं कुमारेण-भो! अहं हरिवंससंभवो वसुदेवस्स जराए देवीए पुत्तो पुहवीए एक्कवीरस्स हरिणो जेट्ठो भाया जरकुमारो नाम, भयवओ रिट्टनेमिजिणंदाओ सोऊण 'जणदणस्स जराकुमाराओ मञ्चु' त्ति वयणमहं बंधुवग्गं परिचएऊण वर्णवणेण परिहिंडामि, गयाइं च बारस वरिसाई ति, तं तुब्भे वि परिकहेह के तुभे ? ति । तओ कण्हेण भणियं-एहि एहि पियसहोयर ! सो हं जणदणो भाया तुह बलदेवस्स य वासुदेवो कणीयसो, तुमं च मह पाणसंरक्खणत्थमिहमागओ जाव निष्फलो एस परिस्समो जाओ, ता तुरियमागच्छ । तओ जराकुमारो जणदणं समासंकेतो समागओ। दिट्ठो तहाविहो कण्हो। | तओ सो अंसुसमुप्फुन्नलोयणो जरकुमारो हाहारवं करंतो-हा हउ त्ति, धी दुरप्पा हं, कुओ तमिह पुरिससहूल! आगओ सि ? किं दीवायणेण दहा बारवई ? नट्ठा न व त्ति जायवजणा? । तओ कण्हेण सयलं जहादिसुयं से कहियं । ततो जरकुमारो पलावे काउमारद्धो-अहो! मए पावेण कयं कण्हस्स आतित्थकरणिजं, तं कत्थ गच्छामि ?, कत्थ गओ सुगओ भविस्सामि ?, भायघाययं को मं पेच्छिउं पि सकेहिति ? जाव एस लोगो धरइ नामं च तुह केसव! ताव महं पावकारिणो गरहा सुद्द होहिति त्ति वणवासो अब्भुवगओ जाव मए निग्घिणेण विवरीयं समायरियं, कत्थ ते राइणो ? कत्थ वा ताई विलासिणिसहस्साइं? कहिं वा जणदण! ते कुमारसमूहा ?। तओ कण्हेण भणियं-भो नरिंद ! जरानंदण! कहियमेव भगवया रिट्ठनेमिसामिणा जिणिदेण-जहा संसारे सवाणं सत्ताणं नियकम्मदोसेण सुलहाई चेव बसणसहस्साई, अवि य-जं जेण किं पि विहियं, सुहं च दुक्ख च पुबजम्मम्मि । तं सो पावइ जीवो. वच्चइ दीवंतरं। जइ वि ॥१॥ जेण कयं कम्म, अन्नभवे इहभवे व सुहमसुहं । तं तेण पावियचं, निमित्तमित्तं परो होइ॥ २ ॥ ता
FOXXXXXXXXXXXX
Page #95
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४१॥
द्वितीयं परीपहाध्ययनम् ।
मा कुण उवेयं, न तुममेत्थमवरज्झसि, कम्मं चेवाऽवरज्झइ, न य भवइ अन्नहा जिणभासियं ति, ता तुमं कोत्थुममाण मह वच्छत्थलसंठियं गहेऊण गच्छ पंडवसयासं, साहेयवो तए एस वुत्तंतो, भणियवा य मम वयणेण-जहा दोवइसमाणयणकाले अग्गओ समागएहिं मह सामत्थपरिक्खणनिमित्तं रहो न पेसिओ त्ति मए सबस्सहरणा काऊण निद्धाडिया तं खमियत्वो ममावराहो, खमापहाणा हि सुपुरिसा हवंति विसेसओ बंधवजण ति। तओ सुटु गंतुं न ईहए जरकुमारो। तओ कण्हेण भणियं पुणो-महाभाग ! गच्छ सिग्धं, जाणासि चेव ममोवरि सिणेहपरायणं बलदेवं, मम तण्हावुच्छेयनिमित्तं सलिलमन्नेसिउं गतो, आगतो य मं पेच्छिऊण मरणावत्थं तुम वावाएहि त्ति, ता गच्छ गच्छ तेहिं चेव | |पएहिं तुरियं तुरियं । तओ पायतलाओ बाणमुद्धरिऊण गतो जरकुमारो। वासुदेवो वि वेयणासमुग्घायं गतो नमोकारं करेउमारद्धो-नमो परमपूयाऽरहाणं अरहताणं, नमो सुहसमिद्धाणं सिद्धाणं, नमो पंचविहायारमायरंताणं आयरियाणं, % नमो सज्झायज्झाणरयाणं उवज्झायाणं, नमो मोक्खसायाणं साहणं, नमो रिट्टनेमिणो जिणिंदस्स, जो सयलसंगपरिचयणं काऊण निक्खंतो महामुणी । तओ तणसंथारं रइऊण समोच्छाइऊण वत्थेण सरीरमप्पणो वीरसयणिजमुवागओ चिंतिउमारद्धो-धन्ना ते संव-पजुन्न-निरुद्ध-सारणपमुहा कुमारा जायवजणा य रुप्पिणिपमुहाओ देवीओ, जे सव्वसंगपरिचायं काऊण भगवओ समीवे निक्खंता, अहं पुण दुक्खभागी अकयतवचरणो मरामि त्ति । आउयपजवसाणे य विसुमरियसुहभावो-'अहो! अकारणवेरिणा दीवायणेण नयरीए जायवकुलस्स य एकपए चिय खओ कओ त्ति, ता महापावो खु सो निहंतवो' त्ति असुहपरिणामपरिणओ कालं काऊण वैरिससहस्समेगं जीविऊण गओ तइयाए पुढवीए नारओ समुप्पण्णो । बलदेवो वि वेगेण सलिलं नलिणीपत्तपुडए गहिऊण विवरीयसउणपक्खलिजंतो कण्हसमीवमागओ । ठविऊण
१ कौमारत्वे षोडशाब्दानि विष्णोः, षदपञ्चाशन्मण्डलित्वे जये तु । वर्षाण्यष्टाऽथो नवाऽगुः शतानि, विंशान्युञ्चरर्द्धचक्रित्वकाले ॥१॥
Page #96
--------------------------------------------------------------------------
________________
सलिलं चिंतेइ–'पसुत्तो एसो' त्ति सुयउ ताव एस मे हिययनंदणो, पच्छा सुहविबुद्धस्स पयच्छिस्सामो से जलं। नेहेण| समाउलमणो न याणइ मओ त्ति । तओ किंचि कालं पडिवालिऊण बलदेवो समासन्नो नियच्छए कण्हं कसिणमच्छियाहिं परिगयं । दणं च भीओ हली मुहाओ वत्थमवणेइ। तओ 'हा! मओ' त्ति मुच्छाए पडिओ धस त्ति धरणीयलम्मि । पञ्चागयचेयणेण य महंतो सीहनाओ कओ तहा जहा सावयकुलं वणं च कंपिउमारद्धं । संलविऊणं चाऽऽरद्धो-जेण मे एस भाया हिययवल्लहो पुहईए एकवीरो निग्घिणेण दुरप्पणा वावाइओ सो मे जइ सच्चं सुहडो तो देउ दंसणं । कहं वा सुत्ते पमत्ते वाउले वा पहरिजइ ? ता नूणं सो पुरिसाहमो न सप्पुरिसो । एवमुच्चसद्देणं भणतो बलो वणं समंतओ हिंडेऊण |पुणो वि गोविंदपासमुवागओ। समागंतूणं च उच्चसद्देणं रोविउं पयत्तो-हा मह भाउय! हा जणदण! हा सुहड ! हा महारह ! हरियंद ! किं किं ते रोयामि ?, किं सोहग्गं ? किं वा धीरत्तणं बलं वन्नं रूवं वा १, भणसि य पिओ मे बलो भाया ता किमेयं विवरीयत्तणं ? जेण मे वायं पि न देसि, किं वा तए विरहिओ एगागी करेमि मंदभग्गो || ता कत्थ गच्छामि ? कत्थ चिट्ठामि ? कस्स कहेमि ? के पुच्छामि ? कं सरणमुवेमि ? कमुवलभामि ? कस्स रूसामि | सबहा समत्तो मे जियलोओ, भो भो वणदेवयाओ! किं तुम्हाण समप्पिए जणदणे एवमुवेक्खिउमुचियं ? ए! एहि जणहण! किमकन्नसुयं करेसि ? किं मे तुहाऽवरद्धं ?, भयवईओ! देवयाओ एह ममोवरि कुवियं पसाएह कारुन्नयाए वसुदेवनंदणं, सहोयर! एस दिवसयरो अत्थसेलं समुवगच्छइ ता समुढेहिं संझोवासणवेला समुट्ठिया, उत्तमपुरिसा न सोवंति संझाए । खणमेत्ते य गए भणइ-रयणी य बहलंधयारा समागया, कूरसत्ता परिभमंति समंतओ, सिवा य भेरवे सरे करेमाणी वियरंति । एवं च पलवंतस्स पभाया रयणी। पुणो भणइ-भाग्य ! समुढेहि, सूरो
. सन्ध्यावन्दनवेला जाता।
Page #97
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४२॥
द्वितीय परीषहाध्ययनम्।
समुग्गओ । जाहे न उठेइ ताहे नेहमोहियमणो बलदेवो मयगं अत्तणो खंधे समारोविय पयट्टो गिरिकाणणेसु हिंडिउं । ताव य समागओ से वरिसयालो । एत्थंतरम्मि सो सिद्धत्थो सारही देवत्तं पत्तो ओहिनाणेण बलं पेच्छिऊण महंतदुक्खमावन्नो चिंतिउमारद्धो-अहो! नेहाणुराएण कण्हं कहं बलदेवो वोढुमाढत्तो?, ता बोहेमि णं भाउवच्छलं बलदेवं। तओ देवेणं पचयम्मि रहवरं समुत्तारितो पुरिसो विउविओ।सो य रहो असमंजसं अभिसरंतो न पचयम्मि भग्गो भूमीए समाए सयसिक्करं गओ सो संधेउमाढत्तो । बलदेवेण भणियं-भो मुद्धपुरिस! जो एस रहो गिरियडे न भग्गो चुण्णिओ |य समे पहम्मि, तं कहं तुमं खंडाखंडगयमियाणि संधेउमिच्छसि । देवेण भणियं-जो एस कण्हो अणेगेसु जुझस| यसहस्सेसु जुज्झमाणो न निवाइओ, सो य इयाणिं जुद्धं विणा वि मओ, जया जीविस्सइ तयारहो वि पुणन्नवो भविस्सइ। | पुणरवि य पुरिसो सिलापट्टेसु पउमिणीओ रोविउमारद्धो । बलेण भणिओ-सिलापट्टेसु रोविया कहं पउमिणीओ रोहंति ?।। | देवेण भणियं-जया एयं तुह खंधट्ठियं मडयं जीविस्सइ तया पउमिणीओ रोहिस्संति । तओ थोवंतरं गओ गोवं गाविकरोडीणं हरियतणाई देतं पेच्छइ । भणियं च बलदेवेण-अद्विभूया इमा गावी कया हरिएण पुणो जीविस्सति ।। देवेण भणियं-जया एस कण्हो तुह भाया जीविस्सइ । तओ लद्धसन्नण बलेण चिंतियं-किं मे भाया अपराइयपुरो |मओ? त्ति, जेण वणंतरट्ठिओ ममं को वि एवमुल्लवइ । तओ देवेण सिद्धत्थरूवं काऊण भणियं-अहं सो महाभाग ! सिद्धत्थो जो तुह पुत्वभवे सारही आसि, रिदनेमिसामिणो पसायाओ देवो समुप्पन्नो, भणियं च तुमे पुचमासिजहा हं आवइसु पडिबोहणीओ तुमे त्ति, तओ हं तुह पडिबोहणत्थमागओ, ता परिचय सोयं अवलंबेहि धीरयं, जओ-तुम्हारिसा वि पुरिसा, जइ विहुरिजंति दडसोएणं । ता कत्थ थिरं होही, धीरत्तमणिंदियं भुवणे ? ॥२॥ किंच-अनिवारियप्पसरो मनू, जओ-गुरुपरक्कमऽहरियनरनाहबलकेसव :, संहरियचकवट्टिबलवंतखंडिय !,
॥४२॥
Page #98
--------------------------------------------------------------------------
________________
जयबंधव अतुलबल जिणवरिंद हयविहिं विहंडिय । सुरु दाणवु खयरिंदु गहु, चंदु दिणिंदु न मुकु । दुट्ठकयंतह केसरिहि, तिहुयणि कोइ न चुकु ॥ ३ ॥ अवि य–सो नत्थि च्चिय भुवणम्मि को वि जो खलइ तस्स माहप्पं । सच्छंदचारिणो सबवेरिणो हयकयंतस्स ॥४॥ सीयंति सवसत्थाई, तत्थ न कम्मति मंततंताई । अहिट्ठपहरयम्मी, तम्मि उ को पोरुसं कुणइ ?॥५॥ता संठवेसु अप्पयं । अन्नं च जं सामिणा पुत्वमेव भणियं-जहा जरकुमाराओ जणदणस्स मरणं तं तह |चेव जायं । बलेण भणियं—कया उण जरकुमारेण कण्हो विणिवाइओ ? । तओ देवेण जरकुमारवइयरो सबो से | परिकहिओ ताव जाव पेसिओ जरकुमारो पंडवाणं समीवम्मि । तओबलेण भणियं नेहेण सिद्धत्थमालिंगिऊण-भो! किमियाणिं कायचं ? ति । देवेण भणियं-सबसंगपरिचायं काऊण सामन्नमणुचिट्ठसु, संभरेसु अरिडनेमिजिगिंदवयणाई |ति । तओ बलेण भणियं-सुगु मे पडिवन्नं जं तुमे भणियं, संभरियाई च भयवओ वयणाई, ता कत्थमेयं हरिणो कलेवरं करिस्सामि ? त्ति । देवेण भणियं-दोण्हं नईण मज्झे पुलिणम्मि झामेमो, तित्थयर-चकि-बलदेव-वासुदेवा य पूयमरिहंति त्ति पूर्य करेमो । तओ तेहिं नईसंगमपुलिणम्मि ठवियं हरिकलेवरं, कया पुप्फगंधधूवाइणा पूया दटुं च । एत्थंतरम्मि भगवया अरिष्टनेमिसामिणा नाऊण बलदेवस्स पञ्चज्जासमयं विज्जाहरसमणो पेसिओ । तम्मूले य रामो पचज सम्म पडिवन्नो, उग्गं च तवचरणं तुंगियागिरिसिहरे करेउमारद्धो । सिद्धत्थो वि पुवनेहेण रक्खणं करेंतो तम्मि चेव चिट्ठइ । इयरो वि जरकुमारो दक्षिणमहुरं संपत्तो, दिट्ठा पंडवा, समप्पिओ कोत्थुभमणी । बारवइविणासाइ सवं पंडवाण कहियं ताव जाव इहं संपत्तो त्ति । पंडवा वि महाअक्कंदं काऊण वरिसमेत्तं पेयकरणिज्जं काऊग जरकुमारस्स रजं दाऊण भयवओ समीवे पत्थिया । एत्थंतरे भयवया समणपरिखुडो चउनाणी धम्मघोसो नाम अण
"सुरो दानवः खेचरेन्द्रो ग्रहश्चन्द्रो दिनेन्द्रो न मुक्तः । दुष्टकृतान्तात् केशरिणः त्रिभुवने कोऽपि न विस्मृतः ॥३॥"
Page #99
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ४३ ॥
BXCXBXCXBXCXCXXXXX CXX
द्वितीयं
गारो पंडवाण निक्खमणत्थं पेसिओ, पचाविया य । पंडवा पयट्टा भयवओं समीवं, छट्ठ-ऽट्ठम- दसम दुवालस -ऽद्धमासमास - छम्मा साइयाइं खमणाई करेंता ताव गया जाव भगवं बारसहिं जोयणेहिं चिट्ठइ त्ति । चिंतियं च हिं— परीषहाकलं रिट्ठने मिसामिं पेच्छिस्सामो त्ति, तत्थेव रयणी गमिया । पभायाए रयणीए तेहिं जणवयाओ निसुयं - जहा भयवं उज्जितपद्ययम्मि मोक्खं गओ त्ति । ता ते महंत दुक्खमुवगया पुंडरीयपवयम्मि पाओवगमणं काऊण मोक्खं गयति । आईए य नवदसारा समुह विजयाइ भयवओ जणणी गयसुकुमाल पवज्जाकाले पवज्जं काऊण | देवलोगं गया । रुप्पिणीपमुहाओ मोक्खं गयाओ । दोवई वि रायमईसयासे पवज्जं काऊण अच्चुयकप्पं गया । | बारवइडाहे वैसुदेवो रोहिणी देवई य देवलोगं गयाई । इओ भगवं बलदेवरिसी तुंगियागिरिसिहरे महाकट्ठ तवञ्चरणं करेंतो विहरइ । तवं च सत्तसत्तमियारूवं । तत्थ सत्तसत्तमिया पडिमा इमा पढमे सत्तए एक्केकं दत्ति भोयणस्स पडिगाहेइ, एकेक पाणगस्स । दोच्चे सत्तए दो दत्तीओ भोयणस्स पडिगाहेइ, दो पाणगस्स । तच्चे सत्तए | तिन्नि दत्तीओ भोयणस्स पडिगाहेइ, तिन्नि पाणगस्स । जाव सत्तमे सत्तए सत्त दत्तीओ भोयणस्स पडिगाइ, सत्त पाणगस्स । एवं एसा सत्तसत्तमिया भिक्खुपडिमा एगूणपन्नासाए राइदिएहिं एक्केण य छन्नउएणं भिक्खासएणं अहासुतं आराहिया हवइ । इयाणिं अट्ठट्ठमिया भिक्खुपडिमा — पढमे अट्ठए एक्केकं दत्तिं भोयणस्स पडिगाहेइ, इक्केकं पाणगस्स । बीयए अट्ठए दो दत्तीओ भोयणस्स जाव अट्ठमे अट्ठए अट्ठ दत्तीओ भोयणस्स पडिगाहेइ, अट्ठ पाणगस्स । एवं एसा अट्ठट्ठमिया भिक्खुपडिमा चउसट्ठीए राईदिएहिं दोहि य अट्ठासिएहिं भिक्खासएहिं आराहिया भवइ ॥ एवं एएण | कमेण नवनवमियाओ दसदसमियाओ करेइ ॥ एवं पाएण पक्खाओ मासाओ तणकट्ठहारएहिं वणछिदएहिं च दिन्नं
१ वसुदेवो देवकी च रोहिणी चाथ ते त्रयः । मनसा सनिधौ नेमेश्चक्रिरेऽनशनं तदा ॥ १ ॥
ध्यनम्
I
॥ ४३ ॥
Page #100
--------------------------------------------------------------------------
________________
फासुयं एसणियं च पारेइ । तेहिं च कट्ठहारएहिं जणवयस्स राईणं च कहियं-जहा कोइ महासत्तो दिवरूवो पुरिसो X तवं करेंतो वणे चिट्ठइ । तओ ते नराहिवा संखुद्धा चिंतंति-कोइ अम्हाणमुवरि तवं करेइ विजं वा साहेइ रजकंखी, X |ता गंतूण तं विद्धंसेमो । तओ सन्नद्धबद्धकवया नाणाविहगहियपहरणा विविहजाणवाहणसमारूढा गया रामरिसिसमा| सन्नं । इओ य तेण सिद्धत्थदेवेण भगवओ रामरिसिणो पायमूले महाकरालमुहा बीभत्थदंसणा तिक्खनहरग्गदारुणसमुजया विहुयकेसरसदुप्पाया विउविया सीहसंघाया। तओ ते नरिंदा दूराओ चेव भीया पणमिऊण महप्पभावं बलदेवरिसिं दुयं पडिनियत्ता गया नियनियधामाई । 'लोए नरसीहो' त्ति खाई गओ बलदेवो त्ति । एवं सो भगवं अणुदियहं उवसमरओ तवं करेइ । तस्स य सज्झायज्झाणधम्मकहाहिं अक्खित्तचित्ता वग्घ-सीह-चित्तय-सस-सरह-संबर-हरिणाइणो बहवे उवसमं गया । के वि सावयत्तणं पत्ता, केइ भद्दया जाया, केइ अणसणं पडिवन्ना, केइ काउस्सग्गेण ट्ठियं उवविढे वा पासपरिवत्तिणो परिचत्तमंसाहारा रामरिसिं पजुवासंति । तत्थ य हरिणजुवाणो एगो भगवओ राममुणिणो पुवभवसंबद्धो जाईसरो य अईवसंवेगमावन्नो जत्थ भगवं राममुणी भिक्खाइकजे विहरइ तत्थ तत्थ मग्गओ पहावइ । अन्नया बलदेवो वि मासपारणए भिक्खट्ठा एगम्मि नगरे पविसंतो एगाए तरुणीए कूवतडट्ठियाए कूवजलं कड्विउकामाए दिहिगोयरं गओ । तओ तीए बलदेवरूवाइसयखित्तहिययाए तग्गयचित्तत्तणओ कुडयकंठभंतीए नियकडियलुत्तारियपुत्तस्स कंठे पासो दिन्नो, तओ ओवारिओ कूवे । एयं च बलदेवेण दिटुं, तओ संवेगमुवगओ-'अहो ! मे देहो वि अणट्ठहेऊ पाणिणं' ति चिंतिय तं च बालयमणुकंपाए मोयावेऊण ता 'संपयं जइ तत्थढिओ इत्थियाहिं अदिस्समाणो भिक्खं लभिस्सामि ता गिहिस्सं न अन्नहा' एवमभिग्गहं गिण्हिय इओ चेव नियत्तिय तं चेव वणं गओ । अन्नया य पहाणदारुनिमित्तं रहयारा तत्थ वणे आगया रुक्खे छिदंति । बलदेवो वि मासपारणए भोयणुज्जएसु तेसु भिक्खडा गओ । हरिणओ वि मग्ग
Page #101
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४४॥
द्वितीयं परीषहाध्ययनम् ।
XOXXXXXXXXXXXX
मणुलग्गो गओ । तओ बलदेवं दणं रहयारसामिणा चिंतियं-अहो ! अम्हं पुण्णोदओ नरुत्थलीए वि कप्पपायवो| पत्तो, अहो ! से रूबोवसमतेयाइसंपयाओ, ता कयत्थो पुन्नमणोरहो अहं जेण मे रिसी भिक्खानिमित्तमागओ, ता करेमि एयस्स भिक्खादाणेण विगयकलुसमप्पाणं ति चिंतिऊण सिरम्मि कयकरंजलिउडो धरणियलनिहित्तजाणुजुयलं पणमिऊण | भत्तपाणं गहेऊण समुट्ठिओ । मुणिणा वि 'दध-खेत्त-काल-भावपरिसुद्धं' ति नाऊण पडिग्गहियं । ततो तेण दाणफलेण देवलोयाउयमणुबद्धं रहगारेण । हरिणओ वि गरुयमुणिभत्तिनिग्गयवाहसमुप्पुन्नलोयणजुयलो वणछिंदए मुणिम्मि य पुणो पुणो | पसन्नमंथरनिबद्धदिट्ठी चिंतिउमारद्धो-अहो ! धन्नो कयत्थो एस वछिंदओ, सुलद्धमेयस्स माणुसत्तं जेण एस मुणि.
वरो पडिलाभिओ त्ति, अहं पुण मंदभागी कम्मदोसेण तिरियजाईए जाओ, असमत्थो एरिसं महातवस्सि पडिलाभेलं, |ता धिरत्थु मे जाईए !। एत्थंतरे महावायविहुओ अद्धच्छिन्नपायवो वणछिंद-बलदेव-हरिणाणमुवरि निवडिओ। विमुकपाणा य तिन्नि वि ते बंभलोयकप्पम्मि पउमुत्तरे विमाणे देवा समुप्पन्ना । बलदेवो वि वरिससयसामन्नाणुपालणेण विसिहतररूवसंपयाभोयसमुदओ जाओ। तओ बलदेवो ओहिणा कण्हं नेहेण पलोइउमारद्धो-जाव तइयाए नरयपुढवीए समुप्पन्नो महादुक्खमणुहवंतो दिट्ठो । सिग्घं वेउवियसरीरं काऊण गओ कण्हसमीवं । तत्थ दिवमणिप्पभासमुज्जोयं | काऊण दिट्ठो जणहणो, भणियं च बलेण-अइ भाउवच्छल! कण्ह! किमियाणिं करेमि ते? । कण्हेण भणियं-पुषकम्मदोससमुब्भवं दुक्खं अणुभवामो, न एत्थ कोइ पडियारं करेउं समत्थो। तओ बलेण दोहिं वि बाहाहिं समुप्पाडिओ कण्हो, समुद्धरिजमाणो य नवणीयमिवायवेण विलिज्जए। तओ कण्हेण भणियं-मुंच मुंच मम सुट्ठयरं दुक्खं समुप्पजइ, ता गच्छ तुमं भरहवासं, तत्थ गंतूण गया-खग्ग-चक्क-संखधारिणं पीयवासपरिहाणं गरुलद्धयं ममं अप्पाणं च हलमुसलधारिणं नीलंबरपरिहाणं तालचिंधं सबलोए उवदंसेसु । तओ बलेण 'तह' त्ति पडिवन्नं । आगंतूणं च दिववि-X
XOXOXOXOXOXOXXX
॥४४॥
Page #102
--------------------------------------------------------------------------
________________
माणारूढो तत्व दामोयर-बलदेवरूवं विउविऊण लोयम्मि दंसेइ, विसेसओ वइरियाण पुरओ। भणियं च बलदेवेणजहा तिय-चउक्क-चच्चराइसु अम्हरूवं करेह, अम्हे सग्ग-संहारकारिणो देवलोयाओ समागच्छामो, पुणो गच्छामो, माणापगारेहिं कीलामो, बारवई अम्हेहिं निम्मिया, पुणो अम्हेहिं चेव संहरिया समुद्दे पक्खित्ता, ता अम्हेत्थ कारणपुरिसा। तओ लोएण ससंभमेण 'तह' त्ति पडिवन्नं, कयं च सवं समाइ8 । तओ परंपरएण एसा पसिद्धी जाया । बलदेवो वि एवं काउं गओ देवलोयं । तओ चुओ बारसमअममतित्थयरकण्हजीवतित्थे सिज्झिहिइ । नयराइसु समिद्धकुलेसु न तहा दुक्करं भिक्खाजायणं जहा रन्ने कट्ठतणहारयाइसु । अओ इमेण जहा अहियासिओ तहा अहियासियवो जायणापरीसहो ति ॥ याच्याप्रवृत्तश्च कदाचिद् लाभान्तरायदोषान्न लभेत इति तत्परीषमाह
परेसु घासमेसेज्जा, भोयणे परिनिहिए। लद्धे पिंडे अलद्धे वा, नाणुतप्पेज संजए॥३०॥ व्याख्या-परेषु' गृहस्थेषु 'प्रासं' कवलम् , अनेन मधुकरवृत्तिमाह, 'एषयेत्' गवेषयेत् 'भोजने' ओदनादौ 'परिनिष्ठिते' सिद्धे मा भूत् प्रथमगमने तदर्थं पाकादिप्रवृत्तिः, ततश्च 'लब्धे' प्राप्ते स्वल्पेऽनिष्टे वा इत्युपस्कारः, अलब्धे बा नाऽनुतप्येत संयतः, यथा-अहो! ममाधन्यता यदहं न किञ्चिद् लभे इति सूत्रार्थः ॥ ३० ॥ किमालम्बनमालम्ब्य नाऽनुतप्येत इत्याह
अजेवाहं न लब्भामि, अवि लाभोसुएसिया। जो एवं पडिसंचिक्खे, अलाभोतंन तजए॥३१॥ व्याख्या-'अद्यैव' अस्मिन्नेवाऽहनि अहं 'न लभे' न प्राप्नोमि, 'अपिः' सम्भावने किं सम्भाव्यते, एतत् ? 'लाभः' प्राप्तिः "सुए" श्वः' आगामिनि दिने 'स्यात्' भवेद्, उपलक्षणत्वादन्येधुरन्यतरेधुर्वा, मा वा भूत् , यः 'एवम्' उक्तप्रकारेण "पडिसंचिक्खे" ति 'प्रतिसमीक्षते' अदीनमनाः सन् अलाभमाश्रित्याऽऽलोचयति, 'अलाभः' अळाभपरीपहः तं 'न
Page #103
--------------------------------------------------------------------------
________________
द्वितीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४५॥
तर्जयेत्' नाऽमिभवेद्, अन्यथाभूतश्चाभिभूयत इति भावः । जहा कोहपिसाएण वासुदेवो पसंतप्पा न जिओ । दारुगाइ अप्पसंता जिय त्ति । तथा हि लौकिकमुदाहरणम्-वासुदेव-बलदेव-सच्चग-दारुगा अस्सावहिया अडवीए परीपहानग्गोहपायवस्स अहे रत्तिं वासोवगया जामग्गहणं करेंति । दारुगस्स पढमे जामे कोहो पिसायरूवं काऊणं आगओ ध्ययनम् । दारुगं भणइ-आहारत्थी ह उवागओ, एए सुत्ते भक्खयामि जुद्धं वा देहि । दारुगेण भणियं-बाढं । तेण सह संप-10 लग्गो । दारुगो य तं पिसायं जहा जहा न सकेइ निहणिउं तहा तहा से कोहो वडुइ । एवं सो दारुगो किच्छप्पाणो तं जामगं निबाहेइ, पच्छा सच्चगं उट्ठावेइ । सच्चगो वि तहेव पिसाएण किच्छप्पाणो कओ। तइए जामे बलदेवं उहवेइ । एवं बलदेवो वि चउत्थे जामे वासुदेवं उट्ठवेइ । वासुदेवो वि तेण पिसाएण तहेव भणिओ। वासुदेवो वि भणइ-ममं अणिज्जिणिउं कहं मम सहाए खाहिसि ? । जुद्धं संपलग्गं । जहा जहा जुज्झए पिसाओ तहा तहा वासुदेवो 'अहो बलसंपन्नो अयं मल्लो' इति तुस्सए । जहा जहा तुस्सए तहा तहा पिसाओ परिहायति त्ति । सो तेण एवं खविओ जेण घेत्तुं ओयडीए छूढो । पभाए पस्सए ते भिन्नजाणुकोप्परे । 'केणेयं तुम्ह कयं?' ति पुट्ठा भणंति-पिसाएण । वासुदेवो X भणइ–स एस कोवो पिसायरूवधारी मया पसंतयाए जिओ, ओयडियाए कड़ेऊण दरिसिओ इति सूत्रार्थः ॥ ३१ ॥
उदाहरणम्-एगम्मि गामे एगो पारासरो नाम गाहावई । तम्मि य अन्ने वि पारासरा अस्थि । सो पुण किसीए कुसलो, तेण किसिपारासरो। सो य तम्मि गामे निउत्तओ राउलियं चरिं वाहावेइ । अन्नया भोयणवेलाए भत्ते वि आणिए वसभे मोएउकामे भणइ-करिसए एक्ककं हलचंभं देह, ममावि चरी होउ त्ति, ता पच्छा भुंजह । तेसिं छहिं वि हलस
॥४५॥ एहिं बहुयं वाहियं, तेण तहिं बहुयमंतराइयं बद्धं । मरिऊण य सो संसार भमिऊण अन्नेण सुकयविसेसेण वासुदेवस्स
१ अपकृष्ट्या पाँउसे घसीटके।
XOXOXOXOXOXOXOXOXOXOX
Page #104
--------------------------------------------------------------------------
________________
पुत्तो जाओ 'ढंढों'त्ति नामेणं । सो य पत्तजोवणो सुणिऊण चउमहत्वइयं समणधम्म परिचइय उदारे कामभोगे संसार| विरत्तो भगवओ अरिट्टनेमिस्स सगासे निक्खंतो। ता गहियदुविहसिक्खो विहरए भगवया समं । अन्नया उइयं तं | पुचोवज्जियमंतराइयं कम्मं । समिद्धेसु गामनगरेसु हिंडतो न लहइ कहिंचि भिक्खं, जया वि लहइ तया विजं वा तंIT वा, अन्नस्स वि साहुस्स लद्धिं उवहणइ । तओ तेण सामी पुच्छिओ, तेहिं कहियं जहावत्तं । पच्छा तेण अभिग्गहो * गहिओ-जहा परस्स लाभो न मए गिण्यिवो। आगओ भयवं बारवइं । गओ वासुदेवो वंदणत्थं । पुच्छइ तित्थयरं-एयासिं अट्ठारसण्डं समणसाहस्सीणं को दुक्करकारओ?। भयवया भणियं-जहा ढंढणो अणगारो । केण पुण कारणेण ? । भगवया अलाभपरीसहो कहिओ। सो कहिं ? । सामी भणइ-नयरिं पविसंतो पेच्छिहिसि । दिट्ठो य सुक्को निम्मंससरीरो पसंतप्पा अक्खलियसत्तो अलाभपरीसहेण ढंढो अणगारो नयरिं पविसंतेणं । तओ भत्तिनिब्भरमणेण ओयरिऊण करिवराओ वंदिओ सविणयं, पमजिया सहत्थेण चलणा, पुच्छिओ य पंजलिउडेण सुहविहारं । सो एक्केण इब्भसेट्ठिणा दिट्ठो, चिंतियं च-जहा महप्पा एस कोइ तवस्सी, जो वासुदेवेण वि एवं सम्माणिजइ । सो य भवियवयावसेण तस्सेव घरं पविट्ठो। तेण परमाए सद्धाए मोयगेहिं पडिलाभिओ। आगओ सामिस्स दावइ पुच्छइ य-जहा मम लाभंतराइयं खीणं? । पच्छा सामिणा भण्णइ-न खीणं, एस वासुदेवस्स लाभो त्ति । कह ?। कहिओ सेट्ठिभत्तिकरणवइयरो। तओ 'न परलाभ उवजीवामि, न वा अन्नस्स देमि'त्ति अमुच्छियस्स परिट्ठवंतस्स अक्खलियपरिणामस्स सुहभावणोवगयस्स अपुवकरणखवगसेढीकमेण तस्स केवलनाणं समुप्पन्नं, अंतगडो जाओ । एवमहियासियवो अलाभपरीसहो जहा ढंढेण अणगारेण ॥ अलाभाच्चान्तप्रान्ताशिनां कदाचिद् रोगाः समुत्पद्येरन् इति रोगपरीषहमाह
नचा उप्पइयं दुक्खं, वेयणाए दुहथिए । अदीणो ठावए पन्नं, पुट्ठो तत्थऽहियासए ॥ ३२॥
Page #105
--------------------------------------------------------------------------
________________
द्वितीय
परीषहाध्ययनम् ।
श्रीउत्तरा-14 व्याख्या-ज्ञात्वा' अधिगम्य 'उत्पतितं' उद्भूतं दुःखयतीति दुःखः-ज्वरादिरोगः तं 'वेदनया' स्फोटकपृष्ठप्रहाद्यनुध्ययनसूत्रे मवरूपया दुःखेन आः क्रियते स दुःखार्त्तितः 'अदीनः' अविक्लवः 'स्थापयेत्' दुःखार्तितत्वेन चसन्ती स्थिरीकुर्यात् श्रीनमिच- 'प्रज्ञां' 'स्वकर्मफलमेव एतत्' इति तत्त्वधियम् , अपेलप्तत्वाद् यदा पुष्टैर्व्याधिभिः स्पृष्टोऽपि' व्याप्तोऽपि राजमन्दादिभिः। न्द्रीयवृत्तिः 'तत्र' प्रज्ञास्थापने 'अध्यासीत' अधिसहेत, प्रक्रमाद् रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ स्यादेतत् चिकित्सया किं न
तदपनोदः क्रियते ? इत्याह॥४६॥
तिगिच्छं नाभिणंदेजा, संचिक्खऽत्तगवेसए। एयं खु तस्स सामण्णं, जंण कुजा ण कारवे ॥३३॥ ___ व्याख्या-'चिकित्सा' रोगप्रतीकाररूपां 'नाऽभिनन्देत्' नाऽनुमन्येत, अनुमतिनिषेधाच दुरापास्ते करणकारणे । | "संचिक्ख" ति प्राकृतत्वादेकारलोपे 'संचिक्षेत' समाधिना तिष्ठेत, न कूजितकर्करायितादि कुर्यात् । आत्मानं-चारित्रात्मानं गवेषयति-तदपायरक्षणेन मार्गयतीति आत्मगवेषकः। किमित्येवम् ? अत आह-एतत्' अनन्तरममिधास्यमानं "खु" त्ति यस्मादर्थे ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यात् न कारयेद् उपलक्षणत्वान्नाऽनुमन्येत प्रक्रमाश्चिकित्साम् , जिनकल्पिकापेक्षं चैतत् , स्थविरकल्पिकास्तु अपवादे पुष्टालम्बिनो यतनया कारयन्त्यपि । यदुक्तम्"काहं अछित्तिं अदुवा अहीहं, तबोवहाणेसु य उज्जमिस्सं । गणं च नीईए वि सारविस्सं, सालंयसेवी समुवेइ मोक्खं ॥ १॥ तथा—भा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तरइ सम्मं । अहियासिंतस्स पुणो, जइ से जोगा| न हायंति ॥ २॥ इति सूत्रार्थः ॥ ३३ ॥
१ "करिष्येऽच्छित्तिमथवाऽध्येप्ये तपउपधानेषु चोचंस्थे। गणं च नीत्याऽपि सारयिष्ये सालम्बसेवी समुपैति मोक्षम् ॥ १॥" २ "मा करोतु यदि चिकित्सा, अध्यासितुं यदि शक्नोति सम्यक् । अध्यासमानस्य पुनर्यदि तस्य योगा न हीयन्ते ॥२॥"
॥ ४६॥
Page #106
--------------------------------------------------------------------------
________________
उदाहरणम्-महुराए जियसत्तुणा रना काला नाम वेसा 'पडिरूव' त्ति काउं ओरोहे छूढा । तीसे पुत्तो 'कालवेसिउ' ति कुमारो । सो तहारूवाणं थेराण अंतिए धम्म सोऊण पवइओ, एगल्लविहारपडिमं पडिवन्नो गओ XIमुग्गसेलपुरं । तहिं तस्स भगिणी हयसत्तुस्स रन्नो महिला। तस्स साहुस्स अरिसियाओ । तओ तीए भिक्खाएका
सह ओसहं दिन्नं । सो य 'अहिगरणं' ति भत्तं पञ्चक्खाइ। तेण य कुमारत्ते सियालाणं सदं सोऊण पुच्छिया ओलग्गया-केसिं एस सद्दो सुवति । ते भणंति-एए सियाला अडविवासिणो । तेण भन्नइ-एए ममं बंधेऊण आणेह । तेहिं सियालो बंधेऊण आणिओ । सो तं हणइ । सो हम्मतो खिखेइ । तओ सो रइं विंदइ । सो सियालो हम्मतो मओ अकामनिजराए वाणमंतरो जाओ । तेण वाणमंतरेण सो भत्तपञ्चक्खाओ दिट्ठो ओहिणा आभो-16 इओ। 'इमो सो' ति आगंतुं सपिल्लियं सियालिं विउविऊण खिंखियंतो खाइ । राया तं साहुं 'भत्तं पञ्चक्खाययं' ति काउं रक्खावेइ ‘मा को वि से उबसगं करेस्सइ' त्ति । जाव ते पुरिसा तं थाणं रक्खंति ताव सा सियाली न खाइ । जाहे ते पुरिसा ओसरिया होति ताहे सदं करेंती खाइ । जाहे आगया ताहे न दीसइ । सो वि उवसग्गं सम्म सहइ खमइ य । एवमहियासियत्वं ॥ रोगपरीतस्य शयनादिषु दुस्सहतरः तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाह
अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, होजा गायविराहणा ॥ ३४ ॥ व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपस्विनः 'तृणेषु' दर्भादिषु शयानस्य भवेत् 'गात्रविराधना' शरीरविदारणा । अचेलकत्वादीनि तु तपस्विविशेषणानि । मा भूत् सचेलस्य तृणस्पर्शाऽसम्भवेन अरूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेन असंयतस्य शुषिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असंभव इति ॥ ३४ ॥ ततः किम् ? इत्याह
आयवस्स निवाएणं, अतुला हवइ वेयणा। एयं णचा ण सेवंति, तंतुजं तणतजिया ॥ ३५॥
Page #107
--------------------------------------------------------------------------
________________
ltitud
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
1180 11
०-०*०-०*.*.*.*OXXXXX
व्याख्या – 'आतपस्य ' धर्मस्य 'निपातेन' सम्पातेन 'अतुला' महती भवति वेदना । एवं च किम् ? इत्याह'एतत्' अनन्तरोक्तं ज्ञात्वा 'न सेवन्ते' न भजन्ते 'तन्तुजं' वस्त्रं कंबलं वा 'तृणतर्जिताः' तृणकदर्थिताः । किमुक्तं भवति ? - यद्यपि तृणैरत्यन्तवि लिखितशरीरस्याऽऽतपसमुत्पन्नस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडा भवति तथापि कर्मक्षयार्थिभिर्मुनिभिर्वस्त्राद्यगृहद्भिरार्त्तध्यानमकुर्वाणैः सम्यक् सहनीया । जिनकल्पिकापेक्षं चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद् वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३५ ॥
उदाहरणम् – सावत्थीनयरीनिवासियो जियसत्तुस्स रन्नो पुत्तो भद्दो नाम । सो लहुकम्मयाए – "माणुसजम्मु दुर्लभ पुणरवि एत्थ जणा !, जिणवरधम्म पयत्तिहि लग्गह एकमणा । पुत्तकलत्तपस तहं विसएहिं भोलियां, होसिहिं फुडुच्छ दंत मुटु पोल्लउ जोवणि वोलियहं ॥ १ ॥ " एमाइधम्मोवएसं सोऊण निविण्णकामभोगो तहारूवाणं थेराणं अंतिए पवइओ, गहियकिरियाकलावो वहुस्सुओ जाओ, कालेण एगलविहारपडिमं पडिवन्नो । अन्नया विहरंतो वेरज्जे 'चारिउ' त्ति काऊण गहिओ रायपुरिसेहिं पुच्छिओ – को तुमं ? केण वा चारियत्ते निउत्तो ? । सो भयवं न जंपइ । पइरुट्ठेहि य अणजेहिं बंधावेऊण खुरेण तच्छियदव्भेहिं वेढिऊण मुक्को । सो दव्भेहिं विलिहिज्जंतमंसो तं सम्मं सहइ वेयणं, चिंतेइ य - प्रदीप्ताङ्गारपूर्णेपु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचिद् दह्यन्ते नरकाग्निना ॥ १ ॥ अभिभीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥ २ ॥ क्षारदग्धशरीराय, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥ ३ ॥ शक्त्यष्टिप्रासकुन्तैश्च खङ्गतोमरपट्टिशैः । ३" मानुषजन्म दुर्लभं पुनरप्यत्र जनाः !, जिनवरधर्मे प्रयत्नैः लगतैकमनसः । पुत्रकलत्रप्रसक्तानां विषयैर्वञ्चितानां भविष्यन्ति स्फुटं अक्षिणी दन्ता मुखं शुषिराणि यौवने गते ॥ १ ॥ "
BXXXX0
द्वितीयं परीषहा
ध्ययनम् ।
॥ ४७ ॥
Page #108
--------------------------------------------------------------------------
________________
छिद्यन्ते कृपणास्तत्र, पतद्भिर्वातकम्पितैः॥४॥ इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनाः, तत् कियतीयम् ? भूयांश्च लाभः स्ववशस्य सम्यक् सहने । भणियं च-"असासए सरीरम्मि, विन्नाए जिणसासणे । कम्मे वेइजमाणम्मि, लाभो दुक्खऽहियासणं ॥५॥" एवमन्यैरपि सोढव्यस्तृणपरीषहः । तृणानि मलिनान्यपि कानिचित् स्युरिति तत्संपर्कात् |स्वेदेन जल्लसम्भव इति तत्परीषहमाह
किलिन्नगातो मेहावी, पंकेण व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६॥ व्याख्या-'क्लिन्नगात्रः' व्याप्तदेहः 'मेहावी' “वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । बोकतो होइ आयारो, | जढो हवइ संजमो ॥१॥” इत्यागमवेदितया अस्नानरूपमर्यादावर्ती 'पकेन वा' स्वेदामलरूपेण 'रजसा वा' पांशुना ग्रीष्मे वाशब्दात् शरदि 'परितापेन' हेतुभूतेन, किमुक्तं भवति?–परितापात् खेदः, स्खेदाच पङ्करजसी, ततः क्लिन्नगात्रता भवति । 'सातं' सुखम् आश्रित्येति शेषः 'नो परिदेवयेत्' 'कथं कदा वा मे मलस्यास्यापगमो भविष्यति ?' इति न प्रलपेदिति सूत्रार्थः ॥ ३६॥ किं तहि कुर्यात् ? इत्याह
वेइज्ज निजरापेही, आरियं धम्मऽणुत्तरं । जाव सरीरभेओ त्ति, जल्लं काएण धारए ॥ ३७॥ व्याख्या-वेदयेत' सहेत प्रक्रमात् जल्लजनितं दुःखं 'निर्जरापेक्षी' आत्यन्तिककर्मक्षयाभिलाषी 'आर्य धर्म' श्रुतचारित्ररूपम् 'अनुत्तरं' सर्वोत्तमं प्रपन्न इति गम्यते। सामोक्तमप्यर्थमादरख्यापनाय पुनराह-यावत्' इति मर्यादायाम् , 'शरीरभेदः' देहविनाशः तं मर्यादीकृत्य 'जल्लं' मलं कायेन धारयेत् । दृश्यन्ते हि केचिद् दवदग्धस्थाणुवद् विच्छायकृष्ण| "व्याधितो वाऽरोगी वा, स्नानं यस्तु प्रार्थयेत् । व्युत्क्रान्तो भवत्याचारः त्यक्तो भवति संयमः॥१॥"
Page #109
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
1187 11
देहाः शीतवाताऽऽतपादिमिरुपहन्यमाना रजोवगुण्ठिता मलाविलकलेवरा अकामनिर्जरातश्च न किञ्चित् तेषां गुणः, मम तु सम्यकू सहमानस्य महान गुण इति मत्वा न मलापनोदनाय स्नानादि कुर्यात् । यतः - न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि । अश्रान्तमेव स्रोतोभि-रुद्भिरन्नवभिर्मलम् ॥ १ ॥ इति सूत्रार्थः ॥ ३७ ॥
उदाहरणम्-चंपा नयरीए सुनंदो नाम वाणियगो सावगो। अवन्नाए जो जं मग्गइ साहू तस्स तं देइ ओसहभेसजाइयं सत्तुगाइयं च । सव्वमंडिओ सो । तस्स अन्नया गिम्हासु साहुणो जल्लपरिदिद्धंगा आवणं आगया, तेसिं गंधो जल्लरस ताण ओसहाणं गंधमभिभविऊण उक्कलइ । तेण सुगंधदवभाविएण चिंतियं — सवं लठ्ठे साहूणं जइ नाम जलमुघट्टिता तो सुंदरं होतं । एवं सो तस्स अणालोइयपडिकंतो कालगओ, देवलोए उववन्नो । तओ चुओ कोसंबीए नयरीए इन्भकुले पुत्तत्ताए आगओ । निविनकामभोगो धम्मं सोऊण पवइओ । तस्स तं कम्ममुइन्नं, दुरभिगंधो जाओ, जओ जओ वच्चइ तओ तओ उड्डाहो । पच्छा साहूहिं भणिओमा तुमं निग्गच्छ, उड्डाहो, पडिस्सए अच्छाहि । रत्तिं देवयाए सो काउस्सग्गं करेइ । पच्छा देवयाए सुगंधो कओ से जहानामए कोट्ठपुडाण वा अन्नेसिं वा विसिट्ठदवाण जारिसो गंधो तारिसो गंधो जाओ । पुणो वि उड्डाहो, पुणो वि देवयाराहणं । साभावियगंधो जाओ । तेण नाहियासिओ जलपरीसहो । एवं शेषसाधुभिर्न करणीयम् ॥ जल्लोपलिप्तश्च शुचीन् सत्क्रियमाणान् पुरस्क्रिय - माणांश्चापरानुपलभ्य सत्कार पुरस्काराभ्यां स्पृहयेद् अतस्तत्परीषहमाह - अभिवायणमन्भुट्ठाणं, सामी कुजा निमंतणं । जे ताइं पडिसेवंति, ण तेसिं पीहए मुणी ॥ ३८ ॥ व्याख्या- 'अभिवादनं ' शिरोनमनचरणस्पर्शनादिपूर्वमभिवादये इत्यादिवचनम्, 'अभ्युत्थानं' ससम्भ्रममासनमोचनम् 'स्वामी' राजादिः 'कुर्यात् ' विदधीत 'निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्या इत्यादिरूपम् । 'ये' इति
द्वितीयं परीषहाध्ययनम् ।
॥ ४८ ॥
Page #110
--------------------------------------------------------------------------
________________
स्वयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते न तेभ्यः स्पृहयेत्-यथा सुलब्धजन्मानोऽमी ये एवंविधैरभिवादनादिभिः सक्रियन्त इति । 'मुनिः' अनगार इति सूत्रार्थः ॥ ३८ ॥ किश्च___ अणुक्कसाई अप्पिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झेजा, नाणुतप्पेज पन्नवं ॥ ३९॥
व्याख्या-'अणुकषायी' अल्पकषायी, कोऽर्थः?-सत्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाऽहंकारवान् भवति। यत उक्तम्-"पलिमंथ महं वियाणिया, जा वि य वंदण पूयणा इहं । सुहुमे सल्ले दुरुद्धरे, इइ संखाय मुणी न मजइ ॥१॥" न वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एव 'अल्पेच्छः' धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकांक्षी । यत उक्तम्-"सिंगारमेत्त संपय सयल, नवी न वेरी इत्थ तहिं । इय जाणिवि जिय! संतोसु करि, पावइ अप्पा सोक्ख जहिं ॥१॥" अत एव अज्ञातो जातिश्रुतादिभिः एषति-उञ्छति पिण्डादि इति अज्ञातैषी, कुतः पुनरेवम् ? यतः 'अलोलुपः' सरसौदनादिषु न लाम्पट्यवान् । एवंविधोऽपि सरसाहारभोजिनो वीक्ष्य परान् कदाचिदन्यथा स्याद् अत आह-रसेषु' मधुरादिषु 'नाऽनुगृद्ध्येत्' नाऽभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्द्वद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात् । तथा 'नाऽनुतप्येत' तीर्थान्तरीयान् नृपत्यादिभिः सक्रियमाणानवेक्ष्य 'किमहमेषां मध्ये न प्रत्रजितः ? किं मया कतिपयजनपूज्या इतरजनस्यापि परिभवनीयाः श्वेतभिक्षवोऽङ्गीकृताः' इति न पश्चात्तापं विधत्ते 'प्रज्ञावान्' हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारे प्रमोदं न्यकारे च विषादमकुर्वताऽयं परीषहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः॥ ३९॥
१ "विघ्नं महद् विजानीयाद्, याऽपि च वन्दना पूजनेह । सूक्ष्म शल्यं दुरुदरमिति संख्याय मानिने मामला २"शुभारमानं सम्पत् सकला, नाऽपि न वैरी अत्र तत्र । इति ज्ञात्वा जीव ! सन्तोपं कुरु, प्रामोति आत्मा सौख्यं यत्र ॥२॥"
Page #111
--------------------------------------------------------------------------
________________
IK
Co/
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीय परीषहाध्यनम् ।।
॥४९॥
उदाहरणम्-चिरयालपरिट्ठियाए महराए नयरीए इंददत्तेणं पुरोहिएणं पासायगएणं हेट्ठा साहुस्स वच्चंतस्स पाओ ओलंबिओ 'सीसे कउ' त्ति काउं । सो सावएण सेट्ठिणा दिट्ठो, तस्सामरिसो जाओ-दिटुं भो! एएण पावेणं साहुस्स उवरिं पाओ कओ त्ति । तेण पइन्ना कया-अवस्सं मए एयस्स पाओ छिंदियबो। तस्स छिड्डाणि | मग्गइ । अलभमाणो अन्नया आयरियाण सगासं गंतूण वंदित्ता परिकहेइ । तेहिं भन्नइ-अहियासियचो सक्कारपुरकारपरीसहो । तेण भणियं-मए पइन्ना कएल्लिया । आयरिएहिं भन्नइ-एयस्स पुरोहियस्स किं घरे वट्टइ ? । तेण | भन्नइ-एयस्स पुरोहियस्स पासाओ कएल्लओ तस्स पवेसणे भत्तं रन्नो कीरहि त्ति । तेहिं भन्नइ-जाहे राया तं पवि| सइ पासायं ताहे तुमं रायं हत्थेण गहिऊण अवसारिजासि, जहा–पासाओ पडइ, ताहे हं पासायं विजाए पाडिस्सं । | तेण तहा कयं । सेहिणा राया भणिओ-एएण तुब्भे मारेउमाढत्ता । आसुरुटेण रन्ना पुरोहिओ सावगस्स अप्पिओ। | तेण तस्स इंदकीले पाओ पवेसिओ। पच्छा छिन्न एव काउं लोट्टमओ काऊण सो छिन्नो । इयरो विसजिओ । तेण | नाहियासिओ सक्कारपुरकारपरीसहो त्ति । यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं किन्तु साधुवत् सोढव्यः॥ इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयत्रयमतेन भावनीयम् । उक्तञ्च-"तिण्हं पि नेगमनओ, परीसहो जाव उजुसुत्ताउ" त्ति ॥ तिण्हं पि-त्रयाणां सर्वविरतदेशविरताविरतानामिति । साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिद् ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे तदपगमे वा तदुत्कर्षे वैक्लव्योत्सेकसम्भव इति प्रज्ञापरीषहमाहसे नूणं मए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥ ४०॥ | अह पच्छा उदिज्जंति, कम्माऽणाणफला कडा । एवमासासि अप्पाणं, णचा कम्मविवागये ॥४१॥
व्याख्या-'से' शब्दोऽथशब्दार्थ उपन्यासे, 'नून' निश्चितं मया पूर्व प्राक् कर्माणि 'अज्ञानफलानि' ज्ञानावरण
XOXOXOXOXOXE
॥४९
Page #112
--------------------------------------------------------------------------
________________
XXXOXOXOXOXOXOXOXOX8X-03
रूपाणि 'कृतानि' ज्ञाननिन्दादिभिः उपार्जितानि । यदुक्तम्-"ज्ञानस्य ज्ञानिनां वाऽपि, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | विनैश्च, ज्ञाननं कर्म बध्यते ॥१॥" मया इत्यभिधानञ्च स्वयमकृतस्योपभोगासम्भवात् । उक्तञ्च-"शुभाऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ २॥" कुत एवमेतद् ? इत्याह-'येन' हेतुना अहं 'नाभिजानामि' नावबुध्ये, पृष्टः 'केनचित्' स्वयमजानता जानता वा "कण्हुइ" त्ति कस्मिंश्चित्' जीवादी वस्तुनि सुगमेऽपि ॥
आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ? उच्यते। अथ' इति वक्तव्यान्तरोपन्यासे, 'पश्चात्' अबाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते कर्माणि अज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात् , ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, 'एवं' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति-ज्ञात्वा 'कर्मविपाककं कर्मणां कुत्सि-1 तविपाकमिति सूत्रद्वयार्थः ॥ ४०-४१ ॥ उपलक्षणत्वाच अस्य ज्ञानावरणक्षयोपशमात् प्रज्ञोत्कर्षे नोत्सेको विधेय इत्यपि दृश्यम् । यतः-पूर्वपुरुषसिंहानां, विज्ञानाऽतिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥१॥
उदाहरणम्-उज्जेणीए अजकालगा आयरिया उजयविहारिणो चरणकरणाऽऽराहणतप्परा बहुस्सुया समागया । तेसिं सीसा कम्मवसतो मंदसद्धा सुत्तत्थे नाहिजंति, साहुसामायारीए वि अलसायति । सारिजंता वि मिउवाणीए वि न सम्म पयद॒ति । कहिंचि निब्भत्थिया कलुसयं वहति । ततो सूरिणा 'पुणो पुणो इमेसि सारणाए सुत्तत्थहाणी कम्मबंधो य हवइ' त्ति साहिऊण सेजायरस्स परमत्थं राईए निग्गया नयराओ । गया य सुवन्नभूमीए विहरमाणस्स बहुगच्छपरिवारस्स निययनत्तुयसीसस्स बहुसुत्तत्थस्स सागरखमणस्स सयासं । अपरियाणतेण य न अब्भुट्ठिया तेण ।।
। नत्तुअ० नप्त-पुत्र (शिष्य)।
KOKOXOXOXOXOXOXOXOXOXOXOXO
MPARESORTERASEAR
।
Page #113
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ५० ॥
I
उवविद्वा वयंतिए । पुच्छिया य कुओ खंता ! तुमं ? ति । तेहिं कहियं – उज्जेणीओ । सागरखमणो य अणुओगं काउमारद्धो । भणइ य — खंता ! गओ तुंह एस सुयक्खंधो ? । तेहिं भन्नइ - गओ त्ति । तो सुयपन्नागारवेण सुणावेडं पयचो ते य सीसा पहाए आयरियमपेच्छंता संभंता विलिया सेज्जायरं पुच्छंति । तेण साणुसयं भणिया - ईइसा पमत्तचित्ता अकयन्नुया दुबिणीया तुभे नियगुरुं पि न याणह । कहिं पि गयं, किमहं जाणामि ? । निब्बंधे य कए 'न पुणो काहामो' त्ति पडिवन्ने साहियं । ते सुवन्नभूमिं जत्तो चलिया। लोगो पुच्छइ — को एस आयरिओ गच्छइ ? । तेणं भन्नइ - कालगायरिया । तं जणपरंपराए सागरखमणेण सुयं, पुच्छइ – किं खंता ! सचं मम पियामहो आगच्छर ? । तेण भणियं न जाणे, मया वि सुयं । आगया य साहुणो, सागरखमणो अब्भुट्ठिओ । सो तेहिं साहूहिं भन्नइ — | खमासमणा केइ इहागया ? । पच्छा सो संकिओ भणइ – खतो परं एगो आगओ, न उण जाणामि । खमासमणा दाइया तेण । 'आयरिया एस खंतो' त्ति ते वंदति खामेंति । पच्छा सो वि संभंतो वंदित्ता भणइ — मिच्छामि दुक्कडं जं च मए अयाणंतेण आसाइया । पुणो पुणो खामेइ । पच्छा पुच्छिया — खमासमणा ! केरिसमहं वक्खाणेमि ? । तेहिं भन्नइ लडं, परं मा गवं करेहि, को जाणइ ? कस्स को आगमो त्ति ? । पच्छा धूलिनाएण चिक्खिलपिंडेण य आहरणं करेइ | भणइय – मा बहउ कोइ गवं, एत्थ जए पंडिओ अहं चैव । आसवन्नुमयाओ, तरतमजोएण मइविभवा ॥ १ ॥ न तहा काय जहा सागरखमणेण कथं । अज्जकालगाणं च समीवं गंतुं सक्को निओयजीवे पुच्छइ । जहा अज्जरक्खियाणं तद्देव जाव सादिवकरणं । इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तम् । तदभावे तु स्वयमभ्यूह्यमिति ॥ इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वाद् विपक्षभूतत्वाश्चाऽज्ञानस्य तत्परीषहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव भवति । तत्र भावपक्षमधिकृत्याह -
द्वितीयं
परीषहा
ध्ययनम्
।। ५० ।।
Page #114
--------------------------------------------------------------------------
________________
निरट्ठगम्मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं णाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥
“निरट्ठगम्मि” त्ति अर्थः- प्रयोजनं तद्भावो निरर्थं तदेव निरर्थकं तस्मिन् सति 'विरतः' निवृत्तः 'मैथुनात्' अब्रह्मणः, हिंसाद्याश्रवान्तरविरतावपि अस्यैवोपादानं गृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि - "अक्खाणऽसणी कम्माण मोहणी तह वयाण बंभं च । गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥ १ ॥” 'सुसंवृतः' इन्द्रियनोइन्द्रियसंवरणेन यः 'साक्षात् ' परिस्फुटं नाऽभिजानामि 'धर्म' वस्तुस्वभावं' कल्याणं' शुभम्, बिन्दुर्लुप्तोऽत्र द्रष्टव्यः 'पापकं च तद्विपरीतम्, चकारस्य गम्यमानत्वात् । अयमाशयः -- यदि विरतौ कश्चिदर्थः सिद्धयेन्नैवं ममाऽज्ञानं भवेत्, कदाचित् सामान्यचर्ययैव न फलाऽवाप्तिः, अत आह—
तवोवहाणमादाय, पडिमं पडिवज्जओ । एवं पि विहरओ मे, छउमं न नियहई ॥ ४३ ॥
व्याख्या - तपः - भद्रमहाभद्रादि उपधानम् - आगमोपचाररूपमाचाम्लादि 'आदाय' चरित्वा, 'प्रतिमां' मासिक्यादिरूपां 'प्रतिपद्यमानस्य' अभ्युपगच्छतः, 'एवमपि' विशेषचर्यया 'विहरतः ' निःप्रतिबन्धत्वेनाऽनियतं विचरतः मम 'छा' ज्ञानावरणादिकर्म्म 'न निवर्त्तते' नाऽपैतीति न चिन्तयेद् इत्युत्तरेण संबन्ध इति सूत्रद्वयार्थः ॥ ४२-४३ ॥ इत्थं ज्ञानाभावे न विकुवता कार्या, ज्ञानभावे च नोत्सेको विधेय इत्यप्युपलक्षणत्वादवसेयम् । यतः - "ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥ १ ॥ "
उदाहरणम् - गंगाकूले दो भायरो पवइया । तत्थेगो बहुस्सुओ, एगो अप्पसुओ । जो बहुस्सुओ सो आयरिओ । सो सीसेहिं सुत्तत्थाणं निमित्तमुवसप्पतेहिं दिवसओ विस्सामं न लभइ । रत्तिं पि परिपुच्छणाईहिं सुविडं न लहइ ।
१ "अक्षाणामशनी कर्म्मणां मोहनी तथा व्रतानां ब्रह्म च । गुप्तीनां च मनोगुप्तिश्चत्वारो दुःखेन जीयन्ते ॥ १॥"
Page #115
--------------------------------------------------------------------------
________________
द्वितीय परीपहाध्ययनम्..
श्रीउत्तरा
जो सो अप्पसुओ सो दिवसओ रत्तीए य सेच्छाए अच्छइ । अन्नया सो आयरिओ निद्दापरिखेइओ चिंतेइ-अहो! ध्ययनसूत्रे मे भाया पुन्नवंतो जो सुहं जेमेऊण सुहेण सुयइ, अम्हं पुण मंदपुन्नाणं रत्तिं पि निद्दा नत्थि, ता सुटु केणइ श्रीनैमिच- भणियं-"मूर्खत्वं हि सखे! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । न्द्रीयवृत्तिः कार्याकार्यविचारणान्धबधिरो मानाऽपमाने समः, प्रायेणाऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १॥" न पुनर्भाव
यति यथा-"नानाशास्त्रसुभाषिताऽमृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् ।। ॥५१॥
X तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितैर्भूभारभूतैर्नरैः ॥२॥" एवं च नाणपओ
सओ तेण नाणावरणिजं कम्मं बद्धं । सो तस्स ठाणस्स अणालोइयपडिक्कतो कालमासे कालं किच्चा देवलोएसु उववन्नो। तओ चुओ इहेव भारहे वासे आहीरघरे दारओ जाओ । कमेण वडिओ जोधणत्थो जाओ विवाहिओ य । दारिया जाया अतीवरूववई । सा य भद्दकन्नया । कयाइ ताणि पियापुत्ताणि अन्नेहिं आभीरेहिं समं सगडं घयस्स भरेऊणं नगरं विकिणणटुं पट्ठियाणि । सा य कन्नया सारहित्तं सगडस्स करेइ । ततो ते गोवदारया तीए रूवेणऽक्खित्ता तीसे सगडस्स अब्भासगयाइं सगडाई उप्पहेण खेडंति तं पलोइंता । ताई सवाई सगडाई उप्पहेणं भग्गाइं । तओ तीए नामकं कयं 'असगड' त्ति, इयरस्स 'असगडपिय' त्ति । तस्स तं चेव वेरग्गं जायं । तं दारियं परिणावेउं सवं च घरसारं दाऊण पञ्चइओ । तेण तिन्नि उत्तरज्झयणाणि जाव अहीयाणि ताव असंखे उद्दिढे तं नाणावरणं कम्ममुइन्नं । गया दो वि दिवसा आयंबिलछट्टेण, न एगो वि आलावगो एइ । आयरिएहिं भन्नइ-जइ न उढेइ ता एयमज्झयणमसंखयमणुण्णविजइ । सो भणइ-एयस्स केरिसो जोगो ?। आयरिया भणंति-जाव न उठेइ ताव आयंबिलं । सो भणइ-अलाहि मे अणुन्नाए णं । एवं तेण अधियाणेण आयंबिलाहारेणं बारसहिं संवच्छरेहिमहिन्जि
COM
Page #116
--------------------------------------------------------------------------
________________
यमज्झयणमसंखयं । निजरियं च तं कम्मं । तओ सेससुयं खिप्पं चेव अहिज्जियं । केवलनाणं समुप्पन्नं । एवमज्ञानपरीषहः सोढव्यः ॥
प्रतिपक्षे च उदाहरणम्-थूलभद्रो आयरिओ चउद्दसपुवी कयाइ गओ एगस्स पुवपियमित्तस्स घरं महिलं पुच्छेइ-सो अमुगो कहिं गओ? त्ति । सा भणइ-वाणिजेणं । तं च घरं पुविं लटुं आसि, पच्छा सडियपडियं जायं । तस्स पुछिल्लएहिं एगस्स खंभगस्स हेट्ठा दवं निहिल्यं । तं सो आयरिओ नाणेण जाणइ । पच्छा तत्तोहुत्तं
हत्थं काऊण भणइ-"इमं च एरिसं तं च, तारिसं पेच्छ केरिसं जायं ? । इय भणइ थूलभद्दो, सन्नायघरं गओ संतो x॥१॥ इमं च एरिसं दबजायं, सो अन्नाणेण भमइ । एवं च भणमाणे जणो जाणइ, जहा-घरमेव पुचिं लटुं, इयाणिं
तु सडियपडियं दहुँ अणिचयापरूवणत्थं भयवं निदंसेइ । सो आगओ । महिलाए सिटुं-जहा थूलभद्दो आगओ आसि । सो भणइ-थूलभद्देण किंचि भणियं ? । न किंचि, नवरं खंभहुत्तं हत्थं दावितो भणियाइओ-'इमं च एरिसमित्यादि । तेण पंडिएण नायं-जहा एत्थ अवस्सं किंचि अत्थि । तेण खणियं जाव नाणापगाराण रयणाण भरियं | कलसं पेच्छइ । तेण नाणपरीसहो नाहियासिओ । नैवं शेषसाधुभिः कर्त्तव्यम् । साम्प्रतमज्ञानाद् दर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाहनत्थि नूणं परे लोए, इड्डी वा वि तवस्सिणो। अदुवा वंचिओ मि त्ति, इति भिक्खू न चिंतए॥४४॥
व्याख्या-नास्ति' न विद्यते 'नूनं निश्चितं 'परलोकः' जन्मान्तरम् , भूतचतुष्टयात्मकत्वात् शरीरस्य,तस्य चेहैव पाता, आत्मनश्च प्रत्यक्षतोऽनुपलभ्यमानत्वात् । 'ऋद्धिर्वा' तपोमाहात्म्यरूपा 'अपिः' पूरणे, तपस्विनः सा चाऽऽमोषध्यादिः, 'पादरजसा प्रशमनं, सर्वरुजां साधवः क्षणात् कुर्युः । त्रिभुवनविस्मयजननान् , दद्युः कामांस्तृणापाद्वा ॥१॥ धर्माद्रनो.
XOXOXONE
XOXOXOXOXOXOXX
Page #117
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिच
न्द्रीयवृत्तिः
॥ ५२ ॥
मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । अद्भुतमीमोरुशिलासहस्रसम्पातशक्तिश्च ॥ २ ॥' इत्यादिका च तस्या अध्यनुपलभ्यमानत्वादिति भावः । "अदुव" त्ति अथवा किं बहुना ? वचितोऽस्मि भोगानामिति गम्यते । 'इति' अमुना शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तश्च – “तपांसि यातनाश्चित्राः, संयमो भोगवचना" इत्यादि, 'इति' एतद् भिक्षुर्न चिन्तयेत् । यतः - आत्मा आत्मीयः स्वप्रत्यक्ष एव चैतन्यादितद्गुणानामनुभवात्, केवलिनां तु सर्वेऽप्यात्मानः प्रत्यक्षाः । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति महाविदेहेषु सन्त्येव सर्वदा । वञ्चनाकल्पनमप्ययुक्तम्, भोगानां दुःखात्मकत्वात् । उक्तञ्च – “आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता, विवेकिनवर्जिताः पापाः ॥ ३ ॥” तपोऽपि न यातना, दुःखनिबन्धनकर्मक्षयहेतुत्वाद् यथाशक्तिविधानाच । भणियं च - “सो हु तवो कायचो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ॥ ४ ॥” इति सूत्रार्थः ॥ ४४ ॥ तथा
अभू जिणा अत्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, इति भिक्खू न चिंत ॥४५॥
व्याख्या—'अभूवन्' आसन् 'जिना: ' केवलिनः “अस्थि" त्ति निपातः, ततश्च विद्यन्ते जिना विदेहेषु, अथवा भविष्यन्ति जिना: 'मृषा' अलीकं 'ते' जिनास्तित्ववादिनः 'एवम्' अनन्तरोक्तन्यायेन 'आहुः' ब्रुवते इति मिक्षुर्न चिन्तयेत् । अनुमानादिप्रमाणसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥
उदाहरणम् — अस्थि वच्छाभूमीए अज्जासाढा नाम आयरिया बहुस्सुया बहुसीसपरिवारा य । तत्थ य गच्छे जो जो कालं करेइ तं तं निज्जाविंति ते भत्तपञ्चक्खाणाइणा । भणति य- देवत्तं पत्तो दंसणं देज्जासु ममं ति । न य केणइ दिन्नं । बहवे य निज्जामिया । अन्नया य एगो अईवबहुमओ अप्पणओ सीसो आयरतरएणमब्भत्थिओ
द्वितीयं परीषहाध्ययनम् ।
॥ ५२ ॥
Page #118
--------------------------------------------------------------------------
________________
|सिग्घमेव देवलोगाओ आगंतूणं दसणं दायत्वं न पमाइयवं । सो वि नागओ वक्खित्तत्तणओ सुरकिञ्चेसु । आयरिओ चिंतेइ-नूणं नत्थि परलोगो जेण न को वि आगओ, पडिवजिऊण य गया बहवे, ता निष्फला एसा कट्ठा वयचरिया । वंचिओ मि एत्तियं कालं भोगाणं ति मिच्छं पडिवनो। सलिंगो चेव गच्छं परिचइऊण ओहाविउकामो पहाविओ, एत्थंतरे तेण सीसेण देवलोगं गएण आभोइओ । पेच्छइ ओहावंतं । तप्पडिबोहणत्थं पहे गामो विउविओ । नडपेच्छा य रमणीयतरा । तत्थ छम्मासे पेच्छंतो अच्छिओ। न छुहं न तण्हं न परिस्समं न य कालं विश्वप्पभावेण जाणइ । पच्छा तं साहरियं । अडवीए गच्छंतस्स संजमज्झवसायपरिक्खणत्थं छज्जीवनिकायनामए सवालंकारविभूसिए छदारए विउबइ । दिट्ठो पढम पुढविक्कायदारगो । गिण्हामि एयस्स आभरणाणि वरं सुहेण जीवामि त्ति । भणिओ दारगो-समप्पेसु आभरणाणि । सो न समप्पेइ । पच्छा तेण कोट्टाए गहिओ । सो भयभीओ भणइ-भयवं! एत्थ भीसणाए अडवीए अहं तुह सरणमागओ, ता रक्खेहि मं । जओ-"विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसु अलंकिया पुहवी ॥ १॥" ता मुंच ममं । सो लग्गो गलमावलिउं । पुणो भणियं दारगेण-भगवं! एगं ताव मे अक्खाणयं सुणेहि पच्छा जं जाणिसि तं करेजसु । मणइ-सुणेमि, दारगेण भणियं-एगो कुंभकारो सो मट्टियं खणतो तडीए अर्कतो । लोगो भणइ-किमयं ? । पच्छा सो भणइ-जेण भिक्खं बलिं देमि, जेण पोसेमि नायए । सा में मही अक्कमइ, जायं सरणओ भयं ॥२॥ 'जेण' त्ति प्राकृतत्वाद् यया । एवं तुमं पि मम सरणागयस्स पहरसि । तेण भन्नइ-अइपंडिओ सि । बला य घेत्तूण आभरजगाणि पडिग्गहे छूढाणि ॥ थेवंतरे वीओ आउक्कायदारगो सो वि तहेव अक्खाणयं कहेइ-जहा कोई तालायरो विचित्तकहाइकहओ गाहापाढओ य पाडलो नाम । सो अन्नया गंगं उत्तरंतो उवरिखुट्ठोदएण हीरइ । तं पासिय जणो
Page #119
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥५३॥
FokeXOXOXOXOXOXOXOXOXOX8
भणइ-बहुस्सुयं चित्तकह, गंगा वहइ पाडलं । वुज्झमाणग! भई ते, लव ता किंचि सुभासियं ॥३॥ तेण भन्नइ- द्वितीय जेण रोहंति बीयाणि, जेण जीवंति कासगा । तस्स मज्झे विवजामि, जायं सरणओ भयं ॥४॥ तस्स वि तहेव परीषहागिण्हइ ॥ पुणो वि तइओ तेउक्कायदारओ तहेव अक्खाणयं कहेइ–एगस्स तावसस्स अग्गिणा उडवो दड्डो । पच्छा ध्ययन |सो भणइ-जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडवो दड्डो, जायं सरणओ भयं ॥ ५॥ अथवावग्घस्स मए भीएण, पावओ सरणं कओ । तेण अंगं महं दडूं, जायं सरणओ भयं ॥ ६॥ तस्स वि तहेव गिण्हइ ॥ पुणो चउत्थो वाउक्कायदारगो तहेव अक्खाणयं कहेइ-जहा एगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएण गहिओ । अन्नेण भन्नइ-लंघणपवणसमत्थो, पुचि होऊण संपयं कीस ?। दंडलइयग्गहत्थो, वयंस ! किं णामओ | Si वाही?॥७॥ सो भणइ-जेहासाढेसु मासेसु, जो सुहो वाइ मारुओ । तेण मे भज्जए अंगं, जायं सरणओ भयं]X ॥ ८ ॥ तस्स वि तहेव गिण्हइ ॥ पुणो वणस्सइकाइओ पंचमो तहेव अक्खाणयं कहेइ-जहा एगम्मि रुक्खे केसि पि सउणाणमावासो। तहिं च ताणं चेल्लगाणि जायाणि । पच्छा रुक्खब्भासाओ वल्ली उट्ठिया रुक्खं वेढेउं उवरिं | विलग्गा फलसमिद्धा जाया । तदणुसारेण सप्पेण विलग्गिऊण ते चिल्लग्गा खइया । पच्छा सेसगा भणंति-जाव वुत्थं सुहं वुच्छं, पायवे निरुवहवे । मूलाओ उद्विया वल्ली, जायं सरणओ भयं ॥९॥ तस्स वि तहेव गिण्हइ ॥ पुणो वि छट्ठो तसकायदारओ तहेव अक्खाणयं कहेइ-जहा एग नगरं परचक्केण रोहियं । तस्स बाहिरियाए मायंगा भएण अभितरमणुप्पविट्ठा । अभितरएहिं नीणिजति बाहिं, परचक्केण घेप्पंति । पच्छा केणइ भन्नइ-अभितरया खुहिया, पेल्लंति ॥५३॥ बाहिरा जणा । दिसं भयह मायंगा!, जायं सरणओ भयं ॥१०॥ तहा वि न मुंचइ एसो । इयरो वि बीयमक्खाणयं
गच्छसीति गम्यते । २ तदयं ते ।
Page #120
--------------------------------------------------------------------------
________________
XCXXXCX8
कहेइ — एत्थ नयरे सयमेव राया चोरो, पुरोहिओ भंडेइ । तओ दो वि हरंति । लोगो इमं जाणेत्ता भणेइ, जहाजत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । वणं भयह नागरया !, जायं सरणओ भयं ॥ ११ ॥ अचतो पुणो तइयं कहेइ — एगस्स धिज्जाइयस्स धूया, सा य जोवगत्था अइवदंसणिज्जा । सो वि धिजाइओ तं पासिऊण अज्झोववन्नो । तीसे करण अईवदुब्बलीहूओ । बंभणीए पुच्छिओ - निब्बंधे कए कहियं । ताए भन्नइ — मा अधिरं करे, तहा करेमि जहा केणइ पओएण संपत्ती हवइ । पच्छा धूयं भगइ - अम्ह पुत्रं दारियं जक्खा भुंजंति, पच्छा वरस्स दिज्जइ, ता तुह कालपक्खचउदसीए जक्खो एही, मा तं विमाणेसु मा य तत्थ उज्जोयं काहिसि । तीए वि जक्खकोउलेण दीवओ सरावेण ठवेऊण नीओ। जक्खहरं भट्टो आगओ । सो तं परिभुंजिऊण रइकिलंतो पत्तो । इमाए कोउगेण सरावं फेडियं, नवरं पेच्छइ पियरं । चिंतेइ य - जणणीए माया कय त्ति, ता संपयं होउ एसेव दइओ, किं लज्जाए ? । किंच - सेवेमि निधिसंकं, इहि जणयं पि किं वियप्पेण ? । रंगम्मि नञ्चियाए, अलाहि अंगुट्ठिकरणेणं ॥ १२ ॥ पच्छा ताई रइकिलंताई उग्गए वि सूरे न पडिबुज्झति । पच्छा बंभणी मागहियं भणइ — 'अइरुग्गयए वि सूरिए, चेइयथूभगए य वायसे । भित्तीगए य आयवे, सहि ! सुहिओ हु जणो न बुज्झइ ॥ १३ ॥ सा तीए धूया तं सुणित्ता पडिभणइ — तुममेव य अंब हे ! लवे, मा हु विमाणय जक्खमागयं । जक्खाहडए हु तायए, अण्णं दाणि गवेस ताययं ॥ १४ ॥ पच्छा धिज्जाइणी भणइ - नवमासा कुच्छीइ धारिया, पासवणे पुलिसे य मद्दिए । धूया ! मे गेहिए हडे, सलणए असलणए मे जायए ।। १५ ।। पुणो वि अन्नं कहेइ — एगेण धिज्जाइएण तलागं खणावियं । तत्थेव | पालीए देवउलमारामो य कओ । तत्थ तेण जन्नो पवत्तिओ छगलगा जत्थ मारिज्जति । अन्नया कयाइ सो विजाइओ मरिऊण छगलगो चैव जाओ । सो य घेत्तूण अप्पणिज्जेहिं पुत्तेहिं तस्स चेव तलाए मारिज्जिडं जन्ने निज्जइ । सो य
Page #121
--------------------------------------------------------------------------
________________
P
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीय परीषहाध्ययनम् ।
॥५४॥
जाइस्सरो निजमाणो अप्पणिज्जियाए भासाए बुब्बुयइ । अप्पणा चेव सोयंतो, जहा-मए चेव पवत्तियं । एवं सो वेवमाणो साहुणा अतिसयनाणिणा एगेण दीसइ । तेण भन्नइ-सयमेव य लुक्ख लोविया, अप्पणिया य वियड्डि खाणिया । ओवाइयलद्धओ य सि, किं छेला ! बेबे ति वाससे ॥ १६ ॥ तो सो छगलगो तेण पढिएण तुण्हिको ठिओ। तेण घिजाइएण चिंतियं-किं पि पवइयगेण पढियं, तेण एस तुहिको ठिओ। तओ सो तं तवस्सि भणइ
किं भयवं! एस छगलगो तुम्भेहिं पढियमेत्ते चेव तुण्हिक्को ठिओ? । तेण साहुणा तस्स कहियं-जहा एस तव | पिया । किमभिन्नाणं ? । तेण भणियं-अहं पि जाणामि, किं पुणो एसो चेव कहिहित्ति ? । तेण छगलगेण पुत्वभवे पुत्तेण समं निहाणगं निहियं । तं गंतूण पाएहिं खरवडेइ, एयमभिन्नाणं । पच्छा तेण मुक्को, साहुसमीवे धम्मं सोऊण भतं पञ्चक्खाइऊण देवलोगं गओ । एवं तेण सरणमिति काउं तडागारामे जन्नो पवत्तिओ तमेव असरणयं जायं । अइपंडिओ सि । लग्गो सिरोहरं मोडेउं । सो भणइ-सुणसु लोइयं सुहासियमेग-नयणहीणहं दीणवयणहं करचरणपरिवज्जियह, बालवुडपहुखंतिवंतहं वेसासियहं वाहियहं । रमणि समणवणि सरणपत्तहं दुहियहं दीणहं दुत्थियहं, नियं जे पहरंति ते सत्त वि कुल सत्तमइ फुडं पायालहि नेति ॥ १७ ॥ अइवायालो सि त्ति तस्स वि गहियाणि ॥ | गंतुं च पयत्तो। चिंतियं च देवेण–'अवगओ ताव चरणपरिणामो एयस्स, ता सम्मत्तं परिक्खामि त्ति विउविया
आवनसत्ता मंडियटिक्किदविभूसिया एगा साहुणी । सो तं दट्टण भणइ-कडए ते कुंडले य ते, अंजियच्छि ! तिलए य ते कए । पवयणस्स उड्डाहकारिए !, दुट्ठा सेहि ! कतो सि आगया ॥ १८ ॥ तीए रूसिऊण भण्णइ-राईस
तडागिका । २"नयनहीनेभ्यो दीनवचनेभ्यः करचरणपरिवर्जितेभ्यः, बालबद्धप्रभक्षान्तिमद्भ्यो वैश्वासिकेभ्यो व्याधितेभ्यः । रमणे |श्रमणवने शरणप्राप्तेभ्यः दुःखितेभ्यो दीनेभ्यो दुस्थितेभ्यः । निर्दयं ये प्रहरन्ति ते सप्तापि कुलानि सप्तमे स्फुटं पाताले नयन्ति ॥१७॥"
॥५४॥
Page #122
--------------------------------------------------------------------------
________________
| रिसबमेत्ताणि, परच्छिडाणि पेच्छसे । अप्पणो बिल्लमत्ताणि, पिच्छंतो वि न पिच्छसे ॥ १९ ॥ तहा-समणो सि य संजओ य सि, बंभयारी समलेढुकंचणो । वेहांरियवायओ य ते, जेट्ठज्जा! किं ते पडिग्गहे ? ॥ २०॥ एवं ताए सो उड्डाहिओ समाणो विलिओ अग्गओ गच्छइ, जाव पेच्छइ वेउवियखंधावारमागच्छंतं । सो तस्स निवट्टमाणो दंडियस्सेव संवडहुत्तो गओ। तेण हत्थिखंधाओ ओरुहित्ता वंदिओ, भणिओ य-अहो ! मम परममंगलं जं साहू मए अज दिट्ठो, ता भयवं! ममाणुग्गहत्थं फासुयएसणिजं इमं मोयगाइसंबलं घेप्पउ । सो नेच्छइ । नाहं अज्ज मुंजिस्सामि । भायणे आभरणगाणि छूढाणि मा दीसिहिंति । तेण दंडिएण बलामोडिए पडिग्गहो गहिओ, जा मोयगे छुभइ, ता पेच्छइ आभरणगाणि । पच्छा आसुरत्तेण भिउडिं काऊण खरंटिओ-हा अणज्ज! मम पुत्तगाणं इमाणि आभरणगाणि, तुमे ते वावाइया, ता कत्थ वच्चसि संपयं तुम ? ति । सो भयभीओ न किंचि जंपइ । एत्थंतरे उवसंहरिऊण मायाजालं पयडीहूओ देवो। संबोहिओ एसो-हा! न जुज्जइ तुम्हं विसिट्ठागमधराणं एवंविहपरिणामो, मझं च अणागमणं परमाणंदनिब्भरा ण याणंति देवलोए देवा कालमइक्कमंतं, तुम पि ठिओ देवपेच्छणएण अवहरियहियओ उद्धट्ठाणेण छम्मासे । अन्नं च-जाणंति चेव भयवंतो, जहा-संकंतदिवपेमा, विसयपसत्ताऽसमत्तकत्तबा । अणहीणमणुयकज्जा, नरभवमसुहं न इंति सुरा ॥२१॥ पच्छा अज्जासाढसरी वेरग्गमुवगओ निंदिउमाढत्तो अत्ताणयं, जहा"हँउ तुह संतिउ हियय! नाणु हउ तुज्झ नरत्तणु । ह्य तुह मइ हउ पुरिसयार हउ तुह धीरत्तणु ॥१॥ हय निल्लजिम
लज्जितः। २ सन्मुखं ।
३ "हतं तव सरकं हृदय!ज्ञानं हतं तव नरत्वम् । हता तब मतिः हतः पुरुषकारो हतं तव धीरत्वम् ॥१॥हा! निर्लजत्वं पाप! तव हा हा! तब पृष्टत्वम् । जानतोऽपि जिनानां वचनं यदेतद् दुश्चेष्टत्वम् ॥२॥ किं रे मानस ! त्वं धत्तरितं ? किं वा सनिपातेन आपू. पारितम्। किं वा पाप! अभव्यस्य तुल्यं यज्जानदपि मार्गाद् भ्रष्टम् ॥३॥ विषयभ्रष्टम् हृदय! किं परमार्थ जानत् । उत्तमगुणस्थानात् प्रना
ITIजनमध्ये तिरस्कृतम् ॥ ५॥ सम्पति शान्तं भूत्वा कुरु गुरुकर्मक्षयङ्करं । निर्मलं संयम तपो विशिष्टं बासमभ्यन्तरम् ॥५॥" उ०अ०१०
Page #123
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीषहाध्यनम् ।
मायण' त्ति भणिऊण अभिनंदिऊण यो
॥५५॥
य त सुरो गओ सुरलोयं।
आ
यासिओ प
पाव! तुज्झ हय हय तुह धिट्ठिम । जाणतह वि जिणाण वयणु जं एह दुचिट्ठिम ॥२॥ किं रे माणस! तुहुं धत्तरिउ ? किं
वा सन्निवाई आऊरिउ ? । किं वा पाव! अभवह तुल्लउ जं जाणंतु वि मग्गहं भुल्लउ ॥३॥ विसएहिं भुल्लउ हियय ! काई | परमत्थु मुणंतउ? । उत्तमगुणठाणह पभट्ठ जणमज्झि विगुत्तउ ॥४॥ संपइ संतउ होवि करहि गुरुकम्मखयंकरु । निम्मलु संजमु तवु विसिटु बाहिरु अम्भितरु ॥५॥" तओ 'इच्छामो अणुसटिं, सम्मं चोयण' त्ति भणिऊण अभिनंदिऊण य देवं गओ सट्ठाणं सूरी । पणमिऊण य तं सुरो गओ सुरलोयं । आलोइयपडिक्कतो विहरइ सूरी । तेण पुचि दसणपरीसहो नाहि. | यासिओ पच्छाऽहियासिओ । एवं शेषसाधुभिरपि सहनीय इति ॥ इत्युक्ता द्वाविंशतिपरीषहाः। नन्वते कस्मिन् कर्मणि
अवतरन्ति ? उच्यते-दसणमोहे दसणपरीसहो पन्ननाण पढमम्मि । चरिमेऽलाभपरीसह सत्तेव चरित्तमोहम्मि ॥१॥ | अक्कोस-अरइ-इत्थी-निसीहिया-ऽचेल-जायणा चेव । सकारपुरकारो, इकारस वेयणिजम्मि ॥२॥ पंचेव आणुपुबी, चरिया सेज्जा तहेव जल्ले य । वह-रोग-तणप्फासा, सेसेसुं नत्थि अवयारो॥३॥ सांप्रतमध्ययनोपसंहारार्थमाह
एए परीसहा सबे, कासवेण पवेइया। जे भिक्खू ण विहन्नेजा, पुट्ठो केणइ कण्हुइ॥४६॥ त्ति बेमि॥ व्याख्या-एते परीषहाः सर्वे काश्यपेन प्रवेदिताः, यान् ज्ञात्वा इति शेषः, भिक्षुने 'विहन्येत' पराजयेत, 'स्पृष्टः' बाधित: 'केनाऽपि' द्वाविंशतेरेकतरेणाऽपि कस्मिंश्चित् देशे काले वा इति सूत्रार्थः ॥ ४६॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
॥ इत्युत्तराध्ययनटीकायां परीषहाख्यं द्वितीयमध्ययनम् ॥
Page #124
--------------------------------------------------------------------------
________________
अथ तृतीयं चतुरङ्गीयाध्ययनम् ।
2000उक्तं परीषहाध्ययनम् , सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाऽनन्तराऽध्ययने परीषहसहनमुक्तं, 'तच्च किमालम्बनमुररीकृत्य कर्त्तव्यम्' इति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनम् , अनेनोच्यते, इत्यनेन सम्बन्धेनाऽऽयातस्याऽस्येदमादिसूत्रम्___ चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥१॥
व्याख्या-'चत्वारि' चतुःसंख्यानि 'परमाङ्गानि' प्रधानकारणानि प्रक्रमाद् धर्मस्य 'दुर्लभानि' दुःप्राप्याणि 'इह' संसारे 'जन्तोः' देहिनः । तान्येवाह-'मानुषत्वं' नरजन्म । उक्तं हि-"जम्मजरामरणजले, नाणाविहवाहिजलयराइन्ने । भवसायरे अपारे, दुलहं खलु माणुसं जम्मं ॥ १॥" 'श्रुतिः' श्रवणं धर्मस्य इति गम्यते । यतः-"आलस्स मोहऽवन्ना थंभी कोहा पैमाय किवणत्ता । भैय सोया अन्नाणा, वक्खेव कोहला रमणा ॥१॥ एएहिं कारणेहिं, लभ्रूण सुदुल्लहं पि माणुस्सं । न लहइ सुई हियकरिं, संसारुत्तारणिं जीवो ॥२॥" 'श्रद्धा' श्रद्धानं धर्मस्यैव । तथा हिकुबोहमिच्छाहिनिवेसजोगओ, कुसत्थपासंडिविमोहिया जणा । न सद्दहते जिणनाहदेसियं, चइंति बोहिं पुण के वि पावियं ॥ १ ॥ 'संजमे' विरतौ 'चः' समुच्चये 'वीर्य' सामर्थ्यम् इति सूत्रार्थः ॥ १॥
१ "जन्म-जरा-मरणजले, नानाविधव्याधिजलचराऽऽकीर्णे । भवसागरे अपारे, दुर्लभं खलु मानुषं जन्म ॥१॥"
२ "आलस्याद् मोहाद् अवज्ञायाः स्तम्भात् क्रोधात् प्रमादात् कृपणत्वात् । भयात् शोकाद् अज्ञानाद्, व्यापाद् कुतूहलात् | रमणात् ॥१॥ एतैः कारणलब्ध्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुति हितकरी, संसारोत्तारिणिं जीवः ॥३॥"
३ कुबोधमिस्थ्याऽभिनिवेशयोगतः, कुशास्त्रपाखण्डिविमोहिता जनाः। न श्रद्दधते जिननाथदेशितं, त्यजन्ति बोधिं पुनः केऽपि प्राप्ताम् ॥१॥
KO
Page #125
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
तृतीयं चतुरङ्गीया
न्द्रीयवृत्तिः
मानुषत्वादीनां च दुर्लभत्वमुपदर्शयता चोल्लकादयो दृष्टान्ताः सूचिताः । ते चाऽमी-*चोल्लंग पासग धन्ने, जूएँ रयणे य सुमिण चंके य । चम्म जुएं परमाणू दस दिटुंता मणुयलंभे ॥ १॥ ा तत्थ 'चोल्लगो' भोजनं, तदुपलक्षितमुदाहरणम्-अत्थि कंपिल्लं नाम नयरं । तत्थ बंभो राया, तस्स चुलणी SAध्ययनम् । भारिया, तेसिं पुत्तो बारसमो चक्की बंभदत्तो । सो कुमारत्ते वट्टमाणो बंभराए उवरए परोप्परदढासत्तचुलणीदीहरायभएणं वरधणुमित्तसहिओ पलाणो। सो पुहइमंडले भमंतो विसिट्ठागिइ ति काऊण बहुयासु आवईसु
भोजने अवत्थासु समदुक्खसुहत्तणं कुणंतेण विणएण आराहिओ एगेण धिज्जाइयकप्पडिएणं । चिंतियं च कुमारेण-अहो! दृष्टान्तः। ममावइसहाओ एस, ता सवहा परमोवयारारिहो । जओ-"दो पुरिसे धरउ धरा, अहवा दोहिं पि धारिया धरणी । उवयारे जस्स मई, उवयरियं जो न पम्हुसइ ॥१॥" भणिओ य सो-बंभदत्तं रज्जे निविढं सुणिऊणागंतवं । कालेण य महाराया जाओ बंभदत्तो। कओ बारसवरिसिओ रज्जाभिसेओ । सो धिज्जाइओ तं सोऊणागओ । न लभइ अल्लियावं पि रायउले । तओ अणेण उवाओ चिंतिओ । उवाहणाओ धए पभूयाओ बंधिऊण धयवाहेहिं समं पहाविओ। दिट्ठो राइणा, पुच्छिओ य पञ्चासन्नपरियणो-भो ! कस्सेस धओ? । तेण भणियं—देव ! ण याणामो । राइणा | वाहराविओ, समागओ, पञ्चभिन्नाओ-इमो सो वराओ मम सुहदुक्खसहायगो । ओयरिऊण करिवराओ ससिणेहमवगूहिओ, पुच्छिओ कुसलवत्तं, भणिओ य-मग्गसु जहिच्छियं । देव! नियभारियं पुच्छिय मग्गामि । गओ सगामं । पुच्छिया भजा-तुट्ठो राया देइ जं मग्गिय, किं मग्गामि ?। तीए वि 'एस महिडिमुवगओ मं न आढाइस्सइ' त्ति चिंतिऊण ॥५६॥ भणिओ-किं बहुणा परिग्गहेण ? चोल्लगकरं सबभरहे मग्गाहि दीणारजुयलं च दक्खिणाए। 'आम' ति गओ रायसगासं।
* "चोलकं पाशको धान्यं, चूतं रत्वं च स्वमश्चक्रं च । चर्म युग परमाणुर्दश दृष्टान्ता मनुजलामे ॥३॥" २ आश्रयणमपि ।
Page #126
--------------------------------------------------------------------------
________________
मग्गिओ य चोल्लगकरो-जहा देव! पढमं तुम्ह घरे भुंजिस्सं, तओ तुह चउसट्ठीए भारियासाहस्सीणं, बत्तीसाए महाययसहस्साणं, पुणो सामंत-मंति-महंतग-पुरोहिया-ऽऽरक्खमाईणं, तओ एत्थ नयर सिटि-सत्थवाह-माण-वणिय-कोडुंबियमा| ईण, एवं सबनगर-गामागराइसु जाव सबभरहे, तम्मि निट्ठिए पुणो वि तुम्ह गेहि त्ति । राइणा ईसिं हसिऊण भणियंभो ! किमेइणा विडंबणापाएण तुच्छमग्गणेण ?, देसं भंडारं च देमि, तो सुहं छत्तछायाए हथिखंधवरगओ हिंडिहिसि । सो भणइ-किं मम एद्दहमहंतेण परिग्गहेणं ?, एत्तिएण चेव मे संतोसो। तओ 'जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं होइ । बुढे वि दोणमेहे, न डुंगरे पाणियं ठाइ ॥ १॥ इइ चिंतिऊण पडिवनं राइणा । भुत्तो पढमदिवसे राइणो गिहे, दिन्नं दीणारजुवलयं च । एवं परिवाडीए आढत्तो भुंजिउं । तम्मि य पुरे अणेगाओ कुलकोडीओ, तस्स वि अंतं न जाहि त्ति किं पुण भरहस्स? । अवि य सो देवयाणुभावेण वच्चेजा, न य मणुयत्तणाओ भट्ठो अकयधम्मो माणुसत्तणं लहइ त्ति ॥१॥ | 'पासग' त्ति चाणको-गोल्लविसए चणयगामो, तत्थ चणगो माहणो सो य सावओ। तस्स घरे साहू ठिया । पुत्तो से जाओ सह दाढाहिं । साहूणं पाएसु पाडिओ। कहियं च-राया भविस्सइ त्ति । 'मा दोग्गइं जाइस्सइ' त्ति दंता घट्टा । पुणो वि आयरियाण कहियं-किं किजउ ? । एताहे वि बिंबंतरिओ राया भविस्सइ । उम्मुक्कबाल|भावेण चोद्दस विज्जाठाणाणि आगमियाणि-अंगाई चउरो वेया, मीमांसा नायवित्थरो । पुराणं धम्मसत्थं च, ठाणा चोइस आहिया ॥१॥ सिक्खा वागरणं चेव, निरुत्तं छंद जोइसं । कप्पो य अवरो होइ, छच्च अंगा विआहिया ॥२॥ सो सावओ संतुट्ठो। एगाओ दरिदभद्दमाहणकुलाओ भज्जा परिणीया । अन्नया भाइविवाहे सा माइघरं गया । तीसे य भगिणीओ अन्नेसिं खैद्धादाणियाण दिनाओ। ताओ अलंकियविभूसियाओ आगयाओ। सबो परि
१ धनान्येभ्यः।
Page #127
--------------------------------------------------------------------------
________________
श्रीउत्तरा- यणो ताहिं समं संलवइ, आयरं च करेइ । सा एगागिणी अवगीया अच्छइ । अद्धिती य जाया । घरं आगया । दिट्ठा lal तृतीय ध्ययनसूत्रे alय ससोगा चाणक्केण, पुच्छिया सोगकारणं । न जंपए, केवलं अंसुधाराहिं सिंचंती कवोले नीससइ दीहं । ताहे निब्बंधेण चतुरङ्गीयाश्रीनमिच- लग्गो । कहियं सगग्गयवाणीए जहट्ठियं । चिंतियं च तेण–अहो ! अवमाणणाहेउ निद्धणत्तणं जेण माइघरे वि एवं *ऽध्ययनम् । न्द्रीयवृत्तिः परिभवो?, अहवा-अलियं पि जणो धणइत्तयस्स सयणतणं पयासेइ । परमत्थबंधवेण वि, लजिजइ हीणविहवेण ॥१॥
पाशके ॥५७॥ तहा-कजेण विणा नेहो, अत्थविहूणाण गउरवं लोए । पडिवन्ने निवहणं, कुणंति जे ते जए विरला ॥२॥ ता
दृष्टान्तः। धणं उवजिणामि केणइ उवाएण, नंदो पाडलिपुत्ते दियाईणं धणं देई तत्थ वच्चामि । तओ गंतूण कत्तियपुन्निमाए X पुत्वन्नत्थे आसणे पढमे निसन्नो । तं च तस्स पल्लीवइस्स राउलस्स सया ठविजइ । सिद्धपुत्तो य नंदेण समं तत्थ आगओ भणइ-एस बंभणो नंदवंसस्स छायं अकमिऊण ढिओ । भणिओ दासीए-भयवं! बीए आसणे निवेसाहि । 'एवं होउ' विइए आसणे कुंडियं ठवेइ, एवं तइए दंडयं, चउत्थे गणेत्तियं, पंचमे जन्नोवइयं । 'धट्ठो' त्ति निच्छूढो । पदोसमावन्नो भणइ-कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नंदं परिवर्त्तयामि, महाद्रुमं वायुरिवोप्रवेगः॥१॥ निग्गओ मग्गइ पुरिसं । सुयं च णेण-बिंबंतरिओ राया होहामि त्ति । नंदस्स मोरपोसगा | तेसिं गामे गओ परिवायरालिंगेण । तेसिं च मयहरधूयाए चंपियणम्मि दोहलो । सो समुयाणितो गओ । पुच्छंति । Xसो भणइ-मम दारगं देह तो णं पाएमि चंदं । पडिसुणंति । पडमंडवो कओ, तदिवसं पुन्निमा, मझे छिडु कयं,
मज्झण्हगए चंदे सबरसालहिं दवेहिं संजोइत्ता खीरस्स थालं भरियं । सदाविया पेच्छइ पिबइ य । उवरि पुरिसो | उच्छाडेइ । अवणीए डोहले कालक्कमेण पुत्तो जाओ । चंदगुत्तो से नाम कयं । सो वि ताव संवडुइ । चाणको वि धाउ
१ भिक्षामटन् ।
Page #128
--------------------------------------------------------------------------
________________
| बिलाणि मग्गइ । सो य दारएहिं समं रमइ । रायनीईए विभासा । चाणको य पडिएइ । पेच्छइ । तेण वि मग्गिओ| अम्ह वि दिजउ । भणइ-गावीओ लएहिं । मा मारिजा कोइ?। भणइ-वीरभोजा पुहई । नायं-जहा विन्नाणं पि से अत्थि । पुच्छिओ-कस्स ? त्ति । दारगेहिं कहियं-परिवायगपुत्तो एस । अहं सो परिवायगो, जामु जा ते रायाणं करेमि । सो तेण समं पलाइओ। लोगो मेलिओ । पाडलिपुत्तं रोहियं । नंदेण भग्गो परिवायगो पलाणो। अस्सेहिं पच्छओ लग्गा पुरिसा। चंदगुत्तं पउमिणीसंडे छुभेत्ता रयओ जाओ चाणक्को। नंदसंतिएण जच्चवल्हीगकिसोरग|एणमासवारेण पुच्छिओ-कहिं चंदगुत्तो? । भणइ–एस पउमसरे पविट्ठो चिट्ठइ। सो आसवारेण दिट्ठो। तओ णेण | | घोडगो चाणकस्स अप्पिओ, खग्गं मुक्कं । जाव निगुडिओ जलोयरणट्ठयाए कंचुगं मेल्लइ ताव णेण खग्गं घेत्तूण दुहा कओ।* | पच्छा चंदगुत्तो हकारिय चडाविओ। पुणो पलाणो । पुच्छिओ णेण चंदगुत्तो-जं वेलं सि सिट्ठो तं वेलं किं चिंतियं तए । तेण भणियं-हंदि ! एवं चेव सोहणं भवइ, अज्जो चेव जाणइ त्ति । तओ णेण जाणियं-जोग्गो, न एस विपरिणमइ । पच्छा चंदउत्तो छुहाइओ। चाणको तं ठवेत्ता भत्तस्स अइगओ, बीहेइ-मा एत्थ नजेजामो । डोडेस्स |बाहिं निग्गयस्स पोट्टं फाडियं दहिकूरं गहाय गओ। जिमिओ दारगो । अन्नत्थ समुयाणितो गामे परिभमइ । एगम्मि|* | गिहे थेरीए पुत्तभंडाणं विलेवी पवड्डिया। एगेण हत्थो मज्झे छूढो । सो दड़ो रोवइ । ताए भन्नइ-चाणक्कमंगल! भोत्तुं पि
न याणसि । तेण पुच्छिया भणइ-पासाणि पढमं घेप्पंति । तं परिभाविय गओ हिमवंतकूडं । तत्थ पव्वयओ राया | तेण समं मेत्ती कया । भणइ-नंदरजं समं समेण विभज्जयामो । पडिवन्नं च तेण । ओयविउमाढत्ता। एगत्थ नयरं न पडइ । पविठ्ठो तिदंडी वत्थूणि जोएइ । इंदकुमारियाओ दिवाओ । तासिं तेएण न पडइ । मायाए नीणावियाओ।
१ कवचम् । २ विप्रस्य । ३ घेस। ४ अत्र मङ्गलशब्दः समानार्थवाचकः ।
Page #129
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥५८॥
तृतीयं चतुरङ्गीयाऽध्ययनम्। पाशके दृष्टान्तः।
|गहियं नयरं । पाडलिपुत्तं तओ रोहियं । नंदो धम्मदारं मग्गइ। एगेण रहेण जं तरसि तं नीणेहि । दो भजाओ एगा कन्ना दवं च नीणेइ। कन्ना निग्गच्छंती पुणो पुणो चंदगुत्तं पलोएइ। नंदेण भणियं-जाहि त्ति । गया। ताए विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गा । 'अमंगलं' ति निवारिया तेण । तिदंडी भणइ-मा निवारेहि । नव पुरिसजुगाणि तुज्झ वंसो होही । पडिवन्नं । राउलमइगया । दो भागा कयं रज्जं । तत्थ एगा विसकन्ना आसि, तत्थ पवयगस्स इच्छा जाया । सा तस्स दिन्ना । अग्निपरियंचणेण विसपरिगओ मरिउमारद्धो । भणइ-वयंस ! मरिजइ। चंदगुत्तो 'रंभामि' त्ति ववसिओ। चाणक्केण भिउडी कया इमं नीति सरंतेण–'तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥१॥ ठिओ चंदगुत्तो। दो वि रज्जाणि तस्स जायाणि । नंदमणुस्सा य चोरियाए जीवंति । देसं अभिवंति । चाणक्को अन्नं उग्गतरं चोरग्गाहं मग्गइ। गओ नयरबाहिरियं । दिट्ठो तत्थ नलदामो कुविंदो । पुत्तयडसणामरिसिओ खणिऊण बिलं जलणपजालणेण मूलाओ उच्छायेतो | मकोडए । तओ 'सोहणो एस चोरग्गाहो' त्ति वाहराविओ। सम्माणिऊण य दिण्णं तस्साऽऽरक्खं । तेण चोरा भत्तदाणाइणा कओवयारा वीसत्था सबै सकुडुंबा वावाइया । जायं निकंटयं रजं । कोसनिमित्तं च चाणक्केण महिडियकोडुंबिएहिं सद्धिं आढत्तं मज्जपाणं । वायावेइ होलं । उहिऊण य तेसिं उप्फेसणत्थं गाएइ इमं पणचंतो गीइयं-दो मज्झ धाउरत्ताई, कंचणकुंडिया तिदंडं च । राया वि मे वसवत्ती, एत्थ वि ता मे होलं वाएहि ॥ १॥ इमं सोऊण अन्नो असहमाणो कस्सइ अपयडियपुवं नियरिद्धिं पयडतो नच्चिउमारद्धो । जओ-कुवियस्स आउरस्स य, वसणं पत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सब्भावा पायडा होति ॥ २॥ पढियं च तेण-गयपोययस्स मत्तस्स, उप्प
१ अग्निस्पर्शनेन । २ भयोत्पादनार्थम् ।
Page #130
--------------------------------------------------------------------------
________________
इयस्स य जोयणसहस्सं । पए पए सयसहस्सं, एत्थ वि ता मे होलं वाएहि ॥ ३ ॥ अन्नो भणइ-तिलआढयस्स वुत्तस्स, निष्फन्नस्स बहुसइयस्स । तिले तिले सयसहस्सं, एत्थ वि ता मे होलं वाएहि ॥४॥ अन्नो भणइ–णवपाउसम्मि पुनाए, गिरिनदियाए सिग्यवेगाए । एगाहमहियमेत्तेण, नवणीएण पालिं बंधामि एत्थ वि ता मे होलं वाएहि ॥५॥ अन्नो भणइ-जच्चाण णवकिसोराण, तद्दिवसेण जायमेत्ताण । केसेहि नभं छाएमि, एत्थ वि ता मे होलं वाएहि ॥६॥ अन्नो भणइ-दो मज्झ अत्थि रयणाई, सालिपसूई य गद्दभीया य । छिन्ना छिन्ना वि रुहंति, एत्थ वि ता मे होलं वाएहि ॥ ७ ॥ अन्नो भणइ-सय सुक्किल निच्चसुयंधो, भज अणुवय णत्थि पवासो । निरिणो य दुपंचसओ, एत्थ वि |ता मे होलं वाएहि ॥ ८॥ एवं नाऊण दवं मग्गियं जहोचियं । कोहारा भरिया सालीणं, ताओ छिन्ना छिन्ना पुणो जायंति । आसा एगदिवसजाया मग्गिया। एगदेवसियं नवणीयं । सुवन्नुप्पायणत्थं च चाणक्केण जंतपासया कया । केई भणंति-वरदिन्नया । तओ एगो दुक्खो पुरिसो सिक्खाविओ। दीणारथालं भरियं । सो भणई-जइ ममं| | कोइ जिणइ, तो थालं गिण्हउ । अह अहं जिणामि तो एगं दीणारं गिण्हामि । तस्स इच्छाए पासा पडंति । अओ
न तीरए जिणिउं । जह सो न जिप्पइ एवं माणुसलंभो वि । अवि नाम सो जिप्पेज्जा, न य माणुसाओ भट्ठस्स |पुणो माणुसत्तणं ॥२॥ । 'धन्ने' इति तत्थ-धन्नाई चउबीसं, जव-गोहुम-सालि-वीहि-सटिका । कोदव-अणुया-कंगू-रालग-तिल-मुग्ग-मासा य ॥ १॥ अयसि-हरिमंथ-तिउडग-निप्फाव-सिलिंद-रार्यमासा य । उच्छू-मसूर-तुयरी-कुलत्थ तह धनग-कैलाया ॥२॥ एयाणि जत्तियाणि भरहे धन्नाणि ताणि सवाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सवाणि करंबि
१ मठ । २ वल्ल । ३ बरटी। ४ चवला । ५ राई। ६ वटाणा ।
Page #131
--------------------------------------------------------------------------
________________
तृतीयं
चतुरङ्गीया
|ऽध्ययनम्।
धान्य-धूत रत्न-खमेषु दृष्टान्ता:
श्रीउत्तरा- याणि, तत्थेगा जुन्नथेरी सुप्पं गहाय ते किं वीणेज्जा ?, पुणो वि पत्थं पूरिज्जा ?। अवि सा देवयापसाएण पूरेज्जा ध्ययनसूत्रे ण य माणुसत्तणं ॥३॥ श्रीनैमिच
'जूए' जहा–एगो राया, तस्स सभा अट्ठोत्तरसयखंभसन्निविट्ठा जत्थ अत्थाणियं देइ । एकेको य खंभो अट्ठन्द्रीयवृत्तिः सयंसिओ [ सर्वांशाः ११६६४ ] । तस्स रन्नो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊण रजं गिण्हामि । तं ॥ ५९॥
चामच्चेण नायं । तेण रन्नो सिटुं । तओ राया भणइ-अहो! नत्थि लोभमहागहगहियाणं किंचि अकरणिजं । भणियं च-"नावेक्खइ कुलजाई, पेमं सुकयं च गणइ ण य अयसं । लुद्धो कुणइ अकजं, मारइ पहुबंधुमित्तं
पि ॥ १॥" एमाइ परिचिंतिऊण राया तं पुत्तं भणइ-अम्हं जो न सहइ अणुक्कम सो जूयं खेल्लइ, जइ जिणइ Xरजं से दिज्जइ, कहं पुण जिणियचं ?-तुझं एगो आओ, अवसेसा मज्झं आया, जइ तुममेगेण आएण अट्ठस
| यस्स खंभाणं इकेकं अंसियं अट्ठसयवारा जिणसि तो तुज्झ रज । अवि देवयाविभासा ॥४॥ ____ 'रयणे' जहा—एगो वाणियगो वुडो, रयणाणि से अत्थि । तत्थ य महे अन्ने वाणियगा कोडिपडाया उभिति । सो न उन्भेइ । तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसीवणियाण हत्थे विक्कीयाणि । 'वरं अम्हे वि कोडिपडागाओ उब्भावेमो'। ते वि वाणियगा समंतओ पडिगया पारसकलाईणि । थेरो आगओ, सुयं-जहा विक्कीयाणि । ते अबार्डइ-लहु रयणाणि आणेह । ताहे ते सबओ हिंडिउमाढत्ता । किं ते सत्वरयणाणि पिंडेजा। अवि य देवयप्पभावेण विभासा ॥५॥
संपयं 'सुविणे' त्ति-अत्थि उजेणी नयरी । तीए य असेसकलाकुसलो अणेगविनाणनिउणो उदारचित्तो कयन्नू पडि-I वन्नसूरो गुणाणुराई पियंवओ दक्खो रूव-लावन्न-तारुनकलिओ मूलदेवो नाम रायपुत्तो पाडलिपुत्ताओ जूयवसणासत्तो जणगावमाणेण पुहविपरिन्भमतो समागओ । तत्थ गुलियापओगेण परावत्तियवेसो वामणयागारो विम्हावेइ
XEXXXX XXXXXXX
॥ ५९॥
Page #132
--------------------------------------------------------------------------
________________
XCXCXCXCXCXCXCXX CXCXOXO
''
विचित्तकहाहिं गंधवाइकलाहिं णाणाकोउगेहि य णायरजणं । पसिद्धो जाओ । अत्थि य तत्थ रूवलावन्नविन्नाणगन्धिया | देवदत्ता नाम पहाणगणिया । सुयं च तेण—न रंजिज्जइ एसा केणइ सामन्नपुरिसेण अत्तगन्धिया । तओ कोउगेण तीए खोहणत्थं पचससमए आसन्नत्थेण आढत्तं सुमहुररवं बहुभंगिघोलिरकंठं अन्नन्नवन्नसंवेहरमणिज्जं गंधवं । सुयं च तं देवदत्ताए, चिंतियं च — अहो ! अउन्वा वाणी, ता दिवो एस कोइ, न मणुस्समेत्तो । गवेसाविओ चेडीहिं । गविट्ठो, दिट्ठो मूलदेवो वामणरूवो । साहियं जहट्ठियमेईए । पेसिया तीए तस्स वाहरणत्थं माहवाभिहाणा खुज्जचेडी । गंतूण विणयपुत्रयं भणिओ तीए - भो महासत्त ! अम्ह सामिणी देवदत्ता विन्नवेइ - कुणह पसायं, एह अम्ह घरं । तेण वियड्ढयाए भणियं न पओयणं मे गणियाजणसंगेण, निवारिओ विसिट्ठाण वेसासंजोगो । भणियं च — या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ १ ॥ योपतापनपराऽग्निशिखेव, चित्तमोहनकरी मदिरेव । देहदारणकरी क्षुरिकेव, गर्हिता हि गणिका सलिकेव ॥ २ ॥ अओ नत्थि मे गमणाभिलासो । तीए वि अणेगाहिं भेणिइभंगीहिं आराहिऊण चित्तं महानिब्बंधेण करे घेत्तूण नीओ घरं । वच्चंतेण य सा खुज्जा कलाकोसल्लेण य विज्जापओगेण य अप्फालिऊण कया पडणा । विम्यक्खित्तमणाए पवेसिओ सो भवणे । दिट्ठो देवदत्ताए वामणरूवो अउवलावन्नधारी । विम्हियाए देवदत्ताए दवावियमासणं । निसन्नो य सो । दिन्नो तंबोलो । दंसियं च माहवीए अत्तणो रूवं, कहिओ य वइयरो । सुहुयरं विम्हिया । पारद्धो आलावो महुराहिं वियङ्कुभणिईहिं । आगरिसियं च तेण तीए हिययं । भणियं च - अणुणयकुसलं परिहासपेसलं लडहवाणिदुल्ललियं । आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ? ॥ १ ॥ एत्यंतरे आगओ तत्थेगो वीणावायगो । वाइया तेण वीणा । रंजिया देवदत्ता । भणिइ० भाषा ।
Page #133
--------------------------------------------------------------------------
________________
- श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीय वृत्तिः
॥ ६० ॥
भणियं च - साहु भो वीणावायग ! साहु सोहणा ते कला । मूलदेवेण भणियं - अहो ! अइनिउणो उज्जेणीजणो जाणइ सुंदरासुंदरविसेसं । देवदत्ताए भणियं - भो ! किमेत्थ खूणं ? । तेण भणियं - वंसो चेव असुद्धो, सगब्भा य तंती । तीए भणियं — कहं जाणिज्जइ ? । दंसेमि अहं । समप्पिया वीणा । कड्डिओ वंसाओ पाहणगो | तंतीए वालो समारिऊण वाइडं पयत्तो । कया पराहीणमाणसा सपरियणा देवदत्ता । पञ्चासने करेणुया सया रवणसीला आसि, सा वि ठिया घुम्मंती ओलंबियकन्ना । अईव विम्हिया देवदत्ता वीणावायगो य | चिंतियं च - अहो ! पच्छन्नवेसो विस्सकम्मा एस । पूइऊण तीए पेसिओ वीणावायगो । आगया भोयणवेला । भणियं देवदत्ताए —- बाहरह अंगमद्दयं जेण दो वि अम्हे मज्जामो । मूलदेवेण भणियं - अणुमन्नह, अहं चेव करेमि तुम्ह अब्भंगणकम्मं । किमेयं पि जाणासि ? । ण याणामि सम्मं परं ठिओ जाणगाण सयासे । आणियं चंपगतेल्लं । आढत्तो अब्भंगिडं । कया पराहीणमणा । चिंतियं च णाए— अहो ! विन्नाणाइसओ, अहो ! अउधो करयलफासो, ता भवियवं केणइ इमिणा सिद्धपुरिसेण पच्छन्नरूवेण, न पयईए एवंरूवस्स इमो पगरिसो त्ति, ता पयडीकरावेमि रूवं । निवडिया चलणेसु, भणिओ य-भो महाणुभाव ! असरिसगुणेहिं चेव नाओ उत्तमपुरिसो पडिवन्नवच्छलो दक्खिन्नपहाणो य तुमं, ता दंसेहि मे अत्ताणयं, | बाढं उक्कंठियं तुह दंसणस्स मे हिययं ति । मूलदेवेण पुणो पुणो निब्बंधे कए ईसिं हसिऊण अवणीया वेसपरावत्तिणी गुलिया । जाओ सहावत्थो । दिट्ठो दिणनाहो व दिप्पंततेओ अणंगो व मोहयंतो रूवेणं सयलजणं नवजोवणलावन्नसंपुन्नदेहो । हरिसवसुभिन्नरोमंचा पुणो निवडिया चलणेसु, भणियं च - महापसाओ त्ति अब्भंगिओ सहत्थे हिं मज्जियाई दो वि जिमियाई महाविभूईए, परिहाविओ देवदूसे, ठियाई विसिद्वगोट्ठीए । भणियं च तीए -महाभाग ! तुमं मोत्तूण ण केणइ अणुरंजियं मे अवरपुरिसेण माणसं, ता सच्चमेयं – नयणेहिं को न दीसइ ?, केण समाणं
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
स्वप्ने दृष्टान्तः ।
1180 11
Page #134
--------------------------------------------------------------------------
________________
XIन होंति उल्लावा ? । हिययाणदं जं पुण, जणेइ तं माणुसं विरलं ॥१॥ ता ममाणुरोहेण एत्थ घरे निच्चमेवागं
तवं । मूलदेवेण भणियं-गुणराइणि! अन्नदेसिएसु निद्धणेसु य अम्हारिसेसु न रेहए पडिबंधो, न य थिरीहवइ, पाएण सबस्स वि कज्जवसेण चेव नेहो । भणियं च-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्प पर्युषितं त्यजन्ति मधुपा दुग्धं वनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाजनोऽभिरमते कः कस्य को वल्लभः ? ॥१॥ तीए भणियं-सदेसो परदेसो वा अकारणं सप्पुरिसाणं । भणियं च
जलहिविसंघडिएण वि, निवसिजइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया, गुणिणो सीसेण वुझंति ॥२॥ अत्थो वि| PA असारो, न तम्मि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाणुराओ हवइ त्ति । किश्च-वाया सहस्समइया,X
सिणेहनिज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसेसेइ ॥ ३॥ ता सबहा पडिवज इमं पत्थणं ति । पडिवन्नं तेण । जाओ तेसिं नेहनिब्भरो संजोगो । अन्नया रायपुरओ पणच्चिया देवदत्ता । वाइओ मूलदेवेण पडहो । तुट्ठो तीए राया। दिन्नो वरो। नासीकओ तीए । सो य अईवजूयपसंगी निवसणमेत्तं पि न रेहए । भणिओ य साणुणयं तीए पियवाणीए-पिययम! को तुह इमं मयंकस्सेव हरिणपडिबंध ?, तुम्ह सयलगुणालयाण कलंक चेव जूअवसणं, बहुदोसविहाणं च एयं । तहा हि-"कुलकलंकणु सचपडिवक्खु गुरुलज्जासोयहरु धम्मविग्घु अत्थह पणासणु । जं दाणभोगिहि रहिउ पुत्त-दार-पिइ-माइमोसणु । जहिं न गणिज्जइ देउ गुरु जहिं नवि कजु अकजु । तणुसंतावणु कुगइपहु तहिं पिय ? जूय
१ जलधेः पृथग्भूतेनापि ।
२“कुळकलङ्कनं सत्यप्रतिपक्षं गुरुलजाशोकगृहं धर्मविघ्नं अर्थक्स प्रणाशनम् । यद् दानभोगाभ्यां रहितं पुत्र-दारा-पितृ-मानादिमोष णम् । मन्त्र च गयेते देवगुरू यत्र नापि कार्यमकार्यम् । तनुसन्तापनं कुगतिपथः तत्र प्रिय! ते मा रज्यताम् ॥१॥"
अ०११
Page #135
--------------------------------------------------------------------------
________________
EXEXXX
श्रीउत्तरा- म रज्जु ॥१॥" ता सबहा परिच्चयसु इमं । अइरसेण य न सक्कए मूलदेवो परिहरिउं । अत्थि य देवदत्ताए गाढाणुरत्तो तृतीयं ध्ययनसूत्रे मूलिल्लो मित्तसेणो अयलनामा सत्थवाहपुचो । देइ सो जमग्गियं । संपाडेइ वत्थाभरणाईयं । वहइ य सो मूलदेवोवरि चतुरङ्गीयाश्रीनैमिच- पओसं, मग्गइ य छिड्डाणि । तस्स संकाए न गच्छइ मूलदेवो तीए घरं अवसरमंतरेण । भणिया य देवदत्ता जणणी- asध्ययनम् । न्द्रीयवृत्तिः ए-पुत्ति! परिचय मूलदेवं, न किंचि निद्धणेण पओयणमेएण, सो महाणुभावो दाया अयलो पेसेइ पुणो पुणो | बहुयं दध्वजायं, ता तं चेव अंगीकरेसु सबप्पणयाए, न एक्कम्मि पडियारे दोन्नि करवालाई मायंति, न य अलोणियं
खमे ॥६१॥ सिलं को वि चट्टेइ, ता मुंच जूयारियमिमं ति । तीए भणियं-नाहं अंब ! एगंतेण धणाणुरागिणी, गुणेसु चेव
दृष्टान्तः। Xमे पडिबंधो । जणणीए भणियं—केरिसा तस्स जूयारगस्स गुणा ?। तीए भणियं-अंब! केवलगुणमओ खु सो।*
जओ 'धीरो उदारचरिओ, दक्खिन्नमहोयही कलानिउणो । पियभासी य कयन्न, गुणाणुरागी विसेसण्णू ॥ १ ॥
अओ न परिचयामि एयं । तओ सा अणेगेहिं दिढतेहिं आढत्ता पडिबोहेउ-अलत्तए मग्गिए नीरसं पणामेइ, उच्छुखंडे X पत्थिए छोइयं पणामेइ, कुसुमेहिं जाइएहिं बिंटमित्ताई पणामेइ । चोइया य पडिभणति-जारिसमेयं तारिसो एस |
ते पिययमो, तहावि तुमं न परिच्चयसि । देवदत्ताए चिंतियं-मूढा एसा तेणेवंविहे दिलैते देइ । तओ अन्नया भणिया जणणी-अम्मो! मग्गेहिं अयलं उच्छं । कहियं च तीए तस्स । तेण वि सगडं भरेऊणं पेसियं । तीए भणियं-किमहं करेणुया जेण एवंविहं सपत्तडालं उच्छं पभूयं पेसिज्जइ । तीए भणियं-पुत्ति! उदारो खु सो तेण एयं पेसियं ति, चिंतियं च ण-अन्नाणं पिसा दाहि त्ति । अवरदियहे देवदत्ताए भणिया माहवी-हला ! भणाहि मूलदेवं जहा उच्छृणमुवरि सद्धा, ता पेसेहि मे । तीए वि गंतूण कहियं । तेण गहियाओ दुन्नि उच्छुलट्ठीओ, निच्छोलिऊण
१ अर्पयति ।
FOXOXOXOXOXOXOXOXOXOXXX
Page #136
--------------------------------------------------------------------------
________________
कयाओ दुयंगुलपमाणाओ गंडियाओ, चौउज्जाएण य अवचुन्नियाओ, कप्पूरेण य मणागं वासियाओ, सूलाहि य मणागं मिन्नाओ, गहियाइं अभिणवमल्लगाई, भरिऊण य ताणि ढकिऊणं पेसियाणि । ढोइयाइं च गंतूण माहवीए । दंसियाणि तीए वि जणणीए । भणिया य-पेच्छ अम्मो! पुरिसाणमंतरं ति, ता अहं एएसिं गुणाणमणुरत्ता । जणणीए चिंतियं'अञ्चंतमोहिया एसा न परिचयइ अत्तणा इमं, ता करेमि किं पि उवायं जेण एसो कामुओ गच्छइ विदेसं, तओ सुत्थं हवई' त्ति चिंतिऊण भणिओ तीए अयलो-कहसु एईए पुरओ अलियगामंतरगमणं, पच्छा पविढे माणुस्ससामग्गीए आगच्छेजह विमाणेजह य तं, जेण विमाणिओ संतो देसच्चायं करेइ, ता संजुत्ता चिद्वेजह, अहं ते वत्तं दाहामि । पडिवन्नं च तेण । अन्नम्मि दिणे कयं तहेव तेण । निग्गओ अलियगामंतरगमणमिसेण । निब्भएण पविट्ठो य मूलदेवो । जाणा-16 विओ जणणीए अयलो आगओ महासामग्गीए । दिट्ठो य पविसमाणो देवदत्ताए, भणिओ य मूलदेवो-ईइसो चेव अवसरो, पडिच्छियं च जणणीए एयं पेसियं दवं, ता तुमं पल्लंकहेढओ मुहुत्तगं चिट्ठह । ताव ठिओ सो पल्लंकहे?ओ। लक्खिओ अयलेणं । निसन्नो य पल्लंके अयलो, भणिया य सा तेण-करेह न्हाणसामग्गि। देवदत्ताए भणियं—एवं ति, ता उट्ठह नियंसह पोत्तिं जेण अब्भंगिज्जइ । अयलेण भणियं-मए दिट्ठो अज्ज सुमिणओ, जहा–'नियत्थिओ चेव अब्भंगियगत्तो एत्थ पल्लंके आरूढो हाओ' ति, तो सच्चं सुमिणयं करेसु । देवदत्ताए भणियं-नणु विणासिज्जए महग्धं तूलिगंडुयमाईयं । तेण भणियं-अन्नं ते विसिट्ठतरं दाहामि । जणणीए भणियं—एवं ति । तओ तत्थढिओ चेव अभंगिउच्चट्टिओ उण्हखलउद्गेहि य मजिओ। भरिओ तेण हेहडिओ मूलदेवो । गहियाउहा पविट्ठा पुरिसा । सनिओ जणणीए अयलो । गहिओ तेण मूलदेवो वालेहिं, भणिओ य-रे! संपयं निरूवेहि जइ कोइ अत्थि ते
१ चातुर्जातेन-'इलाची' इत्यनेन । .
Page #137
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥६२॥
सरणं । मूलदेवेण निरूवियाई पासाई, जाव दिहँ निसियाऽसिहत्थेहिं वेढियमत्ताणयं मणूसेहिं । चिंतियं च-नाहमेएसिं उवरामि, कायधं च मए वयरनिजायणं, निराउहो संपयं, ता न पोरसस्सावसरो त्ति' चिंतिय भणियं-जं ते रोयइ चतुरङ्गीयातं करेहि । अयलेण चिंतियं-उत्तमपुरिसो कोई एसो आगिईए चेव नज्जइ, सुलभाणि य संसारे महापुरिसाण वसणाई। ध्ययनम् । भणियं च-'को एत्थ सया सुहिओ?, कस्स व लच्छी थिराइं पेम्माइं। कस्स व न होइ खलियं?, भण को वि ण खंडिओ
खमे विहिणा?॥१॥ भणिओ मूलदेवो-भो ! एवं विहावत्थागओ मुक्को संपयं तुम, ममं पि विहिवसेण कयाइ वसण
दृष्टान्तः। पत्तस्स एवं चेव करेजह । तओ विमणदुम्मणो निग्गओ नयराओ मूलदेवो 'पेच्छ, कहं एएण छलिओ ?' ति चिंतियं । तो हाओ सरोवरे, कया पाणवत्ती, चिंतियं च-गच्छामो विदेसं, तत्थ गंतूण करेमि किं पि इमस्स पडिविप्पिउवायं । पहिओ वेन्नायडस्स सम्मुहं । गामनगराइमज्झेण वञ्चतो पत्तो दुवालसजोयणपमाणाए अडवीए मुहं । चिंतियं च तत्थ-जइ कोइ वचंतो वायासाहेज्जो वि दुइओ लब्भइ ता सुहं चेव छिज्जए अडवी । जाव थेववेलाए आगओ विसिट्ठाकारदसणीओ संबलथइयासणाहो टक्कबभणो, पुच्छिओ य सो-भट्ट ! के दूरे गंतवं ? । तेण भणियं-अत्थि अडवीए परओ वीरनिहाणं नाम थाम, तं गमिस्सामि, तुमं पुण कत्थ पत्थिओ ? । इयरेण भणियं-वेन्नायडं । भट्टेण भणियं|ता एह गच्छम्ह । तओ पयट्टा दो वि । मज्झण्हसमए वञ्चंतेहिं दिढे सरोवरं । टकेण भणियं-भो ! वीसमामो खण-II | मेगं ति । गया उद्गसमीवं । धोया हत्थपाया । गओ मूलदेवो पालिसंठियरुक्खच्छायं । टक्केण छोडिया संबलथइया,
H ॥६२॥ गहिया वट्टयम्मि सत्तुया । ते जलेण ओलित्ता लग्गओ खाइउं । मूलदेवेण चिंतियं-एरिसा चेव बंभणजाई भुक्खापहाणा हवइ, ता पच्छा मे दाही । भट्टो वि भुंजित्ता बंधिऊण थइयं पयट्टो । मूलदेवो वि 'नूणं अवरण्हे दाहि' त्ति चिंतितो अणुपयट्टो । तत्थ वि तहेव भुत्तं, न दिन्नं तस्स । 'कल्लं दाहि' ति आसाए गच्छइ एसो । वचंताण य आगया
Page #138
--------------------------------------------------------------------------
________________
रयणी । तओ वट्टाओ ओसरिऊण वडपायवहेढओ पसुत्ता । पतसे पुणो पत्थिया, मज्झण्हे तहेव थक्का, तहेव भुत्तं| टकेण, न दिन्नं एयस्स । जाव तइयदियहे चिंतियं मूलदेवेण-नित्थिन्नप्पाया अडवी, ता अज्ज अवस्सं मम दाही |एस । जाव तत्थ विन दिन्नं । नित्थिन्ना य तेहिं अडवी । जायाओ दोण्ह वि अन्नन्नवट्टाओ । तओ भट्टेण भणियं-भो! तुज्झ एसा वट्टा ममं पुण एसा, ता वच्च तुमं एयाए । मूलदेवेण भणियं-भो भट्ट! आगओ अहं तुज्झ पभावेणं, तामझ मूलदेवो नाम, जइ कयाइ किं पि पओयणं मे सिज्झइता आगच्छेज वेन्नायडे, किं च तुज्झ नामं? । टक्केण भणियं-सद्धडो, जणकयावडकेण य निग्घिणसम्मो नाम । तओ पत्थिओ भट्टो सग्गामं । मूलदेवो वि विनायडसम्मुहं ति ।। अंतराले य दिलु वसिमं । तत्थ पविट्ठो मिक्खानिमित्तं । हिंडियं असेसं गाम । लद्धा कुम्मासा, न किंपि अन्नं । गओ जलासयाभिमुहं । एत्थंतरम्मि य तवसुसियदेहो महाणुभावो महातवस्सी मासोपवासपारणयनिमित्तं दिह्रो पविसमाणो । तं |च पेच्छिय हरिसवसुब्भिन्नपुलएण चिंतियं च मूलदेवेण-अहो! धन्नो कयत्थो अहं, जस्स इमम्मि काले एस महातवस्सी X दसणपहमागओ, ता अवस्सं भवियत्वं मम कल्लाणेण । अवि य-मरुत्थलीए जह कप्परुक्खो, दरिद्दगेहे जह हेमवुट्ठी। मायंगगेहे जह हत्थिराया, मुणी महप्पा तह एत्थ एसो ॥१॥ किञ्च-दसणनाणविसुद्धं, पंचमहत्वयसमाहियं धीरं ।। खंती-मद्दव-अज्जव-जुत्तं मुत्तिप्पहाणं च ॥ २॥ सज्झायज्झाणतवोवहाणनिरयं विसुद्धलेसागं । पंचसमियं तिगुतं, अकिंचणं चत्तगिहिसंगं ॥३॥ सुपत्तं एस साहू । ता-एरिसपत्तसुखित्तं, विसुद्धसद्धाजलेण संसित्तं । निहियं तु दवसस्सं, इहपरलोए अणंतफलं ॥ ४॥ ता एत्थ कालोचिया देमि एयस्स चेव कुम्मासा, जओ अदायगो एस गामो, एसो
य महप्पा कइवयघरेसु दरिसावं दाऊण पडिनियत्तइ, अहं पुण दो तिन्नि वारे हिंडामि तो पुणो लभिस्सं, आसन्नो अवरो X| बितिओ गामो ता पयच्छामि सबै इमे त्ति । पणमिऊण तओ समप्पिया भगवओ कुम्मासा । साहुणा वि तस्स परि
Page #139
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीय वृत्तिः ॥ ६३ ॥
णामपयरिसं गुणतेण दवाइसुद्धिं च वियाणिऊण — 'धम्मसील ! थोवे देज्जह' त्ति भणिऊण धरियं पत्तगं । दिन्ना य तेण पवडमाणाssसएण भणियं च तेण – “धन्नाणं खु नराणं, कुम्मासा होंति साहुपारणए ।” एत्थंतरम्मि गयणंतरगयाए रिसिभत्ताए मूलदेवभत्तिरंजियाए भणियं देवयाए - पुत्त ! मूलदेव ! सुंदरमणुचिट्ठियं तुमे, ता एयाए गाहाए पच्छद्वेण मग्गह जं | रोयए जेण संपाडेमि सवं । मूलदेवेण भणियं - "गणियं च देवदत्तं, दंतिसहस्सं च रज्जं च ॥१॥” देवयाए भणियं - पुत्त ! निश्चिंतो विहरसु, अवस्सं रिसिचलणाणुभावेण अइरेण चेव संपज्जिस्सइ एयं । मूलदेवेण भणियं - भयवइ ! एवमेयं ति । तओ वंदिय रिसिं पडिनियत्तो । रिसी वि गओ उज्जाणं । लद्धा अवरा भिक्खा मूलदेवेण । जेमिओ पत्थिओ य विन्नाय - डसम्मुहं । पत्तो य कमेणं, तत्थ । पसुत्तो रयणीए बाहिं पहियसालाए । दिट्ठो य चरिमजामे सुमिणओ – 'पडिपुन्नमंडलो निम्मलपहो मयंको उयरम्मि पविट्ठो' । अन्नेण वि कप्पडिएण सो चैव दिट्ठो । कहिओ तेण कप्पडियाणं । तत्थेगेण भणियं - लभिहिसि तुमं अज्ज घयगुलसंपन्नं महंतं रोट्टगं । 'ण याणंति एए सुमिणस्स परमत्थं' ति न कहियं मूलदेवेण । लद्धो कप्पडिएण भिक्खागएण घरछायणियाए जहोवइट्ठो रोट्टगो । तुट्ठो य एसो । निवेइओ य कप्पडियाणं । मूलदेवो वि गओ एगमारामं । आवज्जिओ तत्थ कुसुमोश्चयसाहज्जेण मालागारो । दिन्नाई तेण पुप्फफलाई । ताई घेत्तुं सुइभूओ गओ सुमि - | यसत्थपाढगस्स गेहूं । कओ तस्स पणामो । पुच्छिया खेमारोगवत्ता । तेण वि संभासिओ सबहुमाणं, पुच्छिओ पओयणं । मूलदेवेण जोडिऊण करजुयलं कहिओ सुविणगवइयरो । उवज्झाएण वि भणियं सहरिसेणं - कहिस्सामि सुहमुहुत्ते सुविणयफलं, अज्ज ताव अतिही होसु अम्हाणं । पडिवन्नं च मूलदेवेणं । ण्हाओ जिमिओ य विभूइए । भुत्तुत्तरे य भणिओ उवज्झाएण - पुत्त ! पत्तवरा मे एसा कन्नगा, ता परिणेसु ममोवरोहेण एयं तुमं ति । मूलदेवेण भणियं - ताय ! कहूं अन्नाय कुलसीलं जामाज्यं करेसि ? । उवज्झाएण भणियं — पुत्त ! आयारेण चैव नज्जइ अकहियं पि कुलं ।
तृतीयं चतुरङ्गीयाऽध्ययनम् । स्वप्ने दृष्टान्तः ।
॥ ६३ ॥
Page #140
--------------------------------------------------------------------------
________________
भणियं च-आचारः कुलमाख्याति, देशमाख्याति जल्पितम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥१॥ तहा-को कुवलयाण गंधं, करेइ महुरत्तणं च उच्छृणं? । वरहत्थीण य लीलं, विणयं च कुलप्पसूयाणं? ॥२॥ अहवाजइ हुंति गुणा ता किं, कुलेण? गुणिणो कुलेण न हु कजं । कुलमकलंकं गुणवज्जियाण गरुयं चिय कलंकं ॥३॥ एवमाइभणिईहि पडिवजाविय सुहमुहुत्तेण परिणाविओ। कहियं सुविणगफलं-सत्तदिणभंतरे राया होहिसि । तं च सोऊण जाओ पहट्ठमणो, अच्छइ य तत्थ सुहेणं । पंचमे य दिवसे गओ नयरबाहिं, निसन्नो चंपगच्छायाए । इओ य-तीए
नयरीए अपुत्तोराया कालगओ । तत्थ अहियासियाणि पंच दिवाणि । ताणि आहिंडिय नयरमझे निग्गयाणि बाहिं पत्ताणि XIमूलदेवसयासं । दिट्ठो य सो अपरियत्तमाणच्छायाए हिट्ठओ। तं पेच्छिय गुलुगुलियं हथिणा, हेसियं तुरंगेण, IX
अहिसित्तो भिंगारेणं, वीइओ चामरेहिं, ठियमुवरि पुंडरियं । तओ कओ लोएहिं जयजयारवो । चडाविओ गएण खंधे पइसारिओय नयरिं। अभिसित्तो य मंतिसामंतेहिं । भणियं च गयणतलगयाए देवयाए-भो! भो! एस महाणुभावो असेसकलापारगओ देवयाहिट्ठियसरीरो विक्कमराओ नाम राया, ता एयस्स सासणे जो न वट्टइ तस्स नाहं खमामि त्ति । तओ सबो सामंत-मंति-पुरोहियाइओ परियणो आणाविहेओ जाओ । तओ उदारं विसयसुहमणुहवंतो चिट्ठइ । आढत्तो | उजेणिसामिणा वियारधवलेण सह संववहारो, जाव जाया परोप्परं निरंतरा पीई । इओ य देवदत्ता तारिसं विडंबणं मूलदेवस्स पेच्छिय विरत्ता अईव अयलोवरि । ततो निभच्छिओ अयलो-'भो ! अहं वेसा, न उण अहं तुज्झ कुलघरिणी, तहा वि मज्झ गेहत्थो एवंविहं ववहरसि, ता ममिच्छाए ण पुणो खिज्जियचं' ति भणिय गया राइणो सयासं । भणिओ य निवडिय चलणेसु राया-सामि ! तेण वरेण कीरउ पसाओ। राइणा भणियं-भण, कओ चेव तुज्झ पसाओ?, किमवरं भणीयइ। देवदत्ताए भणियं-ता सामि ! मूलदेवं वज्जिय ण अन्नो पुरिसो मम आणावेयबो, एसो
Page #141
--------------------------------------------------------------------------
________________
खने
श्रीउत्तरा-IKIअयलो मम घरागमणे निवारेययो । राइणा भणियं-एवं, जहा तुज्झ रोयए, परं कहेह को पुण एस वुत्तंतो'। तओ|XI तृतीय ध्ययनसूत्रे कहिओ माहवीए । रुहो राया अयलोवरि । भणियं च-भो ! मम एईए नयरीए एयाइं दोन्नि रयणाई ताई
पिचतुरङ्गीयाश्रीनमिच-la खलीकरेइ? । एसो तओ हक्कारिय अंबाडिओ भणिओ-रे! तुम एत्थ राया जेण एवंविहं ववहरसि ? ता निरूवेहिं संपयंऽध्ययनम् । न्द्रीयवृत्तिः सरणं, करेमि तुह पाणविणासं । देवदत्ताए भणियं-सामि! किमेइणा सुणहपाएण पंडिखद्धेणं ? ति, ता मुंचह
एयं । राइणा भणिओ-रे! एईए महाणुभावाए वयणेणं छुट्टो संपयं,सुद्धी उण तेणेवेह आणिएणं भविस्सई । तओ चलणेसु ॥६४॥
दृष्टान्तः। निवडिऊण निग्गओ रायउलाओ । आढत्तो गवेसिउं दिसोदिसि । तहावि न लद्धो । तओ तीए चेव ऊणिमाए भरिऊण भंडस्स वहणाइं पत्थिओ पारसउलं । इओ य मूलदेवेण पेसिओ लेहो कोसलियाई च देवदत्ताए तस्स राइणो य । भणिओ य राया-मम पयईए देवदत्ताए उवरि महतो पडिबंधो, ता जइ एईए अभिरुचियं तुम्ह वा रोयए ता कुणह पसायं, पेसेह एयं । ततो राइणा भणिया रायदोवारिगा-भो! किमेयमेवंविहं लिहियं विक्कमराएणं ?, किं अम्हाणं | तस्स य कोइ अस्थि विसेसो ?, रजं पि सवं तस्सेयं किं पुण देवदत्ता, परं इच्छउ सा । तओ हकारिया देवदत्ता कहिओ वुत्तंतोता जइ तुम्ह रोयए ताहे गम्मउ तस्स सगासं । तीए भणियं-महापसाओ, तुम्हाऽणुन्नायाण मणोरहा एए अम्हं । तओ महाविभवेणं पूइऊण पेसिया गया य । तेण वि महाविभूईए चेव पवेसिया । जायं च परोप्परमेगरजं । अच्छए मूलदेवो तीए सह विसयसुहमणुहवंतो जिणभवणबिंबकरणपूयणतप्परो त्ति । इओ य सो अयलो पारसउले
॥६४॥ विढविय बहुयदवं पवरं भंडं भरेऊण आगओ विनायडं। आवासिओ य बाहिं । पुच्छिओ लोगो-किं नामाभिहाणो एत्थ राया। कहियं च-विक्कमराओ त्ति । तओ हिरन्नसुवन्नमोत्तियाणं थालं भरेऊण गओ राइणो पेक्खगो। दवा
मृतेन। २ कौशलिकानि-उपहाराः ।
Page #142
--------------------------------------------------------------------------
________________
वियं राइणा आसणं, निसन्नो पञ्चभिन्नाओ य । अयलेण य न नाओ एसो । रन्ना पुच्छिओ-कुओ सेट्ठी ! आगओ? ।
तेण भणियं-पारसउलाओ । रन्ना पूइएण अयलेण भणियं-सामि ! पेसेह उवरिगो जो भंडं निरूवेइ । तओ राइणा XII भणियं-अहं सयमेवागच्छामि। तओ पंचउलसहिओ गओ राया । दंसियं वहणेसु संख-फोप्फल-चंदणा-ऽगरु-मंजिट्ठाइयं|
भंड। पुच्छियं पंचउलसमक्खं राइणा-भो सेहि ! एत्तियं चेव इमं ? । तेण भणियं-देव! एत्तियं चेव । राइणा भणियं-करेह सेहिस्स अद्धदाणं परं मम समक्खं तोलेह चोल्लए । तोलियाई पंचउलेण । भारेण य पायप्पहारेण य वंसवेहेणl य लक्खियं मंजिट्ठमाइमझगयं सारभंडं । राइणा उक्केल्लावियाइं चोल्लयाइं निरूवियाई समंतओ, जाव दिढ कत्थइ सुवन्नं कत्थइ रुप्पयं कत्थइ मणि-मोत्तिय-पवालाइ महग्धं भंडं । तं च दट्टण रुटेण नियपुरिसाण दिन्नो आएसो-अरे! बंधह पञ्चक्खं चोरं इमं ति । बद्धो य थगथगिंतहियओ तेहिं । दाऊण रक्खवाले जाणेसु गओ राया भवणं । सो वि आणिओ आरक्खि|गेण रायसमीवं । गाढं बद्धं च दगुण भणियं राइणा-रे! छोडेह छोडेह । छोडिओ अणेहिं । पुच्छिओ। राइणा-परिया|णेसि ममं? । तेण भणियं—देव ! सयलपुहविविक्खाए महाणरिंदे को न याणइ? । राइणा भणियं-अलं उवयारभासणेहिं, फुडं साहसु जइ जाणसि । अयलेण भणियं-देव ! ण याणामि सम्मं । तओ राइणा वाहराविया देवदत्ता । आगया वरच्छर व सवंगभूसणधरा विन्नाया अयलेण । लजिओ मणम्मि बाढं । भणियं च तीए-भो! एस सो मूलदेवो जो तुमे भणिओ तम्मि काले-ममावि कयाइ विहिजोगेण वसणं पत्तस्स उवयारं करेजह, ता एस सो अवसरो, मुक्को य तुम अत्थसरीरसंसयमावन्नो वि पणयदीणजणवच्छलेण राइणा संपयं । इमं च सोऊण विलक्खमाणसो 'महापसाओ' त्ति भणिऊण निवडिओ राइणो देवदत्ताए य चलणेसु । भणियं च–कयं मए जं तया सयलजणनिबुइकरस्स नीसेसक
थैला. बोरा।
Page #143
--------------------------------------------------------------------------
________________
1
श्रीउत्तरा- लासोहियस्स देवस्स निम्मलसहावस्स पुन्निमाचंदस्सेव राहुणा कयत्थणं ता तं खमउ मम सामी, तुम्ह कयत्थणामरिसेण ध्ययनसूत्रे महाराओ वि न देइ मे उज्जेणीए पवेसं । मूलदेवेण भणियं - खमियं चैव मए जस्स तुह देवीए कओ पसाओ । तओ श्रीनैमिच- सो पुणो वि निवडिओ दोण्ह वि चलणेसु । परमायरेण ण्हाविओ जेमाविओ य देवदत्ताए परिहाविओ महग्घवत्थे । न्द्रीयवृत्तिः राइणा मुक्कं दाणं । पेसिओ उज्जेणिं । मूलदेवराइणो अब्भत्थणाए खमियं वियारधवलेण । निग्धिणसम्मो वि रज्जे निविहं सोऊण मूलदेवं आगओ विन्नायडं । दिट्ठो राया । दिन्नो सो चेव अदिट्ठसेवाए गामो तस्स रन्ना । पणमिऊण 'महापसाओ' त्ति भणिऊण य सो गओ गामं । इओ य तेण कप्पडिएण सुयं – जहा मूलदेवेण वि एरिसो सुमिणो दिट्ठो जारिस मए, परं सो आएसफलेण राया जाओ । सो चिंतेइ – वच्चामि जत्थ गोरसो, तं पिवत्ता सुवामि जाव तं सुविणं पुणो पेच्छामि । अवि सो तं पुण पेच्छेज । न य माणुसाओ विभासा ॥
॥ ६५ ॥
XXXX
'चकि' ति दारं - इंदपुरं नयरं, इंददत्तो राया । तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता। अन्ने भांति – एक्काए चेव देवीए ते पुत्ता राइणो पाणसमा । अन्ना य अमञ्चधूया, सा परं परिणतेण दिट्ठिल्लिया । सा अन्नया कयाइ रिउण्हाया समाणी अच्छइ । राइणा दिट्ठा, 'करस एस ?' त्ति पुट्ठा आसन्नवत्तिणो पुरिसा । तेहिं भणियं — तुम्ह देवी एसा । ताहे सो ता समं एकरत्तिं वसिओ । सा य रिउण्हाया । तीसे गन्भो लग्गो । सा य अमच्चेण भणिल्लिया – जया तुह गन्भो आहूओ होइ तया मम साहेज्जसु । ताए तस्स कहियं दिवसो मुहुत्तो जं च राएण उल्लवियं । साभिन्नाणं तं तेण पत्तए लिहियं सो तं सारवेइ । णवण्हं मासाणं दारगो जाओ । चउरो य दासचेडाणि तद्दिवसं जायाणि । तंजहा— अग्गियओ पेबइओ बैहुलिओ सागरओ य । सुरिंददत्तो त्ति कयं तस्स नामं । अट्ठवरिसो य सो अमच्चेण कलायरियस्स
१ परिगच्छता - बाहर निकलते ।
तृतीयं चतुरङ्गीयाऽध्ययनम् । चक्रे
दृष्टान्तः ।
॥ ६५ ॥
Page #144
--------------------------------------------------------------------------
________________
TOXOXOXOXOXOXOXOXOXXX
उवणीओ। तेण लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ कलाओ गाहिओ। जाहे तं गाहेइ आयरिओ A ताहे ताणि कड्डति विउल्लिति । पुवपरिचएण ताणि रोलंति । तेण ताणि न चेव गणियाणि । गहिआओ कलाओ। ते
अन्ने बावीसं कुमारा गाहिजंता आयरियं पिटुंति अवयणाणि य भणंति । जइ सो आयरिओ पिट्टेइ ताहे गंतूण माऊणं साहेति । ताहे ताओ आयरियं खिसंति-कीस आहणसि ?, न सुलभाणि पुत्तभंडगाणि । अओ ते न सिक्खिया । ___ इओ य महुराए जियसत्तू राया, तस्स सुया निवुई नाम दारिया। सा रण्णो अलंकिया उवणीया। राया भणइ
गेण्ह जो ते रोयइ भत्तारो। तो ताए भन्नइ-जो सूरो वीरो राहं च विंधइ सो मम भत्ता होउ, से पुण रज्जं दिज्जा ।। | ताहे सा पिउवयणेण महासामग्गियाए गया इंदपुरं सोउं इंददत्तस्स बहवे पुत्ते । इंददत्तो तुट्ठो चिंतेइनूगं अन्नराईहिंतो लट्ठयरो अहं । आवाहिया य तेण सवे रायाणो। महाविभूईए य आगया । तओ तेण उसियपडागं नयरं कारियं । रंगमंडवो बाहिं कओ । तत्थेक्कम्मि अक्खे अट्ठ चक्काणमुवरि ठविया धीउल्लिया सा अच्छिम्मि विधेयवा । तओ इंददत्तो राया सन्नद्धो निग्गओ सह पुत्तेहिं । सा वि कन्ना सबालंकारविभूसिया | आगया । उवविट्ठो मंचेसु सबो नरिंदपमुहो निवजणो । तारिसो य सयंवरो जाओ जारिसो दोवईए । तत्थ रना जेट्ठो पुत्तो. सिरिमाली नाम पढमं सहरिसं भणिओ-पुत्त ! एसा दारिया रजं च घेत्तवं, अओ विंध एयं पुत्तलियं वामे अच्छिम्मि । ताहे सो अकयब्भासो तस्स समूहस्स मज्झे ध' चेव न गिहिउं तरइ । कह कहवि अणेण गहियं कंपतेण । 'जओ वच्चउ तओ वच्चउ' त्ति मुक्को सरो । सो चक्केण अभिडिऊण भग्गो । एवं कस्सइ एगं| अरगंतरं वोलीणो, कस्सइ दोन्नि, कस्सइ तिन्नि, अन्नेसि बाहिरेणं चेव नीई । ताहे राया अधिई पकओ-अहो! अहमेएहिं धरिसिओ त्ति । तओ अमच्चेण भणियं-कीस अधिई करेसि ? । राया भणइ-एएहिं अहमप्पहाणो कओ।
al
Page #145
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
तृतीय चतुरङ्गीयाऽध्ययनम्। चर्मणि
॥६६॥
(में)
युगेच दृष्टान्तौ।
अमञ्चो भणइ-अत्थि अन्नो तुम्ह पुत्तो मम धूयाए तणओ सुरिंददत्तो नाम सो समत्थो विधिउं। अहिण्णाणाणि य से कहियाणि । कहिं सो?। दरिसिओ। तओ राइणा अवगूहिओ भणिओ य–सेयं तव पुत्ता! अट्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजं सुकलत्तं निबुईदारियं संपावित्तए। ततो कुमारो 'जहा आणवेहि' त्ति भणिऊण य ठाणं ठाइऊण धणुं गेण्हइ। ताणि य दासरूवाणि चउद्दिसिं ठियाणि रोडेति । अन्ने य उभयपासे गहियखग्गा दो जणा भयं दाइंति-जइ कहवि लक्खस्स चुक्कसि तो सीसं छिंदियवं ति।सो वि य से उवज्झाओ पासे ठिओ भयं देइ-मारिजसि जइ चुक्कसि । ते य बावीसं पि कुमारा ‘मा एस विधिस्सइ' त्ति उल्लंठवयणा विग्याणि करेंति । तओ ताणि चत्तारि |ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तम्मि लक्खे निरुद्धाए दिट्ठीए अन्नमई अकुणमाणेण सा धीउल्लिया वामे अच्छिम्मि विद्धा । तओ लोगेण उक्कट्टिनायकलयलमिस्सो साहुक्कारो कओ। जहा तं चकं दुक्खं भेत्तुं एवं माणुसत्तणं ति ॥
'चम्म' त्ति-एगो दहो जोयणसहस्सवित्थिन्नो सेवालवम्मोवणद्धो । एगं से मज्झे छिदं जत्थ कच्छभस्स गीवा| मायइ । तत्थ कच्छभो वाससए वाससए गीवं पसारेइ । तेण कहवि गीवा पसारिया । जाव तेण छिद्देण गीवा निग्गया। तेण जोइसचकं दिलृ कोमुईए पुप्फफलाणि य। सो गओ 'सयणिज्जगाणं दावेमि' । आणित्ता ताणि सवओ पलोएइ तं छिदं न पेच्छइ । अवि सो लभेज विभासा ॥
'जुगे' त्ति-"पुवंते होज जुगं, अवरंते तस्स होज समिलाओ। जुगछिद्दम्मि पवेसो, इय संसइओ मणुयलंभो ॥१॥ जह समिला पब्भट्ठा सागरसलिले अणोरपारम्मि। पविसिजा जुगछिई, कह वि भमंती भमंतम्मि ॥२॥
हर्षध्वनिकलकलमिश्रः ।
॥६६॥
Page #146
--------------------------------------------------------------------------
________________
परमाणी दृष्टान्तः।
सा चंडवायवीईपणोल्लिया अवि लभेज जुगछिडू । न य माणुसाओ भट्ठो, जीवो पडिमाणुसं लहइ ॥ ३ ॥" इतिगाथाभ्यो युगोदाहरणमवसेयम् ॥ ___ इयाणिं 'परमाणू' जहा-एगो खंभो महप्पमाणो । सो देवेणं चुन्नेऊणं अविभागिमाणि खंडाणि काऊण नलियाए पक्खित्तो । पच्छा मंदरचूलियाए ठिएण फॅमिओ सो । सबओ पणट्ठो सो थंभचुन्नो। अत्थि को वि तेहिं चेव पुग्गलेहिं तमेव खंभं निव्वत्तेज्जा? । नो इणढे समहे । एस अभावो । एवं भट्ठो माणुसाओ न पुणो लभेज तं ॥ । __ अहवा-सभा एगा अणेगखंभसयसन्निविट्ठा । सा कालंतरे झामिया पडिया । अत्थि पुणो को वि तेहिं चेव पोग्गलेहिं करेजा ? । नो इणढे समहे । एवं माणुसत्तं दुल्लहं ॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह
समावन्ना ण संसारे, णाणागुत्तासु जाइसु । कम्माणाणाविहा कद्द, पुढो विस्संभिया पया॥२॥ व्याख्या-'समापन्नाः समन्तात् प्राप्ताः प्रजा इति योगः । “ण” इति वाक्यालङ्कारे । क ? इत्याहसंसारे । तत्राऽपि क ? 'नानागोत्रासु' अनेकाभिधानासु 'जातिषु' क्षत्रियादिजातिषु । अत्र हेतुमाह-'कर्माणि' ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वयं, "पुढो" त्ति 'पृथक्' भेदेन एकैकश इत्यर्थः, "विस्संभिय”| त्ति प्राकृतत्वाद् अनुस्वारः 'विश्वभृतः' जगत्पूरका वर्तन्त इति गम्यते, कचित् कदाचिद् उत्पत्त्या सर्वजगद्व्यापनात् ।। उक्तश्च-नस्थि किर सो पएसो, लोए वालग्गकोडिमेत्तो वि । जम्मणमरणाबाहा, जत्थ जिएहिं न संपत्ता ॥ १ ॥” इदमुक्तं भवति-अवाप्यापि मानुषं जन्म स्वकृतविचित्रकर्मानुभावतोऽन्यान्यगतिभागिन्य एव भवन्ति 'प्रजाः' जनसमूहरूपा इति । अतो दुर्लभं मानुषत्वमिति सूत्रार्थः ॥२॥ अमुमेवार्थं प्रकटयन्नाह
१ फूत्कृतः। २ "नास्ति किल स प्रदेशो, लोके वालाप्रकोटिमात्रोऽपि । जन्ममरणाबाधा, यन्त्र जीवैन सम्प्राप्ता ॥ १॥"
Page #147
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
मनुष्यज
॥६७॥
एगया देवलोएस, मरएस वि एगया। एगया आसरं कायं, अहाकम्महिं गच्छद॥३॥
तृतीयं व्याख्या-एकदा' एकस्मिन् काले 'देवलोकेषु' सौधर्मादिषु, उपरितनदेवोपलक्षणमैतत् । 'नरकेषु' रत्नप्रभादिषु चतुरङ्गीया'अपिः' चार्थे, एकदा । एकदा 'आसुरं' असुरसंबन्धिनं 'कार्य' निकायम् , आधस्त्यदेवीपलक्षणमेतत् । "अहाकम्मेहिं"
तिध्य यनम् । | 'यथाकर्मभिः' तत्सद्गत्यमुरूपचेष्टितैः सरागसंयममहारम्भबालतपःप्रभृतिकैः "गच्छइ" त्ति वचनव्यत्ययाद् गच्छन्ति प्राणिन XI इत्युत्तरेण योगः । तथाहि-"देवाऽयं निबंधइ, सरागसवसंजमो । अणुचयधरो दंतो, सत्ती बालतवम्मि य ॥१॥ जीक्वायरओ कूरो, महारंभपरिगहो । मिच्छविट्ठी महापावो, बंधए नरयाउयं ॥२॥ बालतवे पडिबद्धा, उकडरोसा
न्मनो दुलतवेण गारविया । वरेण य पडिबा, मरिऊणं जंति असुरेसु ॥ ३ ॥ रज्जुरगहणे विसभक्षणे य जलणे य जलपवैसे य ।
भता। तण्हाछहाकिलंता, मरिऊणं हुंति वंतरिया ॥४॥" इत्यादि सूत्रार्थः ।। ३ ॥ तथा
एगया खत्तिओ होइ, ती चंडाल योकसो । तओ कीड पयंगो य, तओ कुंथू पिपीलिया ॥४॥
व्याख्या-एकदा 'क्षत्रियः' राजा भवति प्राणी, सूत्रवैचित्र्याच्च बहुवचनप्रक्रमेऽप्येकवचनम् । 'ततः' तदनन्तरं 'चाण्डालः' मातङ्गः यदि वा शूद्रेण ब्राह्मण्या जातश्चाण्डालः। 'बोकसः' वर्णान्तरजन्मा। तथा च वृद्धाः-बम्हणेण सुद्दीए जाओ निसाओ त्ति, बम्हणेण वेसीए जाओ अंबट्ठो त्ति वुच्चइ, तत्थ निसाएणं अंबट्ठीए जाओ जो सो बोकसो भन्नइ । इह च
"देवायुष्कं निबध्नाति, सरागतपःसंयमः । अणुवतधरो दान्तो, सक्तो बाहतपसि च ॥१॥ जीवधातरतः कूरो, महारम्भपरिग्रहः। ॥१७॥ मिथ्याष्टिमहापापो, बध्नाति नरकायुष्कम् ॥ २॥ अज्ञानतपसि प्रतिबद्धा, उत्कटरोषास्तपसा गौरविताः । वरेण च प्रतिबद्धा, मृत्वा यान्ति सुरेषु ॥३॥ रजुग्रहणे विभक्षणे च ज्वलने च जलप्रवेशे च । तृष्णाक्षुत्वान्ताः, मृत्वा भवन्ति व्यन्तरकाः ॥ ४॥"
२ ब्राह्मणेम शूया जातो विवाद इति, माझणेन वैश्यायां जातोऽम्बट इति उच्यते। तत्र विचादेन अम्बध्या जातो यः स बोकसो भण्यते।
Page #148
--------------------------------------------------------------------------
________________
क्षत्रियग्रहणाद् उत्तमजातय: चाण्डालग्रहणात् नीचजातयो बोक्कसग्रहणात् सङ्कीर्णजातय उपलक्षिताः । ततः 'कीटः ' प्रतीतः 'पतङ्गः' शलभः 'चः' समुच्चये । ततः कुन्थुः पिपीलिका च । चकारस्य लुप्तत्वाद् भवतीति योज्यम् । अशेषतिर्यग्भेदोपलक्षणमेतदिति सूत्रार्थः ॥ ४ ॥ आह- किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वा ? इत्याह---
CXCXXXCXXXCXCXCXX
एवमावजोणीसुं, पाणिणो कम्मकिब्बिसा । न निविज्जंति संसारे, सङ्घट्टेसु व स्वप्तिया ॥ ५ ॥ कम्मसंगेहि सम्मूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ ६ ॥ व्याख्या--'एवम्' अमुना न्यायेन आवर्त्तः- परिवर्तः तत्प्रधाना योनयः- चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्था| नानि आवर्त्तयोनयस्तासु 'प्राणिनः' जन्तवः “कम्मकिव्विस" त्ति प्राकृतत्वात् किल्बिषकर्माणः - अधमकर्माणः 'न निर्वि - | द्यन्ते' कद्रापतन्मुक्तिः इति नोद्विजन्ते । कता आवर्तमयोनयः ? संसारे । केष्विव के ?, सर्वे च ते अर्थाश्व - धनकनकादयः तेष्विव 'क्षत्रियाः' राजानः । किमुक्तं भवति ? - यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तर्षो बर्द्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि भवाभिनन्दिनाम् । कथमन्यथा न तप्रतिघातार्थमुद्यच्छेयुः ? इति भावः । अनिर्वि द्यमानाश्च 'कर्मस:' ज्ञानावरणीयादिसम्बन्धैः 'सम्मूढाः ' भृशं वैचित्यमुपगताः 'दुःखिताः' असातयुक्ताः, कदाचित् तन्मानसमेव स्याद् अत आह— 'बहुवेदनाः' प्रचुरशरीरव्यथाः । 'अमानुषीषु' नरकतिर्यगाऽऽभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते अर्थात् कर्ममिः । कोऽर्थः न तव उत्तारं लभन्ते प्राणिनः । तदनेन सत्यप्यावर्ते निर्वेदाभावाद् दुःखव्याकुलनरकादिगत्यनुत्तरणेन जन्तवो मनुजत्वं न लभन्त इत्युक्तम् । इति सूत्रद्वयार्थः ॥ ५ ॥ ६ ॥ कथं तर्हि तदवाप्तिः ? इत्याह
क्रम्माणं तु पहाणाए, आणुपुडी कयाइ उ । जीवा सोहिमणुप्पत्ता, आयणंति मणुस्सयं ॥ ७ ॥
Page #149
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
चतुरङ्गीयाअध्ययनम् । श्रुतेर्दुल्लभत्वम् ।
॥६८॥
व्याख्या-'कर्मणां' मनुजगतिविबन्धकानाम् अनन्तानुबन्ध्यादीनां 'तुः' पूर्वस्माद्विशेषद्योतकः "पहाणाए" त्ति प्रहाण्या-अपगमेन, कथं प्रहाणिः ? इत्याह-'आनुपूर्व्या' क्रमेण न तु झगित्येव । तयापि “कयाइ उ' ति तुशब्द एवकारार्थे कदाचिदेव न सर्वदा 'जीवाः' प्राणिनः 'शुद्धिं' क्लिष्टकर्मविगमात्मिकाम् 'अनुप्राप्ताः' सम्प्राप्ताः 'आददते' स्वीकुर्वन्ति 'मनुष्यतां' मनुजत्वम् , विशिष्टशुद्धिनिबन्धनैः तनुकषायत्वादिभिरेव तदायुर्बन्धात् । उक्तश्च-“पयईए तणुकसाओ, दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो, मणुयाउं बंधए जीवो ॥१॥” इति सूत्रार्थः ॥ ७ ॥ एवं मानुष्यं दुर्लभमुक्तं । साम्प्रतं श्रुतिदुर्लभतामाह
माणुस्सं विग्गहं लद्धं, सुई धम्मस्स दुल्लहा । जं सोचा पडिवजंति, तवं खंतिमहिंसयं ॥८॥
व्याख्या-"माणुस्सं" ति सूत्रत्वात् मानुष्यक-मनुष्यसम्बन्धिनं 'विग्रहं' औदारिकशरीरं लब्ध्वाऽपि, अपेर्गम्यमानत्वात् , 'श्रुतिः' श्रवणं 'धर्मस्य'-'दुर्गतिप्रसृतान् जीवान् , यस्माद्धारयते ततः । धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥ इत्यन्वर्थनाम्नः 'दुर्लभा' दुःप्रापा प्रागुक्ताऽऽलस्यादिहेतुतः। स च-'मृद्वी शय्या प्रातरुत्थाय पेया, भक्त मध्ये पानकं चापराहे । द्राक्षा खण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ इत्यादिः सुगतादिकल्पितोऽपि स्याद् अतस्तदपोहायाऽऽह-यं धर्म श्रुत्वा प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' अनशनादि द्वादशविधं, "क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंस्रताम्' अहिंसनशीलताम, अनेन प्रथमव्रतमुक्तम् । शेषव्रतोपलक्षणमेतत् , एतद्वृतितुल्यानि हि शेषव्रतानि । एवं च तपसः क्षान्त्यादिचतुष्टयस्य महाव्रतपश्चकस्य चाभिधानाद् दशविधस्यापि धर्मस्याभिधानमिति सूत्रार्थः ॥ ८॥ श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाह
१ "प्रकृत्या तनुकषायो, दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युक्तो, मनुजायुर्बधाति जीवः ॥१॥"
॥६८॥
Page #150
--------------------------------------------------------------------------
________________
श्रद्धाया: परमदुर्लमत्वम् ।
आहच सवणं लद्यु, सद्धा परमदुल्लहा । सोचा नेयाउयं मग्गं, वहवे परिभस्सई ॥९॥ व्याख्या-"आहञ्चे"ति कदाचित् 'श्रवणं' प्रक्रमाद् धर्मस्याऽऽकर्णनम् , उपलक्षणत्वाद् मनुष्यत्वं च, अपिशब्दस्य गम्यमानत्वात् 'लब्ध्वाऽपि' अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद् धर्मविषययैव ‘परमदुर्लभा' अतिशयदुरापा । कुतः | परमदुर्लभत्वमस्याः ? इत्याह-'श्रुत्वा' आकर्ण्य 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं 'बहवः' | नैक एव, “परिभस्सइ" त्ति 'परिभ्रश्यन्ति' च्यवन्ते प्रक्रमात् नैयायिकमार्गादेव । यथा जमालिप्रभृतयः। यश्च प्राप्तमप्यXIपैति तञ्चिन्तामणिवत् परमदुर्लभमेव इति भावः ॥ ९॥ ___ के च ते जमालिप्रभृतयः ? तद्वक्तव्यतामेवाह-बहुरय जमालिपभवा, जीवपएसा य तीसंगुत्ताओ। अबत्ताऽऽ. साढाओ, सामुच्छेयाऽऽसमित्ताओ ॥ १॥ गंगाओ दो किरिया, छलुगा तेरासियाणमुप्पत्ती । थेरा य गो?माहिल, पुट्ठमबद्धं परूवंति ॥ २॥
तत्थ जमाली चोद्दसहिं वासेहिं सामिणो नाणुप्पत्तीए पढमनिण्हवो जाओ।
तंजहा-तेणं कालेणं तेणं समएणं कुंडपुरं नयरं । तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम । तीए पुत्तो जमाली । सो सामिस्स मूले पवइओ पंचहिं सएहिं समं । तस्स य भज्जा सामिणो धूया अणुजंगी नाम, बीयं नामं पियदंसणा। सा वि तमणुपवइया सहस्सपरिवारा । तहा भणियचं जहा पन्नत्तीए । एक्कारस अंगा अहीया । सामिणा अणणुन्नाओ सावत्थिं गओ पंचसयपरिवारो। तत्थ तेंदुगे उज्जाणे कोढगे चेइए समोसढो । तत्थ से अंतपतेहिं दाहज्जरो उप्पन्नो, न तरइ बइट्टओ अच्छिउं । ताहे सो समणे भणइ-मम संथारगं करेह । तेहिं काउमारद्धो । पुणो भणइ-कओ
Page #151
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
कज्जइ वा ? । ते भणंति-न कओ, अज बि कजइ । ताहे तस्स चिंता जाया-जण्णं समणे भगवं एवमाइक्खइ
तृतीयं "चलमाणे चलिए जाव निजरिजमाणे निजिन्ने" तन्न मिच्छा, पुणो इमं पञ्चक्खमेव दीसइ-सेजासंथारगे कज्जमाणे Xचतुरङ्गीयाअकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलमाणे वि अचलिए जाव निजरिजमाणे वि अणिजिने । एवंऽध्ययनम् । संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सहावित्ता एवं वयासी-जण्णं समणे महावीरे एवमाइक्खइ-चलमाणे
प्रथमनिचलिए जाव निजरिजमाणे निजरिए" तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सेज्जासंथारगे कजमाणे अकडे जाच
हवः, अनेअणिजिन्ने । तए णं जमालिस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया निग्गंथा एयमद्वं सद्दहति अत्थेगइया
कसमयेनो सद्दहति । जे णं सद्दहति ते णं जमालिं चेव अणगारं उवसंपज्जित्ताणं विहरंति । तत्थ णं जे न सद्दहति ते तं
वेव क्रियाहेउदिढतेहिं पडिबोहिंति । जाहे न ठाइ ताहे निग्गंथा जमालिस्स अंतियाओ जहा पन्नत्तीए जाव सामि उवसं
| निष्पत्तिपज्जित्ताणं विहरति । सा वि य णं पियदंसणा ढंकस्स कुंभगारस्स घरे ठिया सा आगया वंदिया। ताहे पि पनवेइ।
वादी जसा वि विपडिवन्ना तस्स नेहाणुरागेण । पच्छा आगया अजाणं परिकहेइ । तं च ढंक भणइ । सो जाणइ-जहा एस
मालिः। विपडिवना नाहच्चतेणं । ताहे सो भणइ-अहं न याणामि एवं विसेसं । तओ तीसे अन्नया कयाइ सज्झायपोरिसिं0 करितीए तेणं भायणाणि उद्यत्ततेणं तत्तोहुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसम्मि दड्डा। सा भणइ-इमा अज! संघाडी दद्धा । ताहे सो भणइ-तुब्भे चेव पन्नवेह-जहा डज्झमाणे अडझे, केण तुमं संघाडी दडा ?, जओ | उजुसुयणयमयाओ वीरजिणिंदवयणावलंबीणं जुजेजा 'डज्झमाणं दड्डे' वोत्तुं न तुझं ति । तओ 'तह' त्ति पडिसुणेइइच्छामी अजो! सम्म पडिचोयणा । ताहे सा गंतूण जमालिं पन्नवेइ । सो जाहे न गिण्हइ ताहे सहस्सपरिवारा सेसा साहू य सामि उपसंपजिवाण विहरति । इमो वि लहुं चेव गओ चंप नयरिं । सामिस्स अदूरसामंते ठिच्चा सार्मि
Page #152
--------------------------------------------------------------------------
________________
भणड-जहाणं देवाणुप्पियाणं बहवे समणा निग्गंथा भविता छउमस्थाऽवकमणेणं अवक्रता, नो खल अहं तहा छडमत्थे भवित्ता छउमत्थावकमणेणं अवकते, अहम्नं उप्पन्ननाणदसणधरे अरहा जिणे केवली भवित्ता केवलिअवकमणेणं अव
ते । तन्नं भयवं गोयमसामी जमालिं एवं क्यासी-नो खलु जमाली! केवलिस्स नाणे वा दसणे वा सेलसि वा जाप कसि वा आवरिआइ, जइ ण तुम जमाली! उप्पन्ननाणदंसणधरे तो णं इमाई दोबारा सासए लोए असासए ? १ सासए जीवे असासए ? २ । तए णं से जमाली भयवया गोयमेणं एवं बुत्ते समाणे संकिए
जावनी संचाएइ भयवी गोयमस्स किंचि चि पमोक्खमक्खाइतए ति तुसिणीए संचिवह । सखी समणे भगवं महावीरे अमालिं एवं बयासी-अस्थि णं जमाली! मम बहवे अंतेवासी छउमस्था जे णं पह एवं बागरणं वागरित्तए जहा णं अहं; नो चेव णं एयप्पगारं भासं भासित्तए जहा णं तुमं; सासए लोए जमाली, जन्न कयाइ नासीण कयाइ न भवति न कयाइ न भविस्सइ, भुवं च भषइ य भविस्सइ य धुवे जाब निये; असासए छोए जमाली!, जनं उस्सप्पिणी भवित्ता ओसप्पिणी भषइ ओसप्पिणी भवित्ता उस्सप्पिणी भवई सासए जीचे जमाली!, जन्न कयाइ नासी जाव निच्चे; असासए, जं णं नेरइए भवित्ता तिरिक्खजोणीए भवइ तिरिक्खोणीए भक्त्तिा मणुस्से |भवइ, मणुस्सजोणीए भवित्ता देवे भवइ । तए णं से जमाली सामिस्स एवमाइक्खमाणस्स एयमढन सद्दहइ, असदहते सामिस्स अंतियाओ अवक्कमइ, अवक्कमित्ता बहूहिं असब्भावुब्भावणाहिं मिच्छत्साभिनिवेसेहि य अप्पार्ण च पर च वुग्गाहेमाणे वुप्पाएमाणे बहूहिं वासाइं सामनपरियागं पाउणइ, बहूहिं छट्ठ-ऽट्ठमाईहिं अप्पाणं भावेइ, भावित्ता अद्धमासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता सीसं भत्ताई अणसणयाए छेदेइ, छेदेत्ता तस्स ठाणस्स अणालोइयपडिक्कतो
१ छमस्थानां सताममक्रमणं-गुरुकुलानिर्गमनं तेन ।
Page #153
--------------------------------------------------------------------------
________________
तृतीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥७०॥
कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठिईएसु देवकिब्बिसिएसु देवेसु देवत्ताए उववन्ने । एवं जहा पन्नत्तीए । जाव अंतं काहिइ । गतः प्रथमनिह्नवः॥१॥
चतुरङ्गीयासाम्प्रतं द्वितीयमाह-बीओ सामिणो सोलस वासाइं उप्पाडियस्स नाणस्स उप्पन्नो। तेणं कालेणं तेणं समएणं |ऽध्ययनम्। रायगिहे नयरे गुणसिलए चेइए वसू नाम भयवंतो आयरिया चोदसपुवी समोसढा । तस्स सीसो तीसगुत्तो नाम । सो आयप्पवायपुबे इममालावगं अज्झाएइ-एगे भंते! जीवप्पएसे जीवे त्ति वत्तवं सिया?, नो इणटे समहे।
द्वितीयनिएवं दो जीवप्पएसा तिन्नि संखेजा असंखेजा वा जाव एगपएसूणे वि य णं जीवे त्ति वत्तवं सिया ?। जम्हा कसिणे
हवः, अपडिपुन्ने लोगागासपएसतुल्लपएसे जीवे त्ति वत्तवमित्यादि । एत्थ सो विपडिवन्नो। जइ सवे जीवपएसा एगपएसहीणा
न्तिमप्रदेशे जीवववएसं न लहंति, तो णं से चेव एगे सबंतिमे जीवपएसे जीवि त्ति, तद्भावभावित्वात् जीवववएसस्स । थेरेहिं पन्न
जीवसत्ता विओ जाहे न ठाइ ताहे काउस्सग्गो से कओ । एवं सो बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं
इतिमतप्रवपरं च वुग्गाहेमाणो गओ आमलकप्पं नयरिं। तत्थ अंबसालवणे ठिओ। तत्थ मित्तसिरी नाम समणोवासओ
कः तिष्यX अन्नेहिं सावएहिं सहिओ गओ तमुजाणं 'आगया साहुणो' त्ति । सो वि जाणइ-जहा एए निण्हग त्ति । तहावि माइ-IX
गुप्ताचार्यः। हाणेण वंदिय धम्म सुणेइ । सो ते ण विरोहेइ पन्नवेहामि णं । एवं सो कम पडिच्छइ । जाव तस्स संखडी विउला वित्थिन्ना जाया ताहे ते निमंतिया-तुब्भे चेव मम घरे पायाकमणं करेह । ते आगया। ताहे तस्स निविट्ठस्स तं विपुलं खज्जगाइ णीणियं । ताहे सो एक्केकाओ खंडं खंडं देइ कूरस्स कुसणस्स वत्थस्स । ते जाणंति-एस पुण पच्छा ॥ ७०॥ दाहि त्ति । पच्छा पाएसु पडिओ। सयणं च भणइ-वंदेह, साहू पडिलाभिया, अहो! हं धन्नो जं तुन्भे चेव मम घरमागया। ताहे भणंति-किह धरिसिया अम्हे ? । ताहे सो भणइ-किह धरिसिया तुब्भे ? नणु तुम्भं सिद्धंतो
PoXXXXXXX
Page #154
--------------------------------------------------------------------------
________________
पजंतावयवमेत्तओ अवयवी, जइ सच्चं तो का विद्धंसणा ?, तुब्भे मए तुम्हच्चएण सिद्धतेण पडिलाभिया, जइ नवरि ||वद्धमाणसामिस्स तणएण सिद्धतेण न पडिलाभेमि । इत्थं संबुद्धा-इच्छामो अज्जो ! सम्म पडिचोयणा । ताहे पच्छा|* | सबेण पडिलाभिया । मिच्छादुकडं च णं कयं । एवं ते सत्वे बोहिया । आलोइयपडिकता विहरंति ॥२॥ तृतीयनिह्नवोत्पत्तिमाह-तेणं कालेणं तेणं समएणं समणस्स भगवओ दो वाससयाणि चोदसुत्तराणि सिद्धिं गयस्स
तृतीय|तइयनिण्हवदिट्ठी उप्पन्ना । सेयविया नयरी। पोलासं उज्जाणं । तत्थ अज्जासाढा नाम आयरिया।तेसिं च बहवे सीसा निह्नवः, अ
आगाढजोगपडिवन्नया अज्झायंति । तेसिं च रत्तिं विसूइया जाया। निरुद्धा वाएण । न चेव कोइ उहविओ। जाव कालगया व्यक्तिक*सोहम्मे णलिणिगुम्मे देवत्तेण उववन्ना । ओहिं च पउंजइ, सो देवो जाव पेच्छइ तं सरीरगं, ते य साहुणो आगाढ- मतोत्पाद
जोगपडिवन्नए। ताहे तं चेव सरीरगं अणुपविट्ठो साहुणो उट्ठवेइ । वरत्तियं करेह । एवं तेण तेसिं दिवप्पभावेण लहुं चेव कआषाढासमाणियं । पच्छा निप्फन्नेसु तेसु भणइ-खमह भंते ! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसे कालगओ। |ऽऽचार्यः। एवं सो खामित्ता गओ । ते वि तं सरीरगं छडेऊण इमेण अज्झथिएण सबे विपडिवन्ना-एच्चिरं कालं असंजओ वंदिओ त्ति ताहे इमो वि साहू वा देवो वा न नजइ त्ति न राइणियं पि वंदति । अवत्तभावं च भाविंति–जहा सवं अवत्तं भणिज्जाह, संजओ वि वा देवो वि वा, मा मुसावाओ हवेजा असंजयवंदणं च, जहा तुमं ममं न पत्तियसि-जहा
संजओन वा ?, तुम पि एवं भाणियबो; एवं संजई वा देवी वा एवं विभासा । एवं ते असब्भावेणं अप्पाणं च परं च बुग्गामाहेमाणा विहरति । अणुसासिया वि थेरेहिं जाहे न पडिवज्जति ताहे काउस्सग्गेण उग्घाडिया। जाहेरायगि नयरं गया,
नोरियवंसप्पसओ बलभद्दो नाम राया समणोवासओ । तेण ते आगमिया-जहा इहमागय त्ति । ताहे तेणं गोहा आणत्ता-बच्चह गुणसिलए पवइयगा ते इहमाणेह । ताहे तेहिं आणीया। भणिया य-लहुं कडगमद्देणं मद्देह । ताहे हत्थीहिं
Page #155
--------------------------------------------------------------------------
________________
श्रीउत्तरा-%कडगेहि य आणिएहि भणंति-अम्हे जाणामो जहा तुमं सावी, परमेत्तिए संजए विणासेहि । सो भणइ-तुम्भेXI तृतीयं ध्ययनसूत्रे त्थ के वि चौरा णु चारिगा णु अभिमरा णु ? । ते भणंति-अम्हे समणा निग्गंथा । सो भणइ-किह तुम्भे समणा ? चतुरङ्गीयाश्रीनैमिच- तुब्भे अश्वत्ता, ता तुब्भे समणा वा न वा ? को जाणइ ?, सहा अहं पि समणोवासओ वा न वा ?, जइ उण न एवं | |ऽध्ययनम्। न्द्रीयवृत्तिःता पडिवजह ववहारनयं । तओ ते संबुद्धा लजिया पडिवन्ना-निस्संकियं समणा निमांथा मो ति । वाहे अंबाडिया ॥७१॥
खरेहि य मउएहि य । मए तुम्ह संबोहणट्ठाए कयं । मुक्का खामिया य ॥ ३ ॥
चतुर्थमाह-सामिस्स दो वाससयाणि वीसुत्तराणि सिद्धिं गयस्स तो चउत्थो उप्पो-मिहिला नयरी, चतुर्थनिalलच्छिघरं चेइयं, महागिरी आयरिया । तत्थ तेसिं सीसो कोडिन्नो । तस्स वि आसमेतो सीसो । सो पुण हवः,
अणुप्पवाए पुवे नेउणियवत्थु अहिज्जत्ति । तत्थ विच्छिन्नच्छेयणयवत्तचयाए आलावओ । जहा-सवे पडुप्पन्न- सामुग्छेदिनेरझ्या वोच्छिजिस्संति, एवं जाव वैमाणिय त्ति । एवं तस्स वितिगिच्छा जाया-जहा सधे संजया वोच्छि- शकमतखारजिस्संति, एवं सर्वसिं समुच्छेओ भविस्सइ । ताहे तस्सऽथिरं चित्तं जायं । ताहे 'थेरेहिं पन्नचिओ वि न ठाइ ताहे काउस्सग्गेण निण्हवो त्ति नाऊण उग्याडिओ । सो समुच्छेयणवार्य वागरितो हिंडइ-जहा सुन्नी लोगो भवि
मित्र. स्सइ । असन्भावभावणाहिं भावितो वुग्गाहियसीससमेओ रायगिहं गओ । तत्थ खंडक्खा आरक्खिया सम| णोवासया, ते य सुंकपाला । तेहिं आगमियल्लिया । तेहिं मारिउमारद्धा । ताहे ते मीया भणंति-अम्हेहिं सुयं-जहा तुन्भे सड्ढा, तहावि एत्तिए संजए मारेह । ते भणति-जे ते पवइया ते वोच्छिण्णा, तुन्भे अन्ने चोरा
॥ ७१॥ वा चारिया वा, सयमेव य विणस्सिहिह, को तुन्भे विणासेइ ?, अम्हे वि अन्ने तुम्भं चेव सिद्धतेण; जइ परं
१ गुरुणा पर्यायरूपेणैवेदमुक्तं न तु द्रव्यरूपेणाप्युच्छित्तिः। २ शुल्कपालाः ।
| कोऽश्व
XXXXOXOXOXO
Page #156
--------------------------------------------------------------------------
________________
सामिस्स सिद्धतेण ते चेव तुब्भे तेहिं चेव अम्हेहिं घिणासेजह, जओ तं चेव वत्थु कालाइसामगिंग पप्प पढमसम
इगत्तेण वोच्छिज्जइ दुसमइगत्तेण उप्पज्जइ, दुसमयगत्तेण वोच्छिज्जइ तिसमयगत्तेण उप्पज्जइ, एवमाइ; एवं पढमसमxयनेरइया वोच्छिज्जति बीयसमया उप्पजंति, बीयसमया वोच्छिजंति तिसमया उप्पजंति । एवमाइखणिगवाए पन्नविए|
ते संबुद्धा भणंति-इच्छामो अजो! सम्म पडिचोयणा, एवमेवं तह त्ति । एवं तेहिं संबोहिया मुक्का खामिया य ॥४॥ | पंचममाह-सामिस्स अट्ठावीसाई दोवाससयाइं सिद्धिं गयस्स तो पंचमो उम्पन्नी-उल्लुगा नाम नई, तीसे तीरे उल्लुगतीरं नगरं । बीए तीरे खेडत्थामं । तत्थ महागिरीगं आयरियाणं सीसो धणगुत्तो नाम, तस्स सीसो गंगदेवो नाम आयरिओ, सो पुविल्ले तडे उल्लुगतीरे चिट्ठइ । आयरिया से अवरिमे तडे । ताहे सो सरयकाले आय- | रियवंदओ उच्चलिओ । सो य खल्लीडो । तस्स उल्लुगं नई उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हेट्ठा य सीयलेण पाणिएण सीयं । ताहे सो चिंतेइ-जहा सुत्ते भणियं-एगा किरिया वेइज्जइ-सीया उसिणा वा, अहं दो किरियाओ वैएमि, तओ दो वि किरियाओ एगेण समएण वेइज्जति । ताहे आयरियाण साहेइ । तेहिं भणियं-अजो!
मा पन्नवेहि, नत्थि एगेण समएण दो किरियाओ वेइजंति । तमसदहतो असब्भावणाए अप्पाणं परं उभयं च बुग्गा| हेइ । साहुणो पन्नवेइ। परंपरेण सुयं आयरिएहिं । वारिओ । जाहे न ठाइ ताहे उग्घाडिओ । सो हिंडतो रायगिहं गओ महातवोतीरप्पमे पासवणे । तत्थ मणिनागो नाम नागो । तस्स चेइए ठाइ सो। तत्थ परिसामग्झे कहेइजहा एवं खलु जीवा एगसमएण दो किरियाओ वेयंति । ताहे तेण नागेण तीसे चेव परिसाए माझे मोग्गरमुग्गा
मिऊण भणिओ-मा एवं पन्नवणं पनवेहि, न एसा पनवणा सुहु दुट्ठसेहा !, अहमेच्चिरं कालं वद्धमाणसामिस्स Aalमूले सुणामि-जहा एगा किरिया वेइज्जइ, तुमं विसिहतराओ जाओ?, ता छड्डेसु इमं वायं, मा ते दोसे न सेहामि,
मारकNARY
OXXXXXXXXXXXXX
पश्चमनिहवः,एकसमये क्रियाद्वयवादी गङ्गदेवाऽऽचार्यः।
Page #157
--------------------------------------------------------------------------
________________
तृतीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
चतुरङ्गीया|ऽध्ययनम्।
॥७२॥
XOXOXOXOX
षष्ठनिहवः त्रैराशिकम|तप्रवर्त्तको रोहगुप्तः।
XOXOXOXOXOXOXOXOXOXOXO
एयं ते ण सुंदरं, भयवया एत्थ चेव समोसरिएण वागरियं । एवं सो पन्नविओ अब्भुवगओ उवढिओ मिच्छामि दुक्कडं ॥५॥
षष्ठमाह-पंचसया चोयाला सिद्धिं गयस्स वीरस्स तो तेरासियदिही उप्पन्ना । अंतरंजिया नाम नयरी, तत्थ भूयगुहं नामं चेइयं । तत्थ सिरिगुत्ता नाम आयरिया ठिया । तत्थ बलसिरी नाम राया । तसिं पुण सिरिगुत्ताणं सडीअरो रोहगुत्तो नाम । सो पुण अन्नगामे ठियल्लओ पच्छा तत्तो एइ । तत्थ य एगो परिवायगो पोट्टे लोहपट्टेण बंधिऊण जंबुसाहं च गिण्यि हिंडइ । पुच्छिओ भणइ-नाणेणं पोट्टे फुट्टइ तो लोहपट्टेण बद्धं, जंबुसाहा य जहा एत्थ जंबुद्दीवे नत्थि मम पडिवाई । ताहे तेण पडहओ नीणाविओ-जहा सुन्ना परप्पवाया । तस्स य लोगेणं पोट्टसालो नामं कयं । पच्छा तेण रोहगुत्तेण वारियं—मा वाएह पडयं, अहं से वायं देमि । एवं सो पडिसेहेत्ता | आगओ आयरियसगासं आलोएइ-एवं मे पडहगो खोभिओ । आयरिया भणति-दुदु कयं, सो विज्जाबलिओ वाए पराजिओ विजाहिं उढेइ । आह च-विच्छुय सप्पे मूसग, मिई वराही य काइ पोयाई । एयाहिं विज्जाहिं, सो | य परिवायओ कुसलो ॥१॥ सो भणइ-किं सका एत्ताहे निलुक्किउं? । ताहे तस्स आयरिया इमाओ विज्जाओ सिद्धि|ल्लियाओ देंति तासिं पडिवक्खा-मोरी नउलि बिराली, वग्घी सीही य उलुगि ओवाई । एयाओ विजाओ, गिण्ह परिवायमहणीओ ॥ २ ॥रयहरणं च से अभिमंतिऊण दिन्नं-जइ अन्नं पि उठेइ तो रयहरणं भमाडिय तेण चेव | हणेजह, अजज्जो होहिसि, इदेणावि न सका जेउं । तओ एयाओ विज्जाओ गहाय गओ सभं, भणियं च णेणं-एस किं जाणेइ ? एयरसेव पुवपक्खो होउ । परिवायगो चिंतेइ-एए निउणा, अओ एयाण चेव सिद्धतं गिण्हामि । ताहे भणइ-मम दो रासी-जीवरासी अजीवरासी य । ताहे इयरेण चिंतियं-एएण मम सिद्धंतो गहिओ । तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा नोजीवा य, जीवा-संसारत्थाई, अजीवा-घडाई, नोजीवा
Xo-KO-XO
॥७२॥
Page #158
--------------------------------------------------------------------------
________________
घरोलियाछिन्नपुच्छाई, दिद्रुतो दंडो-जहा दंडस्स आई मझो अंतं च, एवं सबभावा वि तिविहा । एवं सो| निप्पट्ठपसिणवागरणो कओ । ताहे सो परिवायगो रुट्ठो विच्छुए मुयइ । इयरो पडिमल्ले मोरे मुयइ । तेहिं विच्छुएहिं हएहिं पच्छा सप्पे मुयइ । तेसिं नउले । ताहे उंदुरे, तेसिं मज्जारे । ताहे मिए, तेसिं बग्घे । ताहे सूयरे, तेसिं | सीहे । ताहे कागे, तेसिं उलुगे। ताहे पोयागी सउलिया, तीसे उवाई ओलावि त्ति वुत्तं भवइ । एवं जाहे
न तरइ ताहे गद्दभी मुक्का । तेण य सा रयहरणेण आहया । ताहे परिवायगस्स उवरि छरित्ता गया। ताहे alसो परिवायगो हीलिजंतो निच्छूढो । एवं सो तेणं परिवायगो पराजिओ । ताहे आगओ आयरियसगासे आलोएइ । XIताहे आयरिएहिं भणियं-कीस ते उढिएण न भणियं ?-नत्थि तिन्नि रासी, एयस्स चेव बुद्धिं परिभूय मए *
पन्नविया, ता इयाणिं पि गंतुं भणाहि । सो नेच्छइ ‘मा ओहावणा होहि' त्ति । पुणो पुणो भणिओ भणइ-को व एत्थ दोसो ?, किं च जायं जइ तिन्नि रासी भणिया ?, अत्थि चेव तिन्नि रासी । अजो! असब्भावो तित्थयराण य आसायणा । तहावि न पडिवजइ । एवं सो आयरिएहिं समं संपलग्गो ताहे आयरिया राउलं गया भणंति-तेग मम सीसेण अवसिद्धंतो भणिओ, अम्हं दो चेव रासी, इयाणिं सो विप्प डिवन्नो, ता तुब्भे अम्हं वायं सुणेजह । ते पडिसुणंति । तत्थ रायसभाए मज्झे रन्नो पुरओ आवडियं तस्स गुरूहि सह । एवं जहा |एगदिवसं तहा छम्मासा गया । ताहे राया भणइ-मम रज्जं सीयइ । आयरिएहिं भणियं-मिच्छा मए एच्चिरं कालं
धरिओ, इत्ताहे णं पासह, कल्लं दिवसे आगए समाणे निग्गहामि । ताहे पभाए भणइ-कुत्तियावणे परिक्खिजउ, तत्थ | सबदवाणि अस्थि । ताहे गया ते कुत्तियावणं । मग्गिया राइणो समक्खं देवया-आणेह जीवे अजीवे नोजीवे । ताहे |
१ पोताकी-शकुनीको उत्पन्न करनेवाली विद्या। २ उलावकी-पोताकी नामक विद्या की प्रतिपक्षभूतविद्या। ३ श्येनी विद्या ।
उ०अ०१३
Page #159
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥७३॥
हवो
OXXXXXXXXX
देवयाए जीवा अजीवा य दिन्ना, 'नोजीवे णत्थि' त्ति भणइ । अजीवे वा पुणो देइ । एवमाइगाणं चोयालसएण पुच्छाणं - | तृतीयं | निग्गहिओ सो । णयरे य घोसियं-जयइ महावीरवद्धमाणसामि त्ति । आयरिएहिं रुडेहिं भूइखेलमल्लो सिरे पक्खित्तो।
तेण सच्चेव भूई अंगीकया । सो य निविसओ कओ। पच्छा 'निण्हवो' त्ति काऊण उग्घाडिओ। छडओ एसो। तेण वइसे- ऽध्ययनम् । |सियसुत्ता कया। छउलूगो य गोत्तेणं, तेण छलुगो त्ति जाओ। चोयालसयं पुण पुच्छाण आवस्सयाओ मुणेयचं ॥६॥ सप्तममाह-पंचसया चुलसीया, तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरणयरे समुप्पन्ना |
सप्तमनि|॥ १॥ देविंदवंदिया रक्खियज्जा दसपुरं गया। महराए य अकिरियवाई उढिओ । जहा-'णत्थि माया णत्थि पिया' | एवमाइनाहियवाई । तत्थ संघसमवाओ कओ । तत्थ पुण वाई णत्थि । ताहे 'अजरक्खिया जुगप्पहाण' त्ति तेसिं
जीवप्रदेसमीवे साहुणो पेसिया । ते य आगया। तेसिं साहिति। ते य महल्ला । ताहे तेहिं गोट्ठामाहिलो पयट्टिओ। तस्स य वाय
शाबद्धकलद्धी अस्थि । सो गओ । तेण सो वाए पराजिओ । सो वि ताव तत्थ सडेहिं आभट्ठो वरिसारत्ते ठिओ । इओ य आय
र्मवादी रिया समिक्खंति-को गणहरो हविजा ? | चिंतियं च-बूढो गणहरसहो, गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ
गोष्ठामाअपत्ते, जाणतो सो महापावो ॥२॥ ताहे दुब्बलियापूसमित्तो समिक्खिओ।जो पुण तेसिं सयणवग्गो सो बहुओ, तस्स
हिलः। य गोट्ठामाहिलो वा फग्गुरक्खिओ वा अणुमओ।गोडामाहिलो आयरियाण माउलओ। तत्थ आयरिया सवे सद्दावित्ता दिटुंतं करेंति निष्फावकुडो तेल्लकुडो घयकुडो य-ते पुण हेटाहत्ता कया निष्फावा सबे निंति, तेल्लमवि णेति तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गः एवमेवाहमज्जो! दब्बलियापुस्समित्तं पइ सुत्तत्थतदुभएसु
॥७३॥ निप्फावकुडसमाणो जाओ, फग्गुरक्खियं पइ तेल्कुडसमाणो, गोदामाहिलं पइ घयकुडसमाणो, एवमेस सुत्तेण अत्थेण
१ विज्ञप्तः।
XXXXXX XXX
Page #160
--------------------------------------------------------------------------
________________
XXXXXOXOXOXOXOXOXOXOX)
Aय उववेओ तुब्भं आयरिओ होउ । तेहिं सवं पडिच्छियं । इयरो वि भणिओ-जहा हं वट्टिओ फग्गुरक्खियस्स
गोहामाहिलस्स य तहा तुब्भेहि वि वट्टियत्वं । ताणि वि भणियाणि-जहा तुब्भे ममं वट्टियाइं तहा एयस्स वि वदे॒जाह, | अवि य अहं कए वा अकए वा न रूसामि एस न खमिहि त्ति । एवं दो वि. वग्गे अप्पाहित्ता भत्तं पञ्चक्खाय | कालगया देवलोगं गया । इयरेण वि सुयं-जहा आयरिया कालगया । ताहे आगओ पुच्छइ–को गणहरो ठविओ?। कुडगदितॄतो य सुओ। ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगओ। ताहे तेहिं सवेहिं अब्भुढिओ इह चेव ठाह । ताहे नेच्छइ । सो वि बाहिं ठिओ अन्नाणि वुग्गाहेइ परं न सक्कइ बुग्गाहिउं। इओ य आयरिया अत्थपोरिसिं करिति । सो ण सुणइ, भणइ-सुणेह तुम्भे निप्फावकुडस्स समीवे । तेसु उट्ठिएसु विंझो अणुभासइ । अट्ठमे कम्मप्पवायपुवे कम्मं पन्नविज्जइ । जीवस्स य कम्मस्स य कहं बंधो ? । तत्थ ते भणंति-बद्धं पुढे निकाइयं, बद्धंजहा सुइकलावो तंतुबद्धो, पुटुं-जहा किट्टेण घणनिरंतराओ कयाओ, निकाइयं-जहा ताबेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पढमं बंधइ, पच्छा तं परिणामं अमुंचंतो पुढे करेइ, तेणावि संकिलिडेण परिणामेण किंचि निकाएइ, निकाइयं | निरुवक्कम उदयेण वेइज्जइ, अन्नहा तं न वेइज्जइ । ताहे सो गोट्ठामाहिलो वारेइ-एरिसं न संभवइ, न तया एरिसं अम्हेहिं सुयं-जइ य एवं कम्मं बद्धं पुढे निकाइयं, एवं भो! मोक्खो न भविस्सइ । तो खाइ किह बज्झइ ? । भणइसुणह-जहा कंचुओ कंचुइणं पुरिसं फुसइ न उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मं पि पुढे न उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवोच्छित्ती न भविस्सइ, एत्तियमायरिएहिं अम्हं कहियं, एसो न याणइ । ताहे विंझो संकिओ समाणो पुच्छिउं गओ 'मा मए अन्नहा गहियं हविज्जा' । ताहे पुच्छिया
१शिक्षयित्वा ।
Page #161
--------------------------------------------------------------------------
________________
तृतीयं
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः ॥७४॥
आयरिया । तेहिं भणियं-जं तुम परूवेसि तं सच्चं, जं गोट्ठामाहिलो पन्नवेइ तं मिच्छा । तेण गंतूण सिहं, एत्तियं भणियमायरिएहिं । एवं पुणरवि सो संलीणो अच्छइ । समप्पउ पुणो वि खोभेहामि । अन्नया णवमे पुवे पच्चक्खाणे साहूणं 'जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पञ्चक्खामि' एवं पञ्चक्खाणं वन्निज्जइ, ताहे सो भणइ-अवसिद्धंतो होइ एवं । कहं पुण कायवं ? । सुणेह-सवं पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेण, किंनिमित्तं परिमाणं न कीरइ ? । जो सो आसंसादोसो सो णियत्तिओ भवइ, जावज्जीवाए पुण भणंतेण परिमाणेण परओ अब्भुवयं भवइ, जहा-हं हणिस्सामि पाणे, तन्निमित्तं अपरिमाणाए कायवं । एवं भणंतो विझेण आगमजुत्तीहिं पडिबोहिंतो न पडिबुज्झइ । सवे वि भणंति-जहा एत्तियं भणियमायरिएहिं । जे वि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला ते वि पुच्छिया एत्तियं चेव भणति । ताहे भणइ-तुब्भे किं जाणह ? तित्थयरेहिं एत्तियं भणियं । तेहिं भणियं-तुम न याणसि । जाहे न ठाइ ताहे संघसमवाओ कओ । देवयाए काउस्सग्गो कओ । जा सनिया सा आगया, भणइ-संदिसह त्ति । |ताहे भणिया-वच्च तित्थयरं पुच्छ-किं जं गोदामाहिलो भणइ तं सच्चं ? उयाहु दुब्बलियापुस्समित्तपमुहो | संघो जं भणइ तं सच्चं? । ताहे सा भणइ-मम अणुबलं देह । काउस्सग्गो दिन्नो । ताहे सा गया, तित्थयरो
पुच्छिओ । तेहिं वागरियं-जहा संघो सम्मावाई, इयरो मिच्छावाई, निण्हवो एस सत्तमो। ताहे आगया, भणि|यं-उस्सारेह काउस्सग्गं, संघो सम्मावाई, एस मिच्छावाई निण्हवो । ताहे सो भणइ-अप्पिडिया वराई, का एयाए
सत्ती गंतूण ?। तीसे विन सद्दहइ । ताहे पुस्समिता भणंति-जहा अज्जो! पडिवज्ज, मा उग्धाडिज्जिहिसि । | निच्छइ । ताहे संघेण वजिओ बारसविहेणं संभोएणं, तंजहा-उर्वहि सुय भैत्तपाणे, अंजलीपग्गहे इ य । दायणा य| निकाए य, अब्मुँहाणे त्ति आवरे ॥ १॥ किइकमस्स य करणे, यावञ्चकरणे इ य । संमोसरणसन्निसेज्जा, कहाए
चतुरङ्गीयाऽध्ययनम् । सप्तमनि
हवो जीवप्रदेशाबद्धकर्मवादी गोष्ठामाहिलः।
माहिलो भसगो दिन्ना कोताहे
॥ ७४॥
Page #162
--------------------------------------------------------------------------
________________
BXXXOXOXOXOXOXOXOXXX
टीच-य एतान् वजयेद्दोषान् , धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं, यः स्याजिन इव प्रभुः॥८॥ स च प्रथमसंहनन
एव, न चेदानीं तदस्ति । इत्यादिकया युक्त्या उच्यमानोऽप्यसौ कम्मदोसेण चीवराइयं छड्डेत्ता गओ। तस्स उत्तरा भगिणी। | उज्जाणे ठियस्स वंदिया गया। तं च दट्टण तीए वि चीवराइयं सवं छड़ियं । ताहे भिक्खाए पविट्ठा । गणियाए दिट्ठा । 'मा अम्ह लोगो विरजिहि' त्ति उरे से पोत्ती बद्धा । सा नेच्छइ । तेण भणियं-अच्छउ एसा तव देवयाए दिन्ना । तेण | य दो सीसा पवाविया-कोडिन्नो कोट्टवीरो य । तओ सीसाण परंपरफासो जाओ। एवं केऽपि लब्धामपि बोधि मिथ्यात्वोदयात् नाशयन्तीति सूत्रार्थः ॥ ९॥ एतत्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह
सुइंच लर्बु सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणा वि, नो य णं पडिवजए॥१०॥ व्याख्या-श्रुतिं चशब्दात् मानुषत्वं 'लब्ध्वा' प्राप्य श्रद्धां च 'वीर्य' प्रक्रमात् संयमविषयं पुनःशब्दस्य विशेषद्योतकत्वाद् विशेषेण दुर्लभं, यतो बहवः 'रोचमाना अपि' श्रद्दधाना अपि "नो य णं" ति सूत्रत्वात् नो एतं-धर्म प्रतिपद्यन्ते' चारित्रमोहनीयकम्र्मोदयतः सत्यकि-श्रेणिकादिवत् कर्त्त नाभ्युपगच्छन्तीति सूत्रार्थः ॥ १० ॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
माणुसत्तम्मि आयाओ, जो धम्मं सुच्च सद्दहे । तवस्सी वीरियंलढुं, संवुडो णि णे रयं ॥११॥
व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा श्रद्धत्ते, 'तपस्वी' निदानादिरहिततया प्रशस्यतपोऽन्वितः 'वीर्य' संयX मोद्योगं लब्ध्वा 'संवृतः' स्थगिताश्रवः, स किम् ? इत्याह-निर्द्धनोति' नितरामपनयति रजः' बद्ध-बध्यमानकर्मरूपम् , तदपनयनाच मुक्तिमाप्नोतीति भाव इति सूत्रार्थः ॥ ११ ॥ इत्थमामुष्मिकं फलमुक्तम् । इदानीमैहिकं फलमाह
सोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठ । निवाणं परमं जाइ, घयसित्ति व पावए ॥१२॥
संयमे वीर्यस्य दुर्लभत्वम् ।
Page #163
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीय वृत्तिः
1104 11
Xoxoxoxoxox
चतुरङ्गीयाऽध्ययनम् ।
वा । तस्स भज्जा ताव न जेमेइ सुएइ वा जाव नागओ भवति । सा निचिन्ना । अन्नया मायरं सा वड्डेइ – तुम्ह पुत्तो तृतीयं दियछे दियहे अड्डरते एइ, अहं जग्गामि छुहाइया य अच्छामि । ताहे ताएं भण्णइ – मा दारं देज्जाहि, अहमज्ज जग्गामि । सो दारं मग्गइ । इयरीए अंबाडिओ भणिओ य - जत्थ इमाए बेलाए उग्घाडियाणि दाराणि तत्थ वच्च । भवियवयाए तेण मग्गंतेण उग्घाडिओ साहुपडिस्सओ दिट्ठो । तत्थ गओ । वंदइ साहू । भणइ य - पवावेह ममं । नेच्छति । सयमेव लोओ कओ । ताहे से लिंगं दिनं । ते विहरिया । पुणो वि आगयाणं रन्ना कंबलरयणं से दिनं । आयरिएणावि 'किमेएण जईणं ?, किं गहियं ?' ति भणिऊण तस्स य अणापुच्छाए फालियं, णिसिज्जाओ कयाओ । तओ कसा इओ । अन्नया जिणकप्पिया वन्निज्जंति, जहा – “जिणकप्पिया य दुविहा, पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा, एक्केका ते भवे दुविहा || १ ||" इत्यादि । सो भणइ - किं एस एवं न कीरइ ? । तेहिं भणियं - एस वोच्छिन्नो । तेण भणियं - ममं न वोच्छिज्जइ त्ति सो चैव परलोगत्थिणा कायो ॥ तत्रापि सर्वथा निःपरिग्रहत्वमेव श्रेयः । सूरिभिरुक्तम् — धर्मोपकरणमेवैतत् न तु परिग्रहः । तथा हि-जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कोचने चेष्टं तेन पूर्वं प्रमार्जनम् ॥ २ ॥ तथा च - सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका | ॥ ३ ॥ किञ्च भवन्ति जन्तवो यस्माद्भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थं, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरचसम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थीदं स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै - मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति || ६ || तस्य त्वग्रहणे यत्स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपधातो वा, महान् दोषस्तदैव तत् ॥ ७ ॥ यः पुनरतिसहिष्णुत यैतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा
अष्टम
हवो
बोटिक - दिगम्बर
मतस्थापकः
शिवभूतिः ।
1114 11
Page #164
--------------------------------------------------------------------------
________________
याच य एतान् वर्जयेहोषान , धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं, यः स्याजिन इव प्रभुः ॥८॥ स च प्रथमसंहनन
एव, न चेदानीं तदस्ति । इत्यादिकया युक्त्या उच्यमानोऽप्यसो कम्मदोसेण चीवराइयं छडेत्ता गओ। तस्स उत्तरा भगिणी। | उज्जाणे ठियस्स वंदिया गया। तं च दट्ठण तीए वि चीवराइयं सवं छड्डियं । ताहे भिक्खाए पविट्ठा । गणियाए विट्ठा । 'मा
अम्ह लोगो विरजिहि' त्ति उरे से पोत्ती बद्धा । सा नेच्छइ । तेण भणियं-अच्छउ एसा तव देवयाए दिन्ना । तेण हाय दो सीसा पवाविया-कोडिन्नो कोट्टवीरो य । तओ सीसाण परंपरफासो जाओ। एवं केऽपि लब्धामपि बोधिं मिथ्यात्वोदयात् नाशयन्तीति सूत्रार्थः ॥ ९॥ एतत्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह
सुइंच लद्धं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणा वि, नो य णं पडिवज्जए ॥१०॥ व्याख्या-श्रुतिं चशब्दात् मानुषत्वं 'लब्ध्वा' प्राप्य श्रद्धां च 'वीर्य' प्रक्रमात् संयमविषयं पुनःशब्दस्य विशेषद्योतकत्वाद् विशेषेण दुर्लभं, यतो बहवः 'रोचमाना अपि' श्रद्दधाना अपि "नो य ण" ति सूत्रत्वात् नो एतं-धर्म 'प्रतिपद्यन्ते' चारित्रमोहनीयकम्र्मोदयतः सत्यकि-श्रेणिकादिवत् कत्तुं नाभ्युपगच्छन्तीति सूत्रार्थः ॥ १०॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
माणुसत्तम्मि आयाओ, जो धम्मं सुच्च सद्दहे । तवस्सी वीरियंलढुं, संवुडो णिचुणे रयं ॥११॥ | व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा श्रद्धत्ते, 'तपस्वी' निदानादिरहिततया प्रशस्यतपोऽन्वितः 'वीर्य' संयमोद्योगं लब्ध्वा 'संवृतः' स्थगिताश्रवः, स किम् ? इत्याह-निर्द्धनोति' नितरामपनयति रजः' बद्ध-बध्यमानकर्मरूपम् , तदपनयनाच्च मुक्तिमाप्नोतीति भाव इति सूत्रार्थः ॥ ११ ॥ इत्थमामुष्मिकं फलमुक्तम् । इदानीमैहिकं फलमाह
सोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ । निवाणं परमं जाइ, घयसित्ति व पावए ॥१२॥
संयमे वीर्यस्य दुर्लभत्वम् ।
Xoxoxoxoxoxoxoxoxoxoxoka
Page #165
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ ७६ ॥
व्याख्या – 'शुद्धिः' कषायकालुष्यापगमो भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य । तथा च 'धर्मः' क्षान्त्यादिः शुद्धस्य 'तिष्ठति' अविचलिततयाऽऽस्ते, अशुद्धस्य तु कदाचित् कषायोदयादसौ विचलत्यपि । तदवस्थितौ च 'निर्वाणं' जीवन्मुक्तिं 'परमं' प्रकृष्टं 'याति' गच्छति । उक्तञ्च — "निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशाना- मिहैव मोक्षः सुविहितानाम् ॥ १ ॥” अत्यन्तप्रशमसुखानुभावात् । तथा हि“तणसंथारनिवन्नो, वि मुणिवरो भट्ठरायमयमोहो । जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि ॥ २ ॥ " कथम्भूतः सन् ? 'घृतसिक्तः पावक इव' तपस्तेजोज्वलितत्वेन घृततर्पिताग्निसमान इति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदिश्य शिष्योपदेशमाह -
विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डुं पक्कमई दिसं ॥ १३ ॥
व्याख्या – 'वेविग्धि' पृथक् कुरु 'कर्म्मणः ' प्रस्तावात् मानुषत्वादिविबन्धकस्य 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादिकम् । तथा यशोहेतुत्वात् 'यशः ' संयमो विनयो वा । यदुक्तम् — “एवं धम्मस्स विणओ, मूलं परमो से मोक्खो । जेण कित्तिं सुयं सिग्धं, निस्सेसं चाभिगच्छइ ॥ १ ॥” तत् 'सचिनु' उपचितं कुरु, कया ? - क्षान्त्या, उपलक्षणत्वात् मार्दवादिभिश्च । एवं कुर्वतः किं स्यात् ? इत्याह – 'पार्थिवं' परप्रसिद्ध्या पृथिवीविकारं 'शरीरं' तनुं 'हित्वा' मुक्त्वा ऊर्ध्वा दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षेण गच्छतीति सूत्रार्थः ॥ १३ ॥ इत्थं येषां तद्भव एव मुक्त्यवाप्तिः तान् प्रत्युक्तम् । येषां तु न तथा तान् प्रत्याह
१ “तृणसंस्तारनिपनोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत् प्राप्नोति मुक्तिसुखं, कुतस्तत् चक्रवपि ॥ २ ॥” २ "एवं धर्मस्य विनयो, मूलं परमोऽसौ मोक्षः । येन कीर्त्ति श्रुतं शीघ्रं निःश्रेयसं चाभिगच्छति ॥ १ ॥”
XXXCXOXOXOXOX
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
दुर्लभ
चतुरङ्गस्य फलम् ।
॥ ७६ ॥
Page #166
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXOXOX
विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणच्चवं ॥ १४ ॥
अप्पिया देवकामाणं, कामरूवविउविणो । उहूं कप्पे चिट्ठति, पुवा वाससया बहू ॥१५॥ व्याख्या-"विसालिसेहिं" ति मागधदेशीयभाषया विसदृशैः-विभिन्नैः 'शीलैः' व्रतपालनात्मकैः अनुष्ठानविशेषैः 'यक्षाः' देवा ऊर्द्ध कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । 'उत्तरोत्तराः' यथोत्तरप्रधानाः 'महाशुक्लाः' अतिशयोज्ज्वलतया चन्द्रादित्यादयः ते इव 'दीप्यमानाः' प्रकाशमानाः, 'मन्यमानाः' मनसि अवधारयन्तो विशिष्टकामावाप्तिसमुत्पन्नरतिसागरावगाढतया 'अपुनथ्यवं' अपुनश्यवनम् । अर्पिता इव 'अर्पिताः' ढौकिताः प्रक्रमात् प्राक् सुकृतेन 'देवकामानां' दिव्याङ्गनास्पर्शादीनाम् । 'कामरूपविकरणाः' यथेष्टरूपादिनिर्वर्जनशक्तिसमन्विताः 'ऊर्द्धम्' उपरि 'कल्पेषु' सौधर्मादिषु उपलक्षणत्वाद् ग्रैवेयकानुत्तरेषु च 'तिष्ठन्ति' आयुःस्थितिमनुभवन्ति । 'पूर्वाणि' वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि 'वर्षशतानि' प्रतीतानि 'बहूनि' असंख्येयानि, पूर्व-वर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यम् इति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ १४-१५ ॥ तत्किमेषाम् एतावदेव फलम् ? इत्याऽऽशयाऽऽह
तत्थठिच्चा जहाठाणं, जक्खा आउक्खए चुया।उवेंति माणुसंजोणिं, से दसंगेऽभिजायइ ॥१६॥ व्याख्या-तत्र' तेषु कल्पेषु 'स्थित्वा' आसित्वा 'यथास्थानं' यद् यस्य स्वानुष्ठानानुरूपं इन्द्रादिपदं तस्मिन् यक्षाः 'आयःक्षये स्वजीवितावसाने 'च्युताः' भ्रष्टाः 'उपयान्ति' गच्छन्ति मानुषीं योनिम्। तत्र च 'से' इति सः-सावशेषकुशलकर्मा जन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणानि अस्येति दशाङ्गः अभिजायते । एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद् दशाङ्गः कश्चित् नवाङ्गादिरपि जायत इति वैचित्र्यसूचनार्थ इति सूत्रार्थः ॥१६॥ कानि पुनर्दशाङ्गानि ? इत्याह
Page #167
--------------------------------------------------------------------------
________________
तृतीयं चतुरङ्गीया|ऽध्ययनम्। | दुर्लभस्य चतुरङ्गस्य फलम् ।
श्रीउत्तरा- खेत्तं वत्थं हिरण्णं च, पसवो दासपोरसं । चत्तारि कामखंधाणि, तत्थ से उववजह ॥१७॥ ध्ययनसूत्रे मित्तवं नाइवं होइ, उच्चागोत्ते य वन्नवं । अप्पायंके महापन्ने, अभिजाए जसो बले ॥१८॥ श्रीनैमिच
व्याख्या-क्षेत्रं' ग्रामाऽऽरामादि सेतुकेतूभयात्मकं वा, 'वास्तु' खातोच्छितोभयात्मकम् 'हिरण्यं सुवर्णम् , उपलन्द्रीयवृत्ति
Malक्षणत्वाद् रूप्यादि च, 'पशवः' गोमहिष्यादयः, दासाश्च-प्रेष्यरूपाः 'पोरुसं' ति प्राकृतत्वात् पौरुषेयं च-पदातिसमूहः ॥७७॥
दासपौरुषेयं, 'चत्वारः' चतुःसंख्याः । अत्र हि क्षेत्रवास्त्विति चैकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः । एते कामाः-मनोज्ञशब्दादयः तद्धेतवः स्कंधाः-तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते । प्राकृतत्वाच्च नपुंसकनिर्देशः । 'तत्र' तेषु कुलेषु सः 'उपपद्यते' जायते । अनेन च एक अङ्गमुक्तम् । शेषाणि तु नवाङ्गान्याह-'मित्रवान्' वयस्यवान् , 'ज्ञातिमान्' बन्धुमान भवति, 'उच्चैर्गोत्रः' उत्तमकुलः, 'चः' समुच्चये, 'वर्णवान्' प्रशस्तशरीरच्छविः, 'अल्पातङ्कः' आतङ्कविरहितो नीरोग इत्यर्थः, 'महाप्राज्ञः' पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो भवति, ततश्च विशिष्टविभूतिमान् , 'यशस्वी' ख्यातिमान् , 'बली' कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र सूत्रत्वात् मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥१७-१८॥ तत् किं एवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलम् ? इत्याह
भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं। पुत्वं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥ व्याख्या-'भुक्त्वा' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिनः 'भोगान् ' मनोज्ञशब्दादीन् 'अप्रतिरूपान्' अन
"सस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतूभयभेदात् त्रिविधम्, तत्र सेतुक्षेत्रम्-अरहट्टादिसेक्यम् , केतुक्षेत्र पुनः-आकाशपतितोदकनिष्पाद्यम् , उभयक्षेत्रं तु-उभयनिष्पाचम् । २ वास्तु-अगारं, तदपि त्रिविधम् , खातम्, उच्छ्रितम्, खातोछूितम् । तत्र खातम्भूमिगृहकादि, उच्छ्रितम्-प्रासादादि, खातोच्छ्रितम्-भूमिगृहस्योपरि प्रासादः।
BXakoXOXOXOXOXOXOXOXOXOX6Y
॥७७॥
Page #168
--------------------------------------------------------------------------
________________
न्यतुल्यान् 'यथायुः' आयुषः अनतिक्रमेण 'पूर्व पूर्वजन्मसु 'विशुद्धसद्धर्मा' निदानादिरहितत्वेन शुद्धशोभनधर्मः, 'केवलाम्' अकलङ्कां 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुद्धा' अनुभूय प्राप्येति यावत्॥१९॥ ततोऽपि किम् ? इत्याह
चउरंगं दुल्लहं मच्चा, संजमं पडिवजिया। तवसाधुतकम्मंसे, सिद्धे भवति सासए॥२०॥त्ति बेमि॥ __ व्याख्या-'चतुरङ्गीम्' अभिहितस्वरूपां दुःप्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्यविरतिरूपं 'प्रतिपद्य' आसेव्य 'तपसा' बाह्येनाऽऽन्तरेण च 'धुतकर्मांशः' अपनीतसर्वकर्मभागः सिद्धो भवति 'शाश्वतः शश्वद्भवनात् । शश्वद्भवनं च पुनर्भवनिबन्धनकर्मबीजाऽऽत्यन्तिकोच्छेदात् । तथा चाह-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रार्थः ।। २० ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति प्राग्वत् ॥
॥ इति उत्तराध्ययनटीकायां चतुरङ्गीयाख्यं तृतीयमध्ययनम् ॥
Page #169
--------------------------------------------------------------------------
________________
अथ
स्कृताख्यमध्ययनम्।
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
असंस्कृतमध्ययनम्।
॥७८॥
उक्तं तृतीयमध्ययनम् । अधुना चतुर्थावसरः । तस्य चायमभिसम्बन्धः-इहानन्तराध्ययने चत्वारि मानुषत्वादीनि अङ्गानि दुर्लभानीत्युक्तम् । इह 'तत्प्राप्तावपि महते दोषाय प्रमादः, महते च गुणाय अप्रमादः' इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह, इत्यनेन सम्बन्धेनाऽऽयातस्यास्य प्रमादाऽप्रमादनाम्न इदं आदिसूत्रम्
असंखयं जीविय मा पमायए, जरोवणीयस्स हु णत्थि ताणं ।।
एयं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गर्हिति ॥१॥ व्याख्या-'असंस्कृतं' असंस्करणीयं 'जीवितं' प्राणधारणम् यत्नशतैरपि सतो वर्द्धयितुं त्रुटितस्य च कर्णपाशवद् अस्य सन्धातुमशक्यत्वात् । यत उक्तम्-"वासाइं दो व तिन्नि व, वाहिजइ जरघरं पि सीडेवि । सा का वि नत्थि नीई, सीडिजइ जीवियं जीए ॥१॥" मङ्गलैः कौतुकर्योगैर्विद्यामत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥ २ ॥ ततः किम् ? इत्याह-'मा प्रमादीः' किमुक्तं भवति ?-यदीदं कथञ्चित्संस्कर्तुं शक्यं स्यात् चतुरङ्ग्यवाप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां नष्टा पुनर्दुर्लभेति मा प्रमादं कृथाः । स्यादेतत्वार्द्धक्ये धर्म विधास्यामि, इत्याशङ्कयाह-जरां तु उपनीतः-प्रापितो गम्यमानत्वात् स्वकर्मभिर्जरोपनीतः तस्य नास्ति
१ "वर्षाणि द्वे वा त्रीणि वा, वाह्यते जीर्णगृहमपि सीवित्वा । सा कापि नास्ति नीतिः, सीव्यते जीवितं यया ॥१॥"
चतुरजयवाप्तावपि महते दोषाय प्रमादः।
॥७८॥
Page #170
--------------------------------------------------------------------------
________________
त्राणं येनासौ अपनीयते, पुनश्च यौवनमानीयते, न तच्छरणमस्ति । यदुक्तम्-"जया य रूवलावण्णं, सोहग्गं च विणासए । जरा विडंबए देहं, तया को सरणं भवे ? ॥३॥ रसायणं निसेवंति, मंसं मज्जरसं तहा । मुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ ४ ॥” ततो यावदसौ नासादयति तावद्धर्मे मा प्रमादीः । उक्तं च तद्यावदिन्द्रि| यबलं, जरया रोगैर्न बाध्यते प्रसभं । तावच्छरीरमूछो, त्यक्त्वा धर्मे कुरुष्व मतिं ॥ ५ ॥ जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनो दृष्टान्तः । तत्र च सम्प्रदायः
उजेणी णयरी । जियसत्तू राया। तस्स अट्टणो मल्लो सवरजेसु अजेओ। इओ य समुद्दतडे सोपारयं नाम नयरं । तत्थ सीहगिरी राया। सो य मल्लाणं जो जिणइ तस्स बहुं दवं देइ । सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरइ।। राया चिंतेइ-एस अन्नाओ रज्जाओ आगंतूण पडागं हरइ, एसा ममं ओहावण त्ति पडिमलं मग्गइ । तेण मच्छिओ| एगो दिट्ठो वसं पिबंतो, बलं च से विन्नासियं, 'जोगो' त्ति नाऊण पोसिओ, महाजुद्धं च सिक्खाविओ । पुणरवि अट्टणो| आगओ, सोय किर 'मल्लजुद्वं' होहि त्ति अणागए चेव सगाओ नयराओ अप्पणो पत्थयणस्स बइलं भरिऊण अवाबाहेणं एइ, संपत्तो सोपारयं । जुद्धे पराजिओ मच्छियमल्लेणं । गओ सयं आवासं चिंतेइ-एयस्स बलवुड़ी तरुणस्स, मम |
हाणी, अनं मलं मग्गइ, सुणेइ य–सुरवाए अस्थि त्ति । एवं तेणं भरुकच्छहरणीगामे दूरुल्लकूवियाए करिसो दिट्ठो। जाएगेणं हत्थेणं हलं वाहेति, एकेणं फलहीओ उप्पाडेइ । तं च दट्टण ठिओ 'पेच्छामि ताव आहार' ति । आवल्ला मुक्का । भजा | |य से भत्तं गहाय आगया । पत्थिया। कूरस्स उब्भिजिय घडओ पेच्छइ । जिमिओ सन्नाभूमिंगओ । तत्थ परिक्खइ सवं
"यदा च रूपलावण्यं, सौभाग्यञ्च विनाशयति । जरा विडम्बयति देहं, तदा कः शरणं भवेत् ॥३॥ रसायनं निषेवन्ते, मांसं मचरसं तथा । भुजन्ति सरसाहारं, जरा तथापि न नश्यति ॥ ४ ॥" २ कर्पासान् । ३ बलीवदी।
Page #171
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
नम्।
॥७९॥
संवट्टियं । वेयालियम्मि वसहिं तस्स घरे मग्गइ । दिन्ना । इओ य संकहाईहिं संपुच्छइ-का जीविगा? । तेण कहिए | चतुर्थ भणइ-अहं अट्टणो तुमं ईसरं करेमि त्ति । तीसे महिलाए कप्पासमोल्लं दिन्नं । सा य उवला सबलिद्दा उज्जेणिं गया। असंस्कृता| तेण वि वमणविरेयणाणि कयाणि । पोसिओ। निजुद्धं सिक्खाविओ। पुणरवि महिमाकाले तेणेव विहिणा आगओ।
ख्यमध्यय| पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एक्को अजिओ एक्को अपराजिओ। राया वि 'बीयदिवसे होहिइ' त्ति | अइगओ । इमे वि सए सए आलए गया। अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! जं ते दुक्खावियं । तेण कहियं । | तेण य महिओ, सेएणं पुणन्नवीकओ। मच्छियस्स वि रन्ना सम्मद्दगा विसजिया । भणइ-अहं तस्स पिउणो वि न |
IX जरोपनीतबीहेमि, सो को वराओ? । बीयदिवसे समजुद्धा । तइयदिवसे अप्पप्पहारो नीसहो इसाहठाणं ठिओ मच्छिओ।
स्य त्राणं अट्टणेण भणिओ-फलहि त्ति । तेण फलहग्गहेण कडिओ, सीसे कुंडिगागाहेण । तओ रन्ना सक्कारिओ, गओ उज्जेणिं ।
नास्ति अत्र अट्टणो तत्थ य विमुक्कजुज्झवावारो अच्छइ । सो य 'महल्लो' त्ति काउं परिभूयए सयणवग्गेणं । जहा-एस संपर्य न |
अट्टणमल्लकस्स वि कजस्स खमो त्ति । पच्छा सो माणेण तेसिं अणापुच्छाए कोसंबिं नगरि गओ । तत्थ वरिसमेत उवरेगं गओ
दृष्टान्तः। रसायणं उवजीवेति । सो बलिट्ठो जाओ । जुद्धमहे पयत्ते रायमल्लो निरंगणो नाम तं निहणइ । पच्छा राया मन्नइओ-मम मल्लो आगंतुएण विणिहओ त्ति न पसंसइ । रायाणे अपसंसंते सबो रंगो तुण्हिक्को अच्छइ । इओ य अद्रणेण राइणो जाणणनिमित्तं भन्नइ-साहह वण! सउणाणं, साहह भो सउणगा! सउणगाण । निहओं निरंगणो अट्टणेण निक्खित्तसत्थेणं ॥१॥ एवं भणियमेत्तेण राइणा 'एस अट्टणो' त्ति काउं तुट्टेण पूइओ, दवं च से ॥७९॥ पज्जतं आमरणंतियं दिन्नं । सयणवग्गो य से तं सोउं तस्स सयासमवगओ। पायपडणमाईहिं पत्तियाविउं दबलोहेण
अशक्तः । २ योद्धा का स्थानविशेष । ३ निर्व्यापारताम् ।
XXXXXXX
Page #172
--------------------------------------------------------------------------
________________
keXXXXXXX
अल्लियाविओ। पच्छा सो चिंतेइ-मम एए दवलोभेण अल्लियावेंति, पुणो वि ममं परिहविस्संति, जरापरिगओ य अहं न पुणो सुमहल्लेणावि पयत्तेण सकिस्सं जुवत्तं काउं । ताहे 'हियय !-चंचलु जीविउ अथिरु अत्थु तणु सयणु असारउ, करहि धम्मु छड्डेवि मोहु घरवासह केरउ । जरडाइणिजजरियदेहु अच्छिसि दुहनडियउ, झंखंतउ एक्कल चेव जरसिक्कडि पडियउ ॥ १॥ अवि य-लंबमाणवलीचम्मो, झीणदिट्ठी गयस्सुई । गयदंतो कुरूवो य, रुक्खलोमणहच्छवी ॥ १ ॥ अमुकढलट्ठी य, सासखासाउलाणणो । गलंतमुहलालोट्ठो, चावतो चिट्ठए जरं ॥ २॥ अप्पिओ
बंधवाणं पि, परिभूओ सुएहि वि । भजाए वि अवन्नाओ, भासंतो असुहंकरो ॥ ३॥ किच्छेण गमए कालं, अट्टज्झाणPaiमुवागओ। धम्मत्थकामरहिओ, जरालिद्धतणू नरो॥४॥ तं जावऽजवि सचेट्ठो ताव पचयामि' त्ति संपहारिऊण
तहारूवाणं थेराणं अंतिए पवइओ ॥ | एवं जरोपनीतस्याट्टनस्येव न त्राणं भवति । 'एवम्' अनन्तरोक्तमर्थ 'विजानीहि' विशेषेणावबुद्ध्यस्व, तथा एतच्च वक्ष्यमाणं जानीहि-जनाः' लोकाः ‘पमत्ताः' प्रमादपरा, उभयत्र सूत्रत्वाद् एकवचनम् , किम् ? अर्थप्रक्रमात् त्राणं, 'नु' इति वितकें, 'विहिंस्राः' विविधहिंसनशीलाः, तथा-'अयताः' तत्तत्पापस्थानेभ्योऽनुपरताः, "गहिति" त्ति 'प्रहीयन्ति' स्वीकरिष्यन्ति । किमुक्तं भवति ?-एते प्रमत्तादिविशेषणान्विताः स्वदुश्चेष्टितैर्नरकादिकमेव यातनास्थानं ग्रही-| प्यन्तीति नास्ति त्राणमिति सूत्रार्थः ॥ १॥ तत्र चाऽसंस्कृतं जीवितं, जरोपनीतस्य च न त्राणम्, अतो 'मा प्रमादी.' इत्युक्ते अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति अप्रमादो विधेय इति केषाचित्
१ चम्चलं जीवितं अस्थिरः अर्थः तनुस्खजनी असारी, कुरु धर्म त्यक्त्वा मोहं गृहवासस्य सत्कम् । बराहाकिनीजरितदेहः आसिष्यसे दुःखनटितः, विलपन् एकाक्येव जरामशिकायां पतितः॥५॥
Page #173
--------------------------------------------------------------------------
________________
.
ko
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः
| असंस्कृताख्यमध्ययनम्।
॥८
॥
कदाशयः । यत आहुः-धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ १॥ इति तन्मतमपाकर्तुमाह
जे पावकम्मेहि धणं मणुस्सा, समाययंती अमई गहाय।। ...... पहाय ते पासपयहिए णरे, वेराणुबद्धा नरयं उति ॥२॥ व्याख्या-'ये' केचन 'पापकर्मभिः' कृषिवाणिज्यादिभिः अनुष्ठानैः 'धनं' द्रव्यं 'मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्त्तनाद् इत्थमुक्तम् , 'समाददते' स्वीकुर्वन्ति 'अमति' कुमतिम् उक्तरूपां 'गृहीत्वा' सम्प्रधार्य 'प्रहाय' प्रकर्षेण हित्वा धनमेव प्रकृतं, 'ते' धनैकरसिकाः पाशा इव पाशा:-बन्धनहेतुत्वात् रूयादयः । उक्तश्च-"वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, णराण बंधत्थमित्थीओ ॥ १ ॥ उन्नयमाणा अक्खलिय-परकमा पंडिया कई जे य । महिलाहिं अंगुलीए, नच्चाविजंति ते वि नरा ॥ २॥" तेषु पाशेषु “पयट्टिय" त्ति आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ताः 'नराः' पुरुषाः, पुनरुपादानं आदरख्यापनार्थ, 'वैरानुबद्धाः' पापेन सततमनुगताः 'नरक' रत्नप्रभादिकम् 'उपयान्ति' गच्छन्ति । ते हि द्रव्यमुपाय॑ रुयादिष्वभिरमन्ते, तदभिरत्या च नरकादिगतिभाज एव भवन्तीति भावः । तस्माद् इहैव बन्ध-वध-मारणहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवति अर्थ | इति तदभिलाषेण धम्म प्रति मा प्रमादीः इत्युक्तं भवति । इहैवैहिकामुष्मिकापायदर्शकमुदाहरणम् । तत्र च वृद्धसम्प्रदाय:___ एगम्मि नगरे एगो चोरो, सो रत्तिं विभवसंपन्नेसु घरेस खत्तं खणिउं सुबहु दबजायं घेत्तुं अप्पणो घरे
१ “वारि गजानां जालं, तिमीनां हरिणानां वागुरा चैव । पाशाश्च शकुनकानां, नराणां बन्धार्थ स्त्रियः॥१॥
उन्नतमाना अस्खलितपराक्रमाः पण्डिताः कवयो ये च । महिलाभिरल्या, नर्यन्ते तेऽपि नराः ॥२॥"
| अर्थाभिलाषेण धर्म प्रति मा प्रमादी, अत्र चौरदृष्टान्तः।
॥८
॥
Page #174
--------------------------------------------------------------------------
________________
गदेसे कूवं सयमेव खणित्ता तत्थ दवजायं पक्खिवइ । जहिच्छियं सुवन्नं दाऊण कन्नगं विवाहेउं पसूयं संतिं उद्दवेत्ता तत्थैवागडे पक्खिवइ 'मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पगासिस्संति' । एवं कालो | वच्चइ । अन्नया तेणेगा कन्नगा विवाहिया अईव रूविणी । सा पसूया संती तेण न मारिया । दारगो य से अट्ठवरिसो जाओ । तेण चिंतियं - अइचिरं धारिया, एयं पुत्रं उद्दवेडं पच्छा दारयं उद्दविस्सामि । तेण सा उद्दवेडं अगडे पक्खित्ता । तेण य दारगेण गिहाओ निग्गच्छिऊण धाहा कया । लोगो मिलिओ । तेण भन्नइ – एएण मम माया मारियति । रायपुरिसेहिं सुयं । तेहिं गहिओ । दिट्ठो कूवो दव्वभरिओ, अट्ठियाणि सुबहूणि । सो बंधेऊण रायसभ समुवणीओ जायणापगारेहिं । सवं दवं दवावेऊण कुमारेण मारिओ ॥
एवमन्येऽपि 'धनं प्रधानमिति तदर्थं प्रवर्त्तमानाः तदपहायैव अनर्थावाप्तितो नरकमुपयान्तीति सूत्रार्थः ॥ २ ॥ इदानीं कर्म्मणोऽवन्ध्यताम् अभिदधत् प्रकृतमेवार्थं द्रढयितुमाह-
तेणे जहा संधिमुहे गहीए, सकम्मुणा किचइ पावकारी ।
एवं पया पेच इहं च लोए, कडाण कम्माण न मोक्खु अत्थि ॥ ३ ॥
व्याख्या – 'स्तेनः ' चोरः 'यथे 'ति दृष्टान्तोपन्यासे, 'संधिमुखे' क्षत्रद्वारे 'गृहीतः ' आत्तः 'स्वकर्मणा' आत्मीयानुष्ठानेन 'कृत्यते' छिद्यते 'पापकारी' पापकर्त्ता । कथं पुनरसौ कृत्यते ? इति अत्र सम्प्रदायः
एगम्मि नगरे एगो चोरो । तेण अभेज्जओ घरगस्स फलगचियस्स पागारकविसीसगसंठियं खत्तं खयं । ख य अणेगागाराणि - कलसागिई णंदावत्तसंठियं पउमागिइं पुरिसागिइं च । सो य तं कविसीसयसंठियं खणंतो घरसामिएण चेइओ । तओ तेण अद्धपविट्ठो पाएसु गहिओ 'मा पविट्ठो संतो पहरणेण पहरिस्सह' त्ति । पच्छा चोरेण
XXXX CXCXXXXXXX
Page #175
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८१॥
वि बाहिरत्येण हत्ये गहिओ । सो तेहिं दोहिं वि बलवंतेहिं उभयहा कडिजमाणो सयंकियपागारकविसीसगेहिं| फालिजमाणो अत्ताणो विलवइ ॥ | 'एवम्' अमुनैव उदाहरणदर्शितन्यायेन 'प्रजाः' प्राणिनः कृत्यन्ते इति सम्बन्धः । 'प्रेत्य' परलोके 'इह च' इहलोके । किमिति प्रेत्य इत्युच्यते ? यावतेहैव कृतमिहेवापगतम् , अत आह-यतः कृतानां कर्मणां न मोक्षोऽस्ति । उक्तश्च| "यदिह क्रियते कर्म, तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥१॥" एवं मत्वा पापकर्म न |विधेयम् । यदुक्तम्-“धम्माहम्मह फलु पेच्छंतह, जम्मणमरणवाहिजरतंतह । भवियह सइ संसारि सरंतह, केम
सहत्थी पाउ करंतह ॥ १॥" आस्तां पापकर्म तदभिलाषोऽपि न कार्यः, तस्यापि अनर्थहेतुत्वात् । तथा च वृद्धाः| एगम्मि नगरे एगेण चोरेण रतिं दुरारोहे पासाए आरोढुं खत्तं खयं, सुबहुयं दबजायं नीणियं । पहायाए रयणीए हायसमालद्धसुद्धवासो तत्थ गओ 'को किं भासइ ? त्ति जाणणत्थं 'जइ तावडज लोगो में न याणिस्सइ ता पुणो| वि पुबढिईए चोरिस्सामि' त्ति संपहारिऊण तम्मि य खत्तट्ठाणे गओ। तत्थ लोगो बहू मिलिओ संलवइ-कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं खयं ?, कहं च खुडूलएणं खत्तद्वारेणं पविट्रो पुणो दवेण सह निग्गओ ? त्ति । सो सुणेउं हरिसिओ चिंतेइ-'सच्चमेयं, किह हं एएण निग्गओ??त्ति अप्पणो उयरं च कार्ड च पलोए खत्तमुहं पलोएइ । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणिओ, राइणो उवणीओ, सासिओ य ॥
एवं पापकर्मणामभिलषणमपि सदोषम् इति न विदधीत इति सूत्रार्थः ॥३॥ इह च कृतानां कर्मणामवन्ध्यत्वमुक्तम्, तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भवति, अमुक्तौ वा विभज्यैवामी धनादिवद भोक्ष्यन्त इति कश्चित् मन्येत अत आह
"धर्माधर्मयोः फलं प्रेक्षमाणस्य जन्ममरणव्याधिजरातस्य । भव्यस्य सदा संसारे सरतः, कथं सुखार्थी पापं कुर्यात् ? ॥१॥"
चतुर्थ असंस्कृताख्यमध्यव
नम् । अर्थाभिलाषेण धर्म
प्रति मा | प्रमादी,
अत्र चौर|दृष्टान्तः।
१॥
Page #176
--------------------------------------------------------------------------
________________
संसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्म।
कम्मरस ते तस्स उ वेयकाले, ण बंधवा बंधवयं उति ॥४॥ व्याख्या-संसरणं संसार:-तेषु तेषु उच्चावचेषु कुलेषु पर्यटनं तम् 'आपन्नः' प्राप्तः 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य, “साहारणं जंच" त्ति चस्य वाशब्दार्थत्वाद् मिन्नक्रमत्वाञ्च साधारणं वा यद् 'आत्मनोऽन्येषां चैतद् भविष्यति' इति अभिसन्धिपूर्वकं करोति' निर्वर्त्तयति भवान् 'कर्म' कृष्याद्यनुष्ठानम् । 'कर्मणः' तस्यैव कृष्यादेः 'ते' तव कर्मकर्तुः 'तस्यापि' परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामन्यनिमित्तस्य इत्यभिप्रायः, 'वेदकाले' विपाककाले 'न' नैव 'बान्धवाः' स्वजनाः यदर्थं कर्म कृतवान् ते 'बान्धवता' बन्धुतां तद्विभजनापनयनादिना "उविति" त्ति उपयान्ति ।। उक्तश्च-"बंधवा सुहिणो सबे, पी-माई पुत्त-भारिया । पेयवणाओ नियतंति, दाऊण सलिलंजलिं ॥ १॥ अब्भुक्खंति य तं गेहं, पियम्मि वि मए जणे । हिट्ठा तेणऽजियं दध, तहेव विलसंति य ॥२॥ अत्थोवजणहेऊहिं, पावकम्मेहि पेरिओ । एक्कओ चेव सो जाइ, दुग्गई दुहभायणं ॥३॥" यत्तश्चैषम् अतस्तदुपरि प्रेमादिपरिहारतो धर्म एवावहितेन भाव्यम् । तथाविधाऽऽभीरीवञ्चकवणिग्वत् । तथा च वृद्धाः
एगम्मि नयरे एगो वाणियगो अंतरावणे ववहरइ । एगा आभीरी उजुगा दो रूवगे घेत्तूण कप्पासनिमित्तमुवट्ठिया। कप्पासो य तया समहग्यो य वट्टइ । तेण वाणियगेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिन्नो । सा जाणइ 'दोण्ह
"बान्धवाः सुहृदः सर्वे, पितृमातृपुत्रभार्याः । प्रेतवना निवर्तन्ते, दत्वा सलिलाअलिम् ॥ १॥ अभ्युक्षन्ति च तद् गृहं, प्रियेऽपि मृते जने। हृष्टास्तेनाजितं द्रव्यं, तथैव विलसन्ति च ॥२॥ अर्थोपार्जनहेतुमिः, पापकर्मभिः प्रेरितः। एककश्चैव स याति, दुर्गतिं दुःखमाजमाम् ॥३॥"
Page #177
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिचन्द्रीयवृत्तिः
॥ ८२ ॥
चतुर्थ
।
वि रूवगाण दिन्नो' ति सा पोट्टलयं बंधेउं गया । पच्छा सो वाणियगो चिंतेइ – एस रूवगो मुद्दा लद्धो, तओ अहं एयं उवभुंजामि । तेण तस्स रूवगस्स समियं घयं गुलो य किणिउं घरे विसज्जियं । भज्जा संलत्ता - घयपुन्ने करेज्जासि त्ति । असंस्कृताताए कया घयपुन्ना । एत्थंतरे ऊसुगो जामाउगो से सवयंसगो आगओ । सो ते य घयपूरे भुंजिउं गओ । वाणियगो पहाओ भोयणत्थमुबगओ । ताए साभावियं भत्तं परिवेसियं । तेण भन्नइ - किं न कया घयपूरया ? । ताए भन्नइ – कया, परं जामाउगेण सवयंसेण खइया । सो चिंतेइ — पेच्छ, जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अपुनेण संजोइओ । सो य सचिंतो सरीरचिंताए निग्गओ । गिम्हो य तया वट्टइ । सो य मज्झण्हवेलाए कयसरीर चिंतो | एगस्स रुक्खस्स हेट्ठा वीसमइ । साहू य तेणोगासेण भिक्खनिमित्तं जाइ । तेण सो भन्नइ — भयवं ! एत्थ रुक्खच्छायाए वीसमह मया समाणं ति । साहुणा भणियं —तुरियं मए निययकज्जेण गंतव्वं । वणिएण भणियं किं भयवं ! को त्मनैव वि परकज्जेणावि गच्छइ ? । साहुणा भणियं - जहा तुमं चिय भज्जाइनिमित्तं किलिस्ससि । स मर्मणीव स्पृष्टः तेणेव भोक्तव्यम्, एक्कवयणेण संबुद्धो भणइ — भयवं ! तुम्भे कत्थ अच्छह ? । तेण भन्नइ – उज्जाणे । तओ तं साहुं कयपज्जत्तियं नाऊण अत्राभीरीतस्स सगास गओ । धम्मं सोउं भणइ — पवयामि जाव सयणं आपुच्छामि । गओ निययं घरं । बंधवे भज्जं च भणइ - जहा आवणे ववहरंतस्स तुच्छो लाभगो ता दिसावाणिज्जं करेमि, दो य सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विदत्तं न किंचि गिण्हइ, बीओ न किंचि भंडमुलं देइ पुत्रविदत्तं च लुपेइ, तं कयरेण सत्थेण सह वच्चामि ? | सणेण भणियं - पढमएण सह वञ्चसु । तेहिं सो समणुन्नाओ बंधुसंगओ गओ उज्जाणं । तेहिं भन्नइ - कयरो सत्थवाहो ? । तेण भन्नइ — नणु परलोगसत्थवाहो एस साहू असोगच्छायाए उबविट्ठो नियएणं भंडेणं ववहरावेर, एएण सह निवाणपट्टणं जामि त्ति । एवं सो पाइओ ||
XoXoxoxoxoxoxox
ख्यमध्यय
नम् ।
परार्थकृतं कर्म आ
वञ्चकवणि
दृष्टान्तः ।
॥ ८२ ॥
Page #178
--------------------------------------------------------------------------
________________
यथा चायं वणिक् स्वजनस्वतत्त्वमालोचयन् प्रव्रज्यां प्रत्याद्रितः तथान्यैरपि विवेकिभिर्यतितव्यम् । तथा च वाचकः"रोगाघ्रातो दुःखा-ऽदितस्तथा स्वजनपरिवृतोऽतीव । कणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोऽसौ॥१॥ माता भ्राता भगिनी, भार्या पुत्रास्तथा च मित्राणि । न प्रन्ति ते यदि रुजं, स्वजनबलं किं वृथा वहसि ॥२॥ रोगहरणेऽप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाच्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात् स्वजनस्यार्थे, यदिहाकार्य करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥ ४ ॥ तस्मात् स्वजनस्योपरि, सङ्ग परिहाय निवृतो भूत्वा । धर्म कुरुष्व यत्ना-द्यत् परलोकस्य पथ्यदनम् ॥ ५॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्मभ्यः वजनान्न मुक्तिः इत्युक्तम् । अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्याद् अत आह
वित्तेण ताणं न लभे पमत्तो, इमम्मि लोए अदुवा परत्था।
दीवप्पणढे व अणंतमोहे, णेयाउयं दमदट्ठमेव ॥५॥ व्याख्या-वित्तेन' द्रविणेन 'त्राणं' स्वकृतकर्मणो रक्षणं, 'न लभते न प्राप्नोति । कीदृक् ? 'प्रमत्तः' मद्यादिप्रमादवशंगतः । क ? इत्याह-"इमम्मि" त्ति अस्मिन् अनुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि “अदुवे"ति अथवा 'परत्रे ति परभवे । कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः___ एगो किल राया इंदमहाईण कम्हि ऊसवे अंतेउरे निग्गच्छंते घोसणं घोसावेइ-जहा सो पुरिसा जयराओka निग्गच्छंतु । तत्थ पुरोहियपुत्तो रायवल्लहो वेसाघरमणुपविट्ठो घोसिए वि न निग्गओ। सो रायपुरिसेहिं गहिओ। तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइओ । दप्पायमाणो विवयंतो रायसगासमुवणीओ। राइणा वि वज्झो आणत्तो । पच्छा पुरोहिओ उवढिओ भणइ-सबस्सं पि य देमि, मा मारिजउ । तो वि न मुक्को । सूलाए भिन्नो ॥
Page #179
--------------------------------------------------------------------------
________________
निदेव तावदानुन विगतप्रकाश विद्या । तसिता य
नम् ।
श्रीउत्तरा-17 एवमन्येऽपि न वित्तेन त्राणमिहेव तावदानुवन्ति, आस्तामन्यजन्मनि । तन्मूर्छावतः पुनस्तस्याऽधिकतरं दोषमाह-x
चतुर्थ ध्ययनसूत्रे "दीवे"त्ति वृत्तार्धम् । प्राकृतत्वात् 'प्रणष्टदीप इव' विगतप्रकाशदीप इव इति दृष्टान्तः । अत्र सम्प्रदायः
असंस्कृताश्रीनैमिच
all जहा केई धाउवाइया सदीवगा अगिंग इंधणं च गहाय बिलमणुपविट्ठा । तेसिं पमाएण दीवो अग्गी वि विज्झाओ। ख्यमध्ययन्द्रीयपत्तिःX तओ विज्झायदीवग्गिया गुहातममोहिया इओ तओ सबओ परिभमंति । परिभमंता य अपडियारमहाविसेहि
सप्पेहिं डका, दुरुत्तरे अहेठाणे पडिया, तत्थेव निहणमुवगया । ॥८३॥ एवं अनन्तः-अपर्यवसितः तद्भव एव प्रायस्तस्याऽनपगमात् मोहः-अज्ञानमोहनीयरूपोऽस्य इति अनन्तमोहः, किम् ?
प्रमादवइत्याह-निश्चित आयः-लाभः, न्यायः-मुक्तिरित्यर्थः, स प्रयोजनमस्य इति नैयायिकः तं सम्यग्दर्शनादिकं मुक्तिमार्ग-IA
अन्तस्य धमिति गम्यते, "दटुं" ति अन्तर्भूतापिशब्दार्थत्वात् 'दृष्ट्वाऽपि' उपलभ्यापि "अट्ठमेव" त्ति प्राकृतत्वाद् अद्रष्टैव भवतीति।
नादिकं न इदमाकूतम्-यथैव गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावेन तदद्रष्टैव जायते, तथा
त्राणाय। अयमपि जन्तुः कथश्चित् कर्मक्षयोपशमादेः मुक्तिमार्ग भावप्रकाशदीपात् श्रुतज्ञानात्मकाद् दृष्ट्वाऽपि वित्तादिव्यासक्तितः तदावरणोदयाद् अद्रष्टैव भवति, मोहादिहेतुत्वाद् वित्तादीनाम् । यदुक्तम्-"मोहाययणं मयका-मवद्धणों जणियचित्त|संतावो। आरम्भकलहहेऊ, दुक्खाण परिग्गहो मूलं ॥१॥" तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, किंतु कथश्चित् त्राणहेतुं सम्यग्दर्शनादिकमवाप्तमुपहन्तीति सूत्रार्थः ॥५॥ एवं धनादिकं न त्राणाय इत्युपदर्य यत्कृत्यं तदाहसुत्तेसु आवी पडिबुद्धजीवी, ण वीससे पंडिय आसुपन्ने ।
॥८३॥ घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो ॥६॥ १ मोहायतनं मदकामवर्द्धनो जनितचित्तसन्तापः । आरम्भकलहहेतुःखाना परिग्रहो मूलम् ॥१॥"
XOXOXOXOXOXOXOXEX
XOXOXOXOXOXOXOXOXXXद्ध
Page #180
--------------------------------------------------------------------------
________________
all व्याख्या-सुप्तेषु' द्रव्यतः शयानेषु, भावतस्तु धर्म प्रति अजाग्रत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोXऽयमर्थः-सुप्तेष्वपि आस्तां जाप्रत्सु प्रतिबुद्धः-द्विधाऽपि प्रतिबोधवान् जीवत्येवंशीलः प्रतिबुद्धजीवी, कोऽभिप्रायः ?
द्विधा प्रसुप्तेष्वप्यविवेकिषु न गतानुगतिकतया स्वपिति प्रतिबुद्ध एव यावज्जीवमास्ते । तत्र द्रव्यनिद्राप्रतिषेधे अगडदत्त उदाहरणम् । तत्र च वृद्धवादः__ अस्थि जए सुपसिद्धं, संखउरं पुरवरं गुणसमिद्धं । तम्मि य राया जणजणि-यतोसओ सुंदरो नाम ॥१॥ तस्स कुलरूवसरसी, समग्गजणजणियलोयणाणंदा । अंतेउरस्स पढमा, सुलसा णामेण वरभज्जा ॥ २॥ तीए कुच्छिपसूओ, पुत्तो नामेण अगडदत्तो त्ति । अणुदियहं सो पवरं, वढतो जोवणं पत्तो ॥ ३ ॥ सो य केरिसो?धम्मत्थदयारहिओ, गुरुविणयविवजिओ अलियवाई । पररमणिरमणकामो, निस्संको माणसोडीरो ॥४॥ मज्ज पिएइ जूयं, रमेइ पिसियं महुं च भक्खेइ । नडपेडयवेसावि-दपरिगओ भमइ पुरनझे ॥ ५॥ अन्नम्मि दिणे रनो, पुरवरलोएण वइयरो सिट्ठो । जह कुमरेण नराहिव!, नयरे असमंजसं विहियं ॥ ६ ॥ सुणिऊण पउरवयणं, राया गुरुकोवजायरत्तच्छो । फुडभिउडिभासुरसिरो, एयं भणिउं समाढत्तो ॥ ७॥ रे! रे! भणह कुमार, सिग्धं चिय वजिऊण मह विसयं । अन्नत्थ कुणसु गमणं, मा भणसु य जं न कहियं ति ॥ ८॥ नाऊण वइयरं सो, कुमरो चइऊण नियपुरं रम्मं । खग्गसहाओ चलिओ, गुरुमाणपवडियामरिसो॥९॥ लंघित्ता गिरि-सरि-का-णणाई पुर-गोड-गामवंदाई। नियनयराओ दूरे, पत्तो वाणारसिं नयरिं ॥ १० ॥ तियचच्चरमाईसुं, असहाओ भमइ नयरिमज्झम्मि । चित्ते अमरिसजुत्तो, करि व जूहाउ परिभट्ठो ॥ ११॥ हिंडतेणं च तया, पुरीए मग्गेसु रायतणएणं । बहुतरुणनरसमेओ, एको कलजाणओ दिट्ठो ॥ १२ ॥ सो व केरिसो ?--सत्थत्यकलाकुसलो, विउसो भावनुओ सुगं-13
Page #181
--------------------------------------------------------------------------
________________
न्द्रीयवृत्तिः
श्रीउत्तरा- भीरी । निरओ परोवयारे, किवालुओ रूवगुणनिलओ ॥ १३ ॥ नामेण पवणचंडो, चंडो वाईण न उण सीसाणं ।। ध्ययनसूत्रे संदण-गय-हयसिक्खं, साहिंतो निवसुयाण तहिं ॥ १४ ॥ तस्स समीवम्मि गओ, चरणजुयं पणमिउं समासीणो । श्रीनैमिच- कत्तो सि तुमं सुंदर ! ?, अह भणिओ पवणचंडेणं ॥ १५ ॥ एगते गंतूणं, संखउराओ जहा विणिक्खंतो । कहिओ
| तह वुत्तंतो, कुमरेणं पवणचंडस्स ।। १६ ॥ चंडेण तओ भणिओ, अच्छसु एत्थं कलाउ सिक्खंतो । परमत्तणो य
गुज्झं, कस्स वि मा सुयणु ! पयडेसु ॥ १७ ॥ उठे उं उज्झाओ, पत्तो गेहम्मि रायसुयसहिओ । साहेइ महिलियाए, एसो ॥८४॥
मह भाउयसुओ त्ति ॥ १७ ॥ हविऊणं कुमरवरं, दाऊणं पवरवत्थमाभरणं । तो भोयणावसाणे, भणियमिणं पवणचंडेण ॥१९॥ भवण धणं परिवारो, संदणतुरयाई संतियं मज्झ । सवं तुज्झायत्तं, विलससु हियइच्छियं कुमर! ॥२०॥
एवं सो किल संतु-ट्ठमाणसो मुक्कूरववसाओ। चिट्ठइ तस्सेव घरे, सवाओ कलाओ सिक्खंतो ॥ २१ ॥ गुरुयणगु*||रुविणयपव-न्नमाणसो सयलजणमणाणंदो । बावत्तरिं कलाओ, गिण्हइ थोवेण कालेण ।। २२ ।। एवं सो कुमरवरो,
नायकलो परिसमं कुणेमाणो । भवणुजाणे चिट्टइ, अणुदियहं तप्परो धणियं ॥ २३ ॥ उजाणस्स समीवे, पहाणसेहिस्स संतियं भवणं । वायायणरमणीयं, उत्तुंगमईववित्थिन्नं ॥ २४॥ तत्थऽत्थि सेट्ठिधूया, मणोहरा मयणमंजरी णाम । सा घरसिरमारूढा, अणुदियह पेच्छए कुमरं ॥ २५ ॥ अह तम्मि साणुराया, अणवरयपलोयणं कुणेमाणी । विक्खिबइ कुसुमफलप-त्तलेट्हुए किं पि चिंतंती ।। २६ ॥ हिययत्थं पि हु बालं, कुमरो न निरिक्खए कलारसिओ। आसंकाए गुरूणं, विजाए गहणलोभेणं ॥ २७ ॥ अन्नदिणम्मि तीए, वम्महगुरुपसरविहुरियमणाए । गहणे कलाण सत्तो, पहओ हु असोगगुच्छेणं ॥ २८ ॥ कुमरेण तम्मि दियहे, सा बाला पलोइया य सविसेसं । कंकेल्लिपल्लवंतरियतणुलया संभमुभंता॥२९॥ चिंतियं च-किं एसा अमरविलासिणी उ ? अह होज नागकन्ना वा ? । कमल व किन्नु
चतुर्थ असंस्कृताख्यमध्यय| नम्। द्रव्यसुप्तेषु प्रतिबुद्धजीवि-अगडदत्तदृष्टा
KoXOXOXOXOXOXOXOXOXO
*******OXOXOXOXOX
॥८४॥
XOXOX
Page #182
--------------------------------------------------------------------------
________________
एसा, सरस्सई किन्नु पञ्चक्खा ॥ ३० ॥ अहवा पुच्छामि इमं, कजेणं केण चिट्ठई एत्थ ? । इय चिंतिऊण हियए, SIकुमरो पयर्ड इमं भणइ ॥ ३१ ॥ का सि तुमं वरबाले ! ?, ईसिं पयडेसि कीस अप्पाणं ? । विजागहणासत्तं, कीस
ममं सुयणु! खोभेसि? ॥३२॥ सुणिउं कुमारवयणं, वियसियदिट्ठीए वियसियमुहीए । पयडंतदंतकिरणा-ऽऽवलीए तीए इमं भणियं ॥ ३३ ॥ नयरपहाणस्स अहं, धूया सेहिस्स बंधुदत्तस्स । णामेण मयणमंजरी, इह चेव विवाहिया णयरे ॥ ३४ ॥ जद्दिवसाओ दिट्ठो, सुंदर! तं कुसुमचावसारिच्छो । तद्दियहाओ मज्झं, असुहतरू वडिओ हियए ॥ ३५ ॥ निद्दा वि हु नट्ठा लो यणाण देहम्मि वडिओ दाहो । असणं पि नेय रुच्चइ, गुरुवियणा उत्तमंगम्मि ॥ ३६ ॥
यतः–ताव चिय होइ सुहं, जाव न कीरइ पिओ जणो को वि । पियसंगो जेण कओ, दुक्खाण समप्पिओ अप्पा | Kel॥ ३७ ॥ पेरिज्जतो वि पुरा, कएहि कम्मेहि केहि वि वराओ । सुहमिच्छंतो दुल्लह-जणाणुराए जणो पडइ ॥ ३८ ॥
|ता जइ मए समाणं, संगं ण य कुणसि तरुणिमणहरण ! । होही तुह तियवज्झा, फुडं जओ णत्थि मे जीयं ॥ ३९ ॥ | ॥ ३९ ॥ सो निसुणिऊण वयणं, तीए बालाए चिंतए हियए । मरइ फुडं चिय एसा, मयणमहाजलणदडूंगा ॥ ४०॥ निसुणिज्जइ पयडमिणं, भारह-रामायणेसु सत्थेसु । जह दस कामावत्था, होति फुडं कामुयजणाणं ॥४१॥ अवि य| पढमा जणेइ चिंतं, बीयाए महइ संगमसुहं ति । दीहुण्हा नीसासा, हवंति तइयाए वत्थाए ॥ ४२ ॥ जरयं जणइ चउत्थी, पंचमवत्थाए डज्झए अंगं । न य भोयणं च रुचाइ, छट्ठावत्थाए कामिस्स ॥ ४३ ॥ सत्तमियाए मुच्छा, अट्ठमवत्थाए होइ उम्माओ । पाणाण य संदेहो, नवमावत्थाए पत्तस्स ॥ ४४ ॥ दसमावत्थाए गओ, कामी जीवेण मुच्चए नूणं । ता एसा मह विरहे, पाणाण वि संसयं काही ॥ ४५ ।। परिभाविऊण हियए, रायकुमारेण भावकुसलेणं । भणिया सिणेहसारं, सा बाला महुरवयणेणं ॥४६॥ सुंदरि! सुंदररन्नो, सुंदरचरियस्स विउलकि
उ०अ०१५
Page #183
--------------------------------------------------------------------------
________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८५॥
नम् ।
FOXOXOXOXOXOXOXOXOXOXXX
त्तिस्स । नामेण अगडदत्तं, पढमसुयं मं वियाणाहि ॥ ४७॥ कलयायरियसमीवं, कलगहणत्थं समागओ एत्थ । |पवसिस्सं जम्मि दिणे, तए वि घेत्तुं गमिस्सामि ॥ ४८ ॥ कह कहवि सा मयच्छी, वम्महसरपसरसल्लियसरीरा । एमा- असंस्कृता
इबहुपयारं, भणिऊण कया समासत्था ॥ ४९॥ सो रायसुओ तत्तो, तीए गुणरूवरंजियमणो हु । नियनिलए संपत्तो, ख्यमध्यय| चिंतंतो संगमोवायं ॥ ५० ॥ अन्नम्मि दिणे सो राय-नंदणो वीहियाए मग्गेणं । तुरयारूढो वच्चइ, ता णयरे कलयलो जाओ ॥ ५१ ॥ अवि य-किं चलिउ च समुद्दो ?, किं वा जलिओ हुयासणो घोरो ? । किं पत्तं रिउसेन्नं ?, तडि-19
द्रव्यसुप्तेषु दंडो निवडिओ किं वा ? ॥ ५२ ॥ एत्थंतरम्मि सहसा, दिट्ठो कुमरेण विम्हियमणेण । मयवारणो उमत्तो, णिवाडि-les
प्रतिबुद्धयालाणवरखंभो ॥ ५३ ॥ मिंठेण वि परिचत्तो, मारितो सुंडगोयरं पत्तो । सवडंमुहं वलंतो, कालो व अकारणे कुद्धो|*
जीवि॥ ५४ ॥ तुट्टपयबंधरज्जू, संचुन्नियभवणहट्टदेवउलो । खणमेत्तेण पयंडो, सो पत्तो कुमरपुरउ त्ति ॥ ५५ ॥ तं तारि
अगडदत्त| सरूवधर, कुमरं दट्ठण नायरजणेहिं । गहिरसरेणं भणियं, ओसर ओसर करिपहाओ ।। ५६ ॥ कुमरेण वि णियतुरयं,
दृष्टान्तः। |परिचइऊणं सुदक्खगइगमणं । हक्कारिओ गइंदो, इंदगइंदस्स सारिच्छो ॥ ५७ ॥ सुणिउं कुमारसदं, दंती पज्झरियम| यजलपवाहो । तुरियं पहाविओ सो, कुद्धो कालो व कुमरस्स ॥ ५८ ॥ कुमरेण य पाउरणं, संविल्लेऊण हिट्ठचित्तेणं । धावंतवारणस्सा, सुंडापुरओ उ पक्खित्तं ॥ ५९॥ कोवेण धमधमतो, दंतच्छोहे य देइ सो तम्मि । कुमरो |वि पिट्ठिभाए, पहणइ दृढमुट्ठिपहरेणं ।। ६०॥ ता उद्धावइ धावइ, वलइ खलइ परिणओ तहा हाइ । परिभमइ |चक्कभमणं, रोसेणं धमधमंतो सो॥ ६१ ॥ अइव महंतं वेलं, खेल्लावेऊण तं गयं पवरं । निययवसे काऊणं, al॥८५॥
आरूढो ताव खंधम्मि ॥ ६२ ॥ अह तं गइंदखेड्डु, मणोहरं सयलनयरलोयस्स । अंतेउरसरिसेणं, पलोइयं नरवरिदेणं ॥ ६३ ॥ दृहुँ कुमरं गयखंध-संठियं सुरवरं व सो राया । पुच्छइ नियभिच्चयणं, को एसो गुणणिही बालो ?
BXEXXXXXXXXXX
Page #184
--------------------------------------------------------------------------
________________
XXXXOXOXOXOXOXXXX
॥ ६४ ॥ तेएणं अहिमयरो, सोमत्तणएण तह य णिसिणाहो । सबकलागमकुसलो, चाई सूरो सुरूवो य ॥ ६५ ॥ एक्केण तओ भणियं, कलयायरियस्स मंदिरे एसो । कलपरिसमं कुणंतो, दिट्ठो मे तत्थ नरनाह ! ॥ ६६ ॥ तो सो कलयायरिओ, णरवइणा पुच्छिओ हरिसिएणं । को एसो वरपुरिसो, गयवरसिक्खाए अइकुसलो? ॥ ६७ ॥ अभयं परिमग्गेउं, कलयायरिएण कुमरवुत्तंतो । सविसेसं परिकहिओ, नरवइणो बहुजणजुयस्स ॥ ६८॥ तं सुणिऊणं राया, नियहियए गरुयतोसमावन्नो । संपेसइ पडिहारं, कुमरं आणेह मम पासं ॥ ६९॥ गयखंधपरिट्ठियओ, अह सो भणिओ य दारवालेणं । हकारइ नरनाहो, आगच्छसु कुमर! रायउलं ॥ ७० ॥ रायाएसेण तओ, हत्थिक्खंभम्मि आगलेऊगं । कुमरो ससंकहियओ, पत्तो णरणाहपासम्मि ।। ७१ ॥ जाणूकरुत्तमंगे, महीए विनिहित्तु गरअविणएणं । जाव न कुणइ पणामं, अवगूढो ताव सो रन्ना ॥ ७२ ॥ तंबोलासणसम्मा-णदाणपूयाए पूइओ अहियं । कुमरो पसन्नहियओ, उवविठ्ठो रायपासम्मि ॥ ७३ ॥ तओ चिंतियं राइणा-उत्तमपुरिसो एसो । जओ-विणओ मूलं पुरिसत्तणस्स मूलं सिरीए ववसाओ । धम्मो सुहाण मूलं, दप्पो मूलं विणासस्स ॥ ७४ ॥ अन्नं च-को चित्तेइ मऊरं ?, गई। च को कुणइ रायहंसाणं? । को कुवलयाण गंधं ?, विणयं च कुलप्पसूयाणं? ॥ ७५ ॥ अवि य-साली भरेण | तोए-ण जलहरा फलभरेण तरुसिहरा। विणएण य सप्पुरिसा, नमंति न हु कस्स वि भएण ॥ ७६ ॥ तो विणयरंजिएणं, कुसलपउत्ती उ पुच्छिओ कुमरो। रन्ना कलाण गहणं, सविसेसं तह य पुढे ति ॥ ७७ ॥ नियगुणगहणं पयडेइ णेय लज्जाए जाव सो ताव । उज्झाएणं भणियं, पहु! निउणो एस सव्वत्थ ॥ ७८ ॥ परं महाराय !-नियगरुयपयावपसं-सणेण लजंति जे महासत्ता । इयरा पुण अलियपसं-सणे वि अंगे न मायति ॥ ७९ ॥ एवं च तस्स रन्नो, कुमार.१ अहिमकरः-सूर्य इति ।
Page #185
--------------------------------------------------------------------------
________________
FOR
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥८६॥
चरियम्मि खित्तचित्तस्स । ता सयलो पुरलोओ, समागओ रायपासम्मि ॥ ८॥ वररयणअंबराई, सुयंधकुसुमाई फलसणाहाई । मुक्काइं रायपुरओ, पउरेणं परिवगएणं ॥ ८१॥ तं पुरजणकोसल्लं, नरवइणा अप्पियं कुमारस्स । असंस्कृताअह ते कयपणिवाया, विन्नत्तिं काउमारद्धा ॥ ८२ ।। तंजहा–देव ! इमं तुह णयरं, कुबेरपुरिविहवअहियधणनिवहं। ख्यमध्ययकइवयदिणाण मज्झे, रोरस्स व मंदिरं जायं ॥८३॥ केणावि तक्करेणं, दुटेणं खत्तचारणिउणेणं । मुटुं नरवर! नयरं, नम् । एहि रक्खेसु किं बहुणा ? ॥ ८४ ॥ कडुयवयणेहि भणिओ, रन्ना आरक्खिओ पुरवरस्स । रे! रे! पेच्छंतस्स वि, मुटुं सर्व पि तुह नयरं ॥ ८५ ।। अह विन्नत्तं तेणं, देव! अणेगाणि अम्ह दियहाणि । जोयंताणं चोरं, तह वि हु द्रव्यसुप्तेषु कत्थइ ण सो दिट्ठो ॥ ८६ ॥ एत्थंतरम्मि राया, विनत्तो अगडदत्तकुमरेणं । पहु! देहि ममाएसं, लहेमि पुर- प्रतिबुद्धतक्कर सिग्धं ॥८७॥ मज्झे सत्तदिणाणं, पुरचोरं नो लहामि जइ नाह ! । तो जलियजलणजाला-ऽऽवलीसु जालेमि निय
जीविदेहं ॥ ८८ ॥ एवं कुमारवयणं, नरवइणा निसुणिऊण सपइन्नं । अणुमन्निऊण भणिओ, सिझेउ समीहियं तुज्झX
अगडदत्त॥ ८९ ।। अह सो गहियपइन्नो, रायाणं पणमिउं अणुविग्गो । परिभमइ नयरिमज्झे, जोयंतो तकरनिवासे ।। ९० ॥
दृष्टान्त:। अवि य-वेसाण मंदिरेसुं, पाणागारेसु जूयठाणेसु । उल्लरियाऽऽवणेसु य, उज्जाणनिवाणसालासु ॥ ९१ ।। मढसुन्नदेउलेसुं, चच्चर-चउहट्ट-हट्ट-सालासु । तकरगमं नियंतो, हिंडइ एक्कल्लओ कुमरो ॥ ९२ ॥ ता जा छट्टो दियहो, वोलीणो नेय तकरो दिट्ठो। सत्तमदिणम्मि कुमरो, गहिओ चिंताए सविसेसं ॥९३॥ किं वच्चामि विदेसं ?, किं वा तायस्स अंतियं जामि। हरिऊण तं मयच्छि, किं वा रनम्मि गच्छामि ? ॥९४॥ किंतु न जुत्तं एयं, निम्मलकुलसंभवाण पुरिसाणं । जं
॥८६॥ किर नियजीहाए, पडिवनं अन्नहा होइ ॥ ९५ ॥ जेण-छिजउ सीसं अह होउ बंधणं चयउ सबहा लच्छी । पडि
१ निपानशाला–पशुओं को पानी पीलाने का स्थान ।
Page #186
--------------------------------------------------------------------------
________________
वनपालणे सुपुरिसाण जं होइ तं होउ ॥ ९६ ॥ नेयं महत्वयं खलु, नरद्विमुद्दाए जं समुखहणं । पडिवन्नपालणं चिय, महत्वयं धीरपुरिसाणं ॥ ९७ ॥ एवं च बहुवियप्पे, निययमणे भाविऊण सो कुमरो । अवरण्हयवेलाए, पुरस्स बाहिम्मि संपत्तो ॥ ९८ ।। एगस्स पवरकिसलयसमूहगुविलस्स सीयछायस्स । उत्तुंगवियडसाहा-ऽऽउलस्स सहयाररु
खस्स ॥१९॥ उवविठ्ठो चिट्ठइ हिट्ठयम्मि चिंताभरेण सुढियंगो । जोयंतो दिसिचक्कं, विज्जाभट्ठो व खयरिंदो ॥१०॥ एत्थंतरम्मि एगो, सहसा परिवायगो समणुपत्तो । कयधाउवत्थवेसो, मुंडियसिर-कुच्च-सलो ॥१०१।। दंडत्तिय-कुंडि-च
मर-संगओ तह गणेत्तियाहत्थो । किं किं पि मुणमुर्णितो, संपत्तो कुमरपुरउ त्ति ॥ १०२॥ करिसुंडाभुयदंडो, विसाal लवच्छत्थलो फरुसकेसो । णवजोवणो रउद्दो, रत्तच्छो दीहजंघो य ॥ १०३ ।। निज्झाइऊण अह सो, सासंको चिंतए X मणे कुमरो। एवंविहरूवेणं, हवेज एसो फुडं चोरो ॥ १०४ ॥ एत्थंतरम्मि तेणं, भणिओ कुमरो पिएहि वयणेहिं ।
कत्तो सि तुमं सुपुरिस ! ?, केण व कजेण चिट्ठसि ? ॥ १०५ ।। नाऊण तस्स भावं, भणियं कुमरेण बुद्धिनिउणेणं । दालिद्देणऽकतो, भमामि णयरीइ सुन्नमणो ॥ १०६ ॥ मा सोयसु पुत्त ! तुमं, अन्ज च्छिदामि तुज्झ दालिदं । देमि समीहियदछ, भणियं परिवायगेणं ति ॥ १०७ ॥ कुमरेणं संलत्तं, तुम्हाणं चेव पयपसाएणं । नासइ मह दालिई, संपज्जइ ईहियं कजं ॥ १०८ ॥ एवं जपंताणं, नयणपहं वजिऊण दिवसयरो। अईसणमावन्नो, दोसभएणं व सप्पुरिसो॥ १०९ ॥ संझुज्जोयम्मि गए, पयडीहूयम्मि रयणितमनियरे । कलेउं कोसाओ, करवालं दारुणायारं ॥ ११० ॥ तुरियगई संचलिओ, सो कुमरं भणइ एहि मह पिढे । जेण समीहियकजं, सवं पि करेमि किं बहणा? ॥ १११॥ ताव य दोन्नि वि सिग्धं, संपत्ता णयरिमज्झयारम्मि । परिभमिऊणं थोवं, उवविट्ठा एगदेसम्मि ॥ ११२ ॥ परिवाय|गेण ताव य, ईसरवणियस्स मंदिरे तुंगे । सुहभेयभित्तिभाए, खत्तं आलेहियं तेणं ॥ ११३ ॥ जोएवि भित्तिसंधि,
Page #187
--------------------------------------------------------------------------
________________
XI चतुर्थ
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
असंस्कृताख्यमध्यय
नम् ।
॥८७॥
XXXXXXXXXXXXX
खणियं खत्तं सुतिक्खसत्थेणं । सिरिवच्छसच्छहं सु-प्पवेसनिग्गमणमइगूढं ॥ ११४ ॥ निज्झाइऊण सुइरं, निहुयपयं पविसिऊण सो धुत्तो । कडुइ महग्घभंडं, पभूयपेडाओ तत्थेव ॥ ११५ ॥ ठवियं कुमरं आणिय, देवउलाओ दरिद्दए पुरिसे । ते गिण्हाविय ताओ, णयरीए निग्गया झत्ति ॥ ११६ ॥ तओ कुमरेण चिंतियं-आयडिऊण खग्गं, छलेण पहणामि किं इमं दुई? । अहव न जुत्तं अम्हं, छलघाओ कुलप्पसूयाणं ॥ ११७ ॥ एयनिवासं गंतुं, दवं पेच्छामि | कित्तियं हरियं ? । कस्स कए अणवरयं, मुसइ इमं नयरिजणनिवहं ? ॥ ११८ ॥ एवं ते दोन्नि वि गहिय-मोसया पुरवरीओ निक्खता । गुरुभारेण किलंता, णयरुजाणम्मि संपत्ता ॥ ११९ ॥ परिवायगेण भणिओ, कुमरो छलघायमारणनिमित्तं । सुपुरिस! गरुया रयणी, अच्छामो एत्थ उज्जाणे ॥ १२०॥ पडिवन्ने कुमरेणं, तत्थुजाणम्मि ते समासीणा । किल निई सेवेमो, चित्तेणं दो वि सासंका ॥ १२१ ॥ खणमेत्तेणं दोन्नि वि, दाहिणवामेसु वच्छमूलस्स । अण्णोण्णघायणिरया, अलीयनिदाए सुत्त त्ति ॥ १२२ ॥ ते वाहित्तयपुरिसा, सुत्ता वीसत्थमाणसा सवे । कुमरो वि सत्थराओ, उहित्ता सणियमवकतो ॥ १२३ ।। काउं करम्मि खग्गं, अन्नस्स महातरुस्स मूलम्मि । पेच्छंतो संचिट्ठइ, अपमत्तो तस्स चरियाई॥ १२४ ॥ सुत्त त्ति मुणेऊणं, तेणं विणिवाइया उ ते पुरिसा । सयणे तमपेच्छंतो, जा जोवइ तत्थ सो कुमरं ॥ १२५ ॥ ता हकिऊण दुटुं, कुमरो आयडिऊण करवालं । पहणइ जंघासन्नं, भयरहिओ भीमबलजुत्तो ॥ १२६ ॥ एगेण पहारेणं, पडियं जंघाण जुयलयं तस्स । चकाहओ व रुक्खो, णिवाडिओ झत्ति धरपीए ॥ १२७ ॥ गंतुं असमत्थेणं, जीवियसेसेण तेण सो भणिओ । आसि अहं सुपसिद्धो, नामेण भुयंगमो चोरो ॥ १२८ ॥ तह अत्थि इह मसाणे, गेहं भूमीए मज्झयारम्मि । तत्थऽस्थि मज्झ भइणी, वीरमई नाम जुवइ त्ति ॥ १२९ ।। वडपायवस्स मूले, गंतूणं कुणसु तीए वाहरणं । जेणं भूमिघरस्सा, दारं उग्घाडए तुरियं ।। १३० ॥ तं परि
द्रव्यसुप्तेषु प्रतिबुद्ध
जीविअगडदत्तदृष्टान्तः।
।। ८७॥
Page #188
--------------------------------------------------------------------------
________________
FOXOXOXOXOXOXOXXXX
णिऊण सुंदर!, गेण्हसु सवं पि दविणजायं ति । चिट्ठसु तत्थ सुहेणं, अहवा वसिमम्मि गच्छेसु ॥ १३१॥ एवं जंपतो सो, कुमरेणासासिओ खणं एकं । गहिऊण तस्स खग्गं, पत्तो ता पेयभूमीए ॥ १३२ ॥ गंतूण कओ सदो, वडस्स मूलम्मि तीए जुवईए। आगंतूण तीए वि, घरस्स उग्घाडियं दारं ॥ १३३ ।। निज्झाइऊण सुइरं, रूवं बालाए विम्हिओ सहसा । चिंतइ नियहियएणं, एसा मयणस्स सबस्सं ॥ १३४ ॥ पुट्ठो य तीए सुंदर !, कत्तो कजेण केण| | वाऽऽयाओ? । कहिया तेण पउत्ती, तं सोउं दूमिया हियए ॥ १३५ ॥ भणिऊण महुरवयणं, नीओ पायालमंदिरे |कुमरो । गुरुगउरवेण तीए, दिन्नं पवरासणं तत्थ ॥ १३६ ॥ सप्पणयं चिय भणिओ, अयं एयं च विउलधणनिवहं । |तुम्हाऽऽयत्तं सवं, सुंदर ! विलसेसु सच्छंदं ।। १३७ ॥ पयडेउं वासहरं, भणिओ वीसमसु एत्थ सयणिजे । अयं X
पुण गंतूणं, आणेमि विलेवणं तुज्झ ॥ १३८ ॥ एवं भणिऊणं सा, वासहराओ विणिग्गया सहसा । कुमरो वि नीइ| सत्थं, चिंतइ अह अप्पणो हियए । १३९ । माया अलियं लोहो, मूढत्तं साहसं असोयत्तं । निस्संसया तह चिय, महिलाण सहावया दोसा ॥ १४० ॥ अन्नं च-णं य घेप्पइ सुसिणेहिं, न विजई ण य गुणेहिं । न य लज्जइ न य माणिण, न य चाडुयसएहिं ॥ १४१ ॥ णं य खरकोमलवयणि, न विहवि न जोधणेण । दुग्गिझं मणु
महिलहं, चिंतहि आयरेण ॥ १४२ ॥ अओ-जो जाइ जुवइवग्गे, सब्भावं मयणमोहिओ पुरिसो। दुत्तरदुक्खal समुद्दे, णिवडइ सो नत्थि संदेहो ॥ १४३ ॥ एवं च भाविऊणं, सयणतलं वजिऊण सो कुमरो । लुक्को अन्नपएसे, Xठविऊणं तत्थ पडिरूवं ॥ १४४ ॥ सयणिजस्स य उवरिं, जंतपओगेण जा सिला ठविया । सा झत्ति तीए मुक्का,
न च गृह्यते सुस्नेहैः, न विद्यया न च गुणैः । न च लजया न च मानेन, न च चाटुकशतैः॥ २ न च खरकोमलवचनैन | विभवेन न यौवनेन । दुर्गाचं मनो महिलाना, चिन्तय आदरेण ॥
FBXXXXXXXXXXXX
Page #189
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिच
न्द्रीयवृत्तिः
॥ ८८ ॥
|पडिया पलंकउवरिम्मि ॥ १४५ ॥ णाऊण चुन्नियं तं पहिट्ठहियया य भासई पावा । मह भाग्यं वहतो, किं जाणसि अत्तणो हियए ? ॥ १४६ ॥ सुणिऊण इमं वयणं, कुमरो वि पहाविओ तयाहुतं । गहिउं केसकलावे, भणिया सा एरिसं वयणं ॥ १४७ ॥ हा पावे ! को सक्कइ, मं मारेउं सुबुद्धिविहवेणं । जो जग्गइ परछडिं, सो नियछट्ठीए किं सुयइ ? ॥ १४८ ॥ गहिऊण य तं बालं, वसुमइभवणाओ निग्गओ कुमरो । रत्तो वि अइविरत्तो, तीए अइकूरचरिएहिं ॥ १४९ ॥ गंतुं रायसमीवे, रयणिपउत्ती य साहिया तेण । चोरो खग्गेण हओ, तस्सेसा आणिया भगिणी ।। १५० ।। तं चिय पायालहरं, बीयदिणे दंसियं णरवरस्स । रित्थं तं णरवइणा, समप्पियं नयरलोयस्स ॥ १५१ ॥ तुट्ठेणं नरवइणा, दिन्ना कुमरस्स निययधूय त्ति । नामेण कमलसेणा, कमला इव सयलजणदइया ।। १५२ ।। वरगामाण सहस्सं, सयं गइंदाण विउलभंडारं । पाइकाण य लक्खं, तुरयाणं दससहस्साइं ॥ १५३ ॥ एवं सो लद्धजसो, जण| मणणयणाण पुनिमायंदो । अलियं मुणेइ सबं, रहिओ चिरदिट्ठबालाए ।। १५४ ॥ जओ-ता लज्जा ता माणो, ताव य परलोयचितणे बुद्धी । जा न विवेयजियहरा, मयणस्स सरा पहुप्पंति ॥ १५५ ॥ एवं मयणायत्तो, सो चिट्ठ जाव निययभवणम्मि । ता एगा वरविलया, समागया कुमरपासम्मि ॥ १५६ ॥ दिन्नासणोवविट्ठा, भणिया कुमरेण केण कज्जेण । तं आगया सि सुंदरि ! ?, साहसु निययं अभिप्पायं ॥ १५७ ॥ भणियं तीए णिसुणसु, अवहियहियओ कुमार ! होऊणं । अहयं तुम्ह समीवे, पट्ठविया मयणमंजरिए ॥ १५८ ॥ एयं तुह संदिट्ठ, सुंदर ! गुरुविरहजलणतवियाए । जा गच्छइ न य जीयं, ता सिंचसु संगमजलेणं ।। १५९ ॥ अन्नं च णिसुणिऊणं, गयखेडुं तक्करस्स वहणं च । दुट्ठित्थीपरिहरणं, णरवइपमुद्देण य जणेणं ॥ १६० ॥ साहुकारं तुज्झं, कीरंतं अहियविम्हियमणा स । जीयं पि हु तुह दंसण-समुस्सुया धरइ किच्छेणं ।। १६१ ॥ सुणिऊण तीइ वयणं, दाउ हत्थट्ठियं च तंबोलं । भणिया
चतुर्थ असंस्कृता
ख्यमध्यय
नम् । द्रव्यसुप्तेषु प्रतिबुद्धि
जीवि
अगडदत्तदृष्टान्तः ।
11 66 11
Page #190
--------------------------------------------------------------------------
________________
सा दूइत्थी, सिणेहसारेहि वयणेहिं ।। १६२ ॥ कुसले ! पभणसु गंतुं, मा होसु समुस्सुया दिणे कइवि । पत्थावं लहिऊणं, सबं सुत्थं करिस्सामि ॥ १६३ ॥ अन्नम्मि दिणे सहसा, करहारूढा समागया पुरिसा । भवणम्मि पविसमाणा, दिट्ठा कुमरेण हिट्ठमणा ॥ १६४ । आलिंगिउं सहरिसं, अम्मापियरस्स कुसलपडिवत्ती । ससिणेहं परिपुट्ठा, पमुक्कघणअंसुनिवहेणं ॥ १६५ ॥ ता तेहि इमं भणियं, अम्मापियरस्स कुमर ! कुसलं ति । तहवि हु तुह विरहमहा-गहेण | गहियाइँ चिट्ठति ॥ १६६ ॥ कइवइदिणाण मज्झे, जइ गंतूणं न दंसणं कुणसि । ता कुमर ! निच्छएणं, विमुक्कजीवाण वञ्चिहिसि ॥ १६७ ॥ एवं निसामिऊणं सजावेऊण निययखंधारं । पत्तो रायसमीवे, जंपइ सो एरिसं वयणं
॥ १६८ ॥ तायस्स समीवाओ, उस्सुय करहारुहा दुवे पुरिसा । पहु ! मज्झ आणणत्थं, समागया कहसु जं जोग्गं| ol॥ १६९ ॥ णरवइणा तो भणियं, वच्चसु तं कुमर ! तायपासम्मि । नियपरिवारसमेओ, गंतूण पुणो नियत्तेसु
॥ १७० ॥ दाऊणमलंकारं, सम्माणेऊण महुरवयणेहिं । नियधूयाए समेओ, णरवइणा पेसिओ कुमरो ॥ १७१ ॥ काऊणं संजत्ति, दावावेउं पयाणयं सिबिरं । एगरहेणं कुमरो, सयं ठिओ नयरिमज्झम्मि ।। १७२ ।। जामिणिपढमे | पहरे, दूईए संगमीइ पासम्मि । कुमरेण निययपुरिसो, पट्टविओ जाणणट्ठाए ।। १७३ ॥ गंतूण तेण भणियं, सिबिरं| | अम्हाण पवसियं मग्गे। एगागी रायसुओ, चिट्ठइ तुम्हाण कज्जेण ॥ १७४ ॥ ता सुंदरि ! गंतूणं, आणसु लहु
मयणमंजरिं तत्थ । जेण समीहियकज्जं, संपजइ अज तुम्हाणं ।। १७५ ।। सुणिऊण तस्स वयणं, गंतूणं संगमी |तुरियतुरियं । नियसामिणीइ साहइ, जं भणियं कुमरपुरिसेण ॥ १७६ ॥ आयन्निऊण सहसा, रहससमुच्छलियबहलरोमंचा । संचल्लिया खणेणं, सुसहिसहाया नियघराओ ॥ १७७ ॥ पत्ता कुमरसमीवं, आरूढा मयणमंजरी| जाणे । आरुहसु सुयणु! सिग्छ, इय भणिया रायतणएणं ।। १७८ ॥ अह चोइऊण तुरए, रज्जु गहिऊण वाम
Page #191
--------------------------------------------------------------------------
________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ८९॥
XOXOXOXOXOXOXOXOX8XOX8
हत्थेणं । णीहरिओ नयरीए, संपत्तो निययकडयम्मि ।। १७९ ॥ तुरियं पयाणढक्का, दवाविया तेण पत्तमित्तेणं । काऊण सुसंजत्तिं, चलियं सेन्नं समत्थं पि ॥ १८० ॥ अणवरयपयाणेहिं, विसयं लंघेवि भुवणपालस्स । पत्तो महा- असंस्कृताअरन्ने, सावयतरुसंकुले भीमे ॥ १८१ ॥ अइविसममहादुमसं-कुलम्मि मग्गम्मि वञ्चमाणस्स । सबजणाणंदयरो, ख्यमध्ययपाउसकालो समणुपत्तो ॥ १८२ ॥ तम्मि य मणहरकाले, बच्चइ कुमरो वणस्स जा मज्झे । सहस त्ति भिल्लसामी, ता
al नम्। पडिओ तस्स सिबिरम्मि ॥ १८३ ॥ तस्स बलेणं बलद-प्पिएण सहसा कुमारखंधारं । पवणेण व घणवंद, पक्खित्तं चउसु वि दिसासु ॥ १८४ ॥ एगेण संदणेणं, सहिओ णियपणइणीए रायसुओ । रणमज्झे सो एको, हरि व मायंग
द्रव्यसुप्तेषु जूहस्स ।। १८५॥ ता बाणावलिपहयं, भग्गं भिल्लाण तं बलं सवं । अन्नन्नदिसि पलाणं, गंधगयस्सेव करिजूहं ॥१८६॥
प्रतिबुद्धि|तं पुण पलायमाणं, भिल्लवई पेच्छिऊण नियसेन्नं । निडरमक्कोसंतो, सहसा सवडंमुहो चलिओ ॥ १८७ ॥ अणवरयं
जीविते दोन्नि वि, अन्नोन्नं पक्खिवंति सरणिवहे । एको वि न वि छलिज्जइ, निउणत्तणओ धणुवेए ॥ १८८॥ तत्तो चिंतियं
अगडदत्तकुमरेण-बुद्धीए पवंचेण य, छलेण तह मंततंतजोएण । पहणिज्जइ पडिवक्खो, जस्स न नीईए सक्केजा ॥ १८९ ॥ दृष्टान्तः। ता एसो भिल्लवई, धणुगुणसत्थेसु लद्धमाहप्पो । ण य सका पहणेलं, तेण उवायं विचिंतेमि ॥ १९० ॥ एवं च चिंतिऊणं, भणिया कुमरेण सा निययभज्जा । कुणसु पिए! सिंगारं. उवविससु रहस्स तुंडम्मि ।। १९१ ।। उवविद्याए तीए, दह्नणं रूवसंपयं पवरं । दिहिं तत्थ निवेसइ, पहओ मयणस्स बाणेहिं ॥ १९२ ॥ नीलुप्पलपत्तसरि-च्छएण आरामुहेण बाणेण । वच्छत्थलम्मि सहसा, तो पहओ रायतणएणं ॥ १९३ ॥ मम्मपएसम्मि हओ, पडिओ भूमीए
॥८९ ॥ भिल्लनरनाहो । ईसिवियासियणयणो, जंपइ सो एरिसं वयणं । १९४ ॥ अवि य-नाहं तुह सरपहओ, पहओ कुसुमाउहस्स बाणेण । अहवा किमेत्य चोज्जं, मयणेणं को वि न हु छलिओ ? ॥ १९५ ॥ एवं पयंपिऊणं, कालगओ
Page #192
--------------------------------------------------------------------------
________________
BXCXCXCXXXXXXBXBX-X---
| भिल्लसामिओ झत्ति । एत्थंतरम्मि कुमरो, नियपरिवारं पलोएइ ।। १९६ ॥ जाव न रहे न तुरए, सेवयपुरिसे य णेय वरसुहडे । एगरहेणं कुमरो, संचलिओ नियपुराहुत्तं ॥ १९७ ॥ कह कहवि तं अरन्नं, सो कुमरो लंघिऊण भयरहिओ । गोउलमेगं पत्तो, गावीनिवहेण रमणीयं ॥ १९ ॥ एत्थंतरम्मि कुमरं, दहूणं गोउलाउ दो पुरिसा । पत्ता कुमरसमीवं, भणति महुरेहि वयणेहिं ॥ १९९ ॥ कत्तो सि तुमं नरवर ! ?, कत्थ व वञ्चिहिसि कहसु अम्हाणं ? । संखउरे| वच्चामो, भणिया ते रायतणएणं ।। २०० ।। तो तेहि पुणो भणियं, सुपुरिस ! अम्हे वि तुज्झ सत्थेणं । संखउरे वञ्चामो, जइ सुपसाओ तुमं होसि ॥ २०९ ॥ एवं ति होउ पडिव - ज्जिऊण जोएइ जा रहे तुरए । ता सत्थेल्लयपुरिसा, भणति एतारिसं वयणं ।। २०२ ।। एएणं मग्गेणं, अस्थि महंतं अईव कंतारं । तस्स य मज्झे चिट्ठइ, चोरो दुज्जोहणो चंडो ॥ २०३ ॥ मयमत्तो गलगजिं, कुणमाणो करिवरो य अइविसमो । दिट्ठीविसोय सप्पो, वग्घो तह दारुणो अत्थि ॥ २४ ॥ अन्ने वि सावयगणा, कूरा मंसासिणो य दुप्पेच्छा । एवं नाऊण मणे, वच्चसु एएण मग्गेण ॥ २०५ ॥ कुमरेण तओ भणिया, मा कुणह भय पयट्टह पहम्मि । कुसलेणं संखउरे, संपत्तादेमि किं बहुणा · ? ॥ २०६ ॥ एवं निसामिऊणं, अण्णे सत्थेल्लया णरा बहवे । रायतणएण समयं, संचलिया मुक्कभयपसरा ॥ २०७ ॥ एत्थंतरम्मि एगो, दीहज बामउडभूसियसरीरो । भसमुद्भूलियगत्तो, तिसूलचक्केण य सणाहो ॥ २०८ ॥ परिचारयपरियरिओ, पिच्छियलिंगेण वावडकरग्गो | तेयस्सी सुपसिद्धो, महवइओ तत्थ संपत्तो ॥ २०९ ॥ तेण य भणिओ कुमरो, तुम्ह सुसथेण पुत्त ! अहयं पि । संखउरे वच्चामी, तिव्थाणं दंसणनिमित्तं ।। २१० ॥ अन्नं च मह समीवे, कइवि हु चिट्ठति त ! दीणारा बलिपूयत्थं दिन्ना, देवाणं धम्मियणरेहिं ॥ २११ ॥ ते गेहेसु महायस !, वच्चामो जेण निव्भया अम्हे । एवं बहु भणिऊणं, समप्पिओ दविणनिवहो ति ॥ २१२ ॥ ताहे सो परितुट्ठो, आसीसं देइ
0X018
Page #193
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ९० ॥
नरवरसुयस्स । सत्थिल्लएहि सद्धि, संचलिओ कवडकयवेसो ॥ २१३ ॥ मुणिउं तस्स सरूवं, कुमरो चिंतेइ हिययमज्झमि । एएण समं गमणं, न सुंदरं होइ परिणामे ॥ २१४ ॥ एवं हियए परिभा-विऊण कुमरेण चोइया तुरया । मग्गे रहो पयट्टो, संपत्तो गहण सम्मि ॥ २१५ ॥ तेण महनइएणं, भणिया सत्थेल्लया इमं वयणं । अज्ज अहं तुम्हाणं, पाहुनं सहा काहं ॥ २१६ ॥ अत्थि इह रन्नमज्झे, गोउलमेगं पहूयधणनिवहं । तत्थ मए वरिसालो, आवंतेणं कओ आसि ॥ २१७ ॥ तम्मि भए गोउलिया, सबै आवज्जिया नियगुणेहिं । दाहिंति अज्ज भोजं, ता तुम्हे पाहुणा | मज्झ ॥ २९८ ॥ एवं निमंतिऊणं, गंतूण समागओ महावइओ । पायसघयदहियाणं, भरिऊणं भंडए गरुए ।। २९९ ।। आगंतूण य तेणं, भणिओ कुमरो वि महुरवयणेहिं । पुत्तय ! अज्जऽम्हाणं, हियइच्छियनिधुई कुणसु ॥ २२० ॥ कुमरेण तओ भणियं, गुरुवियणा मज्झ उत्तमंगम्मि । वट्टइ अन्नं च जई-ण भोयणं कप्पए णेय ॥ २२९ ॥ सत्थेल्लया य सवे, भणिया कुमरेण दिट्ठिसन्नाए । ण हु एयं भोत्तवं, एएण समाणियं भत्तं ॥ २२२ ॥ अवगन्निऊण कुमरं, भुत्तं तं भोयणं विसविमिस्सं । भुंजियमेत्ता सवे, सहसा णिच्चेयणा जाया ॥ २२३ ॥ जममंदिरं पवन्ने, सधे ते जाणिउं महावइओ | मेल्लंतो सरनिवहूं, पहाविओ कुमरवहणत्थं ॥ २२४ ॥ कुमरेण सकोवेणं, सरनिवहं वंचिऊण वेएण । मम्मपएसे पहओ, एगेणं अद्धयंदेणं ॥ २२५ ॥ अह सो महीए पडिओ, जीवियसेसो परंपए एयं । पुत्त ! अहं सो दुज्जेओ, चोरो दुज्जोहणो नाम ॥ २२६ ॥ निव्भयचित्तेण तए, मह चित्तं रंजियं महाभाग ! । जीवियसेसो अहयं, संपत्तो बाणघाण || २२७ ।। आयन्नसु मह वयणं, एयस्स गिरिस्स वामपासम्मि । सरियाण दोण्ह मज्झे, देवउलं | अस्थि रमणीयं ।। २२८ ।। तस्स य पच्छिमभाए, तलिणसिला सज्जिया सुजत्तेणं । तं पेल्लिऊण वामे, भूमिघरं तत्थ १ अर्द्धचन्द्रेण - बाणेन ।
KKKKKKKKKKKK)
चतुर्थ असंस्कृता
ख्य मध्ययनम् ।
द्रव्यसुतेषु प्रतिबुद्धजीवि
अगडदत्तदृष्टान्तः ।
॥ ९० ॥
Page #194
--------------------------------------------------------------------------
________________
पविसेसु ॥ २२९ ॥ तस्सऽस्थि मज्झभाए, मम महिला पवररूवगुणकलिया । णवजोषणा विणीया, नामेणं जयसिरी सरला ॥ २३०॥ 'रित्थं अईव महंत, चिट्ठइ मज्झम्मि तस्स भवणस्स । ता तं सवं सुपुरिस !, अप्पायत्तं करेजासु ॥ २३१ ॥ मह पुण वट्टइ अंतो, गयम्मि जीयम्मि देसु कहाणि । एवं सो भणमाणो, पंचत्तं पाविओ सहसा ॥२३॥ दारुसमूहे मेलिय, दिन्नो कुमरेण हुयवहो तस्स । आरुहिउं पवररहं, ताव गओ कहियदेसम्मि ॥ २३३ ॥ दोसरि
याणं मज्झे, देवउले जोइया सिला तेणं । उग्घाडिऊण दारं, कओ य सद्दो जहाभणिओ ॥ २३४ ।। भणइ तओ कसा रमणी, सहसाऽऽगंतूण दारदेसम्मि। कोइलमहुरसरेणं, मज्झे आगच्छ भवणस्स ॥ २३५ ।। पेच्छेवि तीए
रूवं, साणंदं जा पलोयए कुमरो । मयमंजरीइ ताव य, अवहत्थेणं हओ सहसा ॥ २३६ ॥ भणियं च-बंधुपिप्रयासहियाओ, नयरं गेहं च तुज्झ कजेणं । चत्तं मए अलज्जिर !, तुमं च अन्न पसत्तो सि ॥ २३७ ॥ णिसुणेवि
तीइ वयणं, कुमरो वजेवि तं वर्ण सहसा । संदणवरमारुहिओ, संचलिओ अग्गओ ताहे ॥ २३८ ॥ लंघइ जाव सुहेणं, केत्तियमेत्तं पि भीसणं रत्नं । सहस त्ति ताव पिच्छइ, णासंतं सबरसंघायं ॥ २३९ ॥ अह पेच्छिऊण कुमरो, भयतसिए वणयराण संघाए। चिंतइ नियचित्तेणं, होयचं एत्थ मयकरिणा ॥ २४० ॥ सासंको हियएणं, जाव पलोएइ तद्दिसाहुत्तं । ससि-संख-कुंदधवलं, पेच्छइ ता करिवरं एकं ॥ २४१ ॥ पज्झरियमयपवाह, मोडतं तरुवरे महाकाए । मयमंजरी खणेणं, उविग्गा हिययमज्झम्मि ॥ २४२ ॥ कुमरेण तओ भणिय, मा बीहसु मुद्धि ! रनकलहाओ । गरुयाण संपया आ-वया य न हु इयरपुरिसाणं ॥ २४३ ॥ एवं भणिऊण पियं, अवयरिओ रहवराउ सो तुरियं । गंतूणमुत्तरीयं, पक्खित्तं झत्ति पुरउ त्ति ॥ २४४ ॥ ताव य सो मायंगो, छोहं जा देइ उत्तर
. रिक्थम्-धनम् ।
ReckoXeXXOXOXOXOXOXOXOXOM
Page #195
--------------------------------------------------------------------------
________________
श्रीउत्तराघ्ययनसूत्रे
श्रीनैमिच
न्द्रीयवृत्तिः
॥ ९१ ॥
ज्जम्मि । ता कुमरो वि सुदक्खो, झड त्ति आरुहइ खंधम्मि ॥ २४५ ॥ खणमेत्तेणं सो म तकरिवरो णेगवणयरकयंतो । सवसो कुमरेण कओ, अहि व मणिमंतजोएण ॥ २४६ ॥ नियदइयाए पुरओ, अवइण्णो गयवरस्स खंधाओ । पुणरवि रहम्मि रूढो, संचलिओ नियपुराहुत्तं ॥ २४७ ॥ जा केत्तियं पएसं, कुमरो लंघेइ नियपियासहिओ । ता पेच्छइ सो वग्धं, अद्धाणतडम्मि उवविद्धं ॥ २४८ ॥ अद्धुसियकेसरसडं, अप्फालियव सुहदीहलंगूलं । तं पेच्छिऊण कुमरो, | हसिऊणं धाविओ समुहं ॥ २४९ ॥ सज्जेउ रोद्दकम्मं, वग्धो जा देइ नियकरपहारं । विंटियवत्थो हत्थो, छूढो कुम| रेण वयणम्मि ।। २५० ।। दाहिणहत्थेण पुणो, पहओ असिवेणुयाए खंधम्मि । गाढपहारेण हओ, धस त्ति महिमंडले | पडिओ ॥ २५९ ॥ निज्जिणिऊणं वग्धं, जाव य लंघेइ थोवयं गहणं । पेच्छइ ताव भुयंगं, अद्धाणे संठियं कुमरो ॥२५२॥
केरिसं ? – अलिउलकज्जलवन्नं, फणिमणिकिरणोह भासुरसरीरं । दो जीहं रत्तच्छं, धमणी व पमुक्कपुकारं ।। २५३ ॥ सवडंमुहं उवेंतं, दहूणं मयणमंजरी सप्पं । गुरुभयकंपिरदेहा, लग्गा कुमरस्स कंठम्मि ॥ २५४ ॥ मा बीहेसु भणतो, उत्तिन्नो संदणाउ सो सुहडो । आवंतस्स य फणिणो, सहसा विहिओ गईथंभो ।। २५५ ॥ तो कुणिउं मुहथंभं, खेल्ला| वेऊण छडिओ भुयगो । आरुहिऊण रहवरं, तुरियं संजोइया तुरया || २५६ ॥ किच्छेण लंघिऊणं, गहणं तं कवि णरयसारिच्छं । संपत्तो संखउरं, संतोसियणयरिजणनिवहो ॥ २५७ ॥ वरविहियवत्थ सोहा - ऽऽउलम्मि नयरम्मि सुंदरनिवरस | जणमणनयणाणंदो, दाणं दिंतो पविट्ठो सो ।। २५८ ।। नियमंदिरम्मि पत्तो, जणणीजणएण गरुयणेहेणं । आलिंगिओ सहरिसं, लोएणं पणमिओ ताहे ।। २५९ ॥ सो भोयणावसाणे, पुट्ठो देसंतराण वृत्तंतं । तेण समग्गं कहियं, जा पत्तो निययभवणम्मि ।। २६० ।। एवं ताणं सुहसं गमेण संजायपरमतोसाणं । बच्चइ सुहेण कालो, रज्जसुहं भुंजमाणा ।। २६१ ।। अह अन्नया वसंते, कामुयलोयाण हियय आणंदे | बहुपउरपरियरजुओ, उज्जाणं उवगओ राया
चतुर्थ असंस्कृता
ख्यमध्यय
नम् । द्रव्यसुप्तेषु प्रतिबुद्धजीवि -
अगडदत्तदृष्टान्तः ।
॥ ९१ ॥
Page #196
--------------------------------------------------------------------------
________________
॥ २६२ ॥ अह सो वि तओ कुमरो, सुहिजणपरिवारिओ पियासहिओ । पुरनारिपलोइयरू-वसंपओ तत्थ संपत्तो | ॥ २६३ ॥ बहुहासतोसवीणा-विणोयवरगेयणट्टकवेहिं । कीलइ पमुइयचित्तो, मयमंजरियाइ सह कुमरो ॥२६४॥ अवरहे सबजणो, रमिऊणं पुरवरे गओ सिग्छ । राया वि सयलपरिवा-रसंगओ भवणमणुपत्तो ।। २६५ ॥ कुमरो वि | विसज्जियसय-लपरियणो जाव रहवरं पत्तो । ता सा मयमंजरिया, डका उरगेण उग्गेण ॥ २६६ ॥ हाहारवं कुणंती, | डक्का डक्क त्ति तह य विलवंती । कंपंतसवगत्ता, पडिया कुमरस्स उच्छंगे ।। २६७ ॥ कुमरेण तओ भणिया, मा मा
बीहेहि कुवलयदलच्छि!। विसहरविसमप्पभावं, निमेसमेत्तेण काहामि ।। २६८ ॥ एवं भणमाणस्स य, मुहुत्तमेत्तेण |सा पिया तस्स । विसमविसपीडियंगा, खणेण निच्चेयणा जाया ॥ २६९ ॥ जीवियमुक्क त्ति विया-णिऊण कुमरो वि
मोहमावन्नो । विलवइ करुणसरेणं, हाहाकारं विमुंचतो ।। २७० ॥ कह कहवि हु किच्छेणं, अत्ताणं संवरेवि कुमरेणं ।। |रइऊण चियं ताहे, ठविया उयरम्मि सा भज्जा ।। २७१ ॥ पज्जालिऊण जलणं, अत्ताणं जा खिवेइ सो कुमरो । सहस त्ति ताव पत्तं, गयणाओ खयरजुयलं ति ॥ २७२ ॥ संपत्तमेत्तएण य, भणिओ कुमरो सुकोमलं वयणं । किम
कारणेण सुपुरिस !, अत्ताणं खिवसि जलणम्मि? ॥ २७३ ॥ अहयं खणमेत्तेण वि, सत्थसरीरं करेमि तुह भन्नं । एवं XIपजंपिऊणं, पया अभिमंतियजलेण ।। २७४ ॥ निदाखए व बुद्धा, अत्ताणं संवरेवि पसयच्छी । कयरो इमो पएसो,*
पुच्छंती उट्ठिया झत्ति ? ॥ २७५ ॥ तं खयराणं जुयलं, उट्ठावेऊण पणइणिं तस्स । जंपिय कुमरेण समं, उप्पइयं गयणमग्गम्मि ॥ २७६ ॥ कुमरो वि पियासहिओ, रयणीए अइतमंधपउराए । पच्चासन्ने देवय-उलम्मि सहस च्चिय गओ त्ति ॥ २७७ ॥ कुमरेण एत्थ समए, भणिया दइया पसन्नवयणेगं । आणेमि जाव जलणं, ताव तुमं चिट्ठ खणमेगं २७८ ॥ एवं भणिऊण गओ, जलणं गहिऊण पुणरवि णियत्तो । ता पेच्छइ देवउले, उज्जोयं मणचमक्कारं ॥२७९॥
Page #197
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥९२॥
XOXOXOXOXOXOXOXOXOXOX
संपत्तेणं तेणं, भणियं सासंकमाणसेणेवं । अज्जे ! दीवुजोओ, दिट्ठो मे आसि देवउले ॥ २८० ॥ तीए वि य पडिभ-ol
चतुर्थ णियं, पिय ! तुह हत्थट्ठियस्स जलणस्स । जलियस्स समुज्जोओ, संकेतो सो तुमे दिट्ठो ॥ २८१ ॥ एत्थंतरम्मि खग्गं, असंस्कृताभजाए समप्पिऊण सो कुमरो। महिनिहियजाणुजुयलो, अहोमुहो धमइ जा जलणं ॥ २८२ ॥ ता सहस च्चिय तीए, ख्यमध्यय| खग्गं हत्थाओ कोसपरिहीगं । अइगरुयनिहाएणं, पडियं देवउलसिलवट्टे ।। २८३ ॥ संभंतो ता पुच्छइ, नियदइयं सो हु नम् ।
सरलसब्भावो । किं कोसविप्पमुक्कं, खग्गं पडियं महियलम्मि? ॥ २८४ ॥ तीए वि तओ भणियं, मह मणमोहो अईव उच्छलिओ । तेणं परवसाए, करवालं नवरि पडियं ति ॥ २८५ ॥ जालेवि तओ जलणं, देवउले वोलिऊण तं रयणिं । द्रव्यसुप्तेषु गोसम्मि निययभवणे, गयाइं साणंदहिययाइं ॥२८६॥ बंधवसुहिसुयणाणं, रयणिपउत्ती य निविसेसा सा । पियसहिएणं
प्रतिबुद्धकहिया, हरिसवसुल्लसियहियएणं ॥ २८७ ॥ एवं च ताण दोन्ह वि, हिययसमीहियविलाससत्ताणं । वच्चइ सुहेण कालो,
जीवि|विसयसुहं सेवमाणाणं ॥ २८८ ॥ अह अन्नया कयाई, सप्पुरिसो रायनंदणो कुमरो । विवरीयसिक्खतुरयं, परिवाहइ
अगडदत्तवाहियालीए ॥ २८९ ॥ तो तेण दुट्ठहरिणा, उचाहरिऊण लोयपच्चक्खं । उवणीओ सो रने, अइविसमे तावसनिवासे दृष्टान्तः। ॥ २९० ॥ परिभममाणेण तओ, पत्तं कुमरेण जिणहरं एकं । चारणसमणो एगो, दिट्ठो बहुमुणिगणाइन्नो ॥ २९१ ॥ ___सो य केरिसो ?-गहनक्खत्ताणं सस-हरो व रयणाण कोत्थुभमणि ब । कप्पदुमो व तरूणं, देवाण सहस्सनयणो व ॥ २९२ ॥ चंदो व सोमयाए, महि व खंतीइ दित्तिए मित्तो। रूवेण वम्महो इव, निम्मलचउनाणसंपन्नो ॥२९३।। नामेण साहसगई, विजावसदिट्ठविस्सववहारो । बोहिंतो भवियजणे, निम्मलधम्मोवएसेणं ।। २९४ ॥ गंतूणं कुमरेणं,
॥ ९२॥ सहसा तो पणमियं चलणकमलं । लद्धासीसो य तहा, उवविट्रो तस्स पासम्मि ।। २९५ ।। लहिऊण अवसरं तो,
१ सूर्यः ।
XEXOXOXOXXXXX
Page #198
--------------------------------------------------------------------------
________________
OXOXOXOXOXOXOXOkokokoXX0
भणियं कुमरेण विणयजुत्तेणं । सुहगुरु ! साहसु मझ, सकोउओ किं पि पुच्छामि ॥ २९६ ॥ के पहु ! इमे सुपुरिसा, जोवणलावन्नरूवपडिहत्था । वेरग्गमग्गवडिया, पंच वि इच्छंति वयगहणं ? ॥ २९७ ॥ तओ भणियं नाणिणा__ अत्थि इह विसयमझे, चमरी नामेण विसमपल्लि त्ति । तं भुंजइ बलवंतो, धरणिधरो नाम भिल्लो त्ति ॥२९८ ॥ अह अन्नया कयाई, हय-गय-रह-जोह-सुहडपरियरिओ। एगो नरवइकुमरो, समागओ तस्स भूमीए ॥ २९९ ॥ ता तेण तस्स सिबिरं, हयविहयं तक्खणेण काऊणं । आढत्तो संगामो, बलवइणा तेण सरिसो त्ति ॥ ३०॥ भिडिया महई वेलं, जाव न एगो वि तीरए छलिउं । तो तेण निययजाया, कयसिंगारा कया पुरओ॥३०॥ |ता तीए उवरि दिट्ठी, वम्महहरिएण पेसिया जाव । छिदं लहिऊण तओ, कुमरेणं सो हओ मम्मे ॥ ३०२ ॥ वहिऊण भिल्लनाहं, सो कुमरो पवसिओ पियासहिओ । एए पुण पंच वि त-स्स भायरो आगया तुरियं ॥ ३०३ ॥ जीयविमुकं दटुं, बाणपहारेण भायरं जेटुं । रहमग्गेणं चलिया, अमरिसवसफुरफुरंतोट्ठा ॥ ३०४ ॥ संखउरम्मि गएहिं, दिट्ठो कुमरो कुमारपरियरिओ। चिट्ठति तत्थ पंच वि, जोवंता मारणे छिडु ॥ ३०५॥ अह अन्नदिणे कुमरो, उज्जाणे मुक्कसयलपरिवारो। नियजायाए समेओ, दिट्ठो सो तेहि एगागी ॥ ३०६॥ जा चिंतंति इमं ते, वहणोवायं किलिट्ठपरिणामा । सहस ति तस्स जाया, दहा दुढेण भुयगेणं ॥ ३०७ ॥ गयजीयं नाऊणं, अप्पाणं जा खिवेइ जलणम्मि । ता विजाहरजयलं. पत्तं सत्थीकया तेणं ॥ ३०८ ॥ चइऊण तमुजाणं, पच्चासन्ने गयाइं देवउले । मोत्तूण तं मयच्छि, जलणस्स तओ गओ कुमरो ॥ ३०९ ॥ एवं पंच वि पुरिसा, लद्धछला गरुयतोसमावन्ना। वहणकरणुज्जयमणा, पच्छन्ना तत्थ | चिट्ठति ॥ ३१० ॥ एयाण कणिटेणं, चिरगोवियदीवओ समुग्गाओ। पयडीकओ य सहसा, सुरमंदिरमज्झयारम्मि ॥ ३११ ॥ दीवुजोएण तओ, दिट्ठो बालाए ताण लहु भाया। अइनेहनिब्भराए, पलोइओ सोमदिट्ठीए ॥ ३१२ ॥ ता
XXXXXXXXXXXX
Page #199
--------------------------------------------------------------------------
________________
FOR
जीवि
श्रीउत्तरा-16 वुत्तो सो तीए, होसु तुमं सुयणु ! मज्झ भत्तारो । जइ तं अन्नं झायसि, ता से नासेमि जीयं पि ॥ ३१३ ॥ तेण पुणो चतुर्थ । ध्ययनसूत्रे Pal सा भणिया, मुद्धे ! इच्छामऽहं तुमं किंतु । तुह भत्ता जइ जाणइ, न सबहा अत्थि मे जीयं ।। ३१४ ॥ तओ तीए Xअसंस्कृताश्रीनमिच
भणियं-सुहय ! अहं नियदइयं, वावाइस्सामि तुज्झ पच्चक्खं । एवं पजंपिऊणं, पईवओ झंपिओ झत्ति ॥ ३१५॥ ख्यमध्ययन्द्रीयवृत्तिः
|एत्थंतरम्मि कुमरो, वहि घेत्तूण झत्ति संपत्तो । संपत्तेणं भणियं, उज्जोओ इह मए दिवो ॥ ३१६ ॥ तीए तओ
भणियमिणं, तुह करगहियस्स जलियजलणस्स । देवउले संकेतो, पिय ! उज्जोओ तए दिह्रो ॥ ३१७ ॥ खग्गं ॥९३॥ समप्पिऊणं, जा सो दीवेइ हुयवहं कुमरो । ता कड्डिय करवालं, गीवाए मुंचए पहरं ॥ ३१८ ॥ एएण करुणमइणा, | द्रव्यसुप्तेषु अवहत्थेऊण पाडियं खग्गं । सिलु सहोयराणं, चरियं इत्थीए सुविचित्तं ॥ ३१९ ।। नाऊण तयं तीए, विलसियमइदारुणं
प्रतिबुद्धनिरावेक्खं । वेरग्गसमावन्ना, समागया मह समीवम्मि ॥ ३२० ॥ आयन्निय नियचरियं, संभंतो माणसम्मि सो कुमरो । परिभावइ पेच्छ अहो !, महिलाणं दारुगं चरियं ॥ ३२१ ॥ तो सच्चमेयं-गंगाए वालुयं सा-यरे अगडदत्तजलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता, महिलाहिययं न याति ॥ ३२२ ।। तहा-रोवंति रुयावंति य,
दृष्टान्तः। अलियं जपंति पत्तियावंति । कवडेण य खंति विसं, मरंति न य जंति सब्भावं ॥ ३२३ ॥ महिला हु| रत्तमित्ता, उच्छुक्खंडं व सक्करा चेव ॥ स च्चिय विरत्तमेत्ता, निबंकूरे विसेसेइ ॥ ३२४ ॥ अणुरजंति खणेणं, जुवईउ खणेण पुण विरजंति । अन्नन्नरागणिग्या, हरिहरागो ब चलपेमा ॥ ३२५ ॥ हिययम्मि निट्ठराओ, तणुजंपियया पएहिं रम्माओ । जुवईउ सरिच्छाओ, सुवन्नविच्छुरियरियाओ ।। ३२६ ॥ ता अहो ! मे अहम्मत्तणं, जं
॥ ९३।। मए एयाए कारणे मइलियं कुलं, अंगीकओ अयसो । अहवा-"ताव फुरइ वेरग्गु चित्ति, कुललज्ज वि तावहिं । १ "तावत्स्फुरति वैराग्यं चित्ते, कुललज्जाऽपि तावत् । तावदकार्यस्य सत्का शङ्का, गुरुजनभयं तावत् ॥१॥
तावदिन्द्रियाणि वश्यानि, यशसः श्री ति तावत् । रमणीषु मनोमोहनीषु, पुरुषो वशीभवति न यावत् ॥ २॥"
XOXOXOXOX
Page #200
--------------------------------------------------------------------------
________________
ताव अकजह तणिय संक, गुरुयणभउ तावहिं ॥ ३२७ ॥ ताविंदियई वसाइ, जसह सिरि हायइ तावहिं । करमणिहिं मणमोहणिहिं, पुरिसु वसि होइ न जावहिं ।। ३२८ ॥” ता धिरत्थु संसारस्स, नत्थि एत्थ किं पि सुहकारणं ।
भणियं च-खणदिट्ठनढविहवे, खणपरियटुंतविविहसुहदुक्खे । खणसंजोगविओगे, संसारे रे! सुहं कत्तो ? ॥ ३२९ ॥ एवमाइ भावितो संवेगमुवगओ । निवडिऊण य भयवओ चलणेसु भणियं-भयवं! मम संतियं चरियमेयं, अहं एएसिं भायघायगो, उविग्गो य अहं संसारवासाओ, ता करेह वयपयाणेण अणुग्गहं । दिक्खिओ भयवया । जाओ दुरणुचरसामनपरिपालणुजउ त्ति ॥ जहा सो अगडदत्तो उज्जाणे रयणीए प्रतिबुद्धजीवी सुखभागी जातः, एवमन्येऽपि | अप्रमत्ता इहैव कल्याणभागिनो भवन्ति इति । उक्तो द्रव्यसुप्तेषु प्रतिबुद्धजीविदृष्टान्तः ॥ ___ भावसुप्तेषु तु तपस्विनः प्रतिबुद्धजीविनः, ते हि मिथ्यात्वादिभावसुप्तेष्वपि जनेषु सम्यग्ज्ञानश्रद्धानभावप्रबोधवन्तः, संयमजीवितं धारयन्तीति । एवंविधश्च किं कुर्याद् ? इत्याह-न विश्वस्यात् , प्रमादेष्विति गम्यते । किमुक्तं भवति ?बहुजनप्रवृत्तिदर्शनात् नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत्। 'पण्डितः' विद्वान् , आशु-शीघ्रम् उचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः । किमिति आशुप्रज्ञः ? यतः 'घोराः' रौद्राः सततमपि प्राणिनां प्राणापहारित्वात् 'मुहूर्ताः' कालविशेषाः, दिवसाधुपलक्षणमेतत् । उक्तञ्च-"अणुदियह बच्चंता, इमाइं मूढो जणो न लक्खेइ । जीयस्स जोवणस्स य, दिवसनिसाखंडखंडाई॥१॥ तुट्ठा हुंति मणुस्सा, इंदमहो आगओ त्ति रमणीओ। न य जाणंति बराया, पडिया संवच्छरसलागा ॥२॥" कदाचित् शरीरबलाद् घोरा अपि अमी न प्रभविष्यन्ति, अत आह–'अबलं' बलरहितं १ "अनुदिवसं व्रजतः, इमान् मूढो जनो न लक्षयति । जीवस्य यौवनस्य च, दिवसनिशाखण्डखण्डान् ॥ १॥
तुष्टा भवन्ति मनुष्या, इन्द्रमह आगत इति रमणीयः । न च जानन्ति वराकाः, पतिता संवत्सरशलाका ॥२॥"
XXXXXXXX
Page #201
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ९४ ॥
XXXX
BXBXCXCXCXX
शरीरम् उक्तञ्च - "सत्थ- ऽग्गी-जल-सावय विसूइया-वाहि-अहिविसाईहिं । जज्जरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ १ ॥ जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं । जरडाइणिआवासं, का कीरउ तत्थ दीहासा ? ॥ २ ॥” एवं तर्हि किं कृत्यम् ? इत्याह – 'भारुण्डपक्षीव चराऽप्रमत्तः ' यथा भारुण्डपक्षी अप्रमत्तञ्चरति तथा त्वमपि प्रमादरहितः चर - विहितानुष्ठानमासेवस्व, अन्यथा हि यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्त्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः । उक्तञ्च - एकोदराः पृथग्ग्रीवा, अन्यान्यफलभक्षिणः । प्रमत्ता हि विनश्यन्ति, भारुण्डा इव | पक्षिणः ॥ १ ॥ तथा तवापि संयमजीवितभ्रंश एव प्रमाद्यत इति सूत्रार्थः || ६ || अमुमेवार्थं स्पष्टयन् आह-चरे पयाई परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ।
लाभंतरे जीविय वूहइत्ता, पच्छा परिन्नाय मलावधंसी ॥ ७ ॥
व्याख्या- 'चरेत्' गच्छेत् मुनिरिति गम्यते, 'पदानि' पदनिक्षेपरूपाणि 'परिशङ्कमानः संयमविराधनाभीरुतया तदपायं विगणयन् किमित्येवम् ? अत आह— यत् किञ्चिद् दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाश' बन्धहेतुतया 'मन्यमानः ' जानानः । अयमभिप्रायः - यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किञ्चिद् दवरकादिकमपि पाशं मन्यमानः, तथा साधुरपि अप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्चरेत् तर्हि सर्वथा जीवितनिरपेक्षेणैव प्रवर्त्तितव्यम्, तत्सापेक्षतायां हि कदाचिदुक्तदोषसम्भव इत्याशङ्कयाह — 'लाभान्तरे' अपूर्वार्थप्राप्तिविशेषे सति किमुक्तं भवति ? - यावद् विशिष्टतरसम्यग्दर्शनज्ञानावाप्तिः अतः सम्भवति तावद् इदं 'जीवितं' प्राणधारणारूपं 'बृंहयित्वा' अकालोपक्रम
१ "शस्त्राऽग्नि-जल-श्वापद- विसूचिका-व्याधि-अहि विषादिभिः । जर्जरमिदं शरीरं, उपक्रमैर्बहुविधैः ॥ १ ॥ यदुच्छ्वासायत्तं, देहं जीवस्य कदलिस्तम्भसमम् । जराडाकिन्यावास, का क्रियतां तत्र दीर्घाशा ? ॥ २ ॥"
8-0-0
XOXOXOXXX
चतुर्थ असंस्कृताख्यमध्यय
नम् ।
भावसुप्तेषु
तपखिनः
प्रतिबुद्धजीविनः ।
॥ ९४ ॥
Page #202
--------------------------------------------------------------------------
________________
oil रक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा, तदभावे तदपायसम्भवात् , 'पश्चात्' लाभविशेषप्राप्त्युत्तरकालं परिज्ञाय'
सर्वप्रकारैः अवबुद्ध्य-यथेदं नेदानी प्राग्वद् गुणविशेषार्जनक्षम, न च तथा अतो निर्जरा; न हि जरया व्याधिना वाऽभिभूतं तत् तथाविधधर्माऽऽधानं प्रति समर्थम् । उक्तं हि-"जरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न| हायंति, ताव धम्म समायरे ॥ १॥" एवं ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवित| निरपेक्षो भूत्वा इति भावः। 'मलाऽपध्वंसी' कर्ममलविनाशी स्यादिति शेषः । ततो यावल्लाभं देहधारणमपि गुणायैव इति भावः । इह च यावल्लाभधारणे मण्डिकचौर उदाहरणम् । तत्र सम्प्रदायः
विनायडे नयरे मंडिओ नाम तुन्नाओ परदवहरणनिरओ आसी । सो य 'दुट्ठगडो' त्ति जणे पगासंतो जाणुदेसे निच्चमेव अद्दावलेवलित्तो बद्धवणपट्टो रायमग्गे तुन्नागसिप्पमुवजीवइ । चंकमंतो य दंडधारिएणं पाएण किलम्मंतो कहंचि चंकमइ। रत्तिं खत्तं खणिऊण दबजायं घेत्तूण नगरसन्निहिए उज्जाणेगदेसे भूमिघरं तत्थ निक्खिवइ । तत्थ य से भगिणी कन्नगा चिट्ठइ । तस्स भूमिघरस्स मज्झे कूवो । जं च सो चोरो दवेण पलोभेउं सहायं दबवोढारमाणेइ तं सा से भगिणी अगडसमीवे पुवन्नत्थासणे निवेसेउं पायसोयलक्खेण पाए गिहिऊण तम्मि कूवे पक्खिवइ । तओ सो तत्थेव विवज्जइ । एवं कालो वच्चइ नगरं मुसंतस्स । चोरग्गाहा न सकंति तं गिहिउं । तओ णयरे बहू रवो जाओ । तत्थ य मूलदेवो राया पुत्वभणियविहाणेण जाओ। कहिओ य तस्स पउरेहिं तक्करवइयरो। जहा–एत्थ नयरे पभूयकालो मुसंतस्स वट्टइ कस्सइ तक्करस्स, ण य तीरइ केणइ गिहिउं, ता करेउ देवो किं पि उवायं । ताहे सो अन्नं नयरारक्खियं ठवेइ । सो वि न सक्कइ चोरं गिव्हिां । ताहे मूलदेवो सयं नीलपडं पाउणिऊण रत्तिं निग्गओ। सो य अणज्जंतो एगाए
"जरा यावन्न पीडयति, व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्म समाचरेत् ॥१॥"
Xoxox636XXXXXXXXX
Page #203
--------------------------------------------------------------------------
________________
श्रीनमिच
नम् ।
श्रीउत्तरा- सभाए निवन्नो अच्छइ । जाप सो मंडियचोरो आगंतु भणइ-को इत्थ अच्छइ ? । मूलदेवेण भणियं-अहं कप्प-XI चतुर्थ ध्ययनसूत्रे डिओ । तेण भन्नइ-एहि मणुस्सं करेमि । मूलदेवो उढिओ । एगम्मि ईसरघरे खत्तं खयं । सुबहुं दबजायं नीणेऊण असंस्कृतामूलदेवस्स उवरिं चडावियं । पट्ठिया य णयरबाहिरियं । मूलदेवो पुरओ, चोरो असिणा कड्डिएण पिट्ठओ एइ । संपत्ता |
loख्यमध्ययन्द्रीयवृत्तिः IA भूमिघरं । चोरो तं दवं णिहणिउमारद्धो, भणिया यणेण भगिणी-एयस्स पाहुणगस्स पायसोयं देहि । ताए कूवतडसन्नि
* विढे आसणे निवेसिओ। तीए पायसोयलक्खेण पाओ गहिओ 'कूए छुहामि' त्ति जाव अईव सुकुमारा पाया। ताए X नायं-जहेस कोइ अणुभूयपुवरज्जो विहलियंगो । तीए अणुकंपा जाया। तओ तीए पायतले सन्निओ-जहा 'नस्सि' त्ति,
यावल्लाभमा मारिजिहिसि । पच्छा सो पलाओ । ताए बोलो कओ 'नट्ठो नट्ठो' त्ति । सो असिं कड्डिऊण मग्गओ लग्गो। मूल
धारणे देवो रायमग्गे अइसन्निकिटं नाऊण चच्चरसिवंतरिओ ठिओ। चोरो तं 'सिवलिंगं एस पुरिसो' त्ति काउं कंकमएण असिणा
मण्डिकदुहा काउं पडिनियत्तो गओ भूमिघरं । तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गओ बाहिं । अंतरावणे तुन्नागत्तं
चौर| करेइ । राइणा पुरिसेहिं सद्दाविओ। तेण चिंतियं-जहा सो पुरिसो नणं न मारिओ, अवस्सं च एस राया भवि
दृष्टान्तः। |स्सइ त्ति । तेहिं पुरिसेहिं आणिओ। राइणा अब्भुट्ठाणेण पूइओ, आसणे निवेसाविओ, सुबहुं च पियं आभासिउं
संलत्तो-मम भगिणिं देहि त्ति । तेण दिन्ना, विवाहिया य । राइणा य से भोगसंपया दिन्ना । कइसु वि दिणेसु गएसु
| राइणा मंडिओ भणिओ-दवेण कजं ति । तेण सुबहुं दवजायं दिन्नं । राइणा संपूइओ । अन्नया पुणो मग्गिओ। पुणो lalवि दिन्नं । तस्स य चोरस्स अईव सक्कारं सम्माणं पउंजइ । एएण पगारेण सबं दवं दवावियं । भगिणी से पुच्छइ ॥९५॥ *ताए भन्नइ–एत्तियं चेव वित्तं । तओ पुवावेइयलक्खाणुसारेण सवं दवावेऊण मंडिओ सूलाए आरोविउ त्ति ।।
अयमिहोपनयः– यथाऽयम् अकार्यकारी अपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धार्थिनाऽपि
BXOXOXOXOM
Page #204
--------------------------------------------------------------------------
________________
XXXXXXXXXX
संयमोपहतिहेतुकमपि शरीरं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति ।। न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत् तदुपष्टम्भकमेवेति भावनीयम् इत्यलं प्रसङ्गनेति सूत्रार्थः ।। ७ ।। सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातव्यत एव उताऽन्यथा ? इत्याह
छंदं निरोहेण उवेइ मोक्खं, आसे जहा सिक्खियवम्मधारी ।
पुवाइ वासाई चरऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ॥८॥ व्याख्या-छन्दोनिरोधेन' स्वच्छन्दतानिषेधेन उपैति 'मोक्षं मुक्तिम् , किमुक्तं भवति ?-गुरुपारतब्येण स्वाग्रहविरहेण तत्र तत्र प्रवर्त्तमानोऽपि सङ्केशविकल इति न कर्मबन्धभाक्, किन्त्वविकलचरणतया निर्जरणमेव प्राप्नोति । अप्रवर्त्तमानोऽपि आहारादिष्वाऽऽग्रहपरतया अनन्तसंसारिताद्यनर्थभाक् भवति । उक्तश्च-"छट्ठ-ऽढम. दसम-दुवा-लसेहि मास-ऽद्धमासखमणेहिं । अकरंतो गुरुवयणं, अणंतसंसारिओ होइ ॥१॥” तत् सर्वथा तत्परतत्रेणैव मुमुक्षुणा भाव्यम् । उक्तश्च-"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥२॥" अत्र दृष्टान्तमाह-'अश्वः' तुरगो यथा शिक्षितः-वलानोत्प्लवनधावनादिशिक्षा ग्राहितो वर्मधारीतनुत्राणधारी, पदद्वयस्य कर्मधारयः । अनेन शिक्षकतत्रतयाऽस्य स्वातन्त्र्यापोहमाह । ततोऽयमर्थः-यथा अश्व स्वातव्यविरहात प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्नोति, स्वतबस्तु प्रथममशिक्षितो रणमाप्तः तैरुपहन्यते । अत्र च सम्प्रदायः
१ उपघातः। २ “षष्ठा-ऽष्टम-दशम-द्वादशैर्मासा-ऽर्धमासक्षपणैः । अकुर्वाणो गुरुबचनं, अनन्तसांसारिको भवत्ति ॥१॥" | "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथ, गुरुकृतवासं न मुञ्चन्ति ॥२॥"
XOXOXOXOXOXOXXXkokoka
Page #205
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥९६॥
FoXXoxot.XOXOXOXOXOX
एगेण राइणा दोण्हं कुलपुत्ताणं दो आसा दिन्ना सिक्खावणपोसणत्थं । तत्थेगो कालोचिएणं जवसजोग्गासणेणं al चतुर्थ संरक्खमाणो धाविय-लालिय-वग्गियाइयाओ कलाओ सिक्खावेइ । बीओ य 'को एयरस इट्ठजवसजोग्गासणं दाहिति ? असंस्कृतात्ति घरट्टे वाहेऊण तुसे खवावेइ, सेसं अप्पणा मुंजइ । संगामकाले उवट्ठिए ते रन्ना वुत्ता-जहा तेसु आसेसु आरोढुं ख्यमध्ययझत्ति आगच्छह । संपत्ता । भणिया य राइणा-पविसह संगामं । तत्थ पढमो सिक्खागुणत्तणओ सारहिमणुयत्तमाणो
नम् । * संगामपारओ जाओ। दुइओ विसिट्ठसिक्खाभावेण असब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्थेव भमिउमाढत्तो । तं च परा उवलक्खेउ ह्यसारहिं काउं गृहीतवन्तः ॥
मुमुक्षुणा ___ अयमुपनयः-यथाऽसौ अश्वः तथा धर्मार्थ्यपि स्वातध्यविरहितो मुक्तिमवाप्नोतीति । अत एव च 'पूर्वाणि' उक्त
गुरुपारतपरिमाणानि 'वर्षाणि' वत्सराणि 'चर' सततमागमोक्तक्रियां सेवस्व, 'अप्रमत्तः' प्रमादपरिह" "तम्ह" त्ति 'तस्मात्'
व्येणैव अप्रमादाऽऽचरणादेव मुनिः ‘क्षिप्रं' शीघ्रम् उपैति मोक्षम् । पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति
भाव्यम् । | दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८ ॥ ननु यदि छन्दोनिरोधेन मुक्तिः तद्दन्तकाल एवाऽयं विधीयताम् इत्याशङ्कयाऽऽह - ___ स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइयाणं ।
विसीयई सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए ॥९॥ व्याख्या-'सः' इति यत्तदोनित्याऽभिसम्बन्धाद यः प्रथममेवाऽप्रमत्ततया भावितमतिर्न स्यात् स तदात्मकं छन्दो- ॥ ९६॥ निरोधं "पुत्वमेवं" ति एवंशब्दस्योपमार्थत्वात् पूर्वमिव अन्त्यकालादी अभावितमतित्वात् 'न लभेत' न प्राप्नुयात् | 'पश्चात्' अन्त्यकालेऽपि 'एपोपमा' इयं सम्प्रधारणा यदुत पश्चाद्धर्म करिष्याम इति 'शाश्वतवादिनां' निरुपक्रमायुषां, ये
Page #206
--------------------------------------------------------------------------
________________
निरुपक्रमायुष्कतया शाश्वतमिव आत्मानं मन्यन्ते तेषामियं युज्येतापि, न तु जलबुद्रुदसमानाऽऽयुषाम् , तथा चासौ उत्तरका-या कस्यामपि लमपि छन्दोनिरोधमप्राप्नुवन् 'विषीदति' 'कथमहं अकृतसुकृतः सम्प्रति अनर्वाक्पारं भवाम्भोधिं भ्राम्यन् तरिष्यामि ?' इत्येवं | स्थितौ पुवैक्लव्यं-विह्वलत्वमनुभवति, 'शिथिले' आत्मप्रदेशान् मुञ्चति आयुषि, कालेन-मृत्युना उपनीते-उपढौकिते शरीरस्य रुषार्थ एव | भेदे' सर्वपरिशाटतः पृथग्भावे । उक्तश्च-"एक पि जस्स सुकयं, नत्थि हु तव-नियम-संजमाईणं । को नाम दढक्कारो, करणीयः।
मरणंते तस्स मणुयस्स? ॥१॥" तस्माद् आदित एव न प्रमादवद्भिर्भाव्यम् । तथा चाह- य नजइ सो दियहो, मरिal यवं चिय अवस्स सधेण । जाणता मा अच्छह, निश्चिंता अलियआसाहिं ॥१॥" येन न विषादो भवति अन्त्यसमये ।
भणियं च-"केत्तो चिंता सुचरिय-तवस्स गुणसुट्टियस्स साहुस्स । सोग्गइगमपरिहत्थो, जो अच्छइ नियमभरियभरो ॥१॥" इति सूत्रार्थः ॥ ९॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह
खिप्पं ण सकेइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे ।
समेच्च लोगं समया महेसी, अप्पाणरक्खी चरमप्पमत्तो ॥१०॥ व्याख्या-क्षिप्रं' तत्क्षण एव न शक्नोति 'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतः कषायपरिहारात्मकम् 'एतुं' गन्तुम् , कृतपरिकर्मा हि झगिति तत्परित्यागं कमलम् । अत्रोदाहरणं ब्राह्मणी
१ "एकमपि यस्य सुकृतं, नास्ति खलु तपो-नियम-संयमादीनाम् । को नाम दृढकारो, मरणान्ते तस्य मनुजस्य ? ॥ १॥" २ "न च ज्ञायते स दिवसो, मर्तब्यमेवाऽऽवश्यं सर्वेण । जानन्तो मा तिष्ठत, निश्चिन्ता अलीकाऽऽशाभिः॥२॥" ३ "कुतचिन्ता सुचरिततपसो गुणसुस्थितस्य साधोः । सुगतिगमप्रतिहस्तो, य आस्ते नियमभूतभरः॥३॥"
Page #207
--------------------------------------------------------------------------
________________
MOI
नम्।
कारा गहिया । सा यू
हिउंच अवकता ॥
स्थिती पु
श्रीउत्तरा- एगो मरुओ परदेसं गंतूण साहापारओ होऊण सविसयमागओ। तस्सऽन्नेण मरुएणं 'खद्धादाणिउ' त्ति काउं
चतुर्थ . ध्ययनसूत्रे | दारिगा दिन्ना । सो य लोए दक्खिणाओ लहइ। परे विभवे वट्टइ । तेण तीसे भारियाए सुबहुं अलंकारजायं दिन्नं ।।
असंस्कृताश्रीनैमिचalसा निश्चमंडिया अच्छइ । तेण भन्नइ-एस पञ्चंतगामो तो तुम एयाणि आभरणगाणि तिहिपवणीसु आविंधाहि, कहिंचि all
ख्यमध्ययन्द्रीया सु- चोरा आगच्छेज्जा तो सुहं गोविजंति । सा भणइ-अहं ताए वेलाए सिग्धमेवावणिस्सं ति । अन्नया तत्थ चोरा | खबोधा- पडिया । ते तमेव निश्चमंडियागिहमणुपविट्ठा । सा तेहिं सालंकारा गहिया। सा य पणीयभोयणत्ताओ मंसोवचिख्या लघु
X कस्यामपि | यपाणिपाया न सकइ कडाईणि अवणेउं । तओ चोरेहिं तीसे हत्थे पाए छेत्तूण अवणीयाणि, गिहिउं च अवकता ॥ वृत्तिः ।
___एवमन्योऽपि प्रागकृतपरिकर्मा न तत्काल एव विवेकमेतुं शक्नोति । न च मरुदेव्युदाहरणमत्राभिधेयम् , आश्चर्य- रुषार्थ एव ॥९७॥ रूपत्वादस्य । यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्मं करिष्याम इत्यालस्यत्यागेनोद्यम विधाय, परित्यज्य 'कामान्'
करणीयः। इच्छामदनात्मकान्, 'समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहम्, 'समतया समशत्रमित्रतया महर्षिः सन् 'आत्मरक्षा कुगतिगमनादिभ्योऽपायेभ्यः आत्मरक्षकः चर 'अप्रमत्तः' प्रमादरहितः । इह च प्रमादपरिहाराऽपरिहारयोराहकमुदाहरण वणिग्महिला । तत्र च सम्प्रदायः
एगा वाणियमहिला पउत्थवइया सरीरसुस्सूसापरा दासभयगकम्मकरए नियनियनियोगेसु न वावारेइ, न य तास | कालोववन्नं जहिच्छियमाहारं भिई वा देइ । ते सब्बे नहा। कम्मतपरिहाणीए विहवपरिहाणी जाया । आगओ
।। ९७॥ वाणियगो, एवंविहं पासिऊण पच्छा तेण वि निच्छूढा। अन्नं सुपुक्खलेण 'सुंकेण कन्नं वरेइ । लद्धा य णेण । तेण तीसे णियगा भन्नंति-जइ अप्पाणं रक्खेइ ता परिणेमि त्ति । ताए य मुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा ||
१ शुल्केन-मूल्येन ।
XXXXXXXX
XXXX Xaxx
Page #208
--------------------------------------------------------------------------
________________
भन्नति-रक्खिस्समहं अप्पयं । सा तेणं विवाहिया । गओ वाणिजेणं ।सा वि दास-भयग-कम्मगराईणं आदेसं दाउं तेसिं|
विषय-कपुवण्हिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, मिइं च तेसिं अकालपरिहीणं देइ, न य नियगसरीर
पायानां पसुस्सूसापरा । एवमप्पाणं रक्खंतीए भत्ता उवागओ । सो एवंविहं दळूण तुट्ठो । तेण सवसामिणी कया ॥
|रिहारः। __ इत्थं तावदिहैव गुणायाऽप्रमादो दोषाय च प्रमाद आस्तामन्यजन्मनि इत्यभिप्रायेण चात्रैहिकोदारणाभिधानम् इति परिभावनीयमिति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह
मुहुं मुहं मोहगुणे जयंत, अणेगरूवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसु भिक्खू मणसा पउस्से ॥ ११॥ मंदा य फासा बहुलोहणिजा, तहप्पगारेसु मणं न कुज्जा।
रक्खेज कोहं विणएज माणं, मायं न सेवेज पहेज लोहं ॥ १२॥ व्याख्या-'मुहुर्मुहुः' वारं वारं 'मोहगुणाः' तदुपकारित्वात् शब्दादयः तान् 'जयन्तम्' अभिभवन्तम् , किमुक्तं Xभवति ?-अविच्छेदतस्तजयप्रवृत्तम् , 'अनेकरूपाः' अनेकविधपरुषविषमसंस्थानादिरूपाः, 'श्रमणं' मुनि 'चरन्तं' संय
माध्वनि गच्छन्तम् , स्पृशन्ति-खानि स्वानि इन्द्रियाणि गृह्यमाणतया इति 'स्पर्शाः' शब्दादयः ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति । 'असमञ्जसमेव' अननुकूलमेव यथा भवति । चशब्दोऽवधारणे । न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः।
मनसाऽपि आस्तां वाचा कायेन, अपेलृप्तस्य दर्शनात्, 'प्रद्विष्यात्' किमुक्तं भवति ?-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रिXयमापतितेषु 'अहो! अनिष्टत्वम्' इति न चिन्तयेत् , न वा वदेत् परिहरेद्वा तान् । तथा मन्दयन्ति-विवेकिनमपि जनमन्यतां -
Page #209
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्थ असंस्कृताख्यमध्ययनम् ।
विषय-कषायानां परिहारः।
॥९८॥
H
नयन्तीति मन्दाः । अथवा मन्दबुद्धित्वात् मन्दगमनत्वाद्वा 'मन्दाः' स्त्रियः सा एव स्पर्शप्रधानत्वात् स्पर्शाः । ततश्च मन्दाश्च स्पर्शाः बहूनां-कामिनां लोभनीयाः-गृद्धिजनकाः । 'चः' समुच्चये । स्पर्शाः प्राग्वद् बहून् लोभयन्ति-विमोहयन्ति बहुलोभनीयाः । अनेनात्याक्षेपकत्वमुक्तम् । अपेर्गम्यमानत्वात् 'तथाप्रकारेष्वपि' बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु 'मनः' चित्तं 'न कुर्यात्' न निवेशयेत् । एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य । स तु कथं भवति ? अत आह-रक्षयेत्' निवारयेत् 'क्रोधं रोषम् , 'विनयेत्' अपनयेत् 'मानम्' अहङ्कारम्, 'मायां' परवचनबुद्धिरूपां 'न सेवेत' न कुर्यात् , 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वङ्गस्वभावम् , तथा च क्रोधमानयोदे॒षात्मकत्वात् मायालोभयोश्च रागरूपत्वात् तन्निग्रह एव तत्परिहतिरिति भावनीयमिति सूत्रद्वयार्थः ॥ ११-१२ ॥ सम्प्रति यदुक्तम्-"तम्हा समुट्ठाय पहाय कामे" इत्यादि, तत् कदाचित् चरकादिष्वपि भवेत् इत्याह
जे संखया तुच्छ परप्पवाई, ते पिज्जदोसाणुगया परज्झा।
एए अहम्मु त्ति दुगुंछमाणो, कंखे गुणे जाव सरीरमेए ॥ १३ ॥ त्ति बेमि ॥ व्याख्या-'ये' इति अनिर्दिष्टस्वरूपाः, 'संस्कृताः' इति न तात्त्विकशुद्धिमन्तः किन्तूपचितवृत्तयः, अत एव | 'तुच्छाः' यदृच्छामिधायितया निस्साराः 'परप्रवादिनः' परतीर्थिकाः, ते किम् ? इत्याह-प्रेमद्वेषानुगताः । तथाहिसर्वथा संवादिनि भगवद्वचसि स्वकदाग्रहकरणं न रागद्वेषाभ्यां विनेति भावनीयम् । अत एव "परज्झा" "परवशा' रागद्वेषप्रस्ततया तत्तत्राः । यदि त एवंविधाः ततः किम् ? इत्याह-एते अधर्महेतुत्वात् अधर्मः 'इति' अमुनोल्लेखेन 'जुगुप्समानः' उन्मार्गयायिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन , निन्दायाः सर्वत्र निषेधात् ।
XOXOXOXOXXXXXXX
॥९८॥
Page #210
--------------------------------------------------------------------------
________________
lal उकञ्च- सुदृ वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥१॥
संतेहि असंतेहिं, परस्स किं जंपिएहि दोसेहिं ।अत्थो जसो न लब्भइ, सो य अमित्तो कओ होइ ॥२॥" एवंविधश्च किं कुर्यात् ? इत्याह-'काङ्केत्' अभिलषेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान्, | कियन्तं कालम् ? इत्याह-'यावच्छरीरभेदः' देहपृथग्भावः मरणमिति यावत् । अनेन इहैव समुत्थानं कामप्रहाणादि |च तत्त्वतः, अन्यत्र तु संवृतिमात्रमित्युक्तम् इति सूत्रार्थः ॥ १३ ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
विषय-कपायानां परिहारः।
॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्र
लघुटीकायां असंस्कृताख्यं चतुर्थमध्ययनं समाप्तम् ॥
१ "सुष्वपि उद्यच्छन्तं, पञ्चैव कुर्वन्ति रिक्तकं श्रमणम् । आत्मस्तुतिः परनिन्दा, जिह्वोपस्था कषायाश्च ॥ १॥ सद्धिरसद्भिश्च परस्य किं जल्पितदोषः । अर्थों यशो न लभ्यते स चामित्रं कृतो भवति ॥ २॥" २ जनेष्वेव ।
Page #211
--------------------------------------------------------------------------
________________
पञ्चमं अकाममरणीयाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे
अथ अकाममरणीयाख्यं पञ्चममध्ययनम् । श्रीनैमिचन्द्रीया सु
उक्तं चतुर्थमध्ययनम् । साम्प्रतम् अकाममरणीयाख्यं पञ्चममारभ्यते । तस्य चायमभिसम्बन्धः-'अनन्तराध्ययने खबोधा
"काङ्केद् गुणान् यावच्छरीरभेदः" इत्यभिधता मरणं यावदप्रमादो वर्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः। स च ख्या लघु
मरणविभागपरिज्ञानत एव भवति । ततो हि बालमरणादि हेयं हीयते, पण्डितमरणादि चोपादेयमुपादीयते । तथा वृत्तिः ।
चाऽप्रमत्तता जायते' इति अनेन सम्बन्धेनाऽऽयातमिदमिति, अतोऽस्य प्रारम्भे मरणविभागो नियुक्तिकृताऽभिहितः ॥९९॥
सङ्केपतस्तावदुच्यते । तत्र सप्तदश मरणानि भवन्ति, अतस्तान्याह
"आवीइ ओहिं अंतिय, वलायमरणं वसेट्टमरणं च । अंतोसलं तब्भव, बालं तह पंडियं मीसं ॥१॥ छउँमत्थमरण केवलि वेहाँयस गिद्धपिट्ठमरणं च । मरणं भत्तपरिन्ना, इंगिणी पाओवगमणं च ॥ २॥
सत्तरस विहाणाई, मरणे गुरुणो कहंति गुणकलिया। तेसिं नामविभत्ति, वोच्छामि अहाणुपुवीए ॥३॥"
व्याख्या-तत्र अवीचिमरणम्-वीचिः-विच्छेदः तदभावाद् अवीचिः-नारकतिर्यनरामराणामुत्पत्तिसमयात्। Xप्रभृति निजनिजायुष्कर्मदलिकानामनुसमयमनुभवनात् विचटनम् १ ।
__ अवधिमरणम्-मर्यादामरणम् , यानि नारकादिभवनिबन्धनतयाऽऽयुष्कर्म्मदलिकानि अनुभूय म्रियते, मृतो वा| यदि पुनस्तान्येवाऽनुभूय मरिष्यति तदा तद् द्रव्याऽवधिमरणम् । सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं| परिणामवैचित्र्यात् , एवं क्षेत्रादिष्वपि भावनीयम् २ ।
सप्तदशधा मरणविधिविभागः।
॥ ९९॥
Page #212
--------------------------------------------------------------------------
________________
XOXOX
अन्तिकमरणम् —— यानि नरकाद्यायुष्कतया कर्म्मदलिकान्यनुभूय म्रियते भृतो वा न पुनस्तान्यनुभूय मरिष्यति । एवं क्षेत्रादिष्वपि वाच्यम् ३ ।
वलन्मरणमाह – संजमजोगविसन्ना, मरन्ति जे तं वलायमरणं तु । भग्नत्रतपरिणतीनां व्रतिनामेवैतत् ४ । वशार्त्तमाह — इंदियविसयवसगया मरंति जे तं वसट्टं तु । दीपशिखावलोकनाकुलितपतङ्गवत् ५ ।
अन्तःशल्यमाह — " लेजाए गारवेण य, बहुस्सुयमएण वा वि दुश्चरियं । जे न कहिंति गुरूणं, न हु ते आराहगा हुंति ॥ १ ॥ गारवपंकनिबुड्डा अइआरं जे परस्स न कहेंति । दंसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥ २ ॥” पुनगौरवाभिधानम् | अस्यैवाऽतिदुष्टताख्यापनार्थम् । परस्येति आचार्यादेः । एतस्यैव फलमाह – “ए ससलमरणं, मरिऊण महभए तह दुरंते । सुइरं भमंति जीवा, दीहे संसारकंतारे ॥ १ ॥” ६ ।
तद्भवमरणमाह – “मोत्तुं अकम्मभूमिय, नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु के सिंचि ॥ १ ॥ " तुशब्दस्तेषामपि संख्येयवर्षायुषामेवेति विशेषख्यापकः ७ ।
बाल - पण्डित - मिश्रमरणान्याह — “अँविरयमरणं बालं, मरणं विरयाण पंडियं होइ । जाणाहि बाल - पंडियमरणं पुण देसविरयाणं ।। १ ।। ८-९-१० ।
१ " लज्जया गौरवेण च, बहुश्रुतमदेन वापि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो न खलु ते आराधका भवन्ति ॥ १ ॥ गौरवपङ्क निमना, अतिचारं ये परस्य न कथयन्ति । दर्शन- ज्ञान चारित्रे, सशल्यमरणं भवेत् तेषाम् ॥ २ ॥”
२ "एतत् सशल्यमरणं, मृत्वा महाभये तथा दुरन्ते । सुचिरं भ्रमन्ति जीवा, दीर्घे संसारकान्तारे ॥ १ ॥ " ३ "मुक्त्वाऽकर्मभूमिजान् नरतिरश्चश्च सुरगणांश्च नैरयिकान् । शेषाणां जीवानां तद्भवमरणं तु केषाञ्चित् ॥ १ ॥” ४ “भविरतमरणं बालं, मरणं विरतानां पण्डितं भवति । जानीहि बाल-पण्डितमरणं पुनर्देशविरतानाम् ॥ १ ॥”
XOXOXOX
सप्तदशधा मरणविधि
विभागः ।
Page #213
--------------------------------------------------------------------------
________________
श्रीउत्तरा-II एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरण-केवलिमरणे आह-"मणपजवोहिनाणी, x पञ्चम ध्ययनसूत्रे सुय-मइणाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो ॥१॥" ११-१२ ।
| अकाममश्रीनैमिचवैहायस-गृध्रपृष्ठमरणे अभिधातुमाह-"गिद्धाइभक्खणं गि-द्धपिट्ठ उब्बंधणाइ वेहासं । एए दोन्नि वि मरणा,
रणीयाख्यन्द्रीया सु- कारणजाए अणुनाया ॥१॥" न तु निष्कारणे, यतो भणितम्-“भावियजिणवयणाणं ममत्तरहियाण नत्थि हु
मध्ययनम्। खबोधाविसेसो । अप्पाणम्मि परम्मि य, तो वजे पीडमुभओ वि ॥१॥" अत एव च भक्तपरिज्ञादिषु पीडापरिहाराय |
सप्तदशधा ख्या लघु- संलेखनाविधिरुक्तः । उक्तञ्च-"चत्तारि विचित्ताई, विगईनिजहिया चत्तारि । संवच्छरे य दुन्नि वि, एगंतरियं च
मरणविधिवृत्तिः । आयामं ॥१॥" इत्यादि। अनुज्ञाकारणं त्वनयोर्दर्शनमालिन्यपरिहारादि, उदायिनृपाऽनुमृततथाविधाऽऽचार्यवत् १३-१४॥
विभागः। ॥१०॥ साम्प्रतमन्त्यमरणत्रयमाह- भत्तपरिन्ना इंगिणि, पाउवगमणं च तिन्नि मरणाई । कन्नस-मज्झिम-जेट्ठा, धिइ-संघयणेण
उ विसिट्ठा ॥१॥" 'कन्नस' त्ति कनिष्ठम् । “भत्तपरिनामरणं, चउबिहाऽऽहारचायनिप्पन्नं । नियमा सप्पडिकम्म, सवत्थ वि विगयसंगस्स ॥१॥" "इंगियदेसम्मि ठिओ, चउबिहाहारवन्जिओ धीमं । उच्चत्तणाइ कारइ, नऽन्नेण उ इंगिणीमरणं ॥१॥"
"मनःपर्यव-अवधिज्ञानिनः, श्रुतमतिज्ञानिनो मरन्ति ये श्रमणाः । उपस्थमरणमेतत्, केवलिमरणं तु केवलिनः ॥20" २ "गृ-1 ध्रादिभक्षणं गृध्रपृष्ठं उद्वन्धनादि वेहायसम् । एते द्वे अपि मरणे, कारणजातेऽनुज्ञाते ॥१॥" ३ “भावितजिनवचनाना, ममत्वरहितानां नास्ति खलु विशेषः । आत्मनि परमिंच, ततो वर्जयेत् पीडामभयतोऽपि ॥१॥" "चत्वारि विचित्राणि, नियूंढविकृतीनि चत्वारि । संवत्सरे च द्वे अपि, एकान्तरितं च आचाम्लम् ॥ १॥" ५ "भक्तपरिज्ञा इङ्गिनी, पादपोपगमनं च त्रीणि मरणानि । कनिष्ठ-मध्यमज्येष्ठानि, धृति-संहननाभ्यां तु विशिष्टानि ॥१॥" ६"भक्तपरिज्ञामरणं, चतुर्विधाऽऽहारत्यागनिष्पन्नम् । नियमात् सप्रतिकर्म, सर्वत्रापि | विगतसङ्गस्य ॥१॥" "इङ्गितदेशे स्थितः, चतुर्विधाऽऽहारवर्जितो धीमान् । उद्वर्तनादि कारयति, नाऽन्येन तु इजिनीमरणम् ॥१॥"
al॥१०॥
Page #214
--------------------------------------------------------------------------
________________
सप्तदशधा मरणविधिविभागः।
.
Sl"निश्चल निप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एयं पाओवगम, नीहारिं वा अनीहारिं ॥१॥ पाओवगमं|
भणियं, सम विसमो पायवो व जह पडिओ। नवरं परप्पओगा, कंपेज जहा फलतरु च ॥२॥" यद्यपि त्रितयमप्येतत्-I "धीरेण वि मरियवं, काउरिसेण वि अवस्स मरियत्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिउ ॥ १॥ संसाररंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ । हंतूण मोहमलं, हरामि आराहणपडागं ॥ २ ॥” इति शुभाऽऽशयवानेव प्रतिपद्यते, फलमपि च वैमानिकता-मुक्तिलक्षणं समानम् , तथा चोक्तम्-"ऐयं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाजिओ व देवो, हविज अहवा वि सिज्झेजा ॥१॥" तथापि विशिष्ट-विशिष्टतर-विशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति कनिष्ठत्वादिस्तद्विशेष उच्यते । तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम्-'संवा वि य अजाओ, सबे वि य पढमसंघयणवज्जा । सबे वि देसविरआ, पञ्चक्खाणेण उ मरंति ॥१॥" अत्र हि प्रत्याख्यानं भक्तपरिवोक्ता । इंगिनीमरणं तु विशिष्टतरधृतिमतामेव सम्भवतीत्यार्यिकानिषेधत एवाऽवसीयते । पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् । उक्त हि-"पेढमम्मि य संघयणे, वस॒ते सेलकुडुसामाणे । तेसि पि य वोच्छेओ, चोद्दसपुवीण वोच्छेए ॥ १॥" १५-१६-१७ । इत्युक्तो मरणविधिविभागः ।
निश्चलो निष्प्रतिकर्मा निक्षिपति यद्यन्त्र यथाम् । एतत्पादपोपगमनं निर्हार वाऽनिहरिम् ॥ १॥ पादपोपगमनं भणितं. समो विषमो वा पादप इव यथा पतितः । नवरं परप्रयोगात्, कम्पेत यथा फलतरुवत् ॥२॥" २ "धीरेणापि मर्त्तव्यं, कापुरुषेणाप्यवश्य मर्त्तव्यम् । तस्मादवश्यमरणे, वरमेव धीरत्वेन मतम् ॥ १॥ संसाररामध्ये तिबलसन्नद्धबद्धकक्षः । हत्वा मोहमई, हराम्याराधनापताकाम् ॥२॥" ३ "एतप्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो, भवेदथवाऽपि सिध्येत् ॥१॥" "सर्वा अपि चाऽऽर्याः, सर्वेऽपि च प्रथमसंहननवाः । सर्वेऽपि देशविरताः, प्रत्याख्यानेनैव नियन्ते ॥१॥" ५ "प्रथमे च संहनने. वर्तमाने शैलकुत्यसमाने । तस्यापि च व्युच्छेदश्चतुर्दशपूर्विणां म्युच्छेदे ॥१॥"
XOXOXOXOXOXOXOXOX
Page #215
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१.१॥
विशेषार्थस्तु बृहट्टीकातोऽवसेयः । “ऐत्थं पुण अहिगारो, णायचो होइ मणुयमरणेणं । मोत्तुं अकाममरणं, सकाममरणेण | मरियचं ॥ १॥" साम्प्रतं सूत्रमनुगम्यते
अकाममर| अन्नवम्मि महोहम्मि, एगे तिन्ने दुरुत्तरं । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ॥१॥ णीयाख्यव्याख्या-अर्णव इव अर्णवः-अदृष्टपरपारतया भव एव तस्मिन् , महान् ओघः-प्रवाहो भवपरम्परात्मको यस्मिन् |
मध्ययनम्। स महौषः तत्र, 'एक' रागद्वेषादिसहभावरहितः, तीर्ण इव 'तीर्णः' तीरप्राप्त इत्यर्थः, "दुरुत्तरं" ति विभक्तिव्यत्ययात्
अकाम-स'दुरत्तरे' दुःखोत्तारे । तत्र 'एकः' तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक IX
कामाख्ये द्वे एव भरते सम्भवति । महती-निरावरणतया अपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित् विद्यतेऽस्य स तथा 'इमम्'
मरणस्थाने । अनन्तरवक्ष्यमाणं 'प्रश्नं' प्रष्टव्यार्थरूपम् “उदाहरे" उदाहृतवानिति सूत्रार्थः ॥ १॥ यदुदाहृतवांस्तदाह__ संतिमे अदुवे ठाणा, अक्खाया मारणंतिया। अकाममरणं चेव, सकाममरणं तहा ॥२॥ __व्याख्या-"संती"ति वचनव्यत्ययेन स्तः-विद्यते 'इमे' प्रत्यक्षे, 'चः' पूरणे, 'दे द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, मरणमेवान्तः-निजनिजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके। ते एव नामत उपदर्शयति–'अकाममरणं' वक्ष्यमाणस्वरूपं, 'च: समुच्चये, 'एवेति पूरणे, 'सकाममरणं' वक्ष्यमाण|स्वरूपमेव तथेति सूत्रार्थः ॥ २॥ केषां पुनरिमे ? कियद्वारा वा ? इत्यत आह
॥१०१॥ बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उक्कोसेण सई भवे ॥३॥ १ "भत्र पुनरधिकारो, ज्ञातव्यो भवति मनुजमरणेन । मुक्त्वाऽकाममरणं, सकाममरणेन मर्त्तव्यम् ॥ १॥"
BXXXXXXXXXXXX
Page #216
--------------------------------------------------------------------------
________________
FOXOXOXOXOXOXOXOXOXOXOXOX
व्याख्या-बाला इव बालाः सदसद्विवेकविकलतया तेषाम् "तु" ति तुशब्दस्यैवकारार्थत्वाद् अकाममेव मरणम् अकाममर'असकृत्' वारंवारं भवेत् , ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव नियन्ते, तत एव च भवाटवीमटन्ति । 'पण्डि- |Tाणस्वरूपम्। तानां' चारित्रवतां सह कामेन-अभिलाषेण वर्त्तत इति 'सकामं' सकाममिव सकामं, मरणं प्रति असनस्तत्वात् तदसत्रस्ततयवोत्सवभूतत्वात् तादृशां मरणस्य । तथा च वाचकः-"सञ्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं
मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां सकामत्वम् , मरणाभिलाषस्यापि निषिद्धत्वात् । उक्तं हिXI"मा मा हु विचिंतिज्जा, जीवामि चिरं मरामि य लहुं ति । जइ इच्छसि तरिउ जे, संसारमहोयहिमपारं ॥१॥" ति । |'तुः' पूर्वापेक्षया विशेषद्योतकः । तत्र 'उत्कर्षेण' इत्युत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः। अकेवलिनो हि संयमजीवितं
दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः इतः स्यादिति । केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति तन्मरणस्योत्कर्षण | सकामता, 'सकृत्' एकवारमेव भवेत् । जघन्येन तु शेषचारित्रिणः सप्ताऽष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः ॥३॥
यदुक्तं-'इमे द्वे स्थाने' तत्राऽऽद्यं तावदाहतत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कराई कुवइ ॥४॥ व्याख्या-'तने ति तयोः अकाममरण-सकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथमम्' आद्यं स्थानं 'महावीरेणे ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्तार्थमेतत् , 'देशितं' प्ररूपितम् । | किं तत् ? इत्याह-कामेषु-इच्छामदनात्मकेषु गृद्धः-अभिकाङ्क्षावान् कामगृद्धः, 'यथेति उपदर्शनार्थः, 'बालः' उक्तरूपः 'भृशम्' अत्यर्थं 'क्रूराणि' रौद्राणि कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि “कुवइ" त्ति 'करोति'
"मा मैव विचिन्तयेः, जीवामि चिरं निये च लघु इति । यदीच्छसि तरीतुं, संसारमहोदधिमपारम् ॥१॥"
Page #217
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पञ्चमं | अकाममरणीयाख्यमध्ययनम् ।
अकाममरणखरूपम्।
॥१०२॥
क्रियया अभिनिर्वर्त्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवद् मनसा कृत्वा च तानि प्रक्रमाद् अकाम एव म्रियते | इति सूत्रार्थः ॥ ४ ॥ इदमेव ग्रहणवाक्यं प्रपञ्चयितुमाह
जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ । ण मे दिखे परे लोए, चक्खुदिट्ठा इमा रई॥५॥ व्याख्या-'यः' इति अनिर्दिष्टस्वरूपः गृद्धः 'कामभोगेषु' कामौ च-शब्दरूपाख्यौ भोगाश्च-स्पर्शरसगन्धाख्यास्तेषु, 'एकः' कश्चिदिति क्रूरकर्मा सः 'कूटाय गच्छति' कूट-द्रव्यतो मृगादिबन्धनं भावतो मिथ्याभाषणादि तस्मै गच्छतिअनेकार्थत्वात् प्रवर्तते । स हि मांसादिलोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि वा सेवते, प्रेरितश्च कैश्चिद् वदति-'न मे' इति न मया 'दृष्टः' अवलोकितः 'परलोकः' भूतभाविजन्मात्मकः । कदाचिद्विषयरतिरप्येवंविधैव स्याद् अत आह-(ग्रंथ ४०००) 'चक्षुईष्टा' चक्षुषा दृष्टा 'इयम्' एषा 'रतिः' कामासेवनजनिता चित्तप्रहत्तिः । तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलम्भेयम् ? इति सूत्रार्थः ॥५॥
पुनस्तदाशयमेव व्यञ्जयितुमाह, हत्थागया इमेकामा,कालिया जे अणागया।कोजाण परेलोए?, अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या-'हस्तागताः' हस्तप्राप्ताः स्वाधीनतया 'इमे' प्रत्यक्षोपलभ्यमानाः 'कामाः' शब्दादयः। 'कालिकाः' अनि|श्चितकालान्तरप्राप्तयः 'ये' 'अनागताः' भाविजन्मसम्बन्धिनः । कथं पुनरमी अनिश्चितप्राप्तयः ? इत्याह-पुनःशब्दस्य व्यवहितसम्बन्धात् कः पुनर्जानाति ? नैव कश्चिद् , यथा-परलोकोऽस्ति नास्ति वा । अयं चास्याऽऽशयः-सन्दिग्धे हि परलोके क इव हस्तगतान् कामान् अपहाय कालिककामार्थं यतेतेति सूत्रार्थः ॥ ६॥ अन्यस्तु कथश्चिदुत्पादितपरलोकप्रत्ययोऽपि कामान् परिहमशक्नुवन्निदमाह
॥१०२॥
Page #218
--------------------------------------------------------------------------
________________
अकाममरणस्वरूपम् ।
जणेण सद्धिं होक्खामि, इति बाले पगम्भइ । कामभोगाणुरागेणं, केसं संपडिवजह ॥७॥ | व्याख्या-'जनेन' लोकेन 'सार्द्ध' सह भविष्यामि । किमुक्तं भवति ?-बहुर्जनो भोगाऽऽसङ्गी तदहमपि तद्गतिं गमिष्यामि, न हि इयान जनोऽज्ञ इति । 'बालः' अज्ञः 'प्रगल्भते' धार्यमवलम्बते, अलीकवाचालतया च स्वयं नष्टः परानपि नाशयति, न विवेचयति-यथा किमुन्मार्गप्रस्थितेनाविवेकिना जनेन बहुनाऽपि प्रमाणीकृतेन विवेकिनः ?, स्वकृतकर्मफलभुजो हि जन्तवः। स चैवं कामभोगानुरागेण 'केशम्' इह परत्र च विविधबाधात्मकं 'सम्प्रतिपद्यते' प्राप्नोतीति । | उक्तल-"वरि विसु भुंजिउ मं विसय, एक्कसि विसिण मरंति । नर विसयाऽऽमिसमोहिया, बहुसो नरइ पडंति ॥१॥" इति सूत्रार्थः ॥ ७ ॥ यथा च कामभोगानुरागेण क्लेशं सम्प्रतिपद्यते तथा वक्तुमाह
ततो से दंडं समारभइ, तसेसु थावरेसु य । अट्ठाए य अणट्ठाए, भूयग्गामं विहिंसइ ॥८॥
व्याख्या-ततः' कामानुरागात् 'सः' धावान् 'दण्डं' मनोदण्डादि 'समारभते' प्रवर्त्तयति 'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च' पृथिव्यादिषु । अर्थः-प्रयोजनं वित्तावाप्त्यादिः तदर्थम्-अर्थाय, चस्य व्यवहितसम्बन्धाद् अनर्थाय चयदात्मनः सुहृदादेर्वा नोपयुज्यते । ननु किमित्थमपि कश्चिद्दण्डं समारभते ? आरभत एव तथाविधपशुपालवत् ।। तत्र च सम्प्रदायः। यथैकः पशुपालः प्रतिदिनं मध्याहगते रवी अजासु महान्यग्रोधतरुसमाश्रितासु तत्थुत्ताणओ निवन्नो धणुहियाबलेण अजोद्गीर्णगोलास्थिभिस्तस्य पत्राणि छिद्रीकुर्व स्तिष्ठति । एवं तेन स वटपादपः प्रायः सछिद्रपत्रीकृतः । अन्नया तत्थेगो
, "बरं विषं भुक्तं मा विषया, एकशो विषेण नियन्ते । नरा विषयाऽऽमिषमोहिता बहुशो नरके पतन्ति ॥१॥"
XXOXOXOXOXX .X**
उ० अ०१८
Page #219
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पश्चम अकाममरणीयाख्यमध्ययनम् ।
अकाममरणखरूपम्।
॥१०३॥
रायपुत्तो दाइयधाडिओ तत्थागओ। पेच्छए तस्स वडस्स सवाणि पत्ताणि छिडियाणि । तेण सो पसुपालओ पुच्छिओकेणेयाणि छिद्दीकयाणि ? । तेण भन्नइ-मया एयाणि क्रीडापूर्व छिद्रीकृतानि । तेण सो बहुणा दवजाएण विलोभे भन्नइ सकेसि जस्स हं भणामि तस्स अच्छीणि छिडेउं ? । तेण भन्नइ-जइ अब्भासत्थो होइ तो सक्केमि । तेण स| नयरं नीओ । रायमग्गसन्निविटे घरे ठविओ । तस्स रायपुत्तस्स भाया राया। सो तेण मग्गेण अस्सवाहणियाए निजाइ। तेण भन्नइ-एयस्स अच्छीणि पाडेहि त्ति । तेण गोलियधणुहएण तस्स निग्गच्छमाणस्स दो वि अच्छीणि पाडियाणि । | पच्छा सो रायपुत्तो राया जाओ। तेण सो पसुपालो भन्नइ-अहि, वरं किं ते प्रयच्छामि ? | तेण भन्नइ-मज्झ | तमेव गामं देहि । तेण सो दिन्नो । पच्छा तेणं तम्मि पञ्चंतगामे उच्छू रोविओ तुंबीओ य । निप्पन्नेसुं तुंबएसु गुडसद्धयं तुंबयं भुक्त्वा गायति स्म- "अट्टम पि सिक्खिज्जा, सिक्खियं न निरत्ययं। अट्टमट्टप्पसाएण, खज्जए गुलतुंबयं ॥१॥" तेण ताणि वडपत्ताणि अणट्ठाए छिडियाणि, अच्छीणि पुण अढाए पाडियाणि । 'दण्डं समारभते' इत्युक्तम् तत्किमसौ आरम्भमात्र एवावतिष्ठते ? इत्याह-भूयगाम" ति भूताः-प्राणिनस्तेषां ग्रामः-समूहस्तं विविधैः प्रकारैः हिनस्ति-व्यापादयति । या अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८ ॥ किमसौ कामभोगानुरागेणैतावदेव कुरुते उताऽन्यदपि ? इत्याह
हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयं ति मन्नइ ॥९॥
व्याख्या-हिंसनशीलः 'हिंस्रः' अनन्तरोक्तनीत्या, तथैवंविधः सन्नसौ 'बालः' उक्तरूपः, 'मृषावादी' इति अलीक| भाषणशीलः, "माइल्ल" त्ति 'मायी' परवश्चनोपायचित्तत्वात् , 'पिशुनः' परदोषोद्बाटकः, 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति मण्डिकचौरवत्, अत एव च भुञ्जानः 'सुरां' मद्यं 'मांसं' पिशितं 'श्रेयः' प्रशस्यम्
. "अट्टमट्टमपि शिक्षेत शिक्षितं न निरर्थकम् । अट्टमप्रसादेन खाद्यते गुडतुम्बकम् ॥ ३॥"
||१०३॥
Page #220
--------------------------------------------------------------------------
________________
अकाममरणस्वरूपम्।
OXOXOXOXOXOXOXOXOXOXXX
एतदिति मन्यते । उपलक्षणत्वाद्भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने ।' इत्यादि । तदनेन मनसा वचसा कायेन वा सत्यत्वमस्योक्तमिति सूत्रार्थः॥ ९॥ पुनस्तद्वक्तव्यतामेवाह
कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ, सिसुणागो व महियं ॥१०॥
व्याख्या-“कायस" त्ति सूत्रत्वात् 'कायेन' शरीरेण 'वचसा' वाचा उपलक्षणत्वात् मनसा च 'मत्तः' दृप्तः । तत्र कायेन मत्तः मदान्धगजवत्, यतस्ततः प्रवृत्तिमान् यद्वा 'अहो! अहं बलवान् रूपवांश्च' इति चिन्तयन् । वचसा स्वगुणान् ख्यापयन् 'अहो! अहं सुखरः' इत्यादि वा चिन्तयन् । मनसा च मदाध्मातचेताः 'अहोऽहमवधारणाशक्तिमान्' इति वा मन्वानः । वित्ते' द्रविणे 'गृद्धः' गृद्धिमान् । चशब्दः भिन्नक्रमः, ततः स्त्रीषु च गृद्धः। तत्र 'वित्ते गृद्धः' इति अदत्तादानपरिग्रहोपलक्षणम् , तद्भावभावित्वात् तयोः। 'स्त्रीषु गृद्धः' इत्यनेन मैथुनाऽऽसेवित्वमुक्तम् , स हि नियः संसारसर्वस्वभूताः' इति मन्यते । तथा च तद्वचः- 'सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥१॥ तदभिरतिमांश्च मैथुनासेवी एव भवति । स एवंविधः किम् ? इत्याह-"दुहओ" ति द्विधा-द्वाभ्यां | रागद्वेषात्मकाभ्यां बहिरन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां 'मलम्' अष्टप्रकारं कर्म 'सञ्चिनोति' बध्नाति । क इव किम् ? | इत्याह-'शिशुनागः' गण्डूपदः-अलस इत्यर्थः, स इव मृत्तिकाम् । स हि स्निग्धतनुतया बही रेणुभिरेव गुण्ड्यते,
तामेव चाभीते इति बहिरन्तश्च द्विधाऽपि मलमुपचिनोति तथाऽयमपि । एतद्दृष्टान्ताभिधाने त्वयमभिप्रायः-यथाऽसौ Halबहिरन्तश्च उपचितमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाऽऽनोति तथाऽयमप्युचितमल Xआशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ॥१०॥ अमुमेवार्थ व्यक्तीकर्तुमाह
तओ पुट्ठो आयंकेणं, गिलाणो परितप्पइ। पभीओ परलोयस्स, कम्माणुप्पेही अप्पणो॥११॥
Page #221
--------------------------------------------------------------------------
________________
XOXO
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीया सुखबोधाख्या लघु
वृत्तिः ।
॥१०४॥
व्याख्या-"तओ" त्ति तकः 'ततो वा' दण्डारम्भणाापार्जितमलतः स्पृष्टः, केन ? 'आतङ्केन' आशुघातिना पञ्चम शूलविसूचिकादिरोगेण, 'ग्लानः' मन्दः 'परितप्यते' बहिरन्तश्च खिद्यते । 'प्रभीतः' इति प्रकर्षेण त्रस्तः, कुतः ? अकाममर| "परलोयस्स" त्ति परलोकात् सुब्व्यत्ययेन पञ्चम्यर्थे षष्ठी । किमिति ? क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः | णीयाख्यकानुप्रेक्षी, यत इति गम्यते । कस्य ? आत्मनः, स हिंसाऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् 'म किञ्चित् मया | मध्ययनम्। शुभमाचरितं किन्तु सदैवाजरामरवत् चेष्टितम्' इति चिन्तयन् चेतसि आतङ्कगतः खिद्यते । भवति हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः। तथा चाहुः-"कीरति जाइं जोव-णमएण अवियारिऊण कज्जाई । वयपरिणामे
अकाममरसरियाई ताई हियए खुडुक्कंति ॥ १॥" ११ ॥ अमुमेवार्थ व्यक्तीकर्तुमाह
णखरूपम्। सुया मे णरए ठाणा, असीलाणं च जा गई। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥१२॥lal व्याख्या-'श्रुतानि' आकर्णितानि 'मे' मया नरके 'स्थानानि' कुम्भीवैतरण्यसिपत्रवनादीनि । तत्किमियताऽपि परितप्यते ? इत्याह-'अशीलानाम्' असदाचाराणां या 'गतिः' नरकादिका सा च श्रुता, कीदृशानाम् ? 'बालानाम्' अज्ञानां 'क्रूरकर्मणां' हिंस्र-मृषाभाषकादीनां 'प्रगाढाः' प्रकर्षवत्यः 'यत्र' यस्यां गतौ 'वेदनाः शीतोष्णशाल्मल्याश्लेषणादयः । तदयमस्याशयः-ममैवंविधानुष्ठानस्य एवंविधैव गतिरिति सूत्रार्थः ॥ १२ ॥
तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहि गच्छंतो, सो पच्छा परितप्पह ॥ १३ ॥ व्याख्या-तत्रे'ति नरकेषु उपपाते भवं औपपातिक 'स्थान स्थितिः 'यथा' येन प्रकारेण भवतीति शेषः, 'मे'। al॥१०४॥ मया 'तत्' इत्यनन्तरोक्तपरामर्श 'अनुश्नुतम्' अवधारितं गुरुभिरुच्यमानमिति शेषः। औपपातिकमिति च ब्रुवतोऽस्याऽ
"क्रियन्ते यानि यौवन-मदेनाविचार्य कार्याणि । वयःपरिणामे स्मृतानि, तानि हृदये खटस्कुर्वन्ति ॥१॥"
XXXXXXX
Page #222
--------------------------------------------------------------------------
________________
अकाममरणस्वरूपम्।
यमाशयः-यदि गर्भजत्वं भवेद् भवेदपि तवस्थायां छेदभेदादिनारकदुःखान्तरम, औपपातिकत्वे तु अन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदनन्तरसम्भवः?। तथा चाऽऽह-"आहाकम्मेहिं" ति 'यथाकर्मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतरायनुभावान्वितैः कर्मभिः 'गच्छन्' यान् तदनुरूपमेव स्थानं, 'सः' इति बालः 'पश्चात्' इति आयुषि हीयमाने 'परितप्यते' यथा 'धिक मामसदनुष्ठायिनम् , किमिदानीं मन्दभाग्यः करोमि ?' इत्यादि शोचत इति सूत्रार्थः॥१॥ अमुमेवार्थ दृष्टान्तद्वारेण द्रढयन्नाह
जहासागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइन्नो, अक्खे भग्गम्मि सोयइ ॥१४॥ व्याख्या-यथा 'शाकटिकः' गश्रीवाहकः "जाणं" ति 'जानन्' अवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा' त्यक्त्वा 'महापथं' विषममार्गम् 'अवतीर्णः' गन्तुं प्रवृत्तः 'अक्षे' धुरि 'भग्ने' खण्डिते शोचति 'धिङ् मे परिज्ञानं यजानन्नपि इत्थमपायमवाप्तवान्' इति सूत्रार्थः ॥ १४ ॥ सम्प्रत्युपनयमाह
एवं धम्म विउक्कम्म, अहम्मं पडिवजिया। बाले मच्चमुहं पत्ते, अक्खे भग्गे व सोयइ ॥१५॥ व्याख्या-'एवम्' इति शाकटिक इव 'धर्म' सदाचारात्मक व्युत्क्रम्य विशेषेणोल्लक्ष्य 'अधर्म' धर्मप्रतिपक्षं हिंसादिकं 'प्रतिपद्य' अभ्युपगम्य 'बालः' अज्ञः 'मृत्युमुखं' मरणगोचरं 'प्राप्तः' गतः अक्षे भग्ने इव शोचति । किमुक्तं भवति?-यथा अक्षभङ्गे शाकटिकः शोचति तथाऽयमपि मरणात्मकं फलमनुभवन् आत्मानमनुशोचति, हा! किमेतन्मयाऽनुष्ठितम् ? इति सूत्रार्थः ॥ १५॥ शोचनानन्तरञ्च किमसौ करोति ? इत्याह
तओ से मरणंतम्मि, बाले संतस्सई भया। अकाममरणं मरइ, धुत्ते वा कलिणा जिए॥१६॥ व्याख्या-'ततः' इत्यातकोत्पत्तौ यच्छोचनमुक्तं तदनन्तरं "से" ति स मरणमेवान्तो मरणान्तस्तस्मिन् उपस्थिते
Page #223
--------------------------------------------------------------------------
________________
श्रीउत्तरा
इति शेषः, 'बालः' रागाद्याकुलितचित्तः 'संत्रस्यति' समुद्विजते बिभेतीति यावत् । कुतः ? 'भयात्' नरकगतिगमन-ol ध्ययनसूत्रे
साध्वसात् , अनेनाकामत्वमुक्तम् । स च किमेवं बिभ्यन् मरणाद् विमुच्यते उत न ? इत्याह-अकामस्य-अनिच्छतो अकाममरश्रीनैमिच
मरणम् अकाममरणं तेन, सूत्रे चाऽऽर्षत्वात् द्वितीया, 'म्रियते' प्राणान् त्यजति, नरकं चाऽसौ गच्छति, तत्र च शोचति । त्रीणीयाख्यन्द्रीया
क इव कीदृशः सन् ? 'धूर्त इव' द्यूतकार इव, वाशब्दस्योपमार्थत्वात् , 'कलिना' एकेन प्रक्रमाद् दायेन जितः । यथा हिमध्ययनम् । सुखबोधा- अयमेकेन दायेन जितः सन्नात्मानं शोचति तथा असावपि इत्वरैर्विपाककटुभिः सकेशबहुलैर्मनुजभोगैर्दिव्यसुखं हारितः ख्या लघु- XIशोचति दुःखी सन्निति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमेवार्थ निगमयितुमाह
अकाममरवृत्तिः । ___ एयं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाणं सुणेह मे ॥ १७॥
णस्वरूपम्। ॥१०५॥ व्याख्या-'एतत् अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तद् अकाममरणं बालानामेव, तुशब्द
स्यैवकारार्थत्वात् , 'प्रवेदितं' प्रकर्षेण प्रतिपादितं तीर्थकरगणधरादिभिरिति गम्यते । पण्डितमरणप्रस्तावनार्थमाह-"इत्तो" त्ति 'इतः' अकाममरणादनन्तरं 'सकाममरणं' पण्डितानां सम्बन्धि 'शृणुत' आकर्णयत 'मे' मम कथयत इत्युपस्कार इति सूत्रार्थः ॥ १७ ॥ यथाप्रतिज्ञातमाह| मरणं पि सपुन्नाणं, जहा मे तमणुस्सूयं । विप्पसन्नमणाघायं, संजयाणं वुसीमओ॥१८॥
व्याख्या-मरणमपि' आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते, 'सपुण्यानां' पुण्यवतां, किं सर्वमपि ? न इत्याह-'यथा' येन प्रकारेण 'मे' मम कथयत इति गम्यते, 'तदिति उपक्षेपसूत्रोपात्तम् 'अनुश्रुतम्' अवधारितं भव- ॥१०५॥ द्भिरिति शेषः । विविधैर्भावनादिभिः प्रकारैः प्रसन्नाः-मरणेऽपि अपगतमोहतया अनाकुलचेतसो विप्रसन्नाः तत्सम्बन्धि मरणमपि विप्रसन्नम् । न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तद्
XXXXXXXXXXXX
Page #224
--------------------------------------------------------------------------
________________
सकाममरणखरूपम्।
OXOXOXOXOXOXOXOXOXOXXX
| अनाघातम् । केषां पुनरिदम् ? उच्यते-'संयतानां' सम्यक्पापोपरतानां चारित्रिणामित्यर्थः," वुसीमउ" त्ति आर्षत्वाद् | 'वश्यवतां' वश्यानि-आयत्तानि प्रक्रमाद् इन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तः तेषाम्, एतच्चार्थात् पण्डितमरणमेव । ततोऽयमर्थः-यथैतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनाम् । उक्तञ्च-काले सुपत्तदाणं, | सम्मत्तविसुद्धी बोहिलाभं च । अंते समाहिमरणं, अभवजीवा न पावंति । १॥ विशिष्टयोग्यतावतामेव तत्प्राप्तिरिति सूत्रार्थः ॥ १८ ॥ तथा चाहन इमंसवेसु भिक्खूसु,ण इमं सवेसुगारिसु।नाणासीला य गारत्था, विसमसीला य भिक्खुणो॥ | व्याख्या-'न' नैव 'इदं' पण्डितमरणं सर्वेषु 'भिक्षुषु' परदत्तोपजीविषु व्रतिष्वित्यर्थः; नेदं सर्वेषु 'अगारिषु' | गृहिषु, सर्वचारित्रिणामेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वात् । यथा चैतदेवं तथोपपत्तित आह'नानाशीला:' अनेकविधव्रता अगारस्थाः, तेषां हि देशकरूपं शीलम्, देशरूपस्य तस्यानेकधाऽभिधानात् । 'विषमशीलाच | विसदृशशीलाश्च भिक्षवः, नहि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्त|रीयास्तु दूरोत्सारिता एव । तेषु हि गृहिणस्तावद् अत्यन्तनानाशीला एव, यतः केचित् 'गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, "गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः ॥१॥” इति
वचनात् । अन्ये तु 'सप्त शिक्षापदशतानि गृहिणां व्रतम्' इत्याद्यनेकधैव ब्रुवते । भिक्षवोऽप्यत्यन्तविषमशीला एव, यतस्तेषु X केषाञ्चित् पञ्चयमनियमात्मकं व्रतमिति दर्शनम् , अपरेषां कन्दमूलफलाशितैव इति विसदृशशीलता । न च तेषु कचिद| विकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह
१ "काले सुपात्रदान, सम्यक्त्वविशुद्धिबोंधिलाभश्च । अन्ते समाधिमरणं, अभव्यजीवा न प्रामुवन्ति ॥ १॥"
Page #225
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१०६॥
संति एगेहि भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि य सोहिं, साहवो संजमुत्तरा ॥२०॥
पञ्चम व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यः भिक्षुभ्यः “गारत्थ" त्ति सूत्रत्वाद् अगारस्थाः संयमेन-देश- अकाममरविरत्यात्मकेन 'उत्तराः' प्रधानाः संयमोत्तराः । कुप्रवचनभिक्षवो हि जीवास्तिक्यादपि बहिष्कृताः सर्वथा अचारित्रिण- णीयाख्यश्वेति कथं न सम्यग्दृशो देशचारित्रिणो गृहिणः तेभ्यः संयमोत्तराः सन्तु ? । एवं सति अगारस्थेष्वेव तदस्तु इत्यत मध्ययनम्। आह-'अगारस्थेभ्यश्च सर्वेभ्यः' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः परिपूर्णसंयमत्वात् तेषाम् । अत्र वृद्धसम्प्रदायः
सकाममर___ एगो सावगो साहुं पुच्छइ-सावगाणं साहूणं किमंतरं? । साहुणा भन्नइ-सरिसव-मंदरंतरं । तओ सो आउली-IX
णस्वरूपम्। हूओ पुणो पुच्छइ-कुलिंगि-सावगाणं किमंतरं ? । तेण भन्नइ-तमेव सरिसव-मंदरं ति । तओ समासासिओ। जओ |भणियं-"देसिक्कदेसविरया, समणाणं सावगा सुविहियाणं । जेसिं परपासंडा, सइमं पि कलं न अग्घंति ॥१॥" तदनेन तेषां चारित्राभावदर्शनेन पण्डितमरणाभाव एव समर्थित इति सूत्रार्थः ।। २० ॥ ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं तेभ्योऽगारस्थाः संयमोत्तराः ? अत आह
चीराऽजिणं निगिणिणं, जडी संघाडि मुंडिणं । एयाणि विन तायंति, दुस्सीलं परियागयं ॥२२॥ व्याख्या-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म चीराजिनम् , "निगिणिणं" ति सूत्रत्वात् नाम्यं “जडि" त्ति भावप्रधानत्वाद् निर्देशस्य जटित्वम्, 'सङ्घाटी' वनसंहतिजनिता, "मुंडिणं" ति यत्र शिखाऽपि स्वसमयतः छिद्यते तत् प्राग्वत् ॥१०६॥ मुण्डित्वम् । 'एतान्यपीति निजनिजप्रक्रियाविरचितत्रतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गार्हस्थ्यम् इत्यपिशब्दार्थः, किम् ?
"देवौकदेशविरताः, श्रमणानां श्रावकाः सुविहितानाम् । येषां परपाषण्डाः, शततमामपि कलां नार्धन्ति ॥१॥"
Page #226
--------------------------------------------------------------------------
________________
इत्याह- नैव त्रायन्ते भवात् दुष्कृतकर्म्मणो वेति गम्यते । कीदृशम् ? 'दुःशीलं दुराचारं “परियागयं" ति 'पर्यायगतं ' प्रत्रज्यापर्यायप्राप्तम्, आर्षत्वाच्च यकारस्यैकस्य लोपः । न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायाऽलम् । ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥ २१ ॥ आह— कथं गृहाद्यभावेऽप्यमीषां दुर्गति: ? इत्युच्यतेपिंडोल व दुस्सीलो, णरगाओ ण मुच्चइ । भिक्खाए वा गिहत्थे वा, सुबए कमई दिवं ॥ २२ ॥ व्याख्या - वाशब्दोऽपिशब्दार्थः, ततश्च 'पिण्डावलगकोऽपि स्वकीयाहाराभावतो भैक्ष्यसेव्यपि, आस्तां गृहादिमान, दुःशीलः 'नरकात् ' स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । अत्र चोदाहरणं तथाविधद्रमकः । तत्र च सम्प्रदायः -
रायगिहे नयरे एगो पिंडोलओ उज्जाणियाए विणिग्गए जणे भिक्खं हिंडइ । न य तस्स किंचि केणइ दिन्नं । ततो पढचित्तो सो तेसिं बेभारपञ्चयकडगसन्निविद्वाणं पवओवरिं चडिऊण महइमहालियं सिलं चालेइ । 'एएसि उवरि पाडेमि' त्ति रोज्झाई विच्छुट्टिऊण तओ सिलाओ निवडिओ सिलातले संचुन्नियसबकाओ य मरिऊण अप्पइट्ठाणे नरए समुप्पन्नो । तर्हि किमत्र तत्त्वतः सुगतिहेतुः ? इत्याह – “भिक्खाए व " त्ति मिक्षामत्ति-भक्षयति मिक्षादः, वा विकल्पे, अनेन यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावाऽनुगततया च व्रतं - शीलं व्रतपालनात्मकमस्येति सुत्रतः 'क्रामति' गच्छति 'दिवं' देवलोकम् । मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम् । उक्तं हि - "अविराहियसामण्ण-स्स साहुणो सावगस्स य जहण्णो । उदवाओ सोहम्मे, भणिओ तेलुकदंसीहिं ॥ १ ॥ " अनेन प्रतपालनमेव तत्त्वतः सुगतिद्देतुरित्युक्तमिति सूत्रार्थः ॥ २२ ॥ यद्वतयोगाद् गृहस्थोऽपि दिवं क्रामति तद्वक्तुमाह
१ "भविराधितश्रामण्यस्य, साधोः श्रावकस्य च जघन्येन । उपपातः सौधर्मे, भणितत्रैलोक्यदर्शिभिः ॥ १ ॥ "
सकाममरणस्वरूपम् ।
Page #227
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पञ्चम अकाममरणीयाख्यमध्ययनम्।
सकाममरणस्वरूपम्।
॥१०७॥
अगारिसामाइयंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥२३॥ व्याख्या-अगारिणः-गृहिणः सामायिक-सम्यक्त्व-श्रुत-देशविरतिरूपं तस्याङ्गानि-निःशङ्कता-कालाध्ययना-ऽणुब्रतादिरूपाणि अगारिसामायिकाङ्गानि “सड्डि" त्ति सूत्रत्वात् श्रद्धा-रुचिरस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणत्वात् | मनसा वाचा च 'स्पृशति' सेवते । 'पौषधम्' आहारपौषधादि "दुहओ पक्खं" ति प्राकृतत्वाद् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपौर्णमास्यादिषु तिथिषु “एगराई" ति अपेर्गम्यमानत्वाद् एकरात्रिमपि, उपलक्षणत्वाच्च एकदिनमपि, “न हावए" त्ति न हापयति । रात्रिग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् । इह च देशविरतिसामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेवेति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्जुमाह
एवं सिक्खासमावन्ने, गिहवासे वि सुबए । मुच्चइ छविपवाओ, गच्छे जक्खसलोगयं ॥ २४॥ | व्याख्या-'एवम्' अमुनोक्तेन न्यायेन शिक्षया-व्रताऽऽसेवनात्मिकया समापन्नः शिक्षासमापन्नः गृहवासेऽपि आस्तां | प्रत्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः' शोभनव्रतो मुच्यते । कुतः ? छविश्व-त्वक् पर्वाणि च-जानुकूर्परादीनि छविपर्व तद्योगाद् औदारिकशरीरमपि छविपर्व ततः। तदनन्तरं च 'गच्छेत्' यायाद् यक्षाः-देवाः, समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता, यक्षैः सलोकता यक्षसलोकता ताम् , इयं च देवगतावेव भवति इत्यर्थाद् देवगतिमिति । अनेन च पण्डितमरणावसरे प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाह
अह जे संवुडे भिक्खू, दोण्हमन्नयरे सिया। सबदुक्खप्पहीणे वा, देवे वा वि महिड्डिए ॥२५॥ व्याख्या-'अथेति उपप्रदर्शने, 'यः' इत्यनिर्दिष्टनिर्देशे, 'संवृतः' इति पिहितसमस्ताऽऽश्रवद्वारः 'भिक्षु'रिति भावमिक्षुः स च द्वयोः 'अन्यतरः' एकतरः स्यात् । तदाऽऽह-सर्वाणि-अशेषाणि यानि दुःखानि-क्षुत्पिपासेष्टवियोगाऽनिष्ट
॥१०७॥
Page #228
--------------------------------------------------------------------------
________________
सकाममरणस्वरूपम्।
संयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनः-रहितः सर्वदुःखप्रहीणः स्यादिति सम्बन्धः, स च सिद्ध एव ।। ततः स वा स्याद् देवो वा, 'अपिः' सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीदृक् ?महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ यत्र चासौ देवो भवति तत्र कीदृशा आवासाः ? कीदृशाश्व देवाः ? इत्याह- उत्तराई विमोहाई, जुइमंताणुपुबसो। समाइन्नाइँ जक्खेहिं, आवासाइं जसंसिणो ॥२६॥
दीहाउया इड्डिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुजोअच्चिमालिप्पभा ॥२७॥
व्याख्या-'उत्तराः' उपरिवर्तिनोऽनुत्तरविमानाख्याः, 'विमोहा इव 'विमोहाः' अल्पवेदादिमोहनीयोदयतया, 'युतिमन्तः' दीप्तिमन्तः, "अणुपुवसो" त्ति अनुपूर्वतः क्रमेण विमोहादिविशेषणविशिष्टाः, सौधादिषु ह्यनुत्तरविमानाs
वसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्येव विमोहत्वादीनि । 'समाकीर्णाः' व्याप्ताः 'यक्षैः' देवैः आवासाः, प्राकृतत्वात् XIनपुंसकलिङ्गता । देवास्तु तत्र 'यशस्विनः' श्लाघान्विताः, 'दीर्घायुषः' चिरजीविनः, 'ऋद्धिमन्तः' सम्पदुपेताः, 'समृद्धाः'
अतिदीप्ताः, 'कामरूपिणः' अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात् । 'अधुनोपपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि आयुस्तुल्यमेव भवति । 'भूयोऽर्चिमालिप्रभाः' प्रभूताऽऽदित्यदीप्तयो न ोकस्यैवादित्यस्य तादृशी द्युतिरस्तीति सूत्रार्थः ।। २६-२७ ॥ उपसंहर्तुमाहताणि ठाणाणिगच्छंति, सिक्खित्ता संजमंतवं । भिक्खाए वा निहत्थेवा, जे संतिपरिनिबुडा ॥२८॥ व्याख्या-'तानि' अभिहितस्वरूपाणि 'स्थानानि' आवासान् 'गच्छन्ति' यान्ति 'शिक्षित्वा' अभ्यस्य 'संयम' सप्त
१ अथवा मोहो द्विधा-द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, स द्विविधोऽपि सततरत्रोद्योतित्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः।
XXXXXOXOXOXOXOXOXOXOX
Page #229
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १०८ ॥
BXCXCXCXX
दशभेदं ' तपः' द्वादशविधं मिक्षादा वा गृहस्था वा, प्राकृतत्वाद् वचनव्यत्ययः । ये शान्त्या - उपशमेन परिनिर्वृताः - विध्यातकषायानलाः शान्तिपरिनिर्वृता इति सूत्रार्थः ॥ २८ ॥ एतच्चाकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति तथा चाऽऽहतेसिं सोचा सपुज्जाणं, संजयाणं वुसीमओ । ण संतसंति मरणंते, सीलमंता बहुस्सुया ॥ २९ ॥ व्याख्या- 'तेषाम्' अनन्तराभिहितस्वरूपाणां यतीनां 'श्रुत्वा' आकर्ण्य उक्तरूपस्थानावाप्तिमिति शेषः, 'सत्पूज्यानां ' सतां पूजार्हाणां 'संयतानां संयमवतां वश्यवतां प्राग्वत्, 'न संत्रस्यन्ति' न उद्विजन्ते, क ? - मरणान्ते, 'शीलवन्तः ' चारित्रिणः 'बहुश्रुताः' आगमश्रवणावदातीकृतमतयः । इदमुक्तं भवति य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणाद् उद्विजन्ते, यथा – कास्माभिर्मृत्वा गन्तव्यम् ? । उपार्जितधर्माणस्तु धर्म्मफलमवगच्छन्तो नोद्विजन्ते । यदुक्तम् — “चरितो निरुपक्लिष्टो, धम्र्म्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योऽस्मीति धर्मात्मा ॥ १ ॥” “सुगहियतवपत्थयणा, विसुद्धसम्मत्त-नाण-चारित्ता । मरणं ऊसवभूयं, मन्नंति समाहियप्पाणो ॥ २ ॥” इति सूत्रार्थः ॥ २९ ॥ इत्थं सकामाऽकाममरणस्वरूपमभिधाय शिष्योपदेशमाह -
तुलिया विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज्ज मेहावी, तहाभूएण अप्पणा ॥ ३० ॥ व्याख्या – 'तोलयित्वा' परीक्ष्य बालपण्डितमरणे, ततश्च विशेषं तयोरेव 'आदाय' गृहीत्वा 'दयाधर्म्मस्य च ' यतिधर्म्मस्य, चस्य गम्यमानत्वात्, 'विशेष' शेषधम्मातिशायित्वलक्षणम् आदाय 'क्षान्त्या' क्षमया करणभूतया 'विप्रसीदेत्' प्रसन्नतां भजेत् न तु कृतद्वादशवर्ष संलेखनतथाविधतपस्विवत् निजाङ्गुलिभङ्गादिना कषायितामवलम्बेत 'मेधावी ' मर्यादावर्त्ती, ' तथाभूतेन' यथैव मरणकालात् प्राग् अनाकुलचेता अभूत् मरणकालेऽपि तथावस्थितेन आत्मना उपलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नश्च यत्कुर्यात् तदाह
१ "सुगृहीततपः पथ्यदना, विशुद्धसम्यक्त्व-ज्ञान-चारित्राः । मरणमुत्सव भूतं मन्यन्ते समाहितात्मानः ॥ २ ॥”
पञ्चमं
अकाममरणीयाख्यमध्ययनम् ।
सकाममरणस्वरूपं शिष्योपदे
शश्य ।
॥ १०८ ॥
Page #230
--------------------------------------------------------------------------
________________
शिष्योप
देशः।
तओ काले अभिप्पए, सड्डी तालीसमंतिए । विणएज लोमहरिसं, भेदं देहस्स कंखए ॥३१॥
व्याख्या-ततः' कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम् ? यदा योगा नोत्सर्पन्ति “सडि" त्ति श्रद्धावान् 'तादृशं' भयोत्थं 'अन्तिके' समीपे गुरूणामिति गम्यते, 'विनयेत्' अपनयेत् | 'रोमहर्ष' रोमाञ्चं 'हा! मम मरणं भविष्यति' इत्यभिप्रायजं, किश्च 'भेदं' विनाशं देहस्य काङ्केत् , त्यक्तपरिकर्मतया न तु मरणाऽऽशंसया, वर्जनीयत्वादस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहअह कालम्मि संपत्ते, आघायाय समुस्सयं। सकाममरणं मरइ, तिहमण्णयरं मुणी॥३२॥त्ति बेमि॥ ___ व्याख्या-'अथ' मरणाभिप्रायानन्तरं 'काले' मरणकाले 'सम्प्राप्ते' “निफाइया य सीसा, सउणी जह अंडयं पय
तेणं । बारससंवच्छरियं, अह संलेहं ततो करइ ॥१॥" इत्यादिना क्रमेण समायाते, "आघायाय" त्ति 'आघाताय' |संलेखनादिक्रमेण विनाशाय, सुव्यत्ययात् 'समुच्छ्रयस्य' अन्तः कार्मणशरीरस्य बहिरौदारिकस्य, किं कुर्यात् ? इत्याहसकामस्य-साभिलाषस्य मरणं सकाममरणं तेन म्रियते, 'त्रयाणां' भक्तपरिज्ञेङ्गिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वी इति सूत्रार्थः ॥ ३२ ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
काल
अथ'
O-XOXOXOXOXOXOXOXOXOLKO-KOKE
अहसलेह
, सुबळ्या ततो करत
समुपद त्रयाणा
OXOXOXOXOXOXOXXXXXatok
सामिलाप
सर्वत्र
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्रलघु
टीकायां अकाममरणीयाख्यं पञ्चममध्ययनं समाप्तम् ॥
१ "निष्पादिताश्च शिष्याः, शकुनिर्यथाऽण्डक प्रयत्नेन । द्वादशसांवत्सरिकमथ, संलेखं ततः करोति ॥३॥"
Page #231
--------------------------------------------------------------------------
________________
--
अथ षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययनम् ।
| क्षुल्लकनिग्रेन्थीयम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ध्ययनम् ।
ख्या लघु- स्वपातरवण
पञ्चनिर्ग्रन्थवक्तव्यता।
॥१०९॥
XXX8XOXOXOXO
उक्तं पश्चममध्ययनम् । साम्प्रतं क्षुल्लकनिर्ग्रन्थीयाख्यं षष्ठमारभ्यते । अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने | मरणविभक्तिरुक्ता । तत्रापि चानन्तरं पण्डितमरणम् , तच्च "विरयाणं पंडियं बेंति" ति वचनात् विरतानामेव । न चैते विद्याचरणविकला इति तत्स्वरूपमनेनोच्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदम् । विद्याचरणे च निर्ग्रन्थगुणाविति निम्रन्थस्वरूपं तावत् किश्चिदुच्यते-"पुलाग-बकुस-कुसीला, नियंठ-सिणायगा य नायचा । एएसिं पंचण्ह वि, होइ विभासा इमा कमसो॥ १॥ होइ पुलाओ दुविहो, लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ संघाइकजे इयरो उ पंचविहो ॥२॥ 'लद्धिपुलाओ' जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणाइयकजे समुप्पन्ने चक्कवटि पि सबलवाहणं चुन्नेउं समत्थो । 'इयरो' त्ति 'आसेवणापुलाओ' पुलागो नाम असारो, जहा धन्नेसु पलंजी । सो पंचविहो-नाणे दंसण चरणे, लिंगे अहसुहमए य नायबो । नाणे दंसण चरणे, तेसिं तु विराहण असारो ॥३॥लिंगपुलाओ अन्नं, निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाई निसेवओ होइ अहसुहमो॥४॥" शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेद-शबलचारित्रयुक्ताः निर्ग्रन्थाः 'बउसा' भन्नंति । यदुक्तम्-"सरीरे उवगरणे
"पुलाक-बकुश-कुशीला, निम्रन्थ-स्नातकौ च ज्ञातव्याः । एतेषां पञ्चानामपि, भवति विभाषा इयं क्रमशः ॥१॥ भवति पुलाको द्विविधो, लब्धिपुलाकस्तथैव इतरश्च । लब्धिपुलाकः सङ्कादिकार्ये इतरस्तु पञ्चविधः ॥ २॥ लब्धिपुलाकः-यस्य देवेन्द्रर्द्धिसदृशी ऋद्धिः, | स शृङ्गनादितकार्ये समुत्पने चक्रवत्तिनमपि सबलवाहनं चूरयितुं समर्थः । इतर इति-आसेवनापुलाकः, पुलाको नाम-असारः, यथा
धान्येषु पलाजी। स पञ्चविधः-ज्ञाने दर्शने चरणे, लिने यथासूक्ष्मश्च ज्ञातव्यः । ज्ञाने दर्शने चरणे, तेषां तु विराधना असारः ॥३॥ | लिङ्गपुलाकोऽन्यं, निष्कारणतः करोति स लिङ्गं । मनसा अकल्पिकादिनिषेवको भवति यथासूक्ष्मः॥४॥"२ "शरीरे उपकरणे च, बाकुशिकत्वं
॥१०९॥
JAKO
Page #232
--------------------------------------------------------------------------
________________
य, बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाइधरे, देसे सधे सरीरम्मि ॥ १ ॥ आभोगमणाभोगे, संवुड असंवुडे अहासुहुमे । सो दुविहो वी बउसो, पंचविहो होइ नायवो || २ || आभोगे जाणंतो, करेइ दोसं तहा अणाभोगे । | मूलत्तरेहि संवुडो, विवरीयमसंवुडो होइ ॥ ३ ॥ अच्छि मुह मज्जमाणो, होइ अहासुहुमओ तहा बउसो । पेडिसेवणा | कैसाए, होइ कुसीलो दुहा एसो ॥ ४ ॥ नाणे दंसण चरणे, वे य असुहुमए य बोद्धवे । पडिसेवणाकुसीलो, पंचविहो ऊ मुणेो ॥ ५ ॥ नाणाई उवजीवइ, अहसुहुमो अह इमो मुणेयचो । साइज्जंतो रागं, वच्चइ एसो तवच्चरणी ॥ ६ ॥ एमेव कसायम्मि वि, पंचविहो होइ ऊ कुसीलो य । कोहेणं विज्जाई, पउंजए एव माणाई ॥ ७ ॥ एमेव दंस - म्मि वि, सावं पुण देइ ऊ चरित्तम्मि । मणसा कोहाईणि उ, करेइ अह सो अहासुमो ॥ ८ ॥ कसाएहिं नाणाईणि विराहेइ त्ति कसायकुसीलो । 'नियंठो' अग्भितरबाहिर गंथनिग्गओ, सो उवसंतकसाओ खीणकसाओ वा अंतोमुहुत्तका -
द्विधा समाख्यातम् । शुक्लवखादिधरो, देशे सर्वे शरीरे ॥ १ ॥ आभोग अनाभोगः, संवृतोऽसंवृतो यथासूक्ष्मः। स द्विविधोऽपि बकुशः, | पञ्चविधो भवति ज्ञातव्यः ॥ २ ॥ आभोगः जानन् करोति दोषं तथा अनाभोगः । मूलोत्तरैः संवृतो, विपरीतोऽसंवृतो भवति ॥ ३ ॥ अक्षिणी मुखं मृजन् भवति यथासूक्ष्मकस्तथा बकुशः । प्रतिसेवनायां कषाये, भवति कुशीलो द्विधा एषः ॥४॥ ज्ञाने दर्शने चरणे, तपसि च यथासूक्ष्मश्च बोद्धव्यः । प्रतिसेवनाकुशीलः, पञ्चविधस्तु ज्ञातव्यः ॥ ५ ॥ ज्ञानादि उपजीवति, यथासूक्ष्मोऽथाऽयं ज्ञातव्यः । सादयन् रागं, व्रजति एष तपश्चरणी ॥ ६॥ एवमेव कषायेऽपि, पञ्चविधो भवति तु कुशीलश्च । क्रोधेन विद्यादि, प्रयुङ्क्ते एवं मानादि ॥ ७॥ एवमेव दर्शनेऽपि शापं पुनर्ददाति तु चारित्रे । मनसा क्रोधादीनि तु करोति अथ स यथासूक्ष्मः ॥ ८ ॥ कषायैर्ज्ञानादीनि विराधयति इति कषायकुशीलः । 'निर्ग्रन्थः ' आभ्यन्तरबाह्यग्रन्थनिर्गतः, स उपशान्तकषायः क्षीणकषायो वा अन्तर्मुहूर्त्तकालिकः । मोहनीयादिधातिचतुकर्मापगतः स्नातको भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीलाः द्वयोः समायिक च्छेदोपस्थापनीयसंयमयोर्भवेयुः । कषायकुशीलो द्वयोः
पञ्चनिर्ग्रन्थवक्तव्यता ।
Page #233
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
क्षुल्लकनि
न्द्रीया
ग्रन्थीयम| ध्ययनम्।
खायसंजमे है
सुखबोधाख्या लघुवृत्तिः ।
पश्चनिर्ग्रन्थवक्तव्यता।
॥११०॥
लिओ। मोहणिज्जाइघाइचउकम्मावगओ सिणाओ भन्नइ । पुलाक-बकुश-प्रतिसेवनाकुशीलाः दोसु सामाइय-छेदोवट्ठाव|णियसंजमेसु होजा । कसायकुसीलो दोसु परिहारविसुद्धि-सुहुमसंपराइएसु इति सम्प्रदायः । | प्रज्ञप्तिस्त्वाह-"कसायकुसीले णं पुच्छा, सामाइयसंजमे होजा जाव सुहुमसंपरायसंजमे वा होज्जा, नो अह|क्खायसंजमे हुजा। नियंठा सिणायगा य एए दो वि अहक्खायसंजमे" । पुलाग-बउस-पडिसेवणाकुसीला उक्कोसेणं
अभिन्नदसपुवधरा । कषायकुशील-निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतम् आचारवस्तु नवमपूर्वे, बकुशकुशील-निम्रन्थानां तु अष्टौ प्रवचनमातरः। स्नातकः श्रुतापगतः केवली । प्रतिसेवना तु प्रज्ञप्त्यभिप्रायेण-"पुलाए णं पुच्छा, जाव मूलगुणे पडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेजा, उत्तरगुणे पडिसेवेजमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा"। "बैंउसे णं पुच्छा, जाव नो मूलगुणपडिसेवए होजा, उत्तरगुणपडिसेवए होज्जा।" | "पडिसेवणाकुसीले जहा पुलाए" कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्तीति विस्तरस्त्वेषां बृहट्टीकातोऽवसेय | इति ॥ साम्प्रतं सूत्रमनुम्रियते
जावंतऽविजा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारम्मि अणंतए ॥१॥ परिहारविशुद्धि-सूक्ष्मसंपरायिकयोः इति सम्प्रदायः। १"कषायकशीलः प्रच्छा, सामायिकसंयमे भवेत् यावत् सूक्ष्मसंपरायसंयमे वा भवेत् न यथाख्यातसंयमे भवेत् । निर्ग्रन्थाः स्नातकाश्च एतौ द्वावपि यथाख्यातसंयमे" । पुलाक-बकुश-प्रतिसेवनाकुशीलाः उत्कृष्टेन अभिन्नदशपूर्वधराः। २ "पुलाकः पृच्छा, यावत् मूलगुणान् प्रतिसेवमानः पञ्चानां आश्रवाणां अन्यतरं प्रतिसेवेत, उत्तरगुणान् प्रतिसेवमानः दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत"। ३"बकुशः पृच्छा, यावत् न मूलगुणप्रतिसेवकः भवेत् , उत्तरगुणप्रतिसेवकः भवेत्"। "प्रतिसेवनाकुशीलः यथा पुलाकः" ।
॥११०॥
Page #234
--------------------------------------------------------------------------
________________
पञ्चनिर्ग्रन्थवक्तव्यता।
व्याख्या-'यावन्तः' यत्परिमाणाः न विद्यते विद्या-तत्त्वज्ञानात्मिका येषां तेऽविद्याः 'पुरुषाः' नराः 'सर्वे' अखिलाः ते, दुःखस्य सम्भवः-उत्पत्तिर्येषु ते दुःखसम्भवाः। एवंविधाः सन्तः किम् ? इत्याह-'लुप्यन्ते' दारिद्र्यादिभिर्बाध्यन्ते। 'बहुशः' अनेकशः 'मूढाः' हिताऽहितविवेचनं प्रति असमर्थाः 'संसारे' भवे 'अनन्तके' अविद्यमानान्ते । अनेन निम्रन्थस्वरूपज्ञापनार्थ तद्विपक्ष उक्त इति भावनीयमिति सूत्रार्थः ॥ १॥ इह चाऽयमुदाहरणसम्प्रदायः___ एगो गोहो अभग्गसेहरो अईवदोगच्चेण बाहिओ। किसिकम्माइं करेंतस्स वि तस्स न किंचि फलइ । ततो वेरग्गेण > निग्गओ गेहाओ लग्गो पुहई हिंडिउ । कुणइ अणेगधणोवजणोवाए परं न किंचि संपज्जइ । भणियं च-"धम्मविहूणु जाउ जहिं भावइ, सवत्थ बि पर पेक्खइ आवइ। धम्मवंतु नरु जहिं जहिं गच्छइ, तहिं तहिं सुंदर सोक्खई पेच्छइ ॥१॥ वाहइ हलु हिंडावइ गडुउ, करइ कुकम्मु सया वि स वडउ । सेव करइ वाणिजि पयट्टइ, धम्मविहूणु तहा वि न लट्टइ ॥२॥" तओ सो निरत्थयपरिब्भमणेण निविन्नो पुणरवि घरं जओ नियत्तो । एगम्मि गामे देवकुलियाए रत्ति वासोवगओ। जाव पेच्छइ ताव देवकुलियाए एगो पुरिसो निग्गओ चित्तघडहत्थगओ। सो एगपासे ठाइऊण तं चित्तघडं पूइऊण भणइ-लहुं मे परमरमणिज्जं वासहरं सजेहि । तेण तक्खणामेव कयं । एवं सयणा-ऽऽसण-धणधन्न-परियण-भोगसाहणाइ कारिओ । एवं जं जं भणइ तं तं करेइ चित्तघडो, जाव रमणीहिं सद्धिं भोगे भंजइ. जाव पहाए पडिसाहरइ। तेण गोहेण सो दिट्ठो । पच्छा सो चिंतेइ-किं मज्झ बहुएण परिभमिएण ? एयं चेव ओलग्गामि । सो तेण ओलग्गिओ । विणएणं आराहिओ भणइ-किं करेमि ? । तेण भन्नइ-अहं मंदभग्गो दोगच्चेण कयत्थिओ
"धर्मविहीनो यातु यन्त्र भावयति, सर्वत्रापि परां प्रेक्षते आपदम् । धर्मवान् नरो यत्र यत्र गच्छति, तत्र तत्र सन्दराणि सौख्यानि |प्रेक्षते॥१॥वाहयति हलं हिण्डयति शकटं, करोति कुकर्म सदापि स महत् ।सेवां करोति वाणिज्ये प्रयतते, धर्मविहीनस्तथापि न लट्टामपि ॥२॥"
Page #235
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १११ ॥
FOXXXXXXXXXXXX
क्षुल्लकनिग्रन्थीयम
I
तुम्ह सरणमागओ, ता तुम्ह पसाएण अहं पि एवं चैव भोगे भुंजामि । सिद्धपुरिसेणं चिंतियं - अहो ! एस बराओ षष्ठं अईव दारिद्ददुहतो, दुहियाणाहवच्छला य हवंति महापुरिसा । भणियं च - " दयालुत्वमनौद्धत्यं दाक्षिण्यं प्रियभाषणम् । परोपकारकारित्वं, मण्डनानि महात्मनाम् ॥ १ ॥" अन्नं च - "संपत्तिं पावेउं, कायचो सङ्घसत्तउवयारो । असोवयारलिच्छू, उयरं पूरेइ काओ वि ॥ १ ॥” ता करेमि इमस्स उवयारं ति । तओ तेण भन्नइ – किं विज्जं देमि ? उयाहु बिज्जाभिमंतियघडगं ? । तेण विज्जासाहणपुरश्चरणभीरुणा मंदबुद्धिणा भोगतिसिएण य भणियं - विज्जाहिमंतियं घडं देहि । तेण दिन्नो । सो तं गहाय हट्ठतुट्ठमगो गओ सगामं । चिंतियं च तेण - " किं तीए सिरीए, पीवराए? जा होइ अन्नसम्मि । जा य न मित्तेहि समं, जं चामेत्ता न पेच्छति ॥ १ ॥” तत्थ बंधूहिं मे तेहिं य समं जहाभिरुइयं भवणं विउविऊण भोगे भुंजतो अच्छइ । कम्मता सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा पलईभूया । सो कालंतरेण अइतोसेण घडं खंधे काऊण 'एयस्स पहावेण अहं बंधुमज्झे पमोयामि' आसवपीओ पणचिओ । तस्स पमाएण सो घडो भग्गो । सो विज्जाकओ उबभोगो नट्ठो । पच्छा ते प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवंति । जइ पुण सा विज्जा गहिया हुंता तओ भग्गे वि घडे पुणो करितो । एवं अविद्यानरा दुःखसम्भूता व्याप्ताः क्लिश्यन्तीति सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत् कृत्यं तदाह
समिक्ख पंडिए तम्हा, पासजाईपहे बहू । अप्पणा सच्चमेसेज्जा, मेत्तिं भूएस कप्पइ ॥ २ ॥ व्याख्या – 'समीक्ष्य' आलोच्य 'पण्डितः ' विहिताविहितविवेकवान्, "तम्ह" त्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं तत् समीक्ष्य? इत्याह- पाशाः - अत्यन्त पारवश्यहेतवः कलत्रादिसम्बन्धाः, यदुक्तम् – “भार्याया निगडं दत्त्वा, १ "सम्पत्तिं प्राप्य, कर्त्तव्यः सर्वसत्वोपकारः । आत्मोपकारलिप्सुः, उदरं पूरयति काकोऽपि ॥ १ ॥”
CXCXCXBXX
ध्ययनम् ।
पञ्चनिर्ग्रन्थ
वक्तव्यता ।
॥ १११ ॥
Page #236
--------------------------------------------------------------------------
________________
•CXCXCXCXXCXXX CXCXCXX
न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यदानेन ददाति गलशृङ्खलाम् ॥ १ ॥” त एव तीत्रमोहोदयादिहेतुतया जातीनाम्एकेन्द्रियादिजातीनां पन्थानः- तत्प्रापकत्वात् मार्गाः पाशजातिपथास्तान् 'बहून्' प्रभूतान् अविद्यानां विप्लुतिहेतून् । किम् ? इत्याह- 'आत्मना ' स्वयं न तु परोपरोधादिना सद्भ्यः - जीवेभ्यो हितः 'सत्यः ' संयमः तं एषयेत् । एषयंश्च सत्यं किं नु कुर्याद् ? इत्याह – 'मैत्री' मित्रभावं 'भूतेषु' पृथिव्यादिजन्तुषु 'कल्पयेत्' कुर्यादिति सूत्रार्थः ॥ २ ॥ अपर माया पिया हुसा भाता, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ ३ ॥ एयमहं सपेहाए, पासे समितदंसणे । छिंद गेहिं सिणेहं च, ण कंखे पुवसंथवं ॥ ४ ॥ व्याख्या - तत्राऽऽद्यसूत्र पूर्वार्द्ध स्पष्टम् । नवरं 'स्नुषा' वधूः पुत्राश्च 'औरसा : ' उरसि भवाः - स्वयमुत्पादिताः 'नाडलं' न समर्थाः 'ते' मात्रादयो मम 'त्राणाय' रक्षणाय 'लुप्यमानस्य' छिद्यमानस्य स्वकर्मणा । भणियं च "पिई - माइ1 भाइ भगिणी -भज्जा- पुत्ताण जं कए कुणइ । पावं तस्स विवागं, भुंजइ इक्कलओ दुक्खी ॥१॥" 'एतम्' अमुं पूर्वोक्तमर्थं 'स्वप्रेक्षया' स्वबुद्ध्या 'पश्येत्' अवधारयेत् । शमितम् - उपशमितं दर्शनं - प्रस्तावान्मिथ्यात्वात्मकं येन सः 'शमितदर्शनः ' सम्यग्दृष्टिः सन् “छिंद" त्ति सूत्रत्वात् छिन्द्यात् 'गृद्धि' विषयाऽभिकाङ्क्षां 'स्नेहं च' स्वजनादिषु प्रेम 'न' नैव 'काङ्केत्' अभिलषेत्, 'पूर्वसंस्तवं' पूर्वपरिचयम् एकग्रामोषित इत्यादिकम्, यतो न कश्चिदिह परत्र वा त्राणाय दुःखसम्भवे ध विनेति भाव इति सूत्रद्वयार्थः ॥ ३-४ ॥ अमुमेवार्थं विशेषतोऽनूद्याऽस्यैव फलमाह -
गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेयं चइत्ता णं, कामरूवी भविस्ससि ॥ ५ ॥ व्याख्या - गावश्चाश्वाश्च गवावं, तथा मणयश्च - मरकतादयः कुण्डलानि च प्रतीतानि मणिकुण्डलं, उपलक्षणमेतत्
१ "पितृमातृ-भ्रातृ-भगिनी भार्या-पुत्राणां यत्कृते करोति । पापं तस्य विपाकं, भुङ्क्ते एकाकी दुःखी ॥ १ ॥ "
XBXCXXCXCXCXX
पञ्चनिर्ग्रन्थवक्तव्यता ।
Page #237
--------------------------------------------------------------------------
________________
क्षुल्लकनि
ग्रन्थीयमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥११२॥
पञ्चनिर्ग्रन्थवक्तव्यता।
XOXOXOXOXOXOXOX
शेषालङ्काराणां स्वर्णादीनां च । 'पशवः' अजैडकादयः। दासाश्च-गृहजातादयः पोरुसं ति सूत्रत्वात् पौरुषेयं च-पुरुषसमूहो दासपौरुषेयम् । सर्वमेव 'एतत्' अनन्तरोक्तं 'त्यक्त्वा' हित्वा संयम परिपाल्येत्यभिप्रायः कामरूपी भविष्यसि, इहैव वैक्रियकरणाद्यनेकलब्धियोगात् परत्र च देवभवाऽवाप्तेरिति सूत्रार्थः ॥५॥ पुनः सत्यस्वरूपमेव विशेषत आह
थावरं जंगमं चेव, धणं धण्णं उवक्खरं । पच्चमाणस्स कम्महिं, नालं दुक्खाउ मोयणे॥६॥ व्याख्या-सुगमा। नवरं 'स्थावरं' गृहारामादि, 'जङ्गम' मनुष्यगवादि, 'उपस्कर' गृहोपकरणं, शेषं स्पष्टमिति सूत्रार्थः ६
अज्झत्थं सवओ सव्वं, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ व्याख्या-"अज्झत्थं" ति सूत्रत्वात् 'अध्यात्मस्थम्' अध्यात्म-चित्तं तस्मिंस्तिष्ठतीत्यध्यात्मस्थं, तच्चेह प्रस्तावात् सुखादि 'सर्वतः' इष्टसंयोगाऽनिष्टविप्रयोगादिहेतुभ्यो जातमिति गम्यते । 'सर्व' निरवशेष 'दृष्ट्वा' प्रियत्वादिस्वरूपेणाऽवधार्य, चस्य गम्यमानत्वात् 'प्राणांश्च' प्राणिनश्च 'प्रियात्मकान्' प्रिय आत्मा येषां तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमारालब्धयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः 'प्राणान्' इन्द्रियादीन् , प्राणिन इति जातौ एकवचनम् । कीदृशः सन् ? इत्याह-भयं च प्रतीतं वैरं च-प्रद्वेषो भयवैरं तस्मात् 'उपरतः' निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ इत्थं प्राणातिपातलक्षणाश्रवनिरोधमभिधाय शेषाश्रवनिरोधमाह
आदाणं णरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाते, दिन्नं भुंजेज भोयणं ॥८॥ व्याख्या-आदीयत इति 'आदानं' धनधान्यादि, नरकहेतुत्वात् नरकं दृष्ट्वा 'नाऽऽददीत' न गृहीत-न स्वीकुयोत्, "तणामवि" त्ति तृणमपि आस्तां हिरण्यादिकं, कथं तर्हि प्राणधारणम् ? इत्याह-जुगुप्सते आत्मानमाहारमन्तरेण धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः सम्बन्धिनि 'पात्रे भाजने दत्तं गृहस्थैरिति गम्यते, भुञ्जीत 'भोज
X॥११२॥
Page #238
--------------------------------------------------------------------------
________________
FOXCXCXXCXXXCXCXCXXX
नम्' आहारं न तु गृहस्थपात्रे बहुदोषसम्भवात् । यदुक्तम् — “पेच्छाकम्मं पुरेकम्मं, सिया तत्थ ण कप्पइ । एयमहं न भुंजंति, निग्गंथा गिहिभायणे ॥ १ ॥" अनेन परिग्रहात्मकाऽऽश्रवनिरोध उक्तः, तदेवं “तन्मध्य पतितः तद्ग्रहणेन गृह्यते" इति न्यायात्, मृषावादा ऽदत्तादानमैथुनात्मकाऽऽश्रवत्रयनिरोध उक्त इति सूत्रार्थः ॥ ८ ॥ एवं पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह
इहमेगे उ मन्नंति, अप्पञ्चक्खाय पावगं । आयारियं विदित्ता णं, सङ्घदुक्खा विमुच्चइ ॥ ९ ॥ व्याख्या – 'इह' जगति 'एके' केचन कुतीर्थिकाः 'तुः' पुनरर्थे, 'मन्यन्ते' अभ्युपगच्छन्ति यथा 'अप्रत्याख्याय' अनिराकृत्य 'पापकं' प्राणातिपातादिविरतिम् अकृत्वैव "आयारियं" ति 'आचारिकं' निजनिजाऽऽचारभवमनुष्ठानमेव तत् 'विदित्वा' यथावत् ज्ञात्वा 'सर्वदुःखात्' शारीरमानसाद् विमुच्यते । एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गम्, न चैतच्चारु, नहि रोगिण इवौषधादिपरिज्ञानतो भावरोगेभ्यः ज्ञानावरणादिकर्म्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियामननुष्ठाय मुक्ति: । ते चैवमनालोचयन्तो भवदुःखाऽऽकुलिता वाचालतयैवाऽऽत्मानं स्वस्थयन्ति । तथा चाह
भता अकरंता य, बंधमोक्खपइन्निणो । वायाविरियमेत्तेणं, समासासंति अप्पयं ॥ १० ॥ व्याख्या – 'भणन्तः' प्रतिपादयन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च मुक्त्युपायमनुष्ठानम्, बन्धमोक्षयोः प्रतिज्ञा - अभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तः अस्ति बन्धः अस्ति मोक्ष इत्येवं वादिन एव केवलं न तु तथाऽनुष्ठा| यिनः, वाग्वीर्यम् - वचनशक्तिः वाचालतेति यावत् तदेवाऽनुष्ठानशून्यं वाग्वीर्यमात्रं तेन 'समाश्वासयन्ति' ज्ञानादेव वयं मुक्तियायिन इति स्वस्थयन्त्यात्मानमिति सूत्रार्थः ॥ १० ॥ यथैतत् न चारु तथा स्वत एवाह
१ “पश्चात्कर्म पुरःकर्म, स्यात्तत्र न कल्पते । एतदर्थं न भुञ्जन्ति, निर्ग्रन्था गृहिभाजने ॥ १॥"
पञ्चनिर्मन्थवक्तव्यता ।
Page #239
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥११३॥
ण चित्ता तायए भासा, कुओ विजाणुसासणं । विसन्ना पावकम्मेहि, बाला पंडियमाणिणो ११ X षष्ठं
व्याख्या-'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा, 'त्रायते' रक्षति पापेभ्य इति गम्यते, 'भाषा' वचनामिका । क्षुल्लकनिस्यादेतत् 'अचिन्त्यो हि मणिमौषधीनां प्रभावः' इत्यघोरादिमत्रात्मिका वाक् त्राणाय भविष्यतीत्याह-कुतो विद्या-1 ग्रन्थीयमविचित्रमबात्मिका तस्या अनुशासनं-शिक्षणं विद्याऽनुशासनं त्रायते पापात् ? न कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठा- ध्ययनम् । नवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये त्राणाय इति वदन्ति ते यादृशाः तदाह-विविधं सन्नाः-मग्ना विषण्णाः 'पाप
पञ्चनिर्ग्रन्थ| कर्मसु' हिंसाद्यनुष्ठानेषु सततकारितयेति भावः । कुतस्त एवंविधाः ? इत्याह–'बालाः' रागद्वेषाकुलिताः 'पण्डितमा
वक्तव्यता। | निनः' आत्मानं पण्डितं मन्यमाना इति सूत्रार्थः ॥ ११॥ साम्प्रतं सामान्येनैव मुक्तिपरिपन्थिनां दोषदर्शनायाऽऽहजे के सरीरे सत्ता, वन्ने रूवे य सचसो। मणसा काय वक्केणं, सबे ते दुक्खसंभवा ॥ १२ ॥
व्याख्या-ये केचित् शरीरे 'सक्ताः' लालनाऽभ्यञ्जनोद्वर्त्तनस्नानादितत्परिचेष्टायां बद्धाग्रहा न तु इदमनुस्मरन्ति| "तह तह लालिउ निच्चकालु जोडिउ रुच्चंतइ, खलु जिंव थक्कइ चलिवि वंठ जं जीवि चलंतइ । दड्डसरीरह तासु रे सिजण!| पाउ म किजउ, धडहड जीविउ जाइ चित्तु परलोयह दिजउ ॥१॥" अन्नं च-"सुट्ठ वि लढे पुढे, देहं जीएण वज्जियमवस्सं । होही छाएकरुड, किमिपुंजं साणभक्खं च ॥१॥" तथा 'वणे' गौरत्वादिके, 'रूपे च' सौन्दर्य, चशब्दात् स्पर्शादिषु सक्ताः, "सबसो" त्ति सूत्रत्वात् 'सर्वथा' स्वयंकरणकारणादिभिः सर्वैः प्रकारैः, 'मनसा' कथं वयमुपचित
॥११३॥ "तथा तथा लालितं नित्यकालं योजितं रोचमाने, खल इव तिष्ठति चलित्वा वण्ठं यद् जीवे चलति । दग्धशरीरस्य तस्य [कृते रे सुजन ! पापं मा क्रियतां, धडधड जीवितं याति चित्तं परलोकाय दीयताम् ॥१॥"
२ सुषु अपि लष्टं पुष्ट, देहं जीवेन वर्जितमवश्यम् । भविष्यति क्षारावकर कृमिपुर्ण श्वानभक्ष्यं च ॥१॥"
Page #240
--------------------------------------------------------------------------
________________
पञ्चनिर्ग्रन्थवक्तव्यता।
शरीरा वर्णादिमन्तश्च भविष्यामः?, 'कायेन' रसायनाद्युपयोगेन, 'वाक्येन' वचसा रसायनादिप्रश्नात्मकेन, 'सर्वे निरव| शेषाः 'ते' ज्ञानादेव मुक्तिरित्यादिवादिनः 'दुःखसम्भवाः' इहान्यजन्मनि च दुःखभाज इति सूत्रार्थः ॥ १२ ॥ यथैवते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह
आवण्णा दीहमद्धाणं, संसारम्मि अणंतए । तम्हा सवदिसं पस्स, अप्पमत्तो परिवए ॥१३॥ ___ व्याख्या-'आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तं अध्वानमिव 'अध्वानम्' उत्पत्तिप्रलयरूपम् एकत्रावस्थितेरभावात् । 'संसारे' चतुर्गतिके 'अनन्तके' अपर्यवसाने "तम्ह" त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् , “सबदिसं" ति सर्वदिशः-प्रस्तावाद् अशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः । उक्तञ्च-"पुढवि-जल-जलण-वाया, मूला खंध-ऽग्ग-पोरबीया य । बितिचउपणिंदितिरिया, नारया देवसंघाया ॥१॥ सम्मुच्छिम-कम्मा-ऽकम्म-भूमिगनरा तहतरद्दीवा । भावदिसा दिस्सइ जं, संसारी निययमेयाहिं ॥ २॥" पश्यन् 'अप्रमत्तः' प्रमादरहितो यथतेषामेकेन्द्रियादीनां विराधना न भवति तथा 'परिव्रजेः' संयमाध्वनि यायाः सुशिष्य ! इति सूत्रार्थः ॥ १३ ॥ यथा चाऽप्रमत्तेन प्रव्रजितव्यं तथा दर्शयितुमाहबहिया उड्डमादाय, नाऽवकंखे कयाइ वि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥१४॥ ___ व्याख्या-"बहिय" त्ति 'बहिः' बहिर्भूतं भवादिति गम्यते, 'ऊर्द्धम्' सर्वोपरिस्थितम् अर्थात् मोक्षम् 'आदाय' | गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य 'नावकाङ्केत्' विषयादिकं नाऽभिलषेत् 'कदाचिदपि' उपसर्गपरीषहाऽऽकुलित| "पृथिवी-जल-ज्वलन-वाताः, मूला-स्कन्धा-ऽग्र-पर्वबीजानि च । द्वि-त्रि-चतुः-पञ्चेद्रियतिर्यशश्च नारका देवसाताः ॥ १॥ सम्मूछिम-कर्मा-ऽकर्मभूमिगनरास्तथाऽऽन्तरद्वीपाः । भावदिशः दिश्यते यत् , संसारी नियतमेताभिः ॥२॥"
Page #241
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृत्तिः।
धानप्रस्ताव बाद पानस्य च'
॥११४॥
XOXOXOXOXOXOXOXOXOXOXXX
तयाऽपि आस्तामन्यदा, एवं सति शरीरधारणमप्ययुक्तम् , तद्धारणे सति आकाङ्क्षासम्भवात, अत आह-पूर्व-पूर्वकालभावि | SI यत् कर्म तत्क्ष्यार्थ इदं 'देह' शरीरं 'समुद्धरेत्' उचिताऽऽहारादिभोगतः परिपालयेत् , तद्धारगस्य शुद्धिहेतुत्वात् । यदु
क्षुल्लकनितम्-"सवत्थ संजमं सं-जमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो वि सोही न याविरई ॥१॥" ततः ग्रंन्थीयमशरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ १४॥ यथा च देहपालनेऽपि नाभिष्वङ्गः तथा दर्शयितुमाह- ध्ययनम् । विविच कम्मुणो हेउं, कालकंखी परिवए। मातं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ॥१५॥
पञ्चनिर्ग्रन्थव्याख्या-'विविच्य' पृथकत्य 'कर्मणः' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्-अनु- वक्तव्यता। ष्ठानप्रस्ताव काङ्कत्येवंशीलः कालकाङ्की परिव्रजेदिति पूर्ववत् 'मात्रां' यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति गम्यते, 'पिण्डस्य' ओदनादेः 'पानस्य च' आयामादेः, खाद्यवाद्यानुपादानं यतेः प्रायस्तत्परिभोगासम्भवात् । 'कृतम्' आत्मार्थमेव निर्वतितं गृहिभिरिति गम्यते । प्रक्रमात् पिण्डादिकमेव 'लब्ध्वा' प्राप्य 'भक्षयेत्' अभ्यवहरेदिति सूत्रार्थः ॥ १५ ॥ कदाचिद् भुक्तशेवं धारयितुमभिष्वङ्गसम्भवः स्यादित्याहसन्निहिं च ण कुवेजा, लेवमायाए संजए। पक्खी पत्तं समादाय, निरवेक्खो परिवए ॥१६॥
व्याख्या-'सन्निधिम्' अन्यदिनभोजनार्थं भक्तादिस्थापनं न कुर्वीत । 'चः' पूर्वापेक्षया समुच्चये। लेपमात्रया' यावता | पात्रमुपलिप्यते तावत्परिमाणमपि सन्निधिं न कुर्वीत आस्तां बहुं, 'संयतः' यतिः। किमेवं पात्राद्युपकरणसन्निधिरपि न
४॥ १ "सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् , पुनरपि शोधिर्न चाविरतिः ॥ १॥" २ "ईषदर्थे क्रियायोगे, मर्यादायां परिच्छदे । परिमितौ धने चेति, मात्राशब्दः प्रकीर्तितः ॥ १॥"
Page #242
--------------------------------------------------------------------------
________________
पञ्चनिम्रन्थवक्तव्यता।
REARN
ka कर्त्तव्यः ? इत्याह-पक्षीव पक्षी, "पत्त" त्ति पात्र' पतद्ब्रहादिभाजनम् उपलक्षणत्वात् शेषोपकरणं च, 'समादाय'
गृहीत्वा परिव्रजेदिति सम्बन्धः। यथा पक्षी पक्षसञ्चयं गृहीत्वा गच्छति एवमसावपि इत्यर्थः, 'निरपेक्षः' निरभिलाषः तथा च प्रतिदिनं संयमपलिमन्थमीरुतया पात्रादिसन्निधिकरणे न दोष इति सूत्रार्थः ॥ १६ ॥ यदुक्तं निरपेक्षः परिव्रजेदिति तद् अभिव्यक्तीकर्तुमाह
एसणासमिए लज्जू, गामे अणियओ चरे । अप्पमत्तो पमत्तेहि, पिंडपायं गवेसए ॥१७॥ व्याख्या-एषणायाम्-उत्पादनग्रहणप्रासविषयायां समितः-उपयुक्तः एषणासमितः, अनेन निरपेक्षत्वमुक्तम् । "लज्जु" त्ति लज्जा-संयमस्तद्वान् ग्रामे उपलक्षणत्वाद् नगरादौ च 'अनियतः' अनियतवृत्तिः 'चरेत्' विहरेत्, अनेनापि निरपेक्षता एवोक्ता । चरंश्व किं कुर्यात् ? इत्याह-अप्रमत्तः 'प्रमत्तेभ्यः' गृहस्थेभ्यः, ते हि विपयादिप्रमादसेवनात्
प्रमत्ता उच्यन्ते, "पिण्डपातं' भिक्षा गवेषयेदिति सूत्रार्थः॥ १७ ॥ इत्थं प्रसक्तानुप्रसक्त्या संयमस्वरूपमुक्तम् , तदुक्को शाच निम्रन्थस्वरूपम् , सम्प्रत्यत्रैवाऽऽदरोत्पादनार्थमाह
एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदसणधरे। . अरहा नायपुत्ते भगवं, वेसालीए वियाहिए ॥१८॥ त्ति बेमि ॥ व्याख्या-'एवम्' अमुना प्रकारेण "से" इति 'सः' भगवान् "उदाहु" त्ति उदाहृतवान् । 'अनुत्तरज्ञानी' सर्वोत्कृष्टज्ञानवान्, गौरखवद् मत्वर्थीयः, अन्यथा बहुव्रीहिरेव स्यादत्र । तथा अनुत्तरं-सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी, सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यत उक्तम्-" सामन्नग्गहणं, दसणमेयं विसेसियं नाणं" ति ।
१ पतन्तं वायत इति पत्रं पक्षसञ्चयः।। २ “यसामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम् ।" -
Page #243
--------------------------------------------------------------------------
________________
षष्ठं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः, पूर्व विशेषणाभ्यामुपयोगस्य | शानदर्शनयोर्मिनकालता उक्का, ततश्च मा भूदुपयोगबद् लधिद्वयमपि भिन्नकालभाषौति व्यामोह इत्युपदिश्यते अनुत्तरक्षा-1 मदर्शनवर इति न पौनरुक्त्यम् । अहम्' तीर्थकृत, शात:-उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्र:-वर्तमानतीर्थाधिपतिः, | भिममा समप्रैश्वर्यादिमान, विशाला:-शिष्या यशःप्रभृतयो का गुणा विद्यन्ते यस्य स वैशालिकः "वियाहिय" ति | 'व्याख्याता' सदेवमनुजायां पर्षदि धर्मस्य कथयिता, इति ब्रवीमीति पूर्ववत् ॥ १९ ॥
क्षुल्लकान ग्रन्थीयमध्ययनम्
पञ्चनिर्ग्रन्थवक्तव्यता।
॥११५॥
इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराभ्ययनसूत्र
लघुटीकायां क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनं समाप्तम् ॥
॥११५॥
Page #244
--------------------------------------------------------------------------
________________
उरभ्रष्टा
अथ औरभ्रीयाख्यं सप्तममध्ययनम् ।।
न्तः
।
व्याख्यातं क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनम् । साम्प्रतमौरधीयं सप्तममारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तम् , तच रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽपायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदमध्ययनम् । अत्र |
चोरभ्रादिदृष्टान्तपनकमभिधेयम् । यदाह नियुक्तिकृत्-“ओरब्भे कागिणी अबए य ववहारे सायरे चेव । पंचेए KI दिलुता, ओरब्भीयम्मि अज्झयणे ॥ १॥” तत्रोरभ्रदृष्टान्ताभिधायकमिहादिसूत्रम्| जहाऽऽएसं समुद्दिस्स, कोइ पोसेज्ज एलयं । ओयणं जवसं देज्जा, पोसिज्जा वि सयंगणे ॥१॥
व्याख्या-'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायाते इत्यादेशःअभ्यर्हितः प्राघुर्णस्तं 'समुदिश्य' आश्रित्य-यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यते इति 'कश्चित्' परलोकापावनिरपेक्षः 'पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकम् , कथम् ? इत्याह-'ओदनं' भक्तम् , तद्योग्यशेषानोपलक्षणमेतत् , 'यवसं' मुगमाषादि 'दद्यात्' तदप्रतो ढौकयेत्, तत एव पोषयेत् । पुनर्वचनमादरख्यापनाय, 'अपिः' सम्भावने, सम्भाव्यते एवंविधः गुरुकर्मेति । 'स्वकाङ्गणे' स्वकीयगृहप्राङ्गणे, अन्यत्र नियुक्तकाः कदाचिन्नौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तम् । इहोदाहरणं सम्प्रदायादवसेचम्.. "उरः काकिनी भानच म्यवहारः सागरत्रैव । पञ्चैते स्टान्ता, औरश्रीये अध्ययने ।।"
Page #245
--------------------------------------------------------------------------
________________
सप्तम
औरभ्रीयमध्ययनम् ।
न्द्रीया
उरभ्रष्टा
श्रीउत्तरा- ___ जहेगो ऊरणगो पाहुणनिमित्तं पोसिज्जइ । सो य पीणियसरीरो सुहाओ हरिदादिकयंगराओ कयकन्नचूलओ। कुमारगा ध्ययनसूत्रे X वि य णं नाणाविहेहिं कीडाविसेसेहिं कीलाविति । तं च वच्छगो एवंलालिजमाणं दट्टण माऊए नेहेण गोवियं दोहएण श्रीनेमिच- य तयणुकंपाए मुकमवि खीरं न पिबइ रोसेण । ताए पुच्छिओ भणइ-अम्मो! एस नंदियगो सबेहिं एएहिं अम्ह
Me सामिसालेहिं इटेहिं जवसजोग्गासणेहिं तदुवओगेहि य अलंकारविसेसेहिं अलंकारिओ पुत्त इव परिपालिज्जइ, अहं तु सुखबोधा- मंदभग्गो सुक्काणि तणाणि कयाइ लभामि, ताणि वि न पज्जत्तगाणि, एवं पाणियं पि, न य मं कोइ लालेइ । ताए भन्नइख्या लघु- पुत्त ! “आउरचिन्नाई एयाई, जाई चरइ नंदिओ। सुक्कतणेहिं लाढाहिं, एवं दीहाउलक्खणं ॥ १॥" जहा आउरो वृत्तिः ।
मरिउकामो जं मग्गइ पत्थं वा अपत्थं वा तं से दिजइ, एवं सो नंदिओ मारिजिहिइ जया तया पेच्छिहिसि इति ॥११६॥
सूत्रार्थः ॥ १॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह
तओ से पुढे परिवूढे, जायमेए महोदरे। पीणिए विउले देहे, आएसं परिकंखए ॥२॥ व्याख्या-'ततः' इत्योदनादिदानाद् हेतौ पञ्चमी, 'सः' इत्युरभ्रः 'पुष्टः' उपचितमांसतया पुष्टिभाक्, 'परिवृढः प्रभुः समर्थ इति यावत्, 'जातमेदाः' उपचितचतुर्थधातुः अत एव 'महोदरः' बृहज्जठरः, 'प्रीणितः' तर्पितः यथासमयमुपदौकिताऽऽहारादिभिरेव च हेतुभिः 'विपुले' विशाले 'देहे' शरीरे सति आदेशं परिकातीव 'परिकासति' इच्छतीति सूत्रार्थः ॥ २॥ स किमेवं चिरस्थायी स्यात् ? इत्याह
जाव ण एइ आएसे, ताव जीवइ से दही। अह पत्तम्मि आएसे, सीसं छेत्तृण भुज्जइ॥३॥ व्याख्या-'यावदिति कालावधारणम् , 'ने'ति न आयाति आदेशस्तावत् 'जीवति' प्राणान् धारयति 'सः' उरभ्रः १ "भातुरविवानि एतानि, यानि चरति नन्दिकः । शुष्कतृणैर्यापनीयैः, एतत् दीर्घायुर्लक्षणम् ॥१॥"
XOXOXOXOXOXOXOXOXOXOXO
॥११६॥
Page #246
--------------------------------------------------------------------------
________________
योजना।
"दुहि" त्ति वध्यमण्डनमिवाऽस्यौदनदानादीनि तत्त्वतो दुःखमेव तदस्यास्तीति दुःखी । "अह पत्तम्मि आएसे" 'अथदान्तिकअनन्तरं 'प्राप्ते' आगते आदेशे 'शिरः' मस्तकं तत् 'छित्त्वा' द्विधाविधाय भुज्यते, तेनैव स्वामिना पाहुणकसहितेनेति शेषः। ___ सम्प्रति सम्प्रदायशेषमनुस्रियते-ततो सो वच्छगो तं नंदियं पाहुणएसु आगएसु वहिज्जमाणं दुटुं तिसिओ वि माऊए थणं नाभिलसइ भएण । ताए भन्नइ-किं पुत्त ! भयमीओ सि ? नेहेण पण्हुयं पि मं न पियसि । तेण भन्नइ| अम्म! कओ मे थणामिलासो ? नणु सो वराओ नंदियओ अज्ज केहिं पि पाहुणगेहिं आगएहिं ममं अग्गओ विनिग्गयजीहो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारिओ, तब्भया कओ मे पाउमिच्छा ? । तओ ताए भन्नइपुत्त ! नणु तया चेव ते कहियं, जहा-'आउरचिन्नाई एयाइं ।” एस तेसिं विवागो अणुप्पत्तो । एस दिढतो इति सूत्रार्थः ॥ ३ ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दार्टान्तिकमाह
जहा खलु से उरन्भे, आएसाए समीहिए। एवं बाले अहम्मिट्टे, ईहई णरयाउयं ॥४॥ व्याख्या-'यथा' येन प्रकारेण 'खलु' निश्चये 'सः' इति प्रागुक्तरूप उरभ्रः 'आदेशाय' आदेशार्थ समीहितः' कल्पितः सन् यथाऽयमस्मै भविष्यत्यादेशं परिकाकतीत्यनुवर्तते। 'एवम्' अमुनैव न्यायेन 'बालः' अज्ञः 'अधर्मिष्ठः' अतिशयेनाधर्मः 'ईहते' वाञ्छति तदनुकूलाऽऽचारतया 'नरकायुष्क' नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन्नाहहिंसे बाले मुसावाई, अद्धाणम्मि विलोवए। अन्नऽदत्तहरे तेणे, माई कन्नुहरे सढे ॥५॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे। भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥ अयकक्करभोई य, तुंदिल्ले चियलोहिए। आउयं नरए कंखे, जहाऽऽएसं व एलए॥७॥ .
Page #247
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥११७॥
व्याख्या – 'हिंस्रः ' स्वभावत एव प्राणिव्यपरोपणकृत्, 'बालः' अज्ञः, 'मृषावादी' अलीकभाषकः, 'अध्वनि' मार्गे 'विलोपक : ' मोषकः - पथि गच्छतो जनान् सर्वस्वहरणतो लुण्ठति, अन्यैरदत्तं हरति 'अन्यादत्तहरः' ग्रामनगरादिषु चौर्यकृत्, 'स्तेनः' चौर्येणैवोपकल्पितवृत्तिः, 'मायी' वचनैकचित्तः, 'कन्नुहरः' कस्यार्थं नु इति वितर्के हरिष्यामीत्यध्यवसायी, 'शठः' वक्राचारः ॥ ५ ॥ 'स्त्रीविषयगृद्धः ' स्त्रीषु विषयेषु च अभिकाङ्क्षावान्, 'चः' समुच्चये, महान् - अपरिमितः आरम्भ: - अनेकजन्तूपघातकृत् व्यापारः परिग्रहश्च - धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुञ्जानः' अभ्यवहरन् 'सुरां' मदिराम्, 'मांसं' पिशितम्, 'परिवृढः' उपचितमांसशोणिततया तत्तत्क्रियासमर्थः, अत एव 'परंदमः' अन्येषां दमयिता ॥६॥ किच – अजस्य - छागस्य कर्करं यत् चनकवद् भक्ष्यमाणं कर्करायते तथेह प्रस्तावादतिपकं मांसं तद्भोजी, अत एव 'तुन्दिल:' जातबृहज्जठरः 'चितलोहितः ' उपचितशोणितः, शेषधातूपलक्षणमेतत्, 'आयुः' जीवितं 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्यकर्माऽऽरम्भितया । कमिव क इव ? इत्याह- "जहाऽऽएस व एलए" त्ति आदेशमिव यथा एडक:-उक्तरूपः । इह च 'हिंसेत्यादिना सार्द्ध लोकेनाऽऽरम्भ उक्तः, 'भुञ्जमाणे' त्यादिना चार्द्धद्वयेन गृद्धिः, 'आयुरित्यादिना चार्द्धेन दुर्गतिगमनं प्रत्यपायरूपमिति सूत्रत्रयार्थः ॥ ७ ॥ इदानीं साक्षादैहिकापायप्रदर्शनायाऽऽह
आसणं सयणं जाणं, वित्तं कामाणि भुंजिया । दुस्साहडं धणं हेच्चा, बहुं संचिणिया रयं ॥ ८ ॥ तओ कम्मगुरू जंतू, पशुप्पन्नपरायणे । अए व आगयाएसे, मरणंतम्मि सोयइ ॥ ९ ॥ व्याख्या - आसनं शयनं यानं भुक्त्वा इति सम्बन्धनीयम् । 'वित्तं' द्रव्यं 'कामान्' शब्दादीन् 'भुक्त्वा' उपभुज्य । दुःखेन संहियते -मील्यते स्म दुःसंहृतं 'धनं' द्रव्यम्, उक्तञ्च - " अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, घिगर्थं दुःखभाजनम् ॥ १ ॥” 'हित्वा' द्यूतायसद्व्ययेन त्यक्त्वा, यदुक्तम् – “द्यूतेन मद्येन पणाङ्गनाभिस्तोयेन भूपेन
सप्तमं औरश्रीयम
ध्ययनम् ।
दान्तिक -
योजना ।
॥ ११७ ॥
Page #248
--------------------------------------------------------------------------
________________
हुताशनेन । मलिम्लुचेनांऽशहरेण नाशं, नीयेत वित्तं क धने स्थिरत्वम् ? ॥ १ ॥" 'बहु' प्रभूतं 'सचित्य' उपाय 'रजः' अष्टप्रकारं कर्म ' ततः' तदनन्तरं 'कर्मगुरुः' कर्म्मभारितः 'जन्तुः' प्राणी प्रत्युत्पन्नं वर्त्तमानं तस्मिन् परायण:तन्निष्ठः प्रत्युत्पन्नपरायणः "एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । " इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इति यावत् । "अए घ" त्ति अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत्, "आगयाएसे" ति प्राकृतत्वाद् 'आगते' प्राप्ते आदेशेप्राहुणके, एतेन प्रपचितज्ञविनेयाऽनुग्रहायोक्तमेव उरभ्रदृष्टान्तं स्मारयति । किम् ? इत्याह-- 'मरणान्ते' प्राणपरित्यागा| त्मनि अवसाने शोचति । किमुक्तं भवति यथाऽऽदेशे आगते उरभ्र उक्तनीत्या शोचति तथाऽयमपि 'धिग् मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! क्चेदानीं मया गन्तव्यम् ?" इत्यादि प्रलापतः खिद्यते, अत्यन्तनास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ ८ ॥ ९ ॥ अनेनैहिकोऽपाय उक्तः । सम्प्रति पारभविकमाह—
तओ आउ परिक्खीणे, चुता देहा विहिंसगा। आसुरीयं दिसं बाला, गच्छंति अवसा तमं ॥ १० ॥ व्याख्या - ' ततः' शोचनानन्तरम् उपार्जितगुरुकर्माणः “आउ” त्ति आयुषि तद्भवसम्बन्धिनि जीविते 'परिक्षीणे' सर्वथा क्षयं गते, कथचिदायुः क्षयस्याऽऽवीचीमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युताः ' भ्रष्टाः 'देहात् ' शरीरात् 'विहिंसकाः ' विविधप्रकारैः प्राणिघातकाः “आसुरीयं" ति असुराः - रौद्रकर्मकारिण उच्यन्ते, तेषामियमासुरीया तां 'दिशं' भावदिशं नरकगतिमित्यर्थः, 'बालाः' अज्ञाः 'गच्छन्ति' यान्ति 'अवशाः' कर्मपरवशाः, सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थः, यथा नैक एवंविधः किन्तु बहव इति । तमोयुक्तत्वात् तमः । उक्तं हि "निंबंधयारतमसा, ववगयगह- चंद-सूरनक्खत्ता । मरया अणंतवियणा, अणिट्ठसद्दाइवसया य ॥ १ ॥” इति सूत्रार्थः ॥ १० ॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह -
1 निस्यान्धकारतमसो, व्यपगतमह-चन्द्र-सूर्य-नक्षत्राः । नरका अनन्तवेदनाः, अनिष्टशब्दादिवशगाश्च ॥ १ ॥”
दान्तिक - योजना |
Page #249
--------------------------------------------------------------------------
________________
सप्तम औरप्रीयमध्ययनम् ।
काकिणीआम्रदृष्टान्तद्वयम्।
श्रीउत्तरा- जहा कागिणीए हेळं, सहस्सं हारए नरो। अपत्थं अंबयं भोचा, राया रज्जं तु हारए ॥११॥ ध्ययनसूत्रे व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, 'काकिण्याः' रूपकाशीतितमभागरूपायाः "हे" ति हेतोः' कारणात् श्रीनेमिच- al'सहस्रं' दशशतात्मकं कार्षापणानामिति गम्यते 'हारयेत्' नाशयेत् 'नरः पुरुषः । अत्रोदाहरणसम्प्रदायः
न्द्रीया | एगो दमगो । तेण वित्तिं करितेण सहस्सं काहावणाण अज्जियं। सो तंगहाय सत्थेण समं सगिहं पत्थिओ । तेण भोयसुखबोधा- णनिमित्तं रूवगो कागिणीहिं भिन्नो। दिणे दिणे कागिणीए भुंजइ । तस्स य अवसेसा एगा कागिणी सा विस्सारिया । सत्थे ख्या लघु- पहाविए सो चिंतेइ-'मा मे रूवगो भिदियो होहि' त्ति नउलगं एगत्थ गोवेउं कागिणीनिमित्तं नियत्तो। सा वि कागिणी वृत्तिः । अन्नेण हडा । सो वि नउलओ अन्नेण दिडो ठविजंतो, सो तं घेत्तण नहो । पच्छा सो घरं गओ सोचइ । एस दिढतो ॥
तथा अपथ्यमाम्रफलं 'भुक्त्वा' अभ्यवहृत्य 'राजा' नृपतिः राज्यं पृथिवीपतित्वं 'तुः' अवधारणे भिन्नक्रमश्च, ॥११८॥
तेन हारयेदेव, सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहारणमित्यक्षरार्थः। भावार्थस्तु वृद्धसम्प्रदायादवसेयः। स चायम्| जहा कस्सइ रन्नो अंबाजिन्नेण विसूइया जाया। सा तस्स वेजेहिं महया किच्छेण विचिकिच्छिया । भणिओ यजइ पुणो अंबाणि खायसि तो विणस्सिसि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सवे उच्छाइया अंबया । अन्नया आसवाहणियाए निग्गओ सह अमञ्चेण अस्सेण अवहरिओ। अस्सो दूरं गन्तूण परिस्संतो ठिओ। एगम्मि वणसंडे चूयच्छायाए अमञ्चेण वारिजमाणो वि निविट्ठो । तस्स य हेतु अंबाणि पडियाणि । सो ताणि परामुसइ, पच्छा अग्घाइ, पच्छा चक्खिउं निगुहइ । अमच्चो वारेइ । पच्छा भक्खेउं मओ। इति सूत्रगर्भार्थः ॥ ११॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकमाह
एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिया भुजो, आउं कामा य दिविया ॥१२॥
॥११८॥
Page #250
--------------------------------------------------------------------------
________________
VOXE
योजना।
व्याख्या-एवमिति काकिण्याम्रसदृशा मनुष्याणाममी मानुष्यकाः 'कामाः' विषयाः देवकामानाम् 'अन्तिके' समीपे । किमित्येवम् ? अत आह–'सहस्रगुणिताः' सहस्रेस्ताडिता दिव्यकाः कामा इति सम्बन्धः, 'भूयः' बहून वारान् , मनुष्यायुःकामाऽपेक्षया इति प्रक्रमः । अनेनैषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । 'आयुः' जीवितं 'कामाश्च' शब्दादयः दिवि भवा दिव्यास्त एव दिव्यकाः, इह चादौ "देवकामाणमंतिए" त्ति काममात्रोपादानेऽपि "आउं कामा य दिबिय" त्ति आयुषोऽप्युपादानं तत्रत्यायुरादीनामपि तदपेक्षयैवंविधत्वख्यापनार्थमिति सूत्रार्थः॥१२॥ मनुष्यकामानामेव काकिण्याम्रफलोपमत्वं भावयितुमाहअणेगवासाणउया, जा सा पन्नवओ ठिई। जाणि जीयंति दुम्मेहा, ऊणे वाससयाउए ॥१३॥ ___ व्याख्या-वर्षाणां-वत्सराणां नयुतानि-संख्याविशेषा वर्षनयुतानि, प्राकृतत्वात् सकारस्याकारः । नयुताऽऽनयनोपायस्त्वयम्-चतुरशीतिवर्षलक्षाः पूर्वाङ्गम् , तच्च पूर्वाङ्गेन गुणितं पूर्वम् , पूर्वं चतुरशीतिलक्षाहतं नयुताङ्गम् , नयुताङ्गं चतुरशीतिलक्षाहतं नयुतमिति । अनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि, प्राकृतत्वात् पुंस्त्वम् । का एवमुच्यते ? इत्याह-'या सेति प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामस्माकं च प्रतीता, प्रज्ञानं प्रज्ञा-प्रकृष्टज्ञानं तद्वतः, न च क्रियाविकलं ज्ञानं प्रकृष्टं भवति, "तज्ज्ञानमेव न भवति, यस्मिन् रागादयः प्रकाशन्ते" इतिवचनात् । ततश्च प्रज्ञावतः-ज्ञानक्रियावतः 'स्थितिः' देवभवायूरूपा, अधिकृतत्वात् दिव्यकामाश्च । तानि च कीदृशानि? | इत्याह-'यानि' अनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते तद्धेतुभूतानुष्ठानाऽनासेवनेनेति भावः, 'दुर्मेधसः' दुर्बुद्धयो विषयैर्जिता जन्तव इति गम्यते । कदा पुनर्दुर्मेधसो विषयीयन्ते ? इत्याह
यद्वाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि उभयत्रार्थतः पल्योपमसागरोपमाणीति यावत् ।
Page #251
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
सप्तमं औरभ्रीयमध्ययनम् ।
न्द्रीया
व्यवहार दृष्टान्तः।
सुखबोधाख्या लघुवृत्तिः । ॥११९॥
ऊने वर्षशताऽऽयुषि, प्रभूते ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन् , अस्मिंस्तु सङ्क्षिप्तायुषि एकदा हारितानि हारितान्येव, भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इत्यर्थमुपन्यासः । अयं चात्र भावार्थ:-अल्पं मनुष्याणामायुः विषयाश्चेति काकिण्याम्रफलोपमाः देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः; ततो यथा द्रमको राजा च काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवान् , एवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुःकामार्थे प्रभूतान् देवायुःकामान् हारयन्तीति सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाहजहा य तिन्नि वणिया, मूलं घेत्तूण निग्गया। एगोऽस्थ लहइ लाहं, एगो मूलेण आगओ॥१४॥
व्याख्या-'यथेति प्राग्वत्, प्रतिपादितदृष्टान्तापेक्षया 'चः' समुच्चये, त्रयः 'चणिजः' प्रतीताः 'मूलं' राशि नीवीमिति यावत्, गृहीत्वा 'निर्गताः' स्वस्थानात् स्थानान्तरं प्रति प्रस्थिताः प्राप्ताश्च समीहितस्थानम् । तत्र च गतानाम् 'एकः' वणिकलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम् , 'एकः' तेष्वेवान्यतरः यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः सः "मूलेण" त्ति मूलधनेन यावद् गृहाद् नीतं तावतैवोपलक्षितः 'आगतः'। स्वस्थानं प्राप्त इति सूत्रार्थः ॥ १४ ॥ तथाएगो मूलं पि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे वियाणह ॥१५॥
व्याख्या-एकः' अन्यतरः प्रमादपरो द्यूतमद्यादिषु अत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं हारयित्वा' नाशयित्वा S'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः । एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या । 'तत्र' तेषु मध्ये वणिगेव वाणिजः । अत्र च सम्प्रदाय:
जहा एगस्स इन्भवाणियगस्स तिन्नि पुत्ता । तेण तेर्सि बुद्धि-ववसाय-पुन-पउरिसपरिक्खणत्थं सहस्सं सहस्सं
॥११९॥
Page #252
--------------------------------------------------------------------------
________________
काहावणार्ण दिन्नं, भणिया य- एएणं ववहरिऊण एत्तिएण कालेण एज्जह । ते तं मूलं घेत्तूण निग्गया नयराओ पिहप्पिद्देसु पट्टणेसु ठिया । तत्थेगेण चिंतियं - परिक्खणत्थं अम्हे ताएण पेसिया, ता मए पभूयदधोवज्जणेण ताओ | आवज्जणीओ, असाहियपुरिसत्थो य पुरिसो चंचासमाणो चेव, ता नियनियकाले साहेयवा नरेण पुरिसत्था, अम्हं पुण अत्थोवज्जणस्स संपइ अवसरो । उक्तश्च – “प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति १ ॥ १ ॥” एवं सो चिंतिय छायणभोयणमेत्तवओ जूयमज्जवेसाइवसणवज्जिओ बिहीए ववहरमाणो | विललाभसंपन्नो जाओ । बीएण चिंतियं - अत्थि अम्ह घरे पभूयं दवं, परं तमणुवज्जियमेव भुज्जमाणं अइरा निट्ठिज्जइ, ता मूलं रक्खेयवं ति । सो लाइयं भोयणच्छायणमल्लालंकाराइसु उवभुंजइ, मूलं रक्खंतो न य अच्चायरेण वबहरइ । | तइओ चिंतेइ - आसत्तमकुलाओ अत्थि पज्जत्तमम्हं दबं, परं वुडुसहावयाए अत्थविलसणभएण अम्हे विदेसभा गणो कया ताएणं, ता सच्चमेयं — पंचासा वोलीणा, छट्ठाणा नूण जंति पुरिसस्स । रूवाऽऽणा बवसाओ, हिरि सत्तोदारया चैव ॥ १ ॥ ता किं अत्थोवज्जणकिलेसेण ? । सो न किंचि ववहरइ, केवलं जूय-मज्ज-मंस- वेस-गंध-मल- तंबोल- सरीरकिरियासु अप्पेणेव कालेण तं दवं निट्ठवियं । ते जहामिहियकालम्मि सपुरमागया । तत्थ जो सो छिन्नमूलो सो सबस्स असामी जाओ कम्मयरो व उवचरिज्जइ । बीओ घरवावारे निउत्तो भत्तपोत्तसंतुट्टो न दायवभोयधेसु ववसायति । तइओ घरवित्थरस्स सामी जाओ । केई पुण भणति — तिन्नि वाणियगा पत्तेयं ववहति । तत्थेगो छिन्नमूलो पेसत्तमुबगओ, केण वा संववहारं करेड ? । अच्छिन्नमूलो पुणरवि वाणिज्जाए भवइ । इयरो बन्धुसहिओ मोयए । एस दिट्ठतो ॥
सम्प्रति सूत्रमनुत्रियते — 'व्यवहारे ' व्यवहारविषया 'उपमा' दृष्टान्तः 'एषा' अनन्तरोक्ता ' एवं ' वक्ष्यमाणन्यायेन 'धम्मै' धर्मविषयामेनामेवोपमां 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ॥ १५ ॥ कथम् ? इत्याह
XOXOXOXXCXCXCX
व्यवहारदृष्टान्तः ।
Page #253
--------------------------------------------------------------------------
________________
सप्तमं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१२०॥
माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, णरगतिरिक्खत्तणं धुवं ॥१६॥ ___ व्याख्या-'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव 'मूलं' वर्गापवर्गात्मकतदुत्तरोत्तरलाभहेतुतया, तथा लाभ Xऔरभ्रीयमइव 'लाभः' मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्तिर्भवेत् । एवं च स्थिते किम् ? इत्याह
ध्ययनम् । मूलच्छेदेन' मनुष्यगतिहान्यात्मकेन 'जीवानां' प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'ध्रुवं' निश्चि| तम् । इहापि सम्प्रदायः
धर्मविषया तिन्नि संसारिणो सत्ता माणुस्सेसु भवेसु आगया। तत्थेगो संजमेण लद्धमद्दवजवाइगुणसंपन्नो मज्झिमारंभपरिग्ग- उपमा । हजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलभइ । बीओ पुण सम्मइंसणचरित्तगुणपरिसु| हिओ सरागसंजमेण लद्धलाभवणिओ व देवेसु उववन्नो । तइओ पुण "हिंसे बाले मुसावाई" इञ्चेएहिं पुवमणिएहिं सावजजोगेहिं वट्टिउं छिन्नमूलवणिय इव नरगेसु तिरिएसु वा उववजइ ति सूत्रार्थः ॥ १६ ॥ यथा मूलच्छेदेन नारकतिर्यक्त्वप्राप्तिस्तथा स्वयं सूत्रकृदाह
दुहओ गती बालस्स, आवई वहमूलिया। देवत्तं माणुसत्तं च, जंजिए लोलया सढे ॥१७॥ व्याख्या-"दुहओ" त्ति 'द्विधा' द्विप्रकारा 'गतिः' सा च प्रक्रमात् नरकगतिः तिर्यग्गतिश्च 'बालस्य' रागद्वेषाभ्यामाकुलितस्य भवतीति गम्यते । तत्र च गतस्य "आवई" त्ति आपत्, सा च कीदृशी? वधः-विनाशो वा ताडनं | मूलम्-आदिर्यस्याः सा तथा, मूलग्रहणात् छेदभेदातिभारारोपणादिपरिग्रहः । अनुभवन्ति हि नरकतिर्यक्षु जन्तवो विविधा ॥१२०॥ बधाद्यापदः । उक्तश्च-"छिजंति तिक्खसत्थेहिं, डझंते परमग्गिणा। सीउण्हेहिं विलिजंति, निप्पीलिज्जति जंतए ॥१॥
"छिद्यन्ते तीक्ष्णशस्त्रैः, दह्यन्ते परमाग्निना । शीतोष्णैर्विलीयन्ते, निपील्यन्ते यत्रके ॥१॥
। तत्र च गतस्य "आवइ
हा अनुभवन्ति हि
जति जंतए ॥१
Page #254
--------------------------------------------------------------------------
________________
उ० अ० २१
णारया णरए घोरे, पावकम्माण कारया । अच्छिमीलणमेत्तं पि, जत्थ सोक्खं ण विज्जए ॥ २ ॥ छिंदणं भिंदणं घोरं, वाहणं भारभंजणं । दमणंकणं च दाहं च, परोप्परविघायणं ॥ ३ ॥ सीउण्हखुप्पिवासाओ, ताडणावाहणाणि य । सहते पावकम्मा उ, तिरिक्खा वेयणा बहू ॥ ४ ॥ " किमित्येवम् ? अत आह— 'देवत्वं' देवभवं 'मानुषत्वं च ' नरभवं 'यद्' यस्मात् 'जितः' हारितः "लोलयासढे" ति लोलता - पिशितादिलाम्पट्यं तद्व्याप्तत्वात् सोऽपि लोलतेत्युक्तः, | शठः - विश्वस्तजनवश्चकः । इह च लोलता पश्चेन्द्रियवधाद्युपलक्षणम्, ततश्च नरकहेत्वभिधानमेतद् । यत उक्तम् — “महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा निरयाउयं कम्मं नियच्छंति ॥” शठ इत्यनेन तु शाठ्यमुक्तम्, तच्च तिर्यग्गतिहेतुः । उक्तञ्च – “मायातिर्यग्योनस्ये” ति । अयमत्राशयः — यतोऽयं बालो लोलतया शाठ्येन च देवत्वं मनुजत्वं च हारितः अतोऽस्य द्विधैव गतिरिति सूत्रार्थः ॥ १७ ॥ पुनर्मूलच्छेदमेव समर्थयितुमाह— तओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लभा तस्स उम्मग्गा, अद्धाए सुइरादवि ॥ १८ ॥
व्याख्या—‘ततः’ देवत्वमनुजत्वजयात् “जिय" त्ति व्यवच्छेदफलत्वाद्वाक्यस्य जित एव " सइ " त्ति सदा भवति 'द्विविधां' द्विभेदां 'दुर्गतिं' दुष्टगतिं 'गतः' प्राप्तः । सदा जितत्वमेव व्यनक्ति–दुर्लभा 'तस्य' बालस्य “उम्मग्ग" त्ति सूत्रत्वात् 'उन्मज्जा' नारकतिर्यग्गतिनिर्गमनात्मिका, 'अद्धायां' काले- आगामिन्यां 'सुचिरादपि ' अद्धा - शब्देनैव कालाभिधानात् सुचिरशब्दः प्रभूतत्वमेवाह, ततोऽयमर्थः - अनागतायामद्धायां प्रभूतायामपि, बाहुल्यात् चेत्थ -
१ नारका नरके घोरे, पापकर्मणां कारकाः । अक्षिमीलनमात्रमपि, यत्र सौख्यं न विद्यते ॥२॥ छेदनं भेदनं घोरं, वहनं भारभञ्जनम् । दमनमङ्कनं च दाहं च, परस्परविघातनम् ॥३॥ शीतोष्णक्षुत्पिपासाः, ताडनाबाधनानि च । सहन्ते पापकर्माणस्तु तिर्यञ्चो वेदना बह्वीः ॥ ४॥” २ “महाऽऽरम्भतया महापरिग्रहतया मांसाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कं कर्म नियच्छन्ति ॥”
धर्मविषया उपमा |
Page #255
--------------------------------------------------------------------------
________________
सप्तम औरभ्रीयमध्ययनम् ।
धर्मविषया उपमा।
श्रीउत्तरा- मुक्तम् , अन्यथा हि केचिद् एकभवेनैव तत उद्धृत्य मुक्तिमपि अवाप्नुवन्त्येवेति सूत्रार्थः ॥ १८॥ इत्थं पश्चानुपूर्व्यपि ध्ययनसूत्रे या व्याख्याङ्गमिति पश्चादुक्तेऽपि मूलहारिणि प्रथममुपनयमुपदर्य मूलप्रवेशिन्यभिधातुमाहश्रीनेमिच- एवं जिअं सपेहाए, तुलिया बालं च पंडियं । मलियं ते पवेसंति, माणुसं जोणिमिति जे ॥१९॥
न्द्रीया ___व्याख्या-'एवम्' उक्तनीत्या 'जितं' देवत्वमनुजत्वे हारितं बालमिति प्रक्रमः, "सपेहाए" त्ति 'सम्प्रेक्ष्य' सम्यसुखबोधा- गालोच्य तथा 'तोलयित्वा' गुणदोषवत्तया परिभाव्य बालं पण्डितं च, चस्य भिन्नक्रमत्वात् 'मौलिकं' मूलधनं ते प्रवेशख्या लघु- यन्ति, मूलप्रवेशकवणिक्सदृशाः त इत्यभिप्रायः । ये मानुषीं योनि 'आयान्ति' आगच्छन्ति बालतापरिहारेण तदुचितवृत्तिः । | पण्डितत्वमासेवमाना इति सूत्रार्थः ॥ १९ ॥ यथा मानुषी योनिमायान्ति तथाऽऽह
|वेमायाहि सिक्खाहिं, जे नरा गिहिसुब्वया। उति माणसं जोणिं, कम्मसच्चा हु पाणिणो॥२०॥ ॥१२१॥
व्याख्या-विमात्राभिः' विविधपरिमाणामिः 'शिक्षामिः' प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिः, उक्तञ्च-"चउहिं ठाणेहिं Xजीवा मणुयाउयं बंधंति, तंजहा-पगइभद्दयाए पगइविणीययाए साणुकोसयाए अमच्छरिययाए" त्ति । ये 'नराः' | पुरुषाः गृहिणश्च ते सुव्रताश्च-धृतसत्पुरुषव्रता गृहिसुब्रताः, सत्पुरुषव्रतं च-सदाचारानुल्लङ्घनादि । लौकिका अप्याहुः“विपद्युच्चैः स्थेयं पदमनुविधेयं हि महता, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं, विषममसिधाराव्रतमिदम् ॥ १॥" आगमविहितव्रतधारणं त्वमीषामसम्भवि, | | देवगतिहेतुतयैव तदभिधानात् । यत्तदोर्नित्याभिसम्बन्धात् ते किम् ? इत्याह-उपयान्ति मानुषीं योनिम् , किमित्येवम् ?
सामसभा अत आह–“कम्मसच्चा हु पाणिणो" त्ति 'हुः' यस्मात् सत्यानि-अवन्ध्यफलानि कर्माणि-ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः प्राणिन इति सूत्रार्थः ॥ २० ॥ सम्प्रति लब्धलाभोपनयमाह
१ "चतुर्भिः स्थानर्जीवा मनुजायुर्बध्नन्ति, तद्यथा-प्रकृतिभद्रतया प्रकृतिविनीततया सानुक्रोशतया ममत्सरितयेति"।
XOXOXOXOXOXOXOXOXOXOXOX6
॥१२१॥
Page #256
--------------------------------------------------------------------------
________________
जेसिं तु विउला सिक्खा, मूलियं ते अइच्छिया। सीलवंता सविसेसा, अदीणा जंति देवयं ॥ २१ ॥ व्याख्या- 'येषां तु' येषां पुनः 'विपुला' निःशङ्कितत्वा दिदर्शनाचारादिविषयत्वेन विस्तीर्णा 'शिक्षा' ग्रहणाssसेव| नात्मिका अस्तीति गम्यते, 'मौलिकं' मूलधनभूतं मानुषत्वं ते "अइच्छिय" त्ति 'अतिक्रम्य' उल्लङ्घय ' शीलवन्तः ' | सदाचारवन्तः अविरतसम्यग्दृष्ट्यपेक्षया, महाव्रताऽणुत्रतादिमन्तश्च विरतिमदपेक्षया, तथा सह विशेषेण- उत्तरोत्तरगुण| प्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेषाः, अत एव 'अदीनाः ' 'कथं वयममुत्र भविष्यामः ?' इति वैकुव्यरहिता यान्ति देवस्य भावो देवता सैव दैवतं तत्, साम्प्रतं विशिष्टसंहननाभावतो मुक्तिगतेरत्र व्यवच्छिन्नत्वाद् देवत्वमेव लाभ उक्तः । यत उक्तम् - "मेण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥ १॥" इति सूत्रार्थः ॥ २१ ॥ प्रस्तुतमेवार्थं निगमयन्नुपदेशमाह—
एवमद्दीणवं भिक्खुं, अगारिं च विजाणिया । कहं नु जिच्चमेलिक्खं, जिचमाणो ण संविदे ॥ २२ ॥ व्याख्या- 'एवम् ' अमुना प्रकारेण लाभान्वितम् 'अदैन्यवन्तं' दैन्यरहितं 'भिक्षु' यतिम् 'अगारिणं च ' गृहस्थं 'विज्ञाय ' विशेषेण - तथाविधशिक्षावशाद् देवमनुजगतिगामित्वलक्षणेन ज्ञात्वा, 'कथं' केन प्रकारेण न कथञ्चिदित्यर्थः, 'नु' इति वितर्के, “जिवं" ति सूत्रत्वात् 'जेयं' जेतव्यम् इन्द्रियादिभिः, “एलिक्खं" ति 'ईदृक्षं' देवत्वमनुजत्वलक्षणं 'जीयमानः ' हार्यमाण: "न संविदे" त्ति प्राकृतत्वात् 'न संवित्ते' न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयेत तथा यतेत इत्यभिप्राय इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाह
जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥
१ " मनः परमावधिः पुलाकः, आहारकः क्षपकोपशमः कल्पः । संगमत्रिकं केवली सेधना च जम्बो व्युच्छिन्नाः ॥ १ ॥”
XCXCXCXXXCX
समुद्रदृष्टान्तः ।
Page #257
--------------------------------------------------------------------------
________________
सप्तमं
औरभ्रीयमध्ययनम्।
दार्टान्तिकयोजना।
श्रीउत्तरा- व्याख्या-'यथेति दृष्टान्तोपन्यासे, 'कुशाग्रे' दर्भकोटौ 'उदकं' जलं 'समुद्रेण' समुद्रजलेन 'सम' तुल्यं 'मिनुयात्' ध्ययनसूत्रे Xपरिच्छिन्द्यात्, एवं मानुष्यकाः कामा देवकामानाम् 'अन्तिके' समीपे । किमुक्तं भवति ?-यथा अज्ञः कश्चित् कुशाग्रे श्रीनेमिच- जलबिन्दुमालोक्य समुद्रवत् मन्यते एवं मूढाश्चक्रवर्त्यादिमनुष्यकामान् दिव्यभोगोपमान अध्यवस्यन्ति, तत्त्वतस्तु
न्द्रीया कुशाग्रजलबिन्दुसमुद्रवत् मनुष्यदेवकामानां महदन्तरमिति सूत्रार्थः ॥ २३ ॥ उक्तमेवार्थ निगमयन्नपदेशमाहसुखबोधा- कुसग्गमेत्ता इमे कामा, सन्निरुद्धम्मि आउए। कस्स हेउं पुराकाउं, जोगक्खेमं न संविदे॥२४॥ 'ख्या लघु- | व्याख्या-'कुशाग्रमात्राः' दर्भप्रान्तगताम्बुवद् अल्पा 'इमे' प्रत्यक्षाः 'कामाः' मनुष्यसम्बन्धिनः, तेऽपि न पल्योवृत्तिः ।
|पमादिपरिमितौ द्राधीयसि आयुषि किन्तु 'सन्निरुद्धे' सङ्किते आयुषि, ततः "कस्स हे" ति प्राकृतत्वात् 'कं हेतुं' किं
कारणं 'पुरस्कृत्य' आश्रित्य, अलब्धस्य लाभो योगः, लब्धस्य पालनं क्षेमः, अनयोः समाहारे योगक्षेमम् , कोऽर्थः॥१२२॥
| अप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च पालनम् , 'न संवित्ते' न जानीते जन इति शेषः । तदसंवित्तौ हि विषयाभिष्वङ्ग एव हेतुः । मनुष्यविषयाश्च धर्म प्राप्य दिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणाऽपि धर्म एव यतितव्यमिति सूत्रार्थः ॥ २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तम् । तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायती अपायबहुलत्वमभिहितम् । |आयतौ चापायबहुलमपि यन्न तुच्छं न तत् परिहत्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ततः तत्तुच्छत्वम् । तुच्छमपि च लाभच्छेदात्मकव्यवहारज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम् । आयव्ययतोलनाऽपि च कथं कर्त्तव्येति समुद्रदृष्टान्तः । तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तम् , तथा च तदुपार्जनं महान् आयः अनुपार्जन तु महान् व्यय इति तत्त्वतो दर्शितमेव भवति । इह च योगक्षेमासंवेदने कामानिवृत्त एव भवतीति तस्य दोषमाहइह कामाणियहस्स, अत्तट्टे अवरज्झइ । सोचा णेयाउयं मग्गं, जं भुज्जो परिभस्सइ॥ २५ ॥
XOXE
॥१२२॥
Page #258
--------------------------------------------------------------------------
________________
कामाऽनिवृत्तयोर्दोष
गुणौ।
व्याख्या-'इहे'ति मनुष्यत्वे जैनशासने वा प्राप्ते इति शेषः, कामेभ्यः अनिवृत्तः-अनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थः 'आत्मार्थः' अर्यमानतया स्वर्गादिः 'अपराध्यति' अनेकार्थत्वाद् धातूनां नश्यति, दुर्गतिगमनेनेति भावः । | आह–विषयवाञ्छानिरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः ? उच्यते- 'श्रुत्वा' उपलक्षणत्वात् प्रतिपद्य च 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथं 'यत्' यस्मात् 'भूयः' पुनः परिभ्रश्यति, कामानिवृत्तित इति शेषः । कोऽभिप्रायः?—यो जिनागमश्रवणात् कामनिवृत्ति प्रतिपन्नोऽपि गुरुकर्मकत्वात् प्रतिपतति, ये तु श्रुत्वाऽपि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति ते कामानिवृत्ता एवेति भाव इति सूत्रार्थः॥२५॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह
इह कामनियहस्स, अत्तहे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवे त्ति मे सुतं ॥२६॥
व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्य 'आत्मार्थः' स्वर्गादिः 'न अपराध्यति' न भ्रश्यति, किं पुनरेवम् ? | यतः पूतिः-कुथितो देहः-अर्थात् औदारिकशरीरं तस्य निरोधः-अभावः पूतिदेहनिरोधस्तेन भवेत् स्यात् प्राकृतत्वात् कामनिवृत्तः 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'इति' एतत् मया 'श्रुतम्' आकर्णितं परमगुरुभ्य इति गम्यते । अनेन स्वर्गाद्यवाप्तिरात्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥ २६ ॥ ततश्च यदसौ आप्नोति तदाहहद्री जती जसो वन्नो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववजह ॥२७॥
व्याख्या-'ऋद्धिः' कनकादिसमुदायः, 'द्युतिः' शरीरकान्तिः, 'यशः' पराक्रमकृता प्रसिद्धिः, 'वर्णः' गाम्भीर्यादिगणैः श्लाघा गौरवत्वादि वा, 'आयुः जीवितम् , 'सुखं' यथेप्सितविषयावाप्तो आह्वादः, न विद्यते उत्तरं-प्रधानम
अस्मादित्यनुत्तरम, इदं सर्वत्र योज्यते, 'भूयः' पुनः उत्तराण्येव तानि अस्य सम्भवन्ति 'यत्र' येषु मनुष्येष तत्र तेषु। |सः 'उत्पद्यते' जायत इति सूत्रार्थः ॥ २७ ॥ एवं कामानिवृत्त्या यस्य आत्मार्थोऽपराध्यति स बाल इतरस्तु पण्डित इत्यर्थादुक्तम् । सम्प्रति पुनरनयोरेव साक्षात् स्वरूपं फलं चोपदर्शयन्नुपदेशमाह
FoXXXXXXXXXXXX
Page #259
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
बालस्स पस्स बालत्तं, अहम्म पडिवजिया। चिच्चा धम्म अहम्मिढे, णरए उववजह ॥ २८॥ सप्तमं धीरस्स पस्स धीरत्तं, सवधम्माणुवत्तिणो । चिच्चा अहम्मं धम्मिढे, देवेसु उववज्जई ॥२९॥ औरभ्रीयमतुलियाण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी॥३०॥ त्ति बेमि॥X ध्ययनम् । __व्याख्या-'बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम्' अज्ञत्वम् । किं तत् ? इत्याह-अधर्म' धर्मविपक्षं
बाल-पण्डिविषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य 'त्यक्त्वा' हित्वा 'धर्म' विषयनिवृत्तिरूपं सदाचारं "अहम्मि?" त्ति प्राग्वत्
तयोः स्वरूपं 'नरके' सीमन्तकादौ उपलक्षणत्वादन्यत्र वा दुर्गतौ उत्पद्यते ॥ तथा धीः-बुद्धिस्तया राजत इति धीरः-बुद्धिमान् परी
फलं च । पहायक्षोभ्यो वा धीरस्तस्य 'पश्य' प्रेक्षस्व 'धीरत्वं' धीरभावम् , सर्व धर्म-क्षान्त्यादिरूपम् अनुवर्तते-तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमाह-'त्यक्त्वा' हित्वा 'अधर्म' विषयाभिरतिरूपमसदाचारम् , “धम्मेहे" त्ति इष्टधा देवेषु उपपद्यत इति । यतश्चैवमतो यद्विधेयं तदाह-तोलयित्वे'ति प्राग्वत् 'बालभावं' बालत्वम् "अबालं" ति भावप्रधानत्वात् निर्देशस्य अबालत्वं 'चः' समुच्चये, “एवे"ति प्राकृतत्वाद् अनुवारलोपे 'एवम् अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान त्यक्त्वा 'बालभावं बालत्वं "अबालं" ति अबालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ २८-२९-३० ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ७ ॥
॥१२३॥
FoXOXOXOXOXOXOX
॥१२३॥
॥ इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनलघु
टीकायामुरभ्रीयं सप्तममध्ययनं समाप्तम् ॥
Page #260
--------------------------------------------------------------------------
________________
अथाष्टमं कापिलीयमध्ययनम् ।
व्याख्यातमुरभ्रीयं सप्तममध्ययनम् । सम्प्रति कपिलमुनिप्रणीततथा कापिलीयाख्यमष्टममारभ्यते । अस्य चायमभिसम्बन्धः - 'अनन्तराध्ययने रसगृद्धेरपायबहुलत्वमभिधाय तत्त्याग उक्तः । स च निर्लोभस्यैव भवतीति इह निर्लोभ त्वमुच्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनाय कपिलर्षिचरितमुच्यते । तत्र सम्प्रदायः —
तेणं कालेणं तेणं समएणं कोसंबी नाम नयरी। जियसत्तू राया। कासवो बंभणो चोहसविज्जाठाणपारगो राइणो बहुमओ । वित्ती से उबकप्पिया । तस्स जसा नाम भारिया । तेसिं पुत्तो कविलो नाम । कासवो तम्मि कविले खुडलए चेव कालगओ । ताहे तम्मि भए तं पयं राइणा अन्नस्स मरुयगस्स दिनं । सो य आसेण छत्तेण य धरिज्जमाणेण वच्च । तं दद्दूण जसा परुन्ना । कविलेण पुच्छिया । ताए सिहं - जहा पिया ते एवंविहाए इड्डीए निग्गच्छियाइओ, जेण सो विज्जासंपन्नो । सो भणइ - अहं पि अहिज्जामि । सा भणइ — इह तुमं मच्छरेण न कोइ सिक्खावेइ, वञ्च सावत्थीए नयरीए पियमित्तो इंददत्तो नाम माहणो सो तुमं सिक्खावेही । सो गओ सावत्थी, पत्तो य तस्समीवं, निवडिओ चलणेसु । पुच्छिओ - कओ सि तुमं ? । तेण जहावत्तं कहियं, विणयपुवयं च पंजलिउडेण भणियं - भयवं ! अहं विज्जत्थी तुम्हं तायनिविसेसाणं पायमूलमागओ, ता करेह मे विज्जाए अज्झावणेण पसाओ । उवज्झाएण वि पुत्तय - | सिणेहमुवहंतेण भणियं -वच्छ ! जुत्तो ते विज्जागहणुज्जमो, विज्जाविहीणो पुरिसो पसुणो निविसेसो होइ, इहपरलोए य विज़्ज़ा कल्लाणहेऊ, उक्तञ्च – “विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशः सुखकरी विद्या
कपिलमुनेः चरित्रम् ।
Page #261
--------------------------------------------------------------------------
________________
अष्टम कापिलीयमध्ययनम् ।
न्द्रीया
कपिलमुनेः चरित्रम् ।
श्रीउत्तरा- गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवता, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥१॥" ध्ययनसूत्रे सा अहिजसु विज्जं, साहीणाणि य तुह सवाणि विजासाहणाणि, परं भोयणं मम घरे निप्परिग्गहत्तणओ नत्थि, तमंतरेण न श्रीनेमिच- संपज्जए पढणं । यत उक्तम्-"आरोग्य-बुद्धि-विनयोद्यम-शास्त्ररागाः, पश्चाऽऽन्तराः पठनसिद्धिगुणा भवन्ति । आचार्य-
पुस्तक-निवास-सहाय-वल्भाः , बाह्यास्तु पञ्च पठनं परिवर्द्धयन्ति ॥१॥" तेण भणियं-भिक्खामित्तेण वि संपजइ भोयणं ।। सुखबोधा- उवज्झाएण भणियं-न भिक्खावित्तीहिं पढियं सक्किन्जए, ता आगच्छ पत्थेमो किंचि इन्भं तुह भोयणनिमित्तं । गया ते ख्या लघु- दो वि तन्निवासिणो सालिभद्दइब्भस्स सयासं । "ॐ भूर्भवः स्वस्ति तत्सवितुर्वरेण्यं भर्गो देवाः स्वधीमहे" इच्चाइ कया वृत्तिः । उवसत्थी । पुच्छिओ इब्भेण पओयणं । उवज्झाएण भणियं-एस मे मित्तस्स पुत्तो कोसंबीओ विजत्थी आगओ,
तुज्झ भोयणनिस्साए अहिजइ विजं मम सयासे, तुज्झ महतं पुन्नं विजोवग्गहकरणेण । सहरिसं च पडिवन्नं तेण । सो ॥१२४॥
तत्थ जिमि जिमि अहिजइ । दासचेडी य तस्स परिवेसेइ । सो य सभावेण हसणसीलो, विगारबहुलयाए जोधणस्स दुज्जयत्तणओ कामस्स तीए अणुरत्तो, सा वि य तम्मि । भणिओ य तीए-तुमं चेव ममं पिओ, परं न तुह किंचि अत्थि, ता मा रूसेजसु, पोत्तमोल्लनिमित्तं अहं अन्नेहिं समं अच्छामि । पडिवन्नं तेण । अन्नया दासीण महो आगओ। सा य तेण समं निचिन्ना उबिग्गा अच्छइ । तेण पुच्छिया-कओ ते अरई ? । तीए भन्नइ-दासीमहो उवडिओ, मम पत्तफुल्लाण मोल्लं नत्थि, सहीण मझे विगुप्पिस्सं । ताहे सो अधिइं पगओ । तीए भन्नइ-मा अधिई करेहि, एत्थ धणो नाम सेट्ठी, अप्पहाए चेव जो णं पढमं वद्धावेइ सो तस्स दो सुवन्नमासए देइ, तत्थ तुम गंतूण वद्धावेहि ।
'आम' ति तेण भणिए तीए 'लोभेण अन्नो गच्छिहि' त्ति अइप्पभाए पेसिओ। वच्चंतो य आरक्खियपुरिसेहिं गहिओ बद्धो kol य । तओ पभाए पसेणइस्स सो उवणीओ । राइणा पुच्छिओ । तेण सब्भावो कहिओ । राइणा भणियं-जं मग्गसि
XXXXXX
॥१२४॥
Page #262
--------------------------------------------------------------------------
________________
कपिलमुनेः चरित्रम् ।
तं देमि । सो भणइ-चिंतिउं मग्गामि । राइणा 'तह' त्ति भणिए असोगवणियाए चिंतेउमारद्धो-दोहिं मासेहिं वत्थाभरणाणि न भविस्संति ता सुवन्नसयं मग्गामि, तेण वि भवणजाणवाहणाई न भविस्संति ता सहस्सं मग्गामि, इमेण | वि डिंभरूवाण परिणयणाइवओ न पूरेइ लक्खं मग्गामि, एसो वि सुहिसयणबंधुसम्माणदीणाणाहाइदाणविसिट्ठ| भोगोवभोगाण ण पजत्तो ता कोडिं कोडिसयं कोडिसहस्सं वा मग्गामि । एवमाइ चिंतंतो सुहकम्मोदएण तक्खणमेव सुहपरिणाममुवगओ संवेगमावन्नो लग्गो परिभाविउं-अहो ! लोभस्स विलसियं, दोण्ह सुवन्नमासाण कजेणागओ लाभमुवट्ठियं दद्दूण कोडीहिं पि न उवरमइ मणोरहो, अन्नं च विजापढणत्थं विदेसमागओ जाव ताव अवहीरिऊण जणणिं, अवगणिऊण उवज्झायहियउवएस, अवमण्णिऊण कुलं, एईए इयररमणीए जाणमाणो विमोहिओ, ता अवितहमेयं| "ताव फुरइ वेरग्गु चित्ति कुललज वि तावहिं, ताव अकजह तणिय संक गुरुयणभउ तावहिं । ताविंदियह वसाइ जसह सिरि हायइ तावहिं, रमणिहिं मणमोहणिहिं पुरिसु वसु होइ न जावहिं ॥१॥सो सुकयकम्मु सो निउणमइ, सिवह मग्गि सो संघडिउ । परमोहणओसहिसरिसियहं, जो बालियहं पिडि नवि पडिओ ॥ २ ॥" ता अलं सुवन्नेण, अलं विसयसंगण, अलं संसारपडिबंधेण । एवमाइ भावमाणो जाइं सरिऊण जाओ सयंबुद्धो । सयमेव लोयं काऊण देवयावि| दिन्नगहियायारभंडगो आगओ राइसगासं । राइणा भणियं-किं चिंतियं ? । तेण य निययमणोरहवित्थरो कहिओ। पढियं च-"जहा लाभो तहा लोभो, लाभा लोभो पवडइ । दोमासकयं कज, कोडीए वि न निट्ठियं ॥ १॥" राया
"तावत् स्फुरति वैराग्यं चित्ते कुललज्जाऽपि तावत्, तावदकार्यस्य सत्का शङ्का गुरुजनभयस्तावत् । तावदिन्द्रियाणि वशानि यशसः श्री राजते तावत् , रमणीमिर्मनोमोहिनीभिः पुरुषो वशः भवति न यावत् ॥१॥स सुकृतकर्मा स निपुणमतिः, शिवस्य मार्गे स सङ्घटितः । परमोहनौषधसरशीनां, यो बालिकानां पीडायां न पतितः ॥२॥"
Page #263
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १२५ ॥
पट्टमणी भणइ — कोर्डि पि देमि, गिन्हसु अज्जो ! । इयरेण भणियं - पज्जत्तं अत्थेण परिचत्तो मए घरवासो, ता तुब्भे वि - "अत्थु असारउ अथिरु बंधु तणु रोगकिलंतउ, आवइ जर वेरग्गु धरह जमु एइ तुरंतउ । णत्थि सोक्खु संसारि किं पि जिणधम्मि पयगृह, पंचह दिवसह रेसि राय ! मं पाविहिं वट्टह || १ ||" एवमाइ उवइसिऊणं धम्मलाभिऊण निग्गओ, विहरह पंचसमिओ तिगुत्तो घोरतवो उग्गबंभचेरवासी निम्ममो निरहंकारो अक्खलियपंचमहवयधरो । छम्मासपरियायस्स य उप्पन्नं केवलं नाणं । इओ य रायगिहस्स णयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा इक्कडदासा नाम पंचचोरसया अच्छंति । नाणेण जाणियं —- जहा ते संबुज्झिस्संति । तओ पट्टिओ संपत्तो य तं पएसं । साहिएण य दिट्ठो ' को वि एइ' त्ति । आसन्नीहूओ नाओ जहा - समणगोत्ति, अम्हे परिभविडं आगच्छइ । रोसेण गहिओ सेणावइसमीवं नीओ । तेण भणियं – खेल्लामो एएणं ति । तेहिं भन्नइ — नच्चसु समणग त्ति । सो भणइ-वायंतओ नत्थि । ताहे ताणि पंच वि चोरसयाणि तालं कुद्धंति । सो वि गायइ धुवगं - अधुवे असासयम्मी, संसारम्मी दुक्खपउराए । किं नाम हुज्जतं कम्मयं ?, जेणाहं दुग्गइं न गच्छेजा ॥ १ ॥” एवं सवत्थ सिलोगंतरे धुवगं गायइ 'अधुवे ' त्यादि । तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंच वि सया संबुद्धा पवइय त्ति । इत्यभिहितः सम्प्रदायः ॥ साम्प्रतं सूत्रमनुत्रियते
I
अधुवे असासयम्मी, संसारम्मी
'दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दोग्गइं न गच्छेज्जा ॥
१ ॥
१ "अर्थोऽसारोऽस्थिरो बन्धुस्तनु रोगक्लान्तं, आयाति जरा वैराग्यं घर यम आयाति त्वरितम् । नास्ति सुखं संसारे किमपि जिनधर्मे प्रवर्तस्व पञ्चभ्यो दिवसेभ्यः रेसि राजन् ! मा पापेषु वर्तस्व ॥ १ ॥”
XCX8X8X8XX
अष्टमं
कापिलीय
मध्ययनम् ।
कपिलमुनेः केवलोत्प
तिः ।
।। १२५ ।।
Page #264
--------------------------------------------------------------------------
________________
स्वयंबुद्धन कपिलकेवलिना चौरसमूहस्य सम्बोधकरणम् ।।
व्याख्या-स हि भगवान् कपिलनामा स्वयंबुद्धश्चौरसङ्घातसम्बोधनायेम ध्रुवक सङ्गीतवान् । तत्र ध्रुवः-य एकास्पदप्रतिबद्धो न तथा अभुवः तस्मिन् , संसार इति सम्बन्धः। भ्रमन्ति पत्र सर्वेषु स्थानेषु जन्तवः । उक्तश्च-"रङ्गभूमिर्न सा काचि-च्छद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्य-यंत्र सत्त्वैर्न नाटितम् ॥१॥” इति । 'अशाश्वते' अनित्ये अशाश्वतं हि सकलमिह राज्यादि । तथा च हारिलवाचकः-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्यं चलमिह वरं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोऽपि चपलः ॥१॥" 'संसारे' भवे प्रचुराण्येव प्रचुरकाणि-प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाञ्चैवं निर्देशः सूत्रे । 'किमिति प्रश्श्रे, 'नामेति वाक्यालङ्कारे, 'भवेत्' स्यात् तत् कमैव 'कर्मकम्' अनुष्ठानं 'येन' कर्मणा हेतुभूतेन 'अहमिति आत्मनिर्देशः 'दुर्गतिं' नरकादिकां न "गच्छेज" त्ति 'न गच्छेयम्' न यायाम् । अत्र तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेऽपि च प्रतिबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानमिति सूत्रार्थः॥१॥ एवं च भगवतोद्गीते | तेऽप्येनमेव ध्रुवकं गायन्ति, तालश्च कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाह
विजहित्तु पुबसंजोयं, ण सिणेहं कहिंचि कुवेजा।
असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खू ॥२॥ व्याख्या-'विहाय' परित्यज्य पूर्वैः-पूर्वपरिचितैर्मातृपित्रादिभिः उपलक्षणत्वादन्यैश्च स्वजनधनादिभिः संयोगःसम्बन्धः पूर्वसंयोगस्तं न 'स्नेहम्' अभिष्वङ्ग 'क्वचित्' बाह्येऽभ्यन्तरे वा वस्तुनि 'कुर्वीत' कुर्यात् । तथा च को गुणः ? इत्याह-'अस्नेहः' प्रतिबन्धरहितः प्राकृतत्वाद् विसर्जनीयलोपः, 'स्नेहकरेष्वपि' स्नेहकरणशीलेष्वपि पुत्रकलत्रादिषु आस्ता
१ ध्रुवकलक्षणञ्चेदम्-यद्गीयते पूर्वमेव, पुनः पुनः सर्वकाव्यबन्धेषु । ध्रुवकमिति तदिह त्रिविधं, षट्पदं चतुष्पदं द्विपदं च ॥१॥
Page #265
--------------------------------------------------------------------------
________________
श्रीनेमिच
श्रीउत्तरा- मन्येषु, अपिश्चाऽत्र लुप्तो द्रष्टव्यः, दोषाः-इहैव मनस्तापादयः प्रदोषाः-परत्र नरकगत्यादयस्तैः 'विमुच्यते' त्यज्यते अष्टम ध्ययनसूत्रे XIमिक्षुरिति सूत्रार्थः ॥२॥ पुनर्यदसौ कृतवांस्तदाह
*कापिलीयतो नाणदंसणसमग्गो, हियनिस्सेसाय सबजीवाणं।
मध्ययनम्। न्द्रीया
तेसिं विमोक्खणहाए, भासती मुणिवरो विगयमोहो ॥३॥ सुखबोधा- ___ व्याख्या-"तो" ति 'ततः' अनन्तरं भाषते मुनिवर इति सम्बन्धः । स च कीहक् ? ज्ञानदर्शनाभ्यां-प्रस्तावात् | स्वयंबुद्धेन ख्या लघु- केवलाभ्यां समग्रः-समन्वितः, किमर्थ भाषते ? इत्याह-"हियनिस्सेसाय" ति सूत्रत्वात् हितः-पथ्यो निरुपमसुखहेतुत्वात् | कपिलकेववृत्तिः । निःश्रेयसः-मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसः तस्मै-तदर्थम् , केषाम् ? 'सर्वजीवानाम्' अशेषप्राणिनाम् , चस्य लिना चौरगम्यमानत्वात्, 'तेषाम्' पञ्चशतसंख्यानां चौराणां 'विमोक्षणार्थम्' अष्टविधकर्माविमोचनार्थं भाषते, वर्तमाननिर्देशः तत्का
समूहस्य ॥१२६॥
लविवक्षया, मुनिवरो विगतमोहः । ननु “हियनिस्सेसाय सधजीवाणं" तीत्युक्ते "तेसिं विमोक्खणट्ठाए" इत्यतिरिच्यते, न, सम्बोधतानेवोद्दिश्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थमित्यभिधानमदुष्टमिति सूत्रार्थः॥३॥ यदसौभाषते तदाह- करणम् । सबं गंथं कलहंच, विप्पजहेतहाविहं भिक्खू । सव्वेसुकामजाएसु, पासमाणोन लिप्पती ताई॥४॥ । व्याख्या-'सर्वम्' अशेषं 'ग्रन्थं' बाह्यं धनादि आन्तरं मिथ्यात्वादि, कलहहेतुत्वात् 'कलहः' क्रोधस्तं, चशब्दात् मानादींश्च, अभ्यन्तरपन्थरूपत्वेऽपि चैषां पृथगुपादानं बहुदोषताख्यापनार्थम् । “विप्पजहे" ति 'विप्रजह्यात्' वित्यजेत् , 'तथाविधं' कर्मबन्धहेतुं न तु धर्मोपकरणमपीत्यभिप्रायः, 'भिक्षुः' यतिः । ततश्च किं स्यात् ? इत्याह-सर्वेषु 'काम
kol॥१२६॥ जातेषु' कामप्रकारेषु 'पासमाणो" त्ति 'पश्यन्' प्रेक्षमाणोऽत्यन्तकटुकं तद्विषयं दोषमिति गम्यते, 'न लिप्यते' न सज्यते त्रायते-रक्षति आत्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाह
Page #266
--------------------------------------------------------------------------
________________
भोगामिसदोसविसन्ने, हिअणिस्सेयसबुद्धिवोचत्थे ।
स्वयंबुद्धेन बाले य मंदिए मूढे, बज्झति मच्छिया व खेलम्मि ॥५॥
कपिलकेवव्याख्या-भोगा एव गृद्धिहेतुत्वाद् आमिषं भोगामिषं तदेव दोषः आत्मदूषणाद भोगामिषदोषस्तस्मिन् विषण्णः-IX
लिना चौरविविधं सन्नः-निमग्नः, हिते निःश्रेयसे-मोक्षे बुद्धिः-तत्प्राप्त्युपायविषया मतिः विपर्यस्ता-विपर्ययवती यस्य स हित
समूहस्य निःश्रेयसबुद्धिविपर्यस्तः, 'बालश्च' अज्ञः "मंदिए" त्ति सूत्रत्वात् 'मन्दः' धर्मकार्यकरणं प्रति अनुद्यतः 'मूढः' मोहाकुलि-1
सम्बोध|तमानसः 'बध्यते' शिष्यते अर्थाद् ज्ञानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि रजसेति गम्यते । इदमुक्तं भवति
करणम् । यथाऽसौ तद्गन्धादिभिराकृष्यमाणा खेले मजति, मन्ना च रेवादिना बध्यते, एवं जन्तुरपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५ ॥ ननु यद्येवममी भोगाः कर्मबन्धकारणं किं नैतान सर्वजन्तवस्त्यजन्ति ? इत्याह
दुपरिचया इमे कामा, णो सुजहा अधीरपुरिसेहिं।
अह संति सुबया साह, जे तरंति अतरं वणिया व ॥६॥ व्याख्या-'दुःपरित्यजाः' दुःपरिहार्याः ‘इमे' प्रत्यक्षत उपलभ्यमानाः कामाः 'नो' नैव "सुजह" ति सूत्रत्वात् 'सुहानाः' सुत्यजा विषसम्पृक्तमधुरान्नवत् । कैः ? 'अधीरपुरुषैः' असात्त्विकनरैः । यच्चेह 'दुःपरित्यजाः' इत्युक्त्वा पुनः 'न सुजहाः' इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकम् । अधीरग्रहणेन तु धीरैः सुत्यजा एव इत्युच्यते, अत एवाह-'अर्थ'त्युपन्यासे, I'सन्ति' विद्यन्ते 'सुव्रताः' निष्कलङ्कवताः 'साधवः' मुनयः, ये किम् ? इत्याह-ये 'तरन्ति' परम्परया अतिक्रामन्ति
NI'अतरं' तरीतुमर्शक्यं भवमित्यर्थः, वणिज इव, वाशब्दस्येवार्थत्वात : यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति उ० अ०२२मा १ विषयगणं भवं वा।
XOXOXOXOXOXOXOXOXXX
XXXXXXXXXX
Page #267
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टमं कापिलीयमध्ययनम् । कपिलकेव
लिना साधुधर्मकथनम्।
॥१२७॥
XOXOXOXOXOXOXOXOXOXOXOXO
एवमेतेऽपि धीरा व्रतादिनोपायेन तरन्ति भवमिति । उक्तञ्च-"विषयगणः कापुरुष, करोति वशवर्त्तिनं न सत्पुरुषम् । * बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥१॥” इति सूत्रार्थः ॥६॥ किं सर्वेऽपि साधवोऽतरं तरन्ति उत न ? इत्याह
समणा मु एगे वदमाणा, पाणवहं मिया अयाणंता।
___ मंदा निरयं गच्छंति, बाला पावियाहिं दिट्ठीहिं ॥७॥ व्याख्या-श्रमणाः' साधवः-मुनयः 'स्मः' इत्यात्मनिर्देशार्थत्वाद् वयमिति 'एके' केचन तीर्थान्तरीयाः 'वदमानाः स्वाभिप्रायमुदीरयन्तः 'प्राणवधं प्राणघातं मृगा इव 'मृगाः' प्राग्वद्, 'अज्ञाः' अजानन्त इति 'के प्राणिनः ? के वा | तेषां प्राणाः कथं वधः?? इत्यनवबुध्यमानाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति । अत एव मन्दा इव 'मन्दाः' मिथ्यात्वमहारोगग्रस्ततया 'निरयं नरकं गच्छन्ति' यान्ति बाला इव 'बालाः' विशिष्टविवेक| विकलत्वात् , 'पापिकाभिः' पापहेतुभिः 'दृष्टिभिः' दर्शनाभिप्रायरूपामिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुन्यो
वैश्य, तपसे शूद्रम् ।" तथा च-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन | लिप्यते ॥१॥" इत्यादिकामिर्दयादमबहिष्कृताभिः, तदहिष्कृतानां च विविधवल्कलवेषादिधारिणामपि न केनचित् पापप|रित्राणम् । तथा च वाचकः-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः । न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥” इति सूत्रार्थः ॥ ७॥ अत एवाह सूत्रकृत्
नहु पाणवहं अणुजाणे, मुच्चेज कयाइ सबदुक्खाणं ।
एवमारिएहिं अक्खायं, जेहिं इमो साहुधम्मो पन्नत्तो ॥८॥ व्याख्या-'न हु' नैव प्राणवधं मृषावादाद्युपलक्षणं चैतत्, "अणुजाणे" त्ति अपेलृप्तस्य दर्शनादू अनुजानन्नपि आस्तां
|॥१२७॥
Page #268
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXXX
कुर्वन् कारयन् 'मुच्येत' त्यज्येत 'कदाचित् कस्मिंश्चिदपि काले "सबदुक्खाणं" ति सुव्यत्ययात् 'सर्वदुःखैः' नरकादि-10 कपिलकेवगतिभाविभिः शारीरमानसैः शैः। ततः प्राणातिपातादिनिवृत्ता एव श्रमणाः, त एवाऽतरं तरन्ति नत्वितर इत्युक्तं भवति लिना साधुकिमेतत् त्वयैवोच्यते ? इत्याह-एवम्' उक्तप्रकारेण 'आर्यैः' तीर्थकरादिभिः 'आख्यातम्' कथितम् , ये कीदृशाः ? धर्मकथनम्। इत्याह-'यः' आर्यैः अयं 'साधुधर्मः' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपितः। 'अयमि'त्यनेन चात्मनि वर्तमान प्रति-12 |बोध्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सूत्रार्थः ॥ ८॥ यद्येवं ततः किं कृत्यम् ? इत्याह
पाणे य नाइवाएज्जा, से समिए त्ति वुच्चई ताई।
तओ से पावयं कम्म, निजाइ उदगं व थलाओ॥९॥ व्याख्या-"पाणे य नाइवाएज्जा" चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान् नातिपातयेत्, चशब्दाद् मृषावादा| दिनिवृत्तिमाह । किमिति प्राणान् नातिपातयेत् ? इत्याह-"से" त्ति यः प्राणान् नातिपातयिता सः 'समितः' समिति*मानिति 'उच्यते' अभिधीयते, किंभूतः सन् ? इत्याह-'बायी' अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? उच्यते'ततः' समितात् "से" इति अथ "पापकम्' अशुभं कर्म 'निर्याति' निर्गच्छति, उदकमिव 'स्थलात्' इत्युन्नतप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नाऽतिपातयेदिति तदेव स्पष्टयितुमाहजगणिस्सिएहिं भूएहिं, तसनामेहिंथावरेहिं च।नोतेसिमारभे दंडं,मणसा वयस कायसा चेव१०
व्याख्या-'जगनिश्रितेषु' लोकाश्रितेषु भूतेषु' जन्तुषु 'सनामसु' त्रसामिधानेषु द्वीन्द्रियादिषु 'स्थावरेषु' पृथिव्यादिषु 'चः' समुच्चये 'नो' नैव "तेसिं" ति 'तेषु' रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् 'दण्डं' वधात्मकं "मणसा
-१ चात् कारणाऽनुमत्योरपि निषेधो मृषावादाद्युपलक्षणञ्चैतत् ।
Page #269
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥१२८॥
वयस कायसा चैव” त्ति आर्षत्वात् मनसा वचसा कायेन, चैवशब्दः समुच्चये । इदमत्र तात्पर्यम् – “सवे वि दुक्खभीरू, स वि सुहाभिलासिणो सत्ता । सधे वि जीवणपिया, सवे मरणाङ बीहंति ॥ १ ॥ वरमन्नभोगदाणं, धणधन्नहिरन्नरजदाणं च । न कुणइ तं मणहरिसं, जायइ जो अभयदानाओ ॥ २ ॥ एहु धम्मपरमत्थु कहिज्जइ, जेण पीडनं परह न किज्जइ । जो परपीड करइ निश्चिंतड, सो भवि भमइ दुक्खसंतत्तड ॥ ३ ॥” इति मत्वा न कस्यापि जीवस्य हिंसां कुर्यादिति सूत्रार्थः ॥ १० ॥ उक्ता मूलगुणाः सम्प्रत्युत्तरगुणा वाच्याः । तेष्वपि एषणासमितिः प्रधानेति तामाहसुद्धेसणा उ णच्चा णं, तत्थ ठविज्ज भिक्खू अप्पाणं ।
जायाए घासमेसेज्जा, रसगिद्धे ण सिया भिक्खाए ॥ ११ ॥
व्याख्या - शुद्धाः - शुद्धिमत्यो दोषरहिता इत्यर्थः ताश्च ता एषणाञ्च - उद्गमैषणाद्याः शुद्धेषणास्ताः 'ज्ञात्वा' अवबुध्य 'तत्र' तासु ' स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानम् । किमुक्तं भवति ? — अनेषणीयपरिहारेण शुद्धमेव गृह्णीयात्, तदपि किमर्थम् ? इत्याह – “ जायाए" त्ति 'यात्रायै' संयमनिर्वाहणनिमित्तं “घासं" ति प्रासम् 'एषयेत्' गवेषयेत् । उक्तं हि – “जैह सगडक्खोवंगो, कीरइ भरवहणकारणा नवरं । तह गुणभरवहणत्थं, आहारो बंभयारीणं ॥ १ ॥” इति । एषणाशुद्धमप्यादाय कथं भोक्तव्यम् ? इति प्रासैषणामाह – रसेषु - स्निग्धमधुरादिषु गृद्धः-गृद्धिमान् रसगृद्धः 'न स्यात् '
१ "सर्वेऽपि दुःखभीरवः, सर्वेऽपि सुखाभिलाषिणः सच्वाः। सर्वेऽपि जीवनप्रियाः, सर्वे मरणाद् बिभ्यति ॥ १ ॥ वरमञ्जभोगदानं धनधान्यहिरण्यराज्यदानं च । न करोति तं मनोहर्षं, जायते योऽभयदानात् ॥ २ ॥ एष धर्मपरमार्थः कथ्यते येन पीडा खलु परस्य न क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसन्तप्तः ॥ ३॥
२ "यथा शकटाक्षोपाङ्गः, क्रियते भारवहनकारणात् नवरम् । तथा गुणभारवहनार्थमाहारो ब्रह्मचारिणाम् ॥ १ ॥”
अष्टमं कापिलीय
मध्ययनम् ।
कपिलकेव
लिना साधुधर्मकथनम् ।
॥ १२८ ॥
Page #270
--------------------------------------------------------------------------
________________
कपिलकेवलिना साधुधर्मकथनम्।
न भवेत् मिक्षादः । अनेन रागपरिहार उक्तः, द्वेषपरिहारोपलक्षणं चैतत् , ततश्च रागद्वेषरहितो भुञ्जीत इत्युक्तं भवति । यदुक्तम्-'रागद्दोसविमुक्को भुंजिज्जा निजरापेहि" त्ति सूत्रगर्भार्थः ॥ ११ ॥ अगृद्धश्च रसेषु यत् कुर्यात् तदाह
पंताणि चेव सेवेजा, सीयपिंडं पुराणकुम्मासं।
अदु बुक्कसं पुलागं वा, जवणट्ठाए निसेवए मंथु ॥१२॥ __ व्याख्या-"पंताणि चेव” त्ति 'प्रान्तान्येव' नीरसान्येव 'सेवेत' भुञ्जीत न तु स्निग्धमधुराणि, तेषां मोहोदयहेतुत्वात् । कानि पुनस्तानि ? इत्याह-'शीतपिण्डं शीताऽऽहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह–'पुराणाः' प्रभूतवर्षधृताः 'कुल्माषाः' राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीति तद्ब्रहणम् , उपलक्षणं चैतत् पुराणमुद्गादीनाम् । “अदु" इत्यथवा "बुकसे" मुद्माषादिनखिकानिष्पन्नमन्नम् 'पुलाकम्' असारं वल्लचनकादि, 'वा' समुच्चये, "जवणट्ठाए" त्ति 'यापनार्थ शरीरनिर्वाहार्थं 'निषेवेत' उपभुञ्जीत। 'यापनार्थम्' इत्यनेनैतत् सूचितम्-यदि शरीरयापना भवति अनेन ततस्तदेव निषेवेत, यदि तु अतिवातोद्रेकादिना तद्यापनैव न स्यात् ततो न निषेवेताऽपि, गच्छगतापेक्षमेतत् , | तन्निर्गतश्चैतान्येव निषेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात् । "मंथु च" बदरादिचूर्णम्, चस्य गम्यमानत्वात् , अतिरूक्षतया चास्य प्रान्तत्वम् । पुनः क्रियाभिधानं च न सकृदेव आप्तान्यमूनि सेवेत किन्त्वनेकधाऽपि इति ख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ यदुक्तं शुद्धषणाखात्मानं स्थापयेदिति तद्विपर्यये बाधकमाह
जे लक्खणं च सुविणं च, अंगविजं च जे पउंजंति।
ण हुते समणा वुच्चंति, एवमायरिएहिमक्खायं ॥१३॥ "रागद्वेषविमुक्तो भुजीत निर्जराप्रेक्षी" इति ।
Page #271
--------------------------------------------------------------------------
________________
X-66Y
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१२९॥
अष्टम कापिलीयमध्ययनम् । कपिलकेवलिना साधुधर्मकथनम्।
व्याख्या-ये 'लक्षणं च' शुभाऽशुभसूचकं पुरुषलक्षणादि । तद्यथा-अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु। गतौ यानं स्वरे चाऽऽज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥ तथा-पद्म-वज्रा-ऽङ्कुश-च्छत्र-शङ्ख-मत्स्यादयस्तले। पाणि-पादेषु दृश्यन्ते, यस्याऽसौ श्रीपतिः पुमान् ॥२॥ उत्तुङ्गाः पृथुलास्ताम्राः, स्निग्धा दर्पणसन्निभाः। नखा भवन्ति धन्यानां,धनभोगसुखप्रदाः॥३॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः।जायते किल दुःशीलो, नखैर्लोकेऽत्र मानवः ॥४॥ शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धघनाः शुभाः। विपरीताः पुनर्जेया, नराणां दुःखहेतवः ॥५॥ द्वात्रिंशद्दशनो राजा, भोगी स्यादेकहीनकः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान्न सुन्दरः॥६॥ स्तोकदन्ताऽतिदन्ता ये, श्यामदन्ताश्च ये नराः । मूषकैः समदन्ताश्च, ते पापाः परिकीर्चिताः ॥७॥ अङ्गुष्ठयवैराढ्याः, सुतवन्तोऽङ्गुष्ठमूलजैश्च यवैः । ऊर्द्धाकारा रेखा, पाणितले भवति धनहेतुः ॥८॥ वामावर्तो भवेद्यस्य, वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, भिक्षामद्यात् स रूक्षिकाम् ॥९॥ दक्षिणो दक्षिणे भागे, यस्याऽऽवत्र्तोऽस्ति मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्तिनी॥१०॥ यदि स्यादक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगा नास्त्यत्र संशयः॥११॥ उरोमुखललाटानि, पृथूनि सुखभागिनाम् । गम्भीराणि पुनस्त्रीणि, नाभिः सत्त्वं स्वरस्तथा ॥१२॥ केश-दन्त-नखाः सूक्ष्मा, भवन्ति सुखहेतवः । कण्ठः पृष्ठं तथा जो, इस्खं लिङ्गश्च पूजितम् ॥१३॥ रक्ता जिह्वा भवेद्धन्या, पाणिपादतलानि च । पृथुलाः पाणिपादाश्च, धन्यानां दीर्घजीविनाम् ॥१४॥ स्निग्धदन्तः शुभाऽऽहारः, सुभगः स्निग्धलोचनः । नरोऽतिहस्वदीर्घाश्च, स्थूलाः कृष्णाश्च निन्दिताः॥१५॥ पञ्चभिः शतमुद्दिष्टं, चतुर्भिर्नवतिस्तथा । त्रिभिः षष्टिः समुद्दिष्टा, लेखा? लवर्तिभिः॥१६॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम् । ताभ्यां द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि जायते ॥१७॥ कुशीला श्यामलोलाक्षी, रोमSil जङ्घा च भर्तृहा । महिलोन्नतोत्तरोष्ठी, नित्यञ्च कलहप्रिया ॥१८॥ इत्यादि । 'स्वप्नं च' शुभाऽशुभफलसूचकम् । तद्यथा
FOXOXOXOXOXOXOXOXOXOXOX
॥१२९॥
Page #272
--------------------------------------------------------------------------
________________
'अणुहूय-दिट्ठ-चिंतियविवज्जियं सवमेव जं सुमिणं । जायइ अवितहफलयं, सत्थसरीरेहि जं दिनं ॥ १ ॥ पढमम्मि वासफलया, बीए जामम्मि होंति छम्मासा । तइयम्मि तिमासफला, चरिमे सज्जष्फला होंति ॥ २ ॥ आरोहणं गो-विसकुंजरेसुं, पासाय- सेलग्ग - महादुमेसु । विद्वाणुलेवो रुइयं मयं च, अगम्मगम्मं सुविणेसु धन्नं ॥ ३ ॥ तुरगारुहणे पथो, करह खरे सेरिभे हवइ म । सिरछेयम्मि य रज्जं, सिरप्पहारे धणं लहइ ॥ ४ ॥ दहि छत्त-सुमण चामर वत्थ- ऽन्न-फलं च दीव - तंबोलं । संख सुवन्नं मंतज्झओ य लद्धो धणं देइ ॥ ५ ॥ गय-वसह- अल्लमंसाण दंसणे होइ सोक्खधणलाभो । रत्तवडखमणयाणं, मरणं पुण दंसणे होइ ॥ ६ ॥ करह तुरंगे रिच्छम्मि वायसे देवहसियकंपे य । मरणं महाभयं वा, सुविणे दिट्ठे वियाणाहि ॥ ७ ॥ गायंतं नश्चंतं, हसमाणं चोप्पडं च अप्पाणं । कुंकुमलित्तं दहुं, चिंतेसु उवट्ठियं असुहं ॥ ८ ॥ दाहिणकरम्मि सेया- हिभक्खणे होइ रज्जधणलाभो । नइ सरतरणं सुरखीरपाणयं हवइ सुहद्देऊ ॥ ९ ॥ सिरे सयसहस्सं तु, सहस्सं बाहुभक्खणे । पाए पंचसओ लाभो, माणुस्सामिसभक्खणे ॥ १० ॥ दारग्गल - सेज्जा-सालभंजणे भारिया विणस्सेज्जा । पिइ-माइ पुत्तमरणं, अंगच्छेए वियाणेज्जा ॥ ११॥ सिंगीणं दाढीणं, उवद्दवो कुणइ नूण रायभयं ।
१ 'अनुभूत-दृष्ट-चिन्तितविवर्जितं सर्वमेव यत् स्वनम् । जायते भवितथफलदं स्वस्थशरीरैर्यद् दृष्टम् ॥ १ ॥ प्रथमे वर्षफलदाः, द्वितीये यामे भवन्ति षण्मासाः । तृतीये त्रिमासफलदाः, चरिमे सद्योफला भवन्ति ॥ २ ॥ आरोहणं गो-वृष- कुञ्जरेषु, प्रासाद-शैलाग्र-महाद्रुमेषु । विष्टानुलेपो रुदितं मृतं च, अगम्यगम्यं स्वमेषु धन्यम् ॥ ३ ॥ तुरगारोहणे पन्थाः, करमे खरे सैरिभे भवति मृत्युः । शिरश्छेदे च राज्यं, शिरःप्रहारे धनं लभते ॥ ४ ॥ दधि-छत्र-स्वमं चामर-वस्त्र-न-फलं च दीप-तम्बोलम् । शङ्खः सुवर्ण मन्त्रध्वजश्च लब्धो धनं ददाति ॥ ५ ॥ गज वृषभाऽऽर्द्र मांसानां दर्शने भवति सौख्य- धनलाभः । रक्तपटक्षपणकानां मरणं पुनर्दर्शने भवति ॥ ६ ॥ करमे तुरङ्गे रिन्छे, वायसे देवहसितकम्पे च । मरणं महाभयं वा, स्वमे दृष्टे विजानीहि ॥ ७ ॥ गायन्तं नृत्यन्तं हसन्तं न्रक्षन्तं चात्मानम् । कुङ्कुमलिप्तं दृष्ट्वा, चिन्तय उपस्थितमशुभम् ॥ ८ ॥ दक्षिणकरे श्वेताहिभक्षणे भवति राज्यधनलाभः । नदी-सरस्तरणं सुरक्षीरपानकं भवति सुखहेतु ॥ ९ ॥
कपिलकेवलिना साधुधर्मकथनम् ।
Page #273
--------------------------------------------------------------------------
________________
| अष्टमं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
| कापिलीयमध्ययनम् । कपिलकेवलिना साधुधर्मकथनम्।
॥१३०॥
पुत्तो व पइट्टा वा, नियलभुयापासबंधेसु ॥ १२ ॥ आसणे सयणे जाणे, सरीरे वाहणे गिहे । जलमाणे वि वुज्झेज्जा, सिरी तस्स समंतओ ॥ १३ ॥ आरोग्गं धणलाभो वा, चंदसूराण दंसणे । रज्जं समुद्दपियणे, सूरस्स गहणे तहा ॥१४॥ इत्यादि । 'अङ्गविद्यां च' शिरःप्रभृत्यङ्गस्फुरणतः शुभाऽशुभसूचिकाम् । तद्यथा
सिरफुरणे किर रजं, पियमेलो होइ बाहुफुरणम्मि । अच्छिफुरणम्मि य पियं, अहरे पियसंगमो होइ ॥१॥ गंडेसुं थीलाभो, कन्नेसु य सोहणं सुणइ सदं । नेत्तंते धणलाभो, उढे विजयं वियाणाहि ॥ २ ॥ पिढे पराजओ वि हु, भोगो असे तहेव कंठे य । हत्थे लाभो विजओ, वच्छे नासाए पीई य ॥ ३ ॥ लाभो थणेसु हियए, हाणी अंतासु कोसपरिवुडी । नाभीए थाणभंसो, लिंगे पुण इत्थिलाभो य ॥४॥ कुल्लेसु सुउप्पत्ती, ऊरूहिं बंधुणो अणिहँ तु । पासेसु वल्लहत्तं, वाहणलाभो फिजे भणिओ ॥ ५॥ पायतले फुरणेणं, हवइ सलाभ नरस्स अद्धाणं । उवरिं च थाणलाभो, जंघाहिं
शिरसि शतसहस्रं तु, सहस्रं बाहुभक्षणे। पादे पञ्चशतं लाभो, मानुषामिषभक्षणे॥१०॥ द्वारार्गल-शय्या-शालभञ्जने भार्या विनश्येत् । KIपितृ-मातृ-पुत्रमरणं, अगच्छेदे विजानीयात् ॥ ११॥ शृङ्गिणां दंष्ट्रिणां, उपद्वः करोति नूनं राजभयम् । पुत्रो वा प्रतिष्ठा वा, निगड| भुजापाशबन्धेषु ॥ १२ ॥ आसने शयने याने, शरीरे वाहने गृहे । ज्वलति अपि जीत, श्रीस्तस्य समन्ततः ॥ १३॥ भारोग्यं धनलाभो वा, चन्द्रसूर्ययोर्दर्शने । राज्यं समुद्रपाने, सूर्यस्य ग्रहणे तथा ॥ १४ ॥
"शिरःस्फुरणे किल राज्यं, प्रियमेलो भवति बाहुस्फुरणे। अक्षिस्फुरणे च प्रियं, अधरे प्रियसङ्गमो भवति ॥१॥ गण्डयोः स्त्रीलाभः, पशोभनं शृणोति शब्दम् । नेत्रान्ते धनलाभः, ओष्टे विजयं विजानीहि ॥२॥ पृष्ठे पराजयोऽपि खलु, भोगोंसे तथैव कण्ठ च ।। कले लामो विजयो, वक्षसि नासायां प्रीतिश्च ॥३॥ लाभः स्तनयोर्हृदये, हानिरालास कोषपरिवद्धिः। नाभौ स्थानभ्रंशो, लिङ्ग पुनः स्त्रीलाभश्च ॥४॥ नितम्बयोः सुतोत्पत्तिः, ऊर्वोः बन्धोरनिष्टं तु । पार्श्वयोवल्लभवं, वाहनलाभो घुण्टिकायां भणितः ॥ ५॥ पादतले स्फरणेन, भवति सलाभो नरस्यावा । उपरि च स्थानलाभो, जङ्खयोस्स्तोकमध्वानम् ॥६॥ पुरुषांशमहिलायाः, पुरुषस्य दक्षिणा यथोक्तफलाः । महिलांशपुरुषमहिलयोः भवन्ति वामा यथोक्तफलाः ॥७॥
XOXOXOXOXOXOXOKE
॥१३०॥
Page #274
--------------------------------------------------------------------------
________________
XXXX
थोवमद्धाणं ॥ ६ ॥ पुरिसंसय महिलाए, पुरिसस्स य दाहिणा जहुत्तफला । महिलंसपुरिसमहिलाण होंति वामा जहुत्तफला ॥ ७ ॥ इत्यादि ॥ चः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते, कोऽर्थः ? – तदभिधायकानि शास्त्राणि व्यापारयन्ति । पुनः 'ये' इत्युपादानं लक्षणादिभिः पृथक्सम्बन्धसूचनार्थम् । ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते न तु समस्तान्येव, ते किम् ? इत्याह- 'न हु' नैव 'ते' एवंविधाः श्रमणाः साधवः 'उच्यन्ते' अभिधीयन्ते । इह च पुष्टाऽऽलम्बनं विनैत| व्यापारणे एवमुच्यत इति सूत्रार्थः ॥ १३ ॥ ते चैवंविधा यदवाप्नुवन्ति तदाह
- इह जीवियं अणियमेत्ता, पन्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा, उववज्जंति आसुरे काए १४ व्याख्या –— 'इह' जन्मनि 'जीवितम्' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्त्रय ' प्रभ्रष्टाः ' च्युताः समाधिः- चित्तस्वास्थ्यं तत्प्रधाना योगाः - शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तद्धंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु - अभिहितस्वरूपेषु रसेषु च - मधुरादिषु गृद्धाः - अभिकाङ्क्षावन्तः कामभोगरसगृद्धाः, भोगान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम्, 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसंबन्धिनि काये । इदमुक्तं भवति — एवंविधाः किञ्चित्कादाचित्कमनुष्ठानं कुर्वन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थ: ॥ १४ ॥ ततोऽपि च्युतास्ते किमवाप्नुवन्ति ? इत्याह
तत्तोऽवि य उवहित्ता, संसारं बहुं अणुपरियत्तंति । बहुकम्मले वलित्ताणं, बोही होइ सुदुल्लभा तेसिं ॥ १५ ॥
व्याख्या—ततोऽपि चासुरनिकायाद् 'उद्धृत्य' निःसृत्य 'संसारं ' चतुर्गतिरूपं 'बहु' विपुलं “अणुपरियत्तंति” 'अनुपरियन्ति' सातत्येन पर्यटन्ति । किञ्च बहुकर्म्मलेपलिप्तानां 'बोधि:' प्रेत्यजिनधर्मावाप्तिर्भवति सुदुर्लभा 'तेषाम्'
कपिलकेव
लिना साधुधर्मकथनम् ।
Page #275
--------------------------------------------------------------------------
________________
अष्टम
न्द्रीया
श्रीउत्तरा- ये लक्षणादि प्रयुञ्जते । यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधने यतितव्यमिति भाव इति सूत्रार्थः॥१५॥ आहध्ययनसूत्रे किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभतः, अत एव तदाकुलितस्यात्मनो दुष्पूरतामाह- कापिलीयश्रीनेमिच- कसिणं पिजोइमंलोयं,पडिपुन्नं दलिज एगस्स।तेणावि से ण संतुस्से, इति दुप्पूरए इमे आया॥१६॥ मध्ययनम् । व्याख्या-कृत्स्नमपि' परिपूर्णमपि 'यः' सुरेन्द्रादिः इमं 'लोक' जगत् 'प्रतिपूर्ण' धनधान्यहिरण्यादिभृतं
कपिलकेवसुखबोधा- "दलिज" त्ति दद्यात्, किं बहुभ्यः ? इत्याह-"एगस्स" त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनाऽपि' धनख्या लघु- धान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया। "से" इति सः 'न सन्तुष्येत्' न हृष्येत् । किमुक्तं भवति ?-ममैताव
लिना साधुवृत्तिः ।
धर्मकथनम्। इदताऽनेन परिपूर्णता- कृतेति न तुष्टिमाप्नुयात् । उक्तं हि-"न वह्निस्तृणकाष्ठेषु, नदीभिर्वा महोदधिः । न चैवात्माऽर्थ
सारेण, शक्यस्तर्पयितुं कचित् ॥१॥ यदि स्याद्रत्नपूर्णोऽपि, जम्बूद्वीपः कथञ्चन । अपर्याप्तः प्रहर्षाय, लोभातस्य जिनैः ॥१३१॥
स्मृतः ॥२॥" "इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन, दुःखेन-कृच्छ्रेण पूरयितुं शक्यो दुष्पूरो दुष्पूर एव दुष्पूरकः । | "इमे" त्ति अयं प्रत्यक्ष: 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः॥ १६ ॥ किमिति न
सन्तुष्यति ? इति स्वसंविदितं हेतुमाह*जहा लाभो तहा लोभो, लाभा लोभो पवइ । दोमासकयं कजं, कोडीए विन निट्टियं ॥१७॥x
व्याख्या-'यथा' येन प्रकारेण 'लाभ:' अर्थाऽवाप्तिः 'तथा' तेन प्रकारेण लोभः। किमेवम् ? इत्याह-लाभाल्लोभः 'प्रवर्द्धते' वृद्धिं याति, इह च 'लाभाल्लोभः प्रवर्द्धते' इति वचनात् यथा तथेत्यत्र वीप्सा गम्यते, ततश्च यथा यथा ॥१३१॥ लाभस्तथा तथा लोभो भवतीत्युक्तं भवति । लाभाल्लोभः प्रवर्द्धते इत्यपि कुतः ? इत्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं 'कार्य प्रयोजनम् तच्चेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकयाऽपि 'न निष्ठितं' न निष्पन्नम् ,
XoXXXXXXX
माह
Page #276
--------------------------------------------------------------------------
________________
8XOXOXOXOXOXOXOXOXOXOXOXO
तदुत्तरोत्तरविशेषवाञ्छात इति सूत्रार्थः ॥ १७॥ सम्प्रति यदुक्तम्-'द्विमाषकृतं कार्य कोट्याऽपि न निष्ठितमिति तत्र कपिलकेवतदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतां उपदर्शनायाह
लिना साधु__ नो रक्खसीसु गेज्झेजा, गंडवच्छासु णेगचित्तासु।
Xधर्मकथनम्। जातो पुरिसं पलोभित्ता, खेल्लंति जहा व दासेहिं ॥१८॥ व्याख्या-'नो' नैव राक्षस्य इव राक्षस्यः स्त्रियस्तास, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च तान्येताभिरपहियन्त एव । तथा चोक्तम्"वातोद्भूतो दहति हुतभुग् देहमेकं नराणां, मत्तो नागः कुपितभुजगश्चैकदेहं निहन्ति । ज्ञानं शीलं विनयविभवौदार्यविज्ञानदेहान् , सर्वानान दहति वनिताऽऽमुष्मिकानैहिकांश्च ॥१॥" "गिझेज" त्ति 'गृद्धयेत्' अभिकाढावान् भवेत् , किदृशीषु ?-गंडवच्छासु" त्ति गण्डं-गडु, इह चोपचितपिशितपिण्डरूपतया गण्डे कुचावुक्ती, ते वक्षसि यासां तास्तथाभूतास्तासु, वैराग्योत्पादनार्थ चेत्थमुक्तम् । तथाऽनेकानि-अनेकसहयानि चञ्चलतया चित्तानि-मनांसि यासां ता अनेकचित्ताः तासु, आह च-"हृद्यन्यद्वाच्यन्यत्, कार्येऽप्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् , स्त्रीणां सर्व किमप्यन्यत् ॥१॥" तथा "जाओ" त्ति याः 'पुरुष' मनुष्यं कुलीनमपीति गम्यते, 'प्रलोभ्य' त्वमेव मम शरणं त्वमेव च प्रीतिकृत् इत्यादिकाभिर्वाग्भिर्विप्रतार्य क्रीडन्ति । "जहा व" त्ति वाशब्दस्यैवकारार्थत्वाद् यथैव 'दासैः' एहि गच्छ मा वा त्वं यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रीडाभिर्विलसन्तीति सूत्रार्थः ॥ १८॥ पुनस्तासामेवाऽतिहेयतां दर्शयन्नाह
नारीसु णो पगेज्झेजा, इत्थी विप्पजहे अणगारे।
धम्मं च पेसलं णचा, तत्थ ठवेज भिक्खू अप्पाणं ॥ १९॥ व्याख्या-'नारीषु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्मणि, ततो गृद्धिमारभेताऽपि न, किं पुनः कुर्यात् ? इति
*OXXXXXXXXXXXX
या जाओ" ति बाडन्ति । "जहा सूत्रार्थः ॥ १०
Page #277
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ १३२ ॥
भावः । “इत्थि” त्ति स्त्रियः “विप्पज हे " त्ति विप्रजह्यात् । पूर्वत्र नारीग्रहणाद् मनुष्यस्त्रिय एवोक्ताः, इह पुनर्देवतिर्यक्सम्बन्धि| न्योऽपि त्याज्यतया उच्यन्ते इति न पौनरुक्त्यम्, उपदेशत्वाद्वा । 'अनगारः' प्राग्वत् किं पुनः कुर्यात् ? इत्याह- 'धर्ममेव' ब्रह्मचर्यादिरूपम्, चस्यावधारणार्थत्वात्, 'पेशलम्' इह परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं 'ज्ञात्वा' अवबुध्य 'तत्रे'ति | धर्मे 'स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानं विषयाभिलाषनिषेधादिति सूत्रार्थः ||१९|| अध्ययनार्थोपसंहारमाह - इइ एस धम्मे अक्खाए, कविलेणं च विसुद्धपन्नेणं ।
तरिहिंति जे उ काहिंति, तेहिं आराहिया दुवे लोग ॥ २० ॥ त्ति बेमि ॥
व्याख्या- 'इती' त्यनेन प्रकारेण 'एषः' अनन्तरोक्तरूपः 'धर्म्मः ' यतिधर्म्मः ' आख्यातः ' कथितः । केन ? इत्याह'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वाद् अमी मद्वचनतः प्रतिपद्यन्तां धर्म्ममिति । 'चः' पूरणे । 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह – “तरिहिंति” त्ति तरिष्यन्ति भवाम्भोधिमिति शेषः । 'ये' इत्यविशेषाभिधाने, 'तुः' पूरणे, ततोऽविशेषत एव तरिष्यन्ति ये 'करिष्यन्ति' अनुष्ठास्यन्ति प्रक्रमादमुं धर्म्मम् । अन्यच्च तैः 'आराधितौ' सफलीकृतौ 'द्वौ' द्विसंख्यौ 'लोकौ' इहपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाऽभ्युदयप्राप्त्येति सूत्रार्थः ॥ २० ॥ 'इति' परिसमाप्तौ ब्रवीमीति प्राग्वदिति ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुखबोधायां कापिलीयाख्यं अष्टममध्ययनं समाप्तम् ॥
XXX
XCXCXCX
अष्टमं कापिलीय
मध्ययनम् । कपिलकेवलिना साधुधर्मकथनम् ।
॥ १३२ ॥
Page #278
--------------------------------------------------------------------------
________________
करकण्ड| चरित्रम् ।
-
अथ नमिप्रव्रज्याख्यं नवममध्ययनम् ।
-- -- -- उक्तमष्टममध्ययनम् । साम्प्रतं नमिवक्तव्यतानिबद्धं नमिप्रव्रज्याख्यं नवममारभ्यते । अस्य चायमभिसम्बन्धः'अनन्तराध्ययने निर्लोभत्वमुक्तम् , इह तु तदनुतिष्ठत इहैव देवेन्द्रादिपूजोपजायते इति दयते' इत्यनेन सम्बन्धेनाssयातस्यास्या ययनस्य प्रस्तावनार्थ नमिचरितं तावदुच्यते । इह च यद्यपि नमिप्रव्रज्यैव प्रक्रान्ता तथापि यथाऽयं प्रत्येकबुद्धस्तथाऽन्येऽपि करकण्डादयस्त्रय एतत्समकालसुरलोकच्यवन-प्रव्रज्याग्रहण-केवलज्ञानोत्पत्ति-सिद्धिगतिमाज इति प्रसङ्गतो विनेयवैराग्योत्पादनाथं तद्वक्तव्यताऽप्यभिधीयते । तद्यथा-करकंडू कलिंगेसुं, पंचालेसु य दुम्मुहो । नमी राया विदेहेसुं, गंधारेसु य नँग्गई ॥१॥ वसहे य इंदकेऊ, वलए अंबे य पुप्फिए बोही । करकंडु दुम्मुहस्सा, नमिस्स |गंधाररन्नो य ॥ २ ॥ तत्थ करकंडू
चंपाए नयरीए दहिवाहणो राया, तस्स य चेडगस्स धूया पउमावई देवी। अन्नया य तीसे दोहलो जाओ-| किहाहं रायनेवत्थेण नेवत्थिया महारायधरियच्छत्ता उजाणकाणणाणि हत्थिखंधवरगया विहरिजा ?। सा ओलुग्गा जाया । राइणा पुच्छिया । कहिओ सब्भावो। ताहे राया य सा य जयहथिम्मि आरूढाई। राया छत्तं धरेइ ।। गया उज्जाणं । पढमपाउसो य तया यट्टइ । सीयलएणं सुरभिमट्टियागंधेण अब्भाहओ वणं संभरेइ । करी वि पयट्टो वणाभिमुहो पयाओ। जणो न तरइ पिट्ठओ ओलग्गिउं। दो वि अडविं पवेसियाई । राया वडरुक्खं पेक्खइ, देविं |भणइ-एयस्स वडस्स हेटेण जाहि ति, तओ तुमं साहं गिव्हिज्जासि । ताए पडिसुयं, न तरइ गिहिउं । राया दक्खो, तेण साहा गहिया । सो उत्तिन्नो निराणंदो किंकायबयामूढो गओ चंपं । सा य पउमावई नीया निम्माणुसिं
PXOXOXXXXXXXXX
-
-
उ०४०१३
Page #279
--------------------------------------------------------------------------
________________
नवमं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नमिप्रवज्याख्यमध्ययनम्। करकण्डुचरित्रम् ।
॥१३३॥
XOXOXOXOXOX8X-XXEY
अडविं। जाव तिसाइओ पेच्छइ तलागं महइमहालयं । हत्थी तत्थ ओइन्नो अभिरमइ । इमा वि सणियं सणियं ओइन्ना करिणो उत्तिन्ना तलागाओ दिसाओ न जाणइ भयभीया समंतओ तं वणं पलोएइ। तओ-अहो! कम्माण परिणई जेण अप्पतक्कियमेव एरिसं वसणमहं पत्ता, ता किं करेमि? कत्थ गच्छामि ? का मे गइ ? त्ति । सा य परवसा रोविउं पवत्ता। खणमेत्तेण य काऊण धीरियं चिंतियं तीए-न नजइ बहुदुट्ठसावयसंकुले एयम्मि भीसणे वणे किं पि हवइ, ता अप्पमत्ता हवामि । तओ कयं चउसरणगमणं, गरहियाई दुचरियाई, खामिओ सयलजीवरासी, कयं सागारं भत्तपञ्चक्खाणंजइ मे होज पमाओ, इमस्स देहस्सिमाइ वेलाए। आहारमुवहिदेहं, चरिमे समयम्मि वोसिरियं ॥१॥ तहा पंचनमोकारो मे सरणं, जओ सो चेव इहलोगपरलोगेसु कल्लाणावहो । भणियं च-"वाहि-जल-जलण-तक्कर-हरि-करि-संगाम-विसहरभयाई । नासंति तक्खणेणं, नवकारपहाणमंतेणं ॥ १॥ न य किंचि तस्स पहवइ, डाइणि-वेयाल-रक्ख-मारिभयं । नवकारपहावेणं, नासंति य सयलदुरियाई ॥२॥ तहा-हिययगुहाए नवकारकेसरी जाण संठिओ निच्चं । कम्मट्टगंठिदोघट्टघट्टयं ताण परिन8 । ३ ॥” तओ नवकारमणुसरंती पट्ठिया एगदिसाए। जाव दूरं गया ताव दिट्ठो एगो तावसो, तस्स मूलं गया, अभिवाइओ। सा पुच्छिया तेण-कओ सि अम्मो इहागया? । ताहे कहेइ-अहं चेडयस्स धूया जाव हत्थिणा आणीया । सो य तावसो चेडस्स नियल्लओ। तेण आसासिया 'मा बीहेहि' त्ति, भणिया य—मा सोयं करेहि, ईइसो चेव एस संजोगवियोगहेऊ जम्मण-मरण-रोय-सोयपउरो असारो संसारो, वणफलेहिं अणिच्छंती वि काराविया पाणवित्ति, नीया य वसिमं । भणिया य-एत्तो परेण हलकिट्ठा भूमी, न अकमामो अम्हे, एसो दंतपुरस्स | विसओ, दंतवको य राया, ता तुमं निब्भया गच्छ एयम्मि नयरे, पुणो सुसत्येण गच्छेजसु चंपं ति । नियत्तो तावसो। इयरा वि पविट्ठा दंतपुरं।गया य पुच्छंती साहुणीमूलं, वंदिया पवत्तिणी । पुच्छिया-कुओ साविगा? । कहियं तीए जह
XOXOXOXOXOXOXOXXXX
Page #280
--------------------------------------------------------------------------
________________
करकण्डचरित्रम् ।
ट्ठियं । परुन्ना मणागं । संठविया य पवत्तिणीए-महाणुभावे ! मा कुणसु चित्तखेयं, अलंघणीओ विहिपरिणामो। जओ| "विहडावइ घडियं पि हु, विहडियमवि किंचि संघडावेइ। अइनिउणो एस विही, जंतूण सुहासुहकरणे ॥१॥" किश्च
"खणदिद्वनहविहवे, खणपरियटुंतविविहसुहदुक्खे । खणसंजोगविओगे, संसारे नत्थि किं पि सुहं ॥ १॥ जेणं चिय| |संसारो, बहुविहदुक्खाण एस भंडारो । तेणं चिय इह धीरा, अपवग्गपहं पवजंति ॥ २॥" एवमाइ अणुसासिया संवेगमुवगया ताण चेव मूले पवइया। पुच्छिया वि दिक्खाए अदाणभएण गब्भो न अक्खाओ । पच्छा नाए मयहरियाए सब्भावो कहिओ। पच्छन्नं धरिया । पसूया समाणी सहनाममुद्दाए कंबलरयणेण य सुसाणे छड्डेइ । पच्छा सुसाणपालगेण गहिओ, भज्जाए अप्पिओ। 'अवकन्निओ' त्ति नाम कयं । सा य अज्जा तीए पाणीए समं मित्तिं करेइ त्ति । सा अज्जा ताहिं संजईहिं पुच्छिया-कहिं गब्भो ?। भणइ-मयगो जाओ तो मे उज्झिओ। सो तत्थ संवडूइ। ताहे दारगरूवेहिं समं रमइ । सो ताणि डिंभरूवाणि भणइ-अहं तुभं राया ममं करं देह । सो लुक्खकच्छूए गहिओ। ताणि भणइ-ममं कंडुयह । ताहे से 'करकंडु' त्ति नामं कयं। सो य ताए संजईए अणुरत्तो। सा य से मोयए देइ । जं वा भिक्खं लटुं लहेइ। संवडिओ सो सुसाणं रक्खइ । तत्थ दो संजया तं मसाणं केणइ कारणेण अइगया जाव एगत्थ वंसकुडंगे दंडं पेच्छंति । तत्थ एगो दंडलक्खणं जाणइ, जहा-"एगपत्वं पसंसंति, दुपवा कलहकारिया । तिपत्रा लाभसंपन्ना, चउपवा मारणंतिया ॥१॥ पंचपधा उ जा लट्ठी, पंथे कलहनिवारिणी । छपवा य आयको, सत्तपन्ना अरोगिया ॥ २॥ चउरंगुलपइट्ठाणा, अटुंगुलसमूसिया । सत्तपत्वा य जा लट्ठी, मत्तगयनिवारिणी ॥ ३ ॥ अट्ठपवा असंपत्ती, नवपचा जसकारिया । दसपवा उ जा लट्ठी, तहियं सवसंपया ॥ ४ ॥ वंका कीडक्खइया, चित्तलया पोलडा म दड्डा य । लट्ठी य उब्भसुक्का, वजेयचा पयत्तेणं ॥ ५॥ घणवद्धमाणपवा, निद्धा वन्नेण एगवन्ना य । एमाइलक्खण
Page #281
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १३४ ॥
जुआ, पसत्थलट्ठी मुणेयवा ॥ ६ ॥ " तओ तेण भणियं— जो एयं दंडं गिहिस्सइ सो राया होहित्ति, किंतु पडिच्छियवं तओ जाव अन्नाणि चत्तारि अंगुलाई बढइ ताहे जोगु त्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण य घिनाइएण । ताहे सो धिजाइओ अप्पसागारियं तस्स चउरंगुलं खणिऊणं छिंदेइ । तेण चेडगेण दिट्ठो । सो उद्दालिओ । सो तेण धिंज्जाइएण कारणियं नीओ । भणइ - देहि दंडगं । सो भणइ – मम मसाणे एस वड्डिओ, अओ न देमि । धिज्वाइओ भइ - अन्नं गिन्ह | सो नेच्छइ, भणइ य- एएण मम कज्जं ति । सो दारगो न देइ । तेहिं सो दारगो पुच्छिओ| किं न देसि ? । भणइ य - अहं एयस्स दंडगस्स पभावेणं राया होहामि त्ति । ताहे कारणिया हसिऊणं भणति — जया तुमं राया होज्जासि तया तुमं एयरस गामं देज्जासि । पडिवन्नं तेण । धिज्जाइएण वि अन्ने धिज्जाइया भणिया, जहाएयं मारेत्ता दंडगं हरामो । तं तस्स पिउणा सुयं । ताणि तिन्नि वि नट्ठाणि जाव कंचणपुरं गयाणि । तत्थ अपुत्तो राया मओ । आसो अहिवासिओ । तस्स बाहिं सुयंतस्स मूलमागओ, पयाहिणीकाऊण ठिओ । जाब आयरेण नायरा पेच्छति लक्खणजुत्तं । जयसदो कओ । नंदीतूरमाहयं । इमो वि जंभंतो उट्ठिओ, वीसत्थो आसं बिलग्गो पवेसिज्जइ । 'मायंगो' त्ति धिजाइया न दिंति पवेसं । ताहे तेण दंडरयणं गहियं, तं जलिउमाढत्तं । ते भीया ठिया । ता तेण वाडहाणगा हरिएसा धिजाइया कया । उक्तञ्च – “दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वाटधा नकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ १ ॥ " तस्स य घरनामं 'अवकिन्नगो' त्ति अवहीरिऊण तेहिं तं चैव चेडगकथं नामं पइट्ठियं 'करकंडु' त्ति । ताहे सो धिज्जाइओ आगओ — देहि मे गामं । भणइ – जो ते रुच्च तं गिन्ह । सो भइ – मम चंपाए घरं तो तीए विसए देहि । ताहे दहिवाहणस्स लेहं देइ - देहि ममं गानं एगं, अहं तुब्भं जं रुच्चइ गामं वा नगरं वा तं देमि । सो रुट्ठो – दुट्ठमायंगो अप्पाणं न याणइ त्ति । दूएण पडियागएण कहियं ।
xoxoxoxoxoxoxoxoXXXXX
नवमं नमिव
ज्याख्य
मध्ययनम् ।
करकण्डुचरित्रम् ।
॥ १३४ ॥
Page #282
--------------------------------------------------------------------------
________________
1
करकंडू कुविओ । चंपा रोहिया । जुद्धं च वट्टइ। ताए संजईए सुयं । 'मा जणक्खओ होहि' त्ति मयहरिं आपुच्छि - ऊण गया तं नयरिं । करकंडुं उस्सारित्ता रहस्सं भिंदइ- एस तव पिय त्ति । तेण ताणि अम्मापियरो पुच्छियाणि । तेहिं सन्भावो कहिओ । माणेणं न ओसरइ । ताहे सा चंपं अइगया, रन्नो घरं अईइ, नाया, पायवडियाओ दासीओ परुन्नाओ । रायाए वि सुयं । सो वि आगओ । वंदित्ता आसणं दाऊण तं गन्धं पुच्छइ । सा भणइ - एस सो जेण रोहियं नयरं । तुट्ठो निग्गओ मिलिओ । दो वि रज्जाणि तस्स दाऊण दहिवाहणो पवइओ । करकंडू य महासासणो जाओ । सो य किर गोउलप्पिओ । अणेगाणि तस्स गोउलाणि जायाणि । जाव सरयकाले एगं गोवच्छ गं थोरगत्तं सेयं पिच्छइ । भणइ — एयस्स मायरं मा दुहिज्जहा, जया वडिओ होज्जा तया अण्णाणं गावीणं दुद्धं पावेनाह । ते गोवाला पडिसुणंति । सो उच्चत्तविसाणो गंधवसहो जाओ । राइणा दिट्ठो । सो जुद्धिकओ जाओ । पुणो कालेण राया आगओ । पेच्छ महाकायं जुनवसभं पडुएहिं परिघट्टिज्जतं । गोवे पुच्छेइ — कहिं सो वसहो ति ? । तेहिं सो दाइओ तयवत्थो । भणियं च — गोहंगणस्स मज्झे, ढक्कियसद्देण जस्स भज्जंति । दित्ता वि दरियवसभा, सुतिक्खसिंगा समत्था वि ॥ १ ॥ पोराणयगयदप्पो, गलंतनयणो चलंतविसमोट्ठो । सो चेव इमो वसभो, पडुयपरिघट्टणं सहइ ॥ २ ॥ तं तारिसं पेच्छिय गओ विसायं चिंतेइ अणिश्चयं - अहो ! तारिसो होऊण संपइ एयारिसो जाओ एक वसभो, ता सवे अथिरा संसारे पयत्था । तहा हि-जो ताव भोगोवभोगनिबंधणं महामोहहेऊ य अत्थो सो अधुवो । भणियं च - "चवलं सुरचावं व, विज्जुलेहं व चंचलं । पाओवलग्गपंसु व, धणं अथिरधम्मयं ॥ १ ॥ अत्थं चोरा विलुंपंति, उद्दालंति नरेसरा । वंतराय निगूति, गिण्हंति अह दाइया ॥ २ ॥ हुयासणो डद्दे सबं, जलुप्पीलो विणासए । सबस्स हरणं वा वि, करेइ कुविओ जमो ॥ ३ ॥” तहा परमाणंदहेऊ इट्ठजणसंगमो वि अणिचो | कहूं ? – जहा संझाए रुक्खम्मि,
करकण्डुचरित्रम् ।
Page #283
--------------------------------------------------------------------------
________________
नवम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृचिः ।
नमिप्रवज्याख्यमध्ययनम्।
दुर्मुख
चरित्रम् ।
॥१३५॥
॥१३५॥
मिलंति विहगा बहू । पंथिया पहियावासे, जहा देसंतरागया ॥ १ ॥ पहाए जति सबै वि, अन्नमन्नदिसंतरं । एवं कुटुंबवासे वि, संगया बहवो जिया ॥२॥ नरामरतिरिक्खाइ-जोणीसु कम्मसंजुया । मचुप्पहायकालम्मि, सवे जंति दिसोदिसिं ॥३॥ तहा-"जेणुम्मत्तपमत्तउ हिंडइ पुरिपहिहिं, मोडाउडि करंतउ वेढिउ बहुनरहिं । तं जोयणु अइरेण जण! खणभंगुरउ, जररोगिहिं सोसिजइ रक्खंतह खरउ ॥ १॥" तहा-"गब्भे जम्मे बाल-तणम्मि तरुणत्तणम्मि थेरत्ते ।
मट्टियभंडं व जिया, सबावत्थासु विहडंति ॥ १॥" एमाइ चिंतंतो पडिबुद्धो पत्तेयबुद्धो जाओ, काऊण पंचमुट्ठियं alलोयं देवयाविइन्नलिंगो विहरइ । भणियं च- सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धिं
अरिद्धिं समुपेहियाणं, कलिंगराया वि समेक्ख धम्मं ॥ १॥" संपइ दुम्मुहचरियं| अस्थि इहेव भारहे वासे कंपिल्लं नाम पुरं । तत्थ हरिकुलवंसुब्भवो जओ नाम राया, तस्स गुणमाला नाम भारिया । सो य राया तीए सह रज्जसिरिमणुहवंतो गमेइ कालं । अन्नया अत्थाणमंडवहिएण पुच्छिओ दूओ-किं नत्थि ममं जं अन्नराईणमत्थि । दूएण भणियं-देव ! चित्तसभा तुम्ह नत्थि । तओ राइणा आणत्ता थवइणो, जहालहं चित्तसभं करेह । आएसाणंतरं समाढत्ता । तत्थ धरणीए खन्नमाणीए कम्मकरेहिं पंचमदिणे सबरयणमओ जलणो ब तेयसा जलंतो दिट्ठो महामउडो, सहरिसेहिं सिट्ठो जयराइणो । तेण वि परितुट्ठमणेणं गंदीतूररवपुवयं उत्तारिउ भूमिविवराओ पूइया थवइमाइणो जहारिहं वत्थमाईहिं । थेवकालेण निम्माया उत्तुंगसिहरा चित्तसभा । सोहणदिणे य कओ चित्तसभाए पवेसो। आरोविओ मंगलतूरसद्देण अप्पणो उत्तमंगे मउडो। तप्पभावेण दोवयणो सो राया जाओ।
येनोन्मत्तप्रमत्तो हिण्डति पुरीपथिष्वहमहमिकां कुर्वन् वेष्टितो बहुनरैः । तद् यौवनमचिरेण जन ! क्षणभङ्गुरं जरारोगैः शुष्यते रक्षतः क्षरितम् ॥१॥
अस्थि
॥१३५॥
Page #284
--------------------------------------------------------------------------
________________
दुर्मुखचरित्रम् ।
लोएण य तस्स 'दोमुह त्ति नाम कयं । अइकंतो कोइ कालो। तस्स य राइणो सत्त तणया जाया। 'दुहिया मे णत्थि' त्ति गुणमाला अद्धिति करेइ । मयणाभिहाणस्स जक्खस्स इच्छइ उवाइयं । अन्नया पारियायमंजरीउवलंभसुविणयसूइया जाया तीसे दुहिया । कयं च वद्धावणयं, दिन्नं जक्खस्स ओवाइयं, कयं च तीए नामं मयणमंजरि त्ति । कमेण जाया जोवणत्था । इओ य उजेणीए चंडपज्जोओ राया। तस्स दूएण साहियं-जहा दुम्मुहो राया जाओ। पजोएण भणियं-कहं ? । दूएण भणियं-तस्स एरिसो मउडो अत्थि तम्मि आरोविए दोमुहाणि हवंति । मउडस्सुवरि |पज्जोयस्स लोभो जाओ। दूअं दुम्मुहराइणो पेसइ-एयं मउडरयणं मम पेसेहि, अह न पेससि तो जुझसज्जो
होहि । दोमुहराइणा दूओ भणिओ पजोयसंतिओ-जइ मम जमग्गियं देह तो अहमवि मउडं देमि । दूएण भणियं| किं मग्गह ? । राइणा भणियं-देह अनलगिरिहत्थी, अग्गिभीरू तहा रहवरो य । जाया य सिवादेवी, लेहायरियलोहजंघो य॥१॥ एयं च पजोयस्स रजसारं। पडिगओ दूओ उजेणिं । साहियं पजोयस्स दोमुहसंतियं पडिवयणं । कुद्धो अईव पजोओ चलिओ चतुरंगबलेण । दोन्नि लक्खा मयगलाणं, दोन्नि सयसहस्सा रहाणं, पंचअजुयाणि हयागं, सत्तकोड़ीओ पयाइजणाणं । अणवरयपयाणेहिं संपत्तो पंचालजणवयसंधिं । इयरो विदोमुहराया चउरंगबलसमग्गो नीहरिओ नयराओ । गओ पडिसम्मुहं पजोयस्स पंचालविसयसंधीए । रइओ गरुडव्हो पजोएण, सायरहो दोमुहेण । तओ कमेण संपलग्गं दोण्ह वि बलाण जुझं । सो मउडरयणप्पभावेण अजेओ दोमुहराया। भग्गं पजोयस्स बलं । बंधिऊण पजोओ पवेसिओ नयरं । दिन्नं चलणे कडयं । सुहेण तत्थ पजोयराइणो वच्चइ कालो। अन्नया दिट्ठा तेण मयणमंजरी। जाओ गाढो अणुराओ। तओ कामग्गिणा डज्झमाणस्स चिंतासंतावगयस्स वोलीणा कह वि राई । पञ्चूसे स गओ अत्थाणं । दिट्ठो परिमिलाणमुहसरीरो दोमुहराइणा, पुच्छिओ सरीरपउत्तिं । न देइ पडिवयणं । सासंकेण य गाढयरं
Page #285
--------------------------------------------------------------------------
________________
नवमं
REONI
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुवृत्तिः ।
नमिप्रवज्याख्यमध्ययनम्।
नमिचरित्रम् ।
॥१३६॥
XOXOXOXOXOXOXOXOXOXOXOXOX
पुट्ठो । तओ दीहं नीससिऊण जंपियं पज्जोएण-मयणवसगस्स नरवर !, वाहिविघत्थस्स तह य मत्तस्स । कुवियस्स मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ १ ॥ ता-जइ इच्छसि मम कुसलं, पयच्छ तो मयणमंजरिं एयं । नियधूयं मे | नरवर !, न देसि पविसामि जलणं ति ॥ २॥ तओ दोमुहेण निच्छयं नाऊण दिन्ना, सोहणदिणमुहुत्ते कयं पाणिग्गहणं । कइवयदिणेहिं पूइऊण विसजिओ गओ उज्जेणिं पज्जोओ। अन्नया आगओ इंदमहसवो । दोमुहराइणा आइट्ठा | नायरजणा-उब्भेह इंदकेउं । तओ मंगलनंदीमहारवेण धवलधयवडाडोयखिंखिणीजालालकिओ अवलंबियवरमल्लदामो मणिरयणमालाभूसिओ नाणाविहपलंबमाणफलनिवहचिंचइओ उभिओ इंदकेऊ । तओ नचंति नट्टियाओ, गिजंति सुकइरइया कबबंधा, नचंति नरसंघाया, दसति दिट्ठिमोहणाइं इंदयालाइं इंदियालिणो, दिजंति तंबोला, खिप्पंति कुंकुमकप्पूरजलच्छडा, दिजंति महादाणाई, वजंति मुइंगाइआउज्जाइं । एवं महापमोएण गया सत्त वासरा। आगया पुन्निमा। पूइओ महाविच्छडेण कुसुमवत्थाईहिं दोमुहराइणा इंदकेऊ महातूररवेण । अन्नम्मि दिणे पडिओ मेइणीए । दिट्ठो राइणा अमेज्झमुत्तदुग्गंधे निवडिओ। जणेण परिलुप्पमाणो य दण चिंतियं-धिरत्थु विज़ुरेह व चंचलाणं परिणामविरसाणं | रिद्धीणं । एयं चिंतयंतो संबुद्धो पत्तयबुद्धो जाओ। पंचमुट्टियं लोय काऊण पञ्चइओ (उक्तश्च-"जो इंदकेडं सुयलं कियं तं, दटुं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहियाणं, पंचालराया वि समेक्ख धम्म ॥१॥" संपयं नमिचरिअं___ अत्थि इहेव भारहे वासे अवंतीजणवए सुदंसणं नाम पुरं । मणिरहो नाम राया । तस्स सहोयरो जुगबाहू
जुवराया। तस्स य निरुवमरूवलावन्ना मयणरेहा नाम भारिया । सा य अञ्चंतपरमसाविया-तीए पुत्तो सबगुणमासंपन्नो चंदजसो नाम । अन्नया मणिरहो मयणरेहं दवण अज्झोववन्नो चिंतिउं पयत्तो-कहं पुण एयाए सह मम
संजोओ भविस्सइ, अहवा ताव पढम पीई करेमि, पच्छा चित्तभावं नाऊण जहाजोग्गं जइस्सामि । एवं मंतेऊण
*OXOXOXOXOXOXOXOXOX
॥१३६॥
Page #286
--------------------------------------------------------------------------
________________
नमिचरित्रम् ।
तीए सह पीइं घडेइ । पुप्फ-कुंकुम-तंबोल-बत्था-ऽलंकाराइयं पेसेइ । न य तीए कोइ अन्नो दुट्ठभावो हियए । एवं कालो| बच्चइ । अन्नया मणिरहेण मयणरेहा भणिया-सुंदरि ! जइ ममं पुरिसं पडिवज्जसि ता सयलरजसामिणिं करेमि । तीए भणियं-नपुंसित्थिभावेण वज्जियस्स पुरिसत्तं तुज्झ पुवकम्मेणेव जायं, मया अप्पडिवन्ने वि जं पुण रजसामित्तं तं पि को हरिगं तरइ तुह भाइजुवरायघरिणीसदं वहतीए ममं? ति, अन्नं च जे सप्पुरिसा हवंति ते मरणवसणं बहुमन्नंति न उण इहलोय-परलोयविरुद्धं आयरंति, जओ-“जीवाणं हिंसाए, अलिएणं तह परस्स हरणेणं । परइत्थिकामणेणं, जीवा नरयम्मि वञ्चंति ॥ १॥" ता महाराय ! एवं ववत्थिए मुत्तूण दुट्ठभावमायारं पडिवजसु । एवं च सोऊण तुहिको ठिओ। चिंतियं च तेण-न एसा जगवाहम्मि जीवमाणे अन्नं पुरिसमिच्छेइ, ता एयं विस्संभेण घाएमो, तओ बलकारेण गिहिस्सामि, न अन्नो को वि उवाओ अत्थि त्ति । एवं कालो वच्चइ । अन्नया मयणरेहा| चंदं सुमिणे दङ्ण भत्तुणो साहेइ । तेण भणिया-सुंदरि ! सयलपुहविमंडलनयलस्स मयंकभूओ सुओ ते भविस्सइ । तओ तीए गब्भसंभवो संवुत्तो। तइए य मासे दोहलो जाओ-जइ जिणाणं मुणीणं च पूर्य करेमि, सययं च तित्थयराणं संतियाओ कहाओ निसुणेमि । तओ जहिच्छाए संपूरियडोहला गम्भं सहेणबहइ । अन्नया वसंतमासे जुगबाहू मयणरेहाए सह उजाणे कीडत्थमुवागओ। खजभोयणपाणखित्तस्स अत्थगिरीओ वोलीणो अहेसरो । उच्छाइओ तमनियरेण भुवणाभोओ। तओ जुगबाहू तम्मि चेव उज्जाणे ठिओ। मणिरहेण चिंतियं-सोहणो एस अवसरो, एगं ताव जुगबाहू नयरबाहिरुज्जाणे ठिओ, बीयं थोवसहाओ, तइयं रयणी, चउत्थं तिमिरनियरेण अंधारियं वणं, ता गंतूण मारेमो, ताहे मयणरेहाए सह निस्संक रमिस्सामि । एवं च चिंतिऊण मण्डलग्गं गहाय गओ उज्जाणं । जुगबाहू वि काऊण रइकीलं पसुत्तो कयलीहरे । पुरिसा चउसु वि पासेसु निवन्ना । भणिया य ते मणिरहेण-कत्थ जुगबाहू। साहिओ
KeXOXOXOXXOXOXOXoke
Page #287
--------------------------------------------------------------------------
________________
नवम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
नमिप्रवज्याख्यमध्ययनम्।
नमि
चरित्रम् ।
॥१३७॥
BXXXXXXXXXXXX
य तेहिं । 'मा इत्थ कोइ सत्त रयणीए अभिभविस्सइ त्ति अधिईए आगओ अहं' ति भणिऊण पविट्ठो कयलीहरए । |ससंभममुढिओ जुगबाहू, कओ पणामो। भणिओ मणिरहेण-उडेहि, नयरं पविस्सामो, अलमेत्थ वासेणं । तओ
उहिउमाढत्तो जुगबाहू । एत्थंतरे अवियारिऊण कज्जाकजं अगणिऊण जणाववायं उज्झिऊण परलोगभयं वीसत्थहियओ आहओ दढं निसियखग्गेण कंधराए मणिरहेण । गुरुप्पहारवेयणानिमीलियच्छो निवडिओ धरणिवट्टे। धाहावियं |मयणरेहाए-अहो ! अकजं कयं ति । तओ पहाविया उज्जयखग्गा पुरिसा । भणियं-किमेयं ? ति । संलतं मणि-| रहेण-मम हत्थाओ पमाएण खग्गं निवडियं, अलं सुंदरि ! भएण । तओ पुरिसेहिं नाऊण मणिरहचिट्ठियं बला नीओ नयरं मणिरहो, साहिओ चंदजसस्स जुगवाहवुत्तंतो। अईवकलुणं कंदंतो विज्जनियरं गिहिऊणागओ उज्जाणं, कयं वेजेहिं वणकम्मं, थोवंतरेण पणट्ठा वाया, निमीलियं लोयणजयलं, निश्चिट्ठीहूआई अंगाई, रुहिरनिवहनिग्गमेण | धवलीहूयं सरीरं । तओ मयणरेहा नाऊण मरणावत्थं जुगबाहकन्नमूले ठाइऊण भत्तुणो महुरं निउणं भणिउँ पयत्ता| महाणुभाव! करेसु मणसमाहिं, मा करेसु कस्सइ उवरिं पओसं, भावेसु सबसत्तेसु मेत्ति, पडिवजसु चउसरणगमणं,
गरिहेसु दुचरियं, सम्ममहियासेसु सकम्मवसेण समागयमिमं वसणं । भणियं च-"ज जेण कयं कम्मं, अन्नभवे | इहभवे वसंतेणं । तं तेण वेइयवं, निमित्तमेत्तं परो होइ ॥ १॥" ता गेण्हसु परलोयपाहेयं । अवि य-"पडिवजसु सबन्नु, देवं सद्दहसु परमतत्ताई। जा जीवं गुणनिहिणो, पडिवजसु साहणो गुरुगो॥१॥ पाणिवहा-ऽलिय-परधणमेहुन-परिग्गहाण वेरमणं । तिविहं तिविहेण तहा, कुणसु तुमं जावजीवाए ॥ २ ॥ अट्ठारसह सम्म, पावट्ठाणाण तह य पडिक्कमसु । भावेसु भवसरूवं, अणुसरसु मणे नमोकारं ॥ ३॥" जओ-"पंचनमुकारसमा, अंते वच्चंति जस्स दसपाणा । सो जइ न जाइ मोक्खं, अवस्स वेमाणिओ होइ ।। १॥" तहा वोसिरसु सवसंगं । जओ-"न पिया
YoX- XXXXXXX
॥१३७॥
Page #288
--------------------------------------------------------------------------
________________
नमि
चरित्रम् ।
न चेव माया, न सुया न य भायरो न सुहि बंधू । न य धणनिचया सरणं, संसारे दुक्खपउरम्मि ॥१॥ एको |चिय इह सरणं, जम्मण-जर-मरण-दुक्खतवियाणं । सत्ताण सुहनिहाणं, जिणिंदपरिभासिओ धम्मो ॥२॥" एवं च |सवं जुगबाहुणा उत्तमंगविरइयकरमउलिणा पडिच्छियं । थेववेलाए सुहज्झवसाणोवगओ पंचत्तमुवगओ। तओ अकं| दिउमाढत्तो चंदजसो । मयणरेहाए चिंतियं-धिरत्थु मज्झ रूवस्स एवंविहाणत्थमूलम्स, संपइ एस पावकारी अणिच्छमाणीए वि मे अवस्स सीलभंगं करिस्सइ, ता अलं एत्थावत्थाणेण, अन्नत्थ देसे गंतूण परलोयकजमणुचिट्ठामि, अन्हा पुत्तस्स वि एस पावो विणासं करिस्सइ । एवं मंतिऊग सोगाउलहिययाण चंदजसाईण अड्डरत्तसमए गुरुदुक्खसंतत्तमणा नीहरिया उज्जाणाओ गया पुवाभिमुही। पत्ता महाडइं । वोलीणा जामिणी । वच्चंतीए मज्झण्हे पावियं पउमसरं । वणफलेहिं कया पाणवित्ती । अद्धखेयखिन्ना पसुत्ता सागारं भतं पच्चक्खाइत्ता कयलीहरे । आगया रयणी । तीए घुरुकंति वग्या, गुंजंति सीहा, धुरुधुरंति वराहा, फेक्कारंति भेरवं भसुयाओ । एवं अणेगसावयसद्दवित्तत्थाए नमोका-I7 रचिंतणपराए अवरत्ते जाया उयरे अईववेयणा । किच्छेण पसूया सवलक्खणसंपन्नं दारगं । पहाए य कंबलरयणेण वेढित्ता जुगबाहुनामंकियं मुद्दारयणं उलंबिऊण कंधराए गया सरवरं । पक्खालिऊण अंबराइं अवइन्ना मजणत्थं । एत्थं
तरे जलमज्झाओ कयंतो व समुद्धाइओ अईवजवेण जलकरी। गहिया तेण सुंडाए। पक्खित्ता नहयले। भवियचयानिओX गेण दिट्ठा नंदीसरदीवपत्थिएण विजाहरजुवाणेणं । 'रूववइ' त्ति काऊण गहिया निवडमाणी करुणं रुयमाणी । नीया वेयड
पवयं। भणिओ य सो रुयमाणीए-भो महासत्त! अजाहं रयणीए वणमज्झे पसूया, दारगं तं च कयलीहरे मुत्तूण सरमवइन्ना, जलगएण उक्खित्ता तुमए गहिया, ता सो बालो केणइ वणयरेण वावाइजस्सइ अहवा आहारविरहिओ सयं चेव विवजेजा, ता महापुरिस! अवच्चदाणेण पसायं काऊण मा विक्खेवं करेहि, दारयमाणेहिं ममं वा तत्थ नेहि त्ति ।
XXXXXXXXXXXXXX
Page #289
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नवमं नमिप्रत्रज्याख्यमध्ययनम्।
नमिचरित्रम् ।
॥१३८॥
विजाहरजुवाणएण भणियं-जइ मं भत्तारं पडिवजसि ता तुज्झ आएसकारी मवामि। अन्नं च-गंधारजणवए रयणाबहे नयरे मणिचूडो नाम विजाहरराया, कमलावई भारिया, तेसिं पुत्तो मणिप्पहो अहयं च मणिचूडो, दोण्ह वि सेढीणं आहेवचं पालेऊण निश्चिन्नकामभोगो मर्म रजे ठाविऊण चारणसमणसमीवे दिक्खं पडिवनो, सो य अणुकमेण विहरतो अईयवासरे आगओ आसि इहं, संपइ चेइयवंदणत्थं नंदीसरं गओ, तस्स समीवे वच्चंतेण मए तुमं | दिट्ठा, ता सुंदरि! सयलविजाहरीण सामित्ते ठवेमि तुमं, पडिवजसु मम नायगं ति, अन्नं च सो तुज्झ तणओ आसावहरिएण मिहिलाहिवइणा अडविं वियरंतेण दिट्ठो महादेवीए दिन्नो, सा पुत्तं व पालेइ, एयं मए पन्नत्तीए महाविजाए आभोएऊण नायं, न एयमन्नहा, ता सुयणु! मुंचसु उब्वेयं, अवलंबेसु धीरयं, कुणसु पसन्नं मणं, माणेसु मए समाणं जोवणसिारे । एयं सोऊण चिंतियं मयणरेहाए-अहो! मे कम्मपरिणई जेण अन्नन्नवसणभागिणी भवामि, ता किमेत्थ कायचं ?, मयणघत्थो य पाणी न गणेइ कजाकजं, न वियारेइ गुणदोसं, न मुणेइ परलोयविरुद्धं, नावेक्खइ लोयाववायं, ता एवं ववत्थिए 'सीलं रक्खियश्वं मए केणइ विक्खेवेणं' ति चिंतिऊण भणिओ खयरो-सुपुरिस ! | नंदीसरवरदी नेहि मं, तत्थावस्सं तुह पियं करिस्सामि । तओ मइयमणेण विउधियं वरविमाणं तम्मि आरोविऊण |मयणरेहं गओ नदीसरदीवं । तम्मि य बावन्नजिणिंदभवणाई । भणियं च-"अंजणगिरीसु चउसु, सोलससु दहिमुहेसु सेलेसु । बत्तीस रइकरेसुं, नंदीसरदीवमज्झम्मि ॥१॥ जोयणसयदीहाई, पन्नासं वित्थडाई विमलाई । बावत्तरूसियाई, बावन्नं हुंति जिणभवणा ॥ २ ॥” तओ अवयरिऊण विमाणाओ मणिप्पभेण मयणरेहाए य काऊण | पूर्य वंदियाओ उसभ-यद्धमाण-चंदाणण-वारिसेणाभिहाणाओ जिणंदपडिमाओ, वंदिओ मणिचूडचारणमुणी, उवविट्ठाई तयंतिए । सो भयवं चउनाणी, तेण आभोएऊण मयणरेहावइयरं धम्मकहापुवयं उबसामिओ मणिप्पभो।
Page #290
--------------------------------------------------------------------------
________________
नमिचरित्रम् ।
XOXOXOXOXOXOXOXOXOXOXOXOX
खामिया तेण मयणरेहा। भणिया य-अजप्पभिई भगिणी तुमं, भणसु इण्हि किं करेमि ?। तीए भणियं-कयं सवंचेव तए नंदीसरतित्थदसणेणं । पुट्ठो य मुणी-भयवं! साहसु मम सुयस्स पउत्तिं । मुणिणा भणियं-सुणसु, जंबुद्दीवस्स पुवविदेहे पुक्खलावईविजये मणितोरणं नाम नयरं । तत्थ य अमियजसो नाम चक्की आसि । तस्स पुप्फवईभारियाए दो पुत्ता आसि पुप्फसीहो रयणसीहो य । ते य चउरासीपुवलक्खा रजं काऊण संसारदुक्खभीया चारणसमणसमीवे पवइया । सोलसपुवलक्खा जहोइयं पवजं काऊण आउक्खएण अच्चुए कप्पे इंदसामाणिया बावीससागरोवमाऊ देवा उववन्ना । तत्थ य अमरसुहमुव जिऊण चुया समाणा धाइयसंडभारहद्धे हरिसेणऽद्धचक्कवट्टिणो समुद्ददत्ताए देवीए. पुत्ता जाया, एगस्स सागरदेवो बीयस्स सागरदत्तो य नामं । ते य असारं रजसिरिं नाऊण भयवओ बारसमतिलोयगुरुणो दढसुबयस्स तित्थे बहुवोलीणे सुगुरुसमीवे निक्खंता, तइयवासरे विजुघाएण वावाइया |संता, महासुक्के उववन्ना। सत्तरससागरोवमाऊ तत्थ देवसुहं निसेवमाणा गामति कालं । अन्नया य बावीसइमस्स | तित्थयरस्स भयवओ केवलिमहिमाए गया, तत्थ य तेहिं पुट्ठो भयवं-कत्थऽम्हे चुया समाणा उववजिस्सामो ?। भयवया भणियं-इहेव भारहे मिहिलाए पुरीए जयसेणराइणो तुम्हिको पुत्तो भविस्सइ, बीओ उण सुदंसणपुरे जुगबाहराइणो मयणरेहाए भारियाए पुत्तो भविस्सइ, परमत्थओ पियापुत्ता भविस्सह त्ति । एवं सोऊण गया कप्पं । तत्थिको चुओ पढमं विदेहाजणवए महिलाए पुरीए जयसेणराइणो वणमालाए देवीए गन्भे उववन्नो । जाओ कालकमेणं । कयं तस्स नामं पउमरहो त्ति । जोवणत्थस्स य जणओ रजं दाऊण पवजं पडिवन्नो । सो य पउमरही |महारायाहिवो जाओ। पुप्फमाला नाम घरिणी। तस्स य रज अणपालंतस्स वच्चइ कालो । बीयदेवो चइऊण आउक्खएण तुज्झ तणओ जाओ। सो य पउमरहो विवरीयसिक्खासेण अवहरिऊण अडावं पवेसिओ । तत्थ च
XXXXXXXXXXX
उ०अ०२४॥
Page #291
--------------------------------------------------------------------------
________________
नवमं नमिप्रवज्याऽऽख्यमध्ययनम्।
नमिचरित्रम् ।
श्रीउत्तरा- | अज प्पभाए परिभमंतेण दिट्ठो तुज्झ तणओ, पुत्वभवऽब्भत्थसिणेहाओ अईवपमुइयहियएण गहिओ । एत्यंतरे य पयाणुध्ययनसूत्रे | मग्गेण समागयं सेण्णं । तओ कुंजरमारुहिऊण गओ सनयरं । समप्पिओ पुप्फमालाए दारओ। कयं वद्धावणयं । श्रीनेमिच- | तत्थ सिणेहेणं परिवडइ । जावेयं सो भयवं वजरेइ तावागयं मणिमयखंभं पलंबियमुत्ताहलमालं दारनिहियतारानियरं
न्द्रीया फलिहमणिमयसिहरं खिखिणीजालरवमुहलं तूररवबहिरियदियंतरं अमरवहुघुट्ठजयजयरवं विमाणमेगं । नीहरिओ तओ सुखबोधा-* वररयणमउडधारी चलंतमणिकुंडलजुयलो रुइरहारविराइयवच्छो एगो सुरो। सो तिपयाहिणीकाऊण निवडिओ मयणरेख्या लघु- हाए चलणेसु । पच्छा मुणिणो चलणजुयलं नमेऊण उवविट्ठो धरणिवट्टे । तओ विजाहरेण जइणो अविणयमेयं दृ8 वृत्तिः । भणियं-अमरेहि नरवरेहि य, परूविया हुंति रायनीईओ। लुप्पंति जत्थ ते चिय, को दोसो तत्थ इयराणं? ॥ १ ॥
कोहाइदोसरहियं, पंचेंदियसूडणं पणट्ठमयं । वरनाणदसणधरं, तवसंजमसंजुयं धीरं ॥२॥ मुत्तण समणमेयं, दसणमेत्तेण ॥१३९॥
नासियतमोहं । पणओ सि कीस पढम, इमाइ तं विबुह ! रमणीए ?॥३॥ अमरेण भणियं-खयरेसर ! अवितहमेयं जं तुमे भणिय, नवरं कारणमित्थ निसुणेसु-आसि सुदंसणपुरे मणिरहो राया। तस्स सहोयरो जुगबाहू, सो य पुत्वभववरेण केणइ वसंतमासे उजाणं गओ आहओ असिणा कंधराए नियभाउणा मणिरहेण । कंठगयप्पाणो इमीए मयणरेहाए जिणधम्मकहापुवयं उवसामिओ बेराणुबंधाओ। सम्मत्ताइपरिणाममुवगओ कालगओ उबवन्नो पंचमे कप्पे दससागरोवमाऊ इंदसामाणिओ देवो, सो य अहं ति । एसा मज्झ धम्मायरिओ, जओ एवाए सम्मत्तमूलं जिणधम्मं गाहिओ। उक्तञ्च-"जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरू धम्मदाणाओ ॥ १॥" अओ एसा पढमं बंदिया । भणियं च-"सम्मत्तदायगाणं, दुष्पडियारं भवेसु बहुएसु सवगुणमेलियाहि वि, उवयारसहस्सकोडीहिं ॥१॥" एवं च सोऊण खयरेण चिंतियं-अहो ! जिणधम्मसामत्वं
॥१३९॥
Page #292
--------------------------------------------------------------------------
________________
नमिचरित्रम् ।
अवि य–“संसारम्मि अणंते जीवा पार्वति ताव दुक्खाई। जाव न करंति धम्मं, जिणवरभणियं पयत्तेणं ॥१॥" तियसेण भणिया मयणरेहा-साहम्मिणि ! भणसुजं ते पियं सुहं करेमि । तीए भणियं-न तुम्हे परमत्थेण पियं सुहं काउं समत्था, जम्म-जरा-मरण-रोय-सोय-मणुरहियं मोक्खसोक्खं चेव मे पियं, तहा वि तियसवर! नेहि मं मिहिलाए, तत्थ पुत्तस्स मुहं दद्गुण परलोगहियं करिस्सामि । तओ अमरेण तक्खणमेव नीया मिहिलाए। सा य मल्लिनाहस्स नमिनाहस्स य तिलोयगुरुणो जम्मण-निक्खमण-नाणभूमी। अओ अवयरियाई तित्थभत्तीए पढमं जिणिंदभवणे । वंदियाइं चेइयाइं । दिट्ठा य उवस्सए साहुणीओ, गंतूण वंदियाओ, निसन्नाई पुरओ। उवइट्ठो ताहिं धम्मो-'लभ्रूण माणुसतं, धम्माधम्मप्फलं च सोऊणं । सयलसुहसाहणम्मी, जत्तो धम्मम्मि कायवो ॥१॥' एमाइ धम्मकहावसाणे भणिया मयणरेहा सुरेण-वच्चामो रायभवणम्मि, दंसेमि तणयं । तीए भणियं-अलं संसारवद्धणेणं सिणेहेणं । अवि य-सवे जाया सयणा, सवे जीवा य परजणा जाया । एगेगस्स जियस्स उ, को मोहो एत्थ बंधूसु ? ॥१॥ पञ्चज गिहिस्सामि अहं, ता तुमं करेसु जहारुचियं । सो वि साहुणीओ मयणरेहं च पणमिऊण गओ नियकप्पं । तीए तासिं
साहुणीण समीवे गहिया दिक्खा । कयसुबयनामा तवसंजमं कुणमाणी विहरइ । इओ य सो बालो पउमरहराइणो lal निकेयणे सुहेणं चिट्ठइ । पडिवक्खरायाणो तस्स राइणो नमिया । तओ राइणा गुणनिप्पन्नं वालस्स नाम कयं नमि
त्ति । तओ पंचधाईपरिवुडो सुहेण संवडुइ । अट्ठवासेण अखिलो कलासत्यत्यवित्थरो दाधियमित्तो गहिओ । कमेण यX जोवणत्यो जाओ। इक्खागकुलुब्भवाणं अमरवहुविणिज्जियरूवसोहाणं कन्नाणं अद्भुत्तरसहस्सं पाणिं गाहिओ अमरवई विव ताहिं सहिओ विसयसुहमुव जमाणो गमेइ कालं । पउमरहराया वि मुणिऊण असारत्तं जीवलोयस्स नमिकुमारं विदेहजणवयस्स सामित्ते ठाविऊण संजमसिरिं पाविऊण वरनाणदंसणलाभं च लर्बु सिलोयमत्वयं गओ ति । नमि
Page #293
--------------------------------------------------------------------------
________________
नवमं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुवृत्तिः ।
नमिप्रवज्याऽऽख्यमध्ययनम् ।
नमिचरित्रम् ।
॥१४॥
alराया रजसिरिं पालेमाणो गमेइ कालं। इओ य सो मणिरहो तीए चेव रयणीए फणिणा दट्ठो कालगओ चउत्थीए
पुढवीए नेरइओ उववन्नो त्ति । तओ चंदजसो सामतेहिं मंतीहि य राया ठविओ। ते य भायरो दो वि सकारिया । चंदजसो रज्जसिरिं पालेइ।
अन्नया य नमिसंतिओ सयलरजप्पहाणो धवलहत्थी आलाणखंभं भंजिऊण विज्झाडईए सम्मुहं पत्थिओ। सो य सुदंसणपुरस्स समीवेण वच्चइ । चंदजसराइणो तुरयवाहियालीए गयस्स दिट्ठो मणुस्सेहिं, कहिओ राइणो। तेण | गहिऊण नयरं पवेसिओ, तत्थ चिट्ठइ । चारपुरिसेहिं नाऊण नमिराइणो साहियं-जहा धवलहत्थी चंदजसेण गहिओ चिट्ठइ, देवो पमाणं ति । नमिराइणा चंदजसस्स दूओ पेसिओ इमेणत्थेण-जहेस धवलहत्थी मम संतिओ, एयं पेसह । चंदजसस्स दूएण गंतूण साहियं नमिवयणं । चंदजसेण भणियं-न कस्सइ रयणाणि अक्खरलिहियाणि, जो चेव बलेण अहिओ भवइ तस्सेव भवंति । अविय-"को देइ ? कस्स दिज्जइ ?, कमागया कस्स कस्स व | निबद्धा? । विक्कमसारेहि जए, भुजइ वसुहा नरिंदेहिं ॥१॥" तओ असम्माणियपूइओ आगओ दूओ मिहिलं । साहियं नरिंदस्स चंदजसवयणं । कुविओ सबबलेण चलिओ नमी चंदजसोवरिं। इओ य चंदजसो नमिरायं आगच्छमाणं नाऊण बलसमग्गो नीहरंतो सम्मुहं अवसउणेण निवारिओ। तओ मंतीहिं भणिओ चंदजसो-ताव गोउराई पिहिऊण चिट्ठसु, पुणो कालोइयं नाऊण चिहिस्सामो। तओ राइणा 'तह' त्ति कयं । एवं च नमिराइणा आंगतूण रोहियं चउद्दिसिं नयरं । लोगपारंपरओ निसुयं सत्बयज्जाए, चिंतियं च-मा जणवयक्खयं काऊण अहरगई वच्चंतु, ता दो वि गंतूण उवसमावेमि । गणिणीए अणुनाया साहणिसहिया गया सुदंसणपुरं । दिट्ठो य अज्जाए नमिराया। दिन्नं परममासणं । वंदिऊण नमी उवविट्ठो धरणीए । साहिओ अजाए असेससुहकारओ जिणिंदप्पणीओ
महाराall॥१४०
Page #294
--------------------------------------------------------------------------
________________
धम्मो । धम्मकहावसाणे भणियं-महाराय ! असारा रजसिरी, विवागदारुणं विसयसुहं, अइदुक्खपउरेसु विरुद्धपाव
नमियारीणं नियमेण नरएसु निवासो हवइ, तो एवंठिए नियत्तसु इमाओ संगामाओ, अन्नं च केरिसो जेट्ठभाउणा सह या चरित्रमा संगामो? । नमिणा भणियं-कहं मम एसो जेट्ठभाया। साहिओ जहडिओ अजाए निययवुत्तो सपञ्चओ, तहा वि माणेण न उवरमइ । तओ अजा खडकियाए नयरं पविट्ठा, गया रायगेहं । पविसमाणी सन्नाया परियणेणं । चंदजसराइणा वंदिया। दिन्नं परममासणं । उवविट्ठो राया धरणीयले । निसुयं अंतेउरियाजणेण, पगलंतअंसुधारानयणो निवडिओ चलणेसु आगंतूण सो वि अजाए । उवविट्ठो धरणीए । भणियं चंदजसेण-अजे! किमेयं अइदुद्धरं वयगणं? । साहिओ अजाए निययवुत्तंतो। चंदजसेण भणियं-कत्थ सो संपयं सहोयरो? त्ति। अज्जाए भणियंजेण तुमं रोहिओ सि । तओ हरिसभरुभंतहियओ नीहरिओ नयराओ। नमी वि सहोयरमागच्छमाणं दह्ण पडियागओ सम्मुहं निवडिओ चलणेसु जेट्ठभाउणो, महापमोएण पवेसिओ नयरं । अहिसित्तो चंदजसेण नमी रजधुराए | 'सयलअवंतीजणवयस्स सामि' त्ति । चंदजसो वि समणत्तणं पडिवजिऊण जहासुहं विहरइ त्ति । इओ य नमिराया अइचंडसासणो दोण्हं पि विसयाणं सामित्तं नएण पालेइ । वोलीणो बहुओ कालो । अन्नया य नमिराइणो सरीरे छम्मासे जाव दापो जाओ। विजेहिं पच्चक्खाओ । आलेवनिमित्तं च देवीओ वलयालंकियबाहाओ घसंति चंदणं । वलयसद्दझणझणारावेण आपूरिजइ भवणं । राया भणइ-कन्नाघाओ मे होइ । देवीहिं एकेकेण अवणंतीहिं सवाणि वलयाणि अवणीयाणि । एकेक ठियं । राया पुच्छइ-किं वलयाणि न खलहलेंति । साहियं-जहाऽवणीयाणि । सो तेण दुक्खण अब्भाहओ परलोगाभिमुहो चिंतेइ-बहुयाण दोसो न एगस्स । उक्तञ्च-"यथा यथा महत्तत्रं, परिकरश्च यथा यथा । तथा तथा महहुःखं, सुखं न च तथा तथा ॥ १॥" ता जइ एयाओ रोगाओ मुच्चामि तो पन्चयामि । तया कत्तियपु
Page #295
--------------------------------------------------------------------------
________________
नवर्म
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१४१॥
|निमा वट्टइ।सो एवं चिंततो पसुत्तो।पभायाए रयणीए सुमिणगं पासइ-मंदरोबर सेचं नागरार्थ, तं च अत्ताणं आरूढं । नंदिघोसतूरेण पडिबोहिओ निरामओ हद्वतुट्ठो चिंतेइ-अहो! पहाणो सुमिणो दिष्ठो ति । पुणो चिंतेइ-कहं मया नमिप्रवएवंगुणजाइओ पवओ दिट्ठपुरो ? त्ति चिंतयंतेण जाई संभरिया-पुवं माणुसभवे सामन्नं काऊण पुष्फुत्तरे बिमाणे ज्याऽऽख्यउववन्नो आसि, तत्थ देवत्ते मंदरो जिणमहिमाइसु आगएण दिट्ठपुवो त्ति संबुद्धो पवइओ। बहुयाण सहयं सोचा, मध्ययनम् । एगस्स य असहयं । वलयाण नमीराया, निक्खंतो मिहिलाहिवो ॥१॥ नग्गइचरिवं पुण
नम्गति___ अत्थि इहेव भारहे वासे गंधारजणवए पंडवद्धणं नाम नयरं । तम्मि सीहरहो नाम राया। तस्सऽन्नया उत्तराव-15
चरित्रम्। हाओ दो तुरंगमा उबायपेण समागया । तेसिं परिवाहणनिमित्तं आरूढो एगम्मि राया। बीए रायपुत्तो। तओ सबबलेण
नीहरिओ नयराओ पत्तो वाहियालिं । आढत्तो राया वाहि। सो य विवरीयसिक्खो जाव राया कइ ताव दढयरं X वह । कडमाणस्स य जवेण धावमाणो गओ बारस जोयणाई, पविट्ठो महाडई। निविनण य मुक्का बग्गा । ठिओ X | तेसु चेव पएसु । 'तुरंगमो विवरीयसिक्खो' त्ति नायं राइणा। अवयरिओ तुरंगमाओ। एगम्मि पायबेतं बंधिऊण लग्गो परिभमिउं । कया फलेहिं पाणवित्ती । आरूढो य रयणिवासनिमित्तं एगम्मि गिरिसिहरे, जाव पेच्छाइ तत्थ सत्तभूमियं पासायं, पविट्ठो तम्मि, दिट्ठा नवजोवणरूपलावन्ना जुवई। तीए य ससंभमं उढेऊण दिन्नमासणं राइणो । मिसन्नो राया ।
॥१४१॥ | जाओ परोप्परं दढाणुराओ। पुच्छिया य राइणा-भद्दे ! कासि तुम? किंवा एगागिणी रने चिट्ठसि ? । भणियं तीए धीरत्तणमवलंबिऊणं-इत्थ भवणे वेइयाए विवाहेहि मं, पच्छा सवित्थर नियवइयरं साहिस्सामि । पहिट्ठमणो य पविठ्ठो तम्मि भवणे राया। पेच्छइ तत्थ जिणभवणं । तस्सऽग्गओ वेई पूइऊण पणमिऊण य जिणं कओ गंधवविवाहो ।
Page #296
--------------------------------------------------------------------------
________________
नग्गतिचरित्रम् ।
पसुत्ताई वासभवणे । वोलीणा रयणी । पभाए कयं दोहिं वि जिणवंदणं । उवविट्ठो राया सीहासणे । सा वि निविट्ठा | अद्धासणे । भणियं च तीए-निसुणेसु पिययम! मे वइयरं । __ अत्थि इहेव भारहे वासे खिइपइद्वियं नाम नयरं । तत्थ जियसत्तू राया । अनया पारंभिया चित्तसभा राइणा। समप्पिया चित्तयरसेणीए समभागेहिं । चित्तंति चित्तयरा अणेगे। एगो य चित्तंगओ नाम वुडचित्तयरो चित्तेइ । अइक्कतो बहुओ कालो । तस्स य जोवणत्था कणयमंजरी नाम धूया भत्तमाणेइ । अन्नया पत्थिया गहियभोयणा पिउसमी, जावागच्छइ जणसंकुले रायपहे ताव एइ जवविमुक्केण आसेण एगो आसवारो । सा भीया पलाणा। पच्छा तम्मि वोलिए पिउसगासमागया। चित्तंगओ भत्तमागयं दद्रूण सरीरचिंतं गओ। कणयमंजरीए तत्थ कोट्टिमसले कोउगेण वन्नएहिं लिहियं जहासरूवं सिहिपिच्छं । एत्यंतरे जियसत्तू राया चित्तसभमागओ । चित्तमवलोयंतेण दिलु कोट्टिमसले * सिहिपिच्छं, 'सुंदरं ति काउं गहणनिमित्तं करो वाहिओ, भग्गाओ नहसुत्तीओ, विलक्खो दिसाओ पलोएइ । कणयमजरीए हासपुवयं भणियं-तिहिं पाएहिं आसंदओ न ठाइ त्ति चउत्थं मुक्खपुरिसं मग्गंतीए अज्ज तुमं चउत्थो पाओ लद्धो। राइणा भणियं-कहं ? साहेसु परमत्थं । तीए हसिऊण भणियं-अहं जणयस्स भत्तमाणेमि जाव रायमग्गे एगो पुरिसो आसं अइवेगेण वाहेइ, न से थोवा वि घिणा अस्थि, जओ रायमग्गेण वुडो बालो इत्थी अन्नो को बि असमत्थो वञ्चइ सो पिल्लिज्जइ, ता एगो आसवाहो महामुक्खो आसंदयस्स पाओ। बीओ पाओ राया, जेण चित्तयराणं सभा समभागेहिं विरिका, एक्केके कुडुंबे बहुया चित्तयरा, मम पिया एगं अपुत्तो बीयं बुडो तइयं दुग्गओ एवंविहस्स वि समो भागो कओ। तइओ पाओ एस मम पिया, जेण एएण चित्तसमं चित्तंतेण पुश्वविडत्तं खइयं, संपयं जं वा तं वा आहारमाणेमि तम्मि आगए सरीरचिंताए गच्छइ, सो सीयलो केरिसो होइ ? । राया भणइ-कहमहं चउत्थो पाओ ? ।
Page #297
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृत्तिः ।
॥१४२॥
इयरीए भणियं-सबो वि ताव जाणइ कुओ एत्थ ताव सिहीणमागमो? कह वि आणीयं होजा तो वि ताव दिट्ठीए नवमं निरक्खिज्जा। राइणा भणियं-सच्चं मुक्खो अहं चउत्थो पाओ आसंदयस्स । राया तीए वयणविन्नासं सोऊण देहलावण्णं च नमिप्रवपिच्छिऊणाऽणुरत्तो । कणयमंजरी वि जणयं मुंजावित्ता गया सगिह । सुगुत्ताभिहाणमंतिमुहेण मग्गिओ चित्तंगओज्याऽऽख्यकणयमंजरी राइणा। तेण भणियं-अम्हे दरिद्दिणो, कहं विवाहमंगलं रन्नो य पूर्य करेमो ? । कहियमेयं राइणो। मध्ययनम् । तेणावि धणधन्नहिरन्नाईण भरावियं चित्तंगयस्स भवणं । पसत्थे तिहिमुहुत्ते महाविभूईए विवाहिया कणयमंजरी। विइन्नो
नग्गतितीए पासाओ महंतो दासीवग्गो य । तस्स य राइणो अणेगाओ महादेवीओ, एगेगा वारएण रयणीए राइणो वासभवणे
चरित्रम् । आगच्छइ । तम्मि य दियहे कणयमंजरी आणत्ता । गया अलंकियविभूसिया मयणियाए दासचेडीए समं । उवविट्ठा आसणे। इत्थंतरे आगओ राया। कयमब्भुट्ठाणाइयं विणयकम्मं । निसन्नो सेज्जाए राया। इओ य पुवमेव कणयमंजरीए मयणिया भणिया आसि-राइणो निवन्नस्स अहं तए अक्खाणयं पुच्छेयवा जहा राया सुणेइ। अओ मयणियाए एत्थावसरे भणियं-सामिणि ! जाव राया पवडुइ ताव कहेहि किंचि अक्खाणयं । इयरीए भणियं-मयणिए! ताव राया निदाए सुवउ तओ कहिस्सं । राइणा चिंतियं-केरिसं पुण इमा अक्खाणयं कहेइ ? अहं पि सुणेमि त्ति अलियपसुत्तं कयं । मयणियाए भणियं-सामिणि ! पसुत्तो राया, कहेसु अक्खाणयं । इयरीए भणियं-सुणसु, वसंतपुरं नयरं । वरुणो सेट्ठी । तेण एगखंडपाहाणमया देउलिया काराविया हत्थप्पमाणा । तीए चउहत्थो देवयाविसेसो कओ। मयणियाए भणियं-सामिणि! कहं एगहत्थप्पमाणाए देउलियाए चउहत्थो देवो माउ ? ति । इयरीए भणियं-निद्दाइया
॥१४२॥ संपयं, कलं कहिस्सं । 'एवं होउ' त्ति भणिऊण निग्गया मयणिया गया सगिह। राइणो कोउहल्लं जायं-किमेयमेरिसं ? ति, निवन्ना य एसा। जाव बीयदिणे वि तीए चेव वारओ आणत्तो। जाव तहेव मयणियाए भणिया-सामिणि !
Page #298
--------------------------------------------------------------------------
________________
तं अद्धकहियं कहाणयं साहेसु । इयरीए भणियं —हले ! सो देवो चउभुओ न उण सरीरस्स तं पमाणं, एत्तियं चैव अक्खाणयं । मयणियाए भणियं - अन्नं कहेसु । कणयमंजरीए भणियं —हले ! अत्थि महंता अडवी, तीए वित्थरिय - साहपसाहो महंतो रत्तासोयपायवो, तरस य छाया नत्थि । मयणियाए भणियं — कहमेरिसस्स वि तरुवरस्स छाया नत्थि ? । तीए भणियं— कल्लं कहिस्सं, संपइ निद्दापरवसा । तइयदिणे वि कोउगेण सा चैव समाणत्ता, तद्देव मयणियाए पुट्ठा। कहियं — तस्स पायवस्स अहोच्छाया न उण उवरिच्छाया । अन्नं च पुट्ठा कहेइ —
I
एगम्मि सन्निवेसे एगो मयहरो, तस्स महंतो करहो, सो य सच्छंं चरइ । अन्नया तेण चरंतेण पत्तपुप्फफलसमिद्धो एगो बलपायवो दिट्ठो । तस्स य सम्मुहं गीवं पसारेइ न य पावइ, तस्स कज्जे सो सुइरं परितप्पइ । तओ सुहुअरं चउद्दिसिं कंधरं पसारेइ । जाहे कह वि न पावेइ ताहे तस्स रोसो आगओ । तेण तस्सोवरिं मुत्तं पुरीसं च वोसिरियं । मयणियाए भणियं — कहं मुत्तपुरीसं वोसिरइ तस्सोवरिं जं वयणेणं पि पावेउं न तरइ ? | इयरीए भणियं – कलं साहिस्सं । तद्देव य कहियं बीयदिवसे, जहा — सो बब्बूलपायवो अंधकूवखड्डामज्झे तेण खाइडं न तरइ । एवं कणयमंजरीए सो राया को हलभूएहिं एरिसक्खाणएहिं छम्मासे जाव विमोहिओ । पच्छा तीए उवरि अईव साणुराओ जाओ । तीए चैव समं एगंतरइपसत्तो गमेइ कालं । नवरं सवक्कीओ तीए उवरि पउट्ठाओ छिद्दाणि मग्गंति, संलवंति य - - अहो ! एयाए राया वसीकरणेण वसीकओ जेण उत्तमकुलप्पसूयाओ वि देवीओ परिचत्ताओ, इमीए सिप्पियदुहियाए अणुरत्तो न वियारेइ गुणदोसे, नावेक्खइ रज्जकज्जाई, न गणेइ दवं विणासिज्जंतं इमीए | मायावित्तहिं । इओ य कणयमंजरी नियपासा ओवरए मज्झण्हवेलाए पविसिऊण दिणे दिणे एगागिणी वत्थाभर - णाणि रायसंतियाई मुयइ, ताइं पिइसंतियाइं चीवराई तउय-सीसया - ऽलंकारं च गेण्हइ, अप्पणो जीवं च संबोद्देइ
XCXCXXXXXXXX
नग्गतिचरित्रम् ।
Page #299
--------------------------------------------------------------------------
________________
नवमं
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधा- ख्या लघुवृत्तिः । ॥१४३॥
मा जीव ! करेसु इड्डिगारवं, मा वञ्चसु मयं, मा विसुमरेसु अप्पयं, रनो संतिया इमा रिद्धी, तुज्झ संतियाई एयाई डंडिखंडाइं इमं चाहरणं, ता उवसंतमणो भव, जेण सुइरं इमीए सिरीए आभागीभवसि, अमहा राया कंधराए घेत्तूण X नमिप्रनीणेही । इमं च चिट्ठियं पइदिणमुवलक्खेऊण सवत्तीहिं राया भणिओ-जइ वि तुमं अम्हाण उपरि निन्नेहो तहा ज्याऽऽख्यवि अम्हे तुम्ह अकुसलं रक्खेमो, जओ भत्तारदेवयाओ हवंति नारीओ, जा तुह एसा हिययदइया सा किं पि|
मध्ययनम्। कम्मणं खुद्दमंतं वा साहेइ, इमं पि अणत्थं न याणेसि एईए वसीकओ। राइणा भणियं-कहं ?। ताहिं भणियंएसा मज्झण्हे उवरयगया दारं पिहिऊण किं पि मुणमुणंती चिट्ठइ दिणे दिणे किंचि वेलं, जइ न पत्तियसि ता निरूवेहि |
नग्गतिकेणइ अत्तवग्गेण । इमं सोऊण राया सयमेव गओ उवरगपविट्ठाए कणयमंजरीए निरूवणत्थं । दारदेसट्ठिएण दिढे तं
चरित्रम्। पुत्ववन्नियं चिट्ठियं। सुयं च अत्तणो अणुसासणं। परितुट्ठो य चित्तेण-अहो! इमीए बुद्धिकोसल्लं, अहो ! गवपरिच्चाओ, अहो! विवेओ, ता सबहा सयलगुणनिहाणमेसा, मच्छरिणीओ य एयाओ सवत्तित्तणओ जाओ गुणं पि दोसं पेच्छति । सुट्टेण य रना सबरजसामिणी कया । पट्टो य बद्धो । एवं वच्चइ कालो । अग्नया विमलचंदाऽऽयरियसमीवे राइणा कणयमंजरीए य पडिवनो सावगधम्मो । कालेण य कणयमंजरी देवीहोउं चुया समाणा उप्पन्ना वेयडे पथए तोरणउरे णयरे दसत्तिविजाहरराइणो दुहिया । कयं नाम 'कणयमाले'त्ति । कमेण पत्ता नवजोवणं । अन्नया रूवखित्तहियएणावहरिया वासवाभिहाणेण खयरेण । इमम्मि पञ्चए पासायं विउविऊण ठविया । रइया इमा वेइयाकिलेत्थ विवाहेमि । एत्थंतरे कणयमालाए जेट्ठभाया कणयतेओ समागओ। ते दो वि रोसानलपजलिया जुज्झंता ॥१४३॥ परोप्परधाएहिं मचमुवगया। कणयमाला वि भाइसोगेण सुबहयं अकंदिऊण विमणदुम्मणा इमम्मि पासाए चिट्ठइ । अन्नया आगओ एत्थ वाणमंतरो नाम एगो सुरो । तेण सा भणिया ससिणेहं-वच्छे ! मज्झ तुमं दुहिया । जावेत्तियं
XOXOXOXOXOXO
Page #300
--------------------------------------------------------------------------
________________
नम्गतिचरित्रम् ।
जंपइ सो सुरो ताव दढसत्तिविजाहरो पुत्त-दुहियाअन्नेसणत्थमागओ । वंतरेण मायाए कणयमाला अन्नारिसरुवा कया। पुत्त-दुहिया-वासवसरीराई मयगरूवाइं धरणीए निवडियाइं दंसियाई। ताई दह्ण चिंतियं दढसत्तिणा-इमो मम तणओ वासवेण विणासिओ, वासवो वि कणयतेएण, वावाइजमाणेण य वासवेण कणयमाला विणासिया, ता*
धिरत्थु संसारस्स बहुदुक्खपउरस्स, 'को सयन्नो एयम्मि रई करेति ? त्ति वेरग्गमुवगओ पवज्जमब्भुवगओ । वंतरेण alय उवसंहरिया माया । वंदिओ कणयमालाए सुरेण य । साहुणा भणियं-किमेरिसं ?। साहिओ य कणयमालाए |भाइवत्तंतो। साहणा भणियं-मए तिन्नि य मयगसरीराइं दिट्ठाई। सुरेण भणियं-मए माया कया। किमत्थं ? । सुरेण भणियं-सुणसु कारणं ।
खिइपइट्रिए नयरे आसि जियसत्तू नाम राया । तेण चित्तंगयस्स चित्तयरस्स दुहिया परिणीया कणयमंजरी नाम । सा वि साविया जाया । सो वि चित्तंगओ तीए पंचनमोक्कारेण निजामिओ मरिऊण वंतरो नाम सुरो जाओ, सो य अहं ति । अन्नया इहमागओ, जावेसा कणयमाला सोयविहुरा दिट्ठा । जाओ इमीए उवरि अईवसिणेहो, चिंतियं च-किमेसा मे पुषभविओ बंधुविसेसो आसि ? त्ति ओहीपउत्तो । नायं-कणयमंजरी मम दुहिया एस त्ति मरिऊण खयरदुहिया जाया। एत्यंतरे तुममागओ । मया चिंतियं-एसा पिउणा सह गमिस्सइ त्ति विरहभीरुणा अन्नारिसा कया तुम्ह मोहणत्थं, मयगं च दंसियं एईए देहं । पवन्नो य तुमं पवजं ति । तओ 'अहो! मए एस महाणुभागो एवं वंचिउ' त्ति जाओ हं सखेओ, ता खमियचं तुमए दुच्चिट्ठियमिमं । साहू वि 'धम्मपडिवत्तिहेउत्तणेण उवयारी तुम' ति जंपिऊण उप्पइओ विहरइ जहासमाहियं । कणयमालाए वि सुरसाहियवुत्ततं चिंतयंतीए जायं जाईसरणं, नाओ पुत्वभवो-जहा हं सा कणयमंजरि त्ति, एसो य मम पिया सुरो जाओ । तओ संजायदढसिणेहाए भणिओ
XXXXXXXXXXXX
Page #301
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१४४॥
सुरो-ताय! मज्झ को वरो होही? । सुरेण ओहिणा आभोएऊण भणियं-वच्छे ! सो तुह पुत्वभवभत्ता जियसत्तू राया नवर्म देवो होउं दढसीहराइणो पुत्तो जाओ सीहरहो नाम, सो तुह भत्ता होही । तीए भणियं-कहं तस्स संजोओ। नमिप्रवसुरेण भणियं-सो य विवरीयसिक्खासेणावहरिओ एत्थागमिस्सइ, ता निवुया सुहेण चिट्ठसु, मा उब्वेयं करेसु, अहं ज्याऽऽख्यतुहाएससंपायगो चिट्ठामि । ठिओ य एत्थेव पासाए सो सुरो। कणयमाला वि सुरलोएण सह सुहेण गमेइ कालं, सा यामध्ययनम् । | अजउत्त! अहं ति । कल्लं सो सुरो चेइयाण वंदणत्थं मेरुम्मि गओ, जाव तुममवरण्हे पत्तो सि । अइउकंठियाए य सो वि*
नग्गति| ताओ आगच्छमाणो न मए पडिवालिओ, सयमेव अप्पा विवाहाविउ त्ति । एस साहिओ नियवुत्तंतो मए जो तए पुट्ठो त्ति।
चरित्रम् । सीहरहस्स वि तं वुत्ततं सोऊण जाईसरणमुप्पन्नं । इत्थंतरे समागओ सुरंगणासहिओ सो सुरो । पणमिओ राइणा । अहिनंदिओ सहरिसेण सुरेण । साहिओ कणयमालाए नियविवाहवइयरो सुरस्स । पमुइओ सो। उचियसमुल्लावेण समागओ मज्झण्हो । भुत्तो दिवमाहारं सभारिओ राया। एवं ठिओ मासमेगं तत्थ । भणिया य राइणा कणयमाला-पिए ! पडिवक्खवग्गो उवद्दविस्सइ मे रजं ता वच्चामि अहं, अणुमन्नसु तुमं । तीए भणियं-पिययम! जं तुममाणवेसि त्ति, परं तुह दूरे नयरं, ता कहं पायचारेण गमिस्सह ?, ता गिण्हसु पन्नत्तिं विजं ममाहितो। गहिया य रन्ना । साहिया | य जहुत्तविहाणेण । आपुच्छिऊण कणयमालं गओ सनयरं । कओ महूसवो नयरे । पुच्छिओ राया पउत्तिं सामंता| ईहिं । कहिया जहावत्ता । विम्हिया सवे वि । भणियं च तेहिं-वच्चइ जत्थ सउन्नो, वि एसमडविं समुद्दमज्झे वा। नंदइ तहिं तहिं चिय, ता भो ! पुन्नं समज्जिणह ॥१॥ एवं वच्चइ कालो। राया य पंचमपंचमदिणस्स तम्मि नगे वच्चइ । चिट्ठइ |
॥१४४॥ कणयमालाए समं कइवि दिणे । लोगो य जंपइ-नगे अईइ राया। तओ कालेण जम्हा नगे अईइ तम्हा 'नग्गइ एस' त्ति पइट्ठियं नामं लोएण राइणो। अन्नया गओ नगे नग्गई राया । भणिओ वाणमंतरेण-सुइरं ठिओ इत्थाहं
Page #302
--------------------------------------------------------------------------
________________
या प्रत्येकबुद्ध
चतुष्टयस्य |विहरणम्
XXX8XOXOXOXOXOXOXOXOX0
संपयं सामिआएसो आगओ सो अवस्सं कायवो, कालक्खेवो तत्थ बहू भविस्सइ, एसा य कणयमाला मम | विरहे अद्धितिं करिस्सइ, ता जहा इक्कल्लिया न भवइ तहा कायचं-ति जंपिऊण गओ सुरो। राइणा वि 'न अन्नो
उवाओ इमीए मणनिबुईए' त्ति कारावियं तम्मि नगे नयरं रमणीयं, उवलोहेऊणाणियाओ अणेगाओ पयाओ, कारियाई जिणभवणाई, पइट्ठावियाओ तेसु तप्पडिमाओ। जत्तामहूसवं च तत्थ कुणंतस्स नाएण रजं परिपालयंतस्स अइक्वंतो कोइ कालो। अन्नया अणुजत्तं निग्गओ पेच्छइ कुसुमियं चूयं । राइणा एगा मंजरी गहिया । पच्छा सवेण खंधावारेण |लयंतेण मंजरीपत्तपवालपुप्फफलाइयं कट्ठावसेसो कओ। पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो? । अमच्चेण दंसिओ। किह एयावत्थो? । भणइ-तुम्हेहि एगा मंजरी गहिया, पच्छा सवेण खंधावारेण गिण्हतेण एवं कओ। सो चिंतेइ-'नूणं जाव रिद्धी ताव चेव सोहा, रिद्धीओ पुण सवाओ चंचल' त्ति चिंतयंतो संबुद्धो जाओ-जो चूयरुक्खं सुमणाभिरामं, समंजरीपल्लवपुप्फचित्तं । रिद्धिं अरिद्धिं समुपेहियाणं, गंधारराया वि समेक्ख धम्मं ॥ १ ॥ “समेक्ख" त्ति आर्पत्वात् 'समीक्षते' अङ्गीकुरुते । एतानि च चरितानि यथा पूर्वप्रबन्धेषु दृष्टानि तथा लिखितानि ।
चत्तारि वि ते विहरंता खिइप्पइदिए नयरे गया । तत्थ चउदारे देवउले पुवेण करकंडू पविट्ठो । दम्महो दक्खिणेण । 'किह साहुस्स अन्नओ मुहो चिट्ठामि ?' ति तेण वाणमंतरेण दक्खिणेण वि मुहं कयं । नमी अवरेण पविट्ठो, तओ वि मुहं कयं । नग्गई उत्तरेण, तओ वि मुहं कयं । करकंडुस्स बालत्तणाओ सा कंडू अत्थि चेव, तेण कंडूयणगं गहाय मसिणं कन्नो कंडूइओ।तं तेण एगत्थ संगोवियं तं दुम्मुहो पेच्छइ, सो भणइ-जया रजं च रटुं च, पुरं अंतेउरं तहा। सबमेयं परिचज, संचयं किं करेसिमं? ॥१॥ जाव करकंडू पडिवयणं न देइ ताव नमी भणइ-जया ते पेइए रजे, कया किच्चकरा बहू । तेर्सि किच्चं परिचज, अजकिच्चकरो भवं ॥१॥ पैतृके-पितुरागते राज्ये कृताः कृत्यकरा:-नियोगिनो
Page #303
--------------------------------------------------------------------------
________________
नवमं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१४५॥
OXOXOXOXOXOXOXOXOXOXOXOXO
|बहवः, तदैव कृत्यकरत्वं कर्तुं तवोचितमित्युपस्कारः, तेषां कृत्यं परापराधपरिभावनादिकं कर्त्तव्यं परित्यज्य आर्यकृत्यकरःनियुक्तकोऽन्यदोषचिन्तको भवान् किमिति जात इति शेषः। ताहे गंधारो भणइ-जया सवं परिचज, मोक्खाय घडसी भवं । परं गरहुसी कीस ?, अत्तनीसेसकारए ॥ १॥ ताहे करकंडू भणइ-मोक्खमग्गं पवन्नेसु, साहूसु बंभयारिसु । अहियत्थं निवारितो, न दोसं वत्तुमरिहसि ॥१॥ सुव्यत्ययादहितार्थानिवारयन्तं न 'दोष' मतुलोपाद् दोषवन्तं वक्तमर्हसि । तथा चार्षम् - "रूसऊ वा परो मा वा, विसं वा परियत्तउ । भासियत्वा हिया भासा, सपक्खगुणकारिया ॥१॥" इमामनुशास्तिं करकण्डुकृतां ते प्रतिपन्नाः । कालेन चत्वारोऽपि मोक्षं गता इति ॥ साम्प्रतं सूत्रमनुस्रियतेचइऊण देवलोगा, उववन्नोमाणुसम्मि लोगम्मि। उवसंतमोहणिज्जो, सरह य पोराणियं जाई॥१॥
व्याख्या-च्युत्वा देवलोकाद् उत्पन्नो मानुष्यके लोके उपशान्तमोहनीयः स्मरति पुराणामेव 'पौराणिकी' चिरन्तनी | 'जाति' जन्म । वर्तमाननिर्देशः सर्वत्र तत्कालविवक्षयेति सूत्रार्थः ।। १ ।। ततः किम् ? इत्याहजाइं सरित्तु भगवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवेत्तु रजे, अभिनिक्खमई णमी राया ॥२॥
व्याख्या-जातिं स्मृत्वा 'धैर्य-सौभाग्य-माहात्म्य-यशो-ऽर्क-श्रुत-धी-श्रियः । तपो-ऽर्थोपस्थ-पुण्येश-प्रयत्न-तनवो या भगाः ॥ १॥ इतिवचनादनेकार्थोऽपि भगशब्दोऽत्र घटमाने धैर्यादावर्थे प्रवर्तते । ततश्च 'भगवान्' धयोदिमान,
"सह" त्ति 'स्वयम्' आत्मनैव सम्बुद्धः सहसम्बुद्धो नान्येन प्रतिबोधितः । क ? इत्याह-'अनुत्तरे' प्रधाने 'धम्म' चारित्रधर्मे पुत्र स्थापयित्वा राज्ये 'अभिनिष्कामति' प्रव्रज्यां गृहाति 'नमिः' नमिनामा 'राजा' पृथ्वीपतिरिति सूत्राथः ॥२॥ | किं कृत्वाऽभिनिष्कामति ? इत्याहसो देवलोगसरिसे, अंतेउरवरगतो वरे भोए । भुंजित्तु णमी राया, बुद्धो भोगे परिचयइ ॥ ३॥
नमिप्रवज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम__ नम्। नमिराजर्षेः
सौत्रीवक्तव्यता।
॥१४५॥
Page #304
--------------------------------------------------------------------------
________________
प्रत्येकबुद्धचतुष्टयस्य मोक्षगम
नम्। नमिराजर्षेः
सौत्रीवक्तव्यसा
व्याख्या-'सः' इत्यनन्तरमुद्दिष्टो 'देवलोकसदृशान्' देवलोकभोगतुल्यान , "अंतेउरवरगओ" त्ति वरान्तःपुरगतः 'वरान्' प्रधानान् 'भोगान' मनोज्ञशब्दादीन् 'भुक्त्वा' अनुभूय नमी राजा 'बुद्धः' विज्ञाततत्त्वो भोगान् परित्यजति । पुनर्भोगग्रहणम् अतिविस्मरणशीला अप्यनुप्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थः ॥ ३॥ किश्चमिहिलंसपुरजणवयं,बलमोरोहंच परियणं सवं। चेचा अभिनिक्खंतो, एगंतमहिडिओभयवं ॥४॥ ___ व्याख्या-'मिथिलां' मिथिलानाम्नी पुरी 'सपुरजनपदां' पुरजनपदसमेतां 'बलं' हस्त्यादिचतुरङ्ग 'अवरोध च' अन्तःपुरं 'परिजनं' परिवर्ग 'सर्व' निरवशेषं 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रव्रजितः । 'एकान्तम्' द्रव्यतः-विजनम् उद्यानादि, भावतश्च–एकोऽहं न हि मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नाऽसौ दृश्योऽस्ति यो मम ॥१॥' इति भावनात एक एवाऽहमित्यन्तः-निश्चय एकान्तः तम् 'अधिष्ठितः' आश्रितो भगवानिति सूत्रार्थः ॥४॥ तत्रैवमभिनिष्कामति यदभूत् तदाहकोलाहलगभूयं,आसी मिहिलाए पच्चयंतम्मितइयारायरिसिम्मि,णमिम्मि अभिनिक्खमंतम्मि।।
व्याख्या-कोलाहल:-विलपिताऽऽक्रन्दितादिकलकलः, कोलाहल एव कोलाहलकः स भूतः-जातो यस्मिन् तत् कोलाहलकभूतम् आसीत्' अभूत् मिथिलायां सर्वं गृहविहारादीति गम्यते । 'प्रव्रजति' प्रव्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्याऽवस्थामाश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः तस्मिन् नमो 'अभिनिष्क्रामति' गृहानिर्गच्छतीति सूत्रार्थः ॥ ५॥ पुनरत्रान्तरे यदभूत्तदाहअन्भुढियं रायरिसिं, पबजाठाणमुत्तमं सको। माहणस्वेण इम, तदा हि वयणमब्बवी ॥६॥ व्याख्या-'अभ्युत्थितम्' अभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानम्-आश्रयः ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन् , 'उत्तमे'
XXXXXXXXXXXX
Page #305
--------------------------------------------------------------------------
________________
श्रीउत्तरा- प्रधाने, प्राकृतत्वात् सुब्व्यत्ययः, 'शक : ' इन्द्रः 'माहनरूपेण' ब्राह्मणवेषेण आगत्येति शेषः, 'तदा हि' तस्मिन् महात्मनि ध्ययनसूत्रे प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः स्वयमिन्द्र आजगाम । ततः सः 'इदं' वक्ष्यमाणं वचनं 'अब्रवीत्' श्रीनेमिचउक्तवानिति सूत्रार्थः ॥ ६ ॥ यदुक्तवांस्तदाहन्द्रीया सुखबोधा
किं नु भो अज मिहिलाए, कोलाहलगसंकुला । सुवंति दारुणा सद्दा, पासाएसु गिहेसु य ॥ ७ ॥ व्याख्या – 'किमिति प्रश्ने, 'नु' इति वितर्के, 'भो:' इत्यामन्त्रणे, अद्य 'मिथिलायां' नगर्यां कोलाहलकेन-बहलकलकलात्मकेन सङ्कुलाः कोलाहलकसङ्कुलाः श्रूयन्ते 'दारुणाः' हृदयोद्वेगजनकाः 'शब्दाः ' विलपिताक्रन्दितादयः, 'प्रासादेषु' देवतानरेन्द्रभवनेषु 'गृहेषु' तदितरेषु चशब्दात् त्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७ ॥ ततश्चएतम निसामेत्ता, ऊकारणचोइओ । ततो नमी रायरिसी, देविंदं इणमव्यवी ॥ ८ ॥ व्याख्या – 'एतम्' अनन्तरोक्तमर्थं निशम्य हेतुः - पञ्चावयववाक्यरूपः कारणं च - अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः - प्रेरितो हेतुकारणचोदितः, 'कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते' इत्यनेन हि उभयमेतत् सूचितम् । तथाहि--अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा । आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः । प्राणव्यपरोपणवदिति दृष्टान्तः । यद् यद् आक्रन्दादिदारुणशब्दहेतु तत् तद् धर्मार्थिनोऽनुचितम्, यथा प्राणव्यपरोपणादि, तथा चेदं भवतो निष्क्रमणमित्युपनयः । तस्मादाक्रन्दादिदारुणशब्दहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति । पञ्चावयववाक्यमिह हेतुः । शेषावयवविवक्षारहितं तु आक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनानुपपन्नमित्येतावन्मात्रं कारणम् । अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थम् । 'ततः' प्रेरणानन्तरं नमी राजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥ ८ ॥ किं तदुक्तवान् ? इत्याह
ख्या लघुवृत्तिः ।
XCXCXXXXXCXCXCXCXCX€
॥ १४६ ॥
XBXQXCXX CXCXCXXX
नवमं नमित्रज्याऽऽख्यमध्ययनम् ।
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् ।
नमिराजर्षेः
सौत्री- 1
वक्तव्यता ।
॥ १४६ ॥
Page #306
--------------------------------------------------------------------------
________________
BXOXOXOXOXOXOXOXOXOXOXOX
मिहिलाए चेइए वच्छे, सीयच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥९॥
प्रत्येकबुद्धव्याख्या-'मिथिलायां' पुरि, चितिः-इह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यं-उद्यानं तस्मिन् ,
चतुष्टयस्य "वच्छे" त्ति सूत्रत्वाद् हिलोपे वृक्षैः 'शीतच्छाये' शीतलच्छाये 'मनोरमे' मनोरमाभिधाने, पत्रपुष्पफलोपेते 'बहूनां'
मोक्षगमप्रक्रमात् खगादीनां 'बहुगुणे' फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः ।।९।। ततः किम् ? इत्याह
नम् । वाएण हीरमाणम्मि, चेइयम्मि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो! खगा॥१०॥ नमिराजः
व्याख्या-वातेन' वायुना 'हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदायः । चितिः- सौत्रीइहेष्टकादिचयस्तत्र साधुः-योग्यश्चित्यः स एव चैत्यस्तस्मिन् , किमुक्तं भवति ?–अधोबद्धपीठिके उपरि चोच्छ्रितपताके
वक्तव्यता । 'मनोरमे' मनोभिरतिहेतौ वृक्षे इति शेषः । दुःखं सञ्जातं येषां ते दुःखिताः, 'अशरणाः' त्राणरहिताः अत एव |* | 'आर्ताः' पीडिताः 'एते' प्रत्यक्षाः 'क्रन्दन्ति' आक्रन्दशब्दं कुर्वन्ति । 'भोः' इत्यामन्त्रणे, 'खगाः' पक्षिणः । इह च | किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत् स्वजनाक्रन्दनमुक्तं तत् खगाक्रन्दनप्रायम् , आत्मा च वृक्षकल्पः,
तत्त्वतो हि नियतकालमेव सहावस्थितत्वेनोत्तरकालं च स्वगतिगामितया द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तं XIहि-"यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽयं हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेककुटुम्बजीवाः, | सर्वे समेत्य पुनरेव दिशो भजन्ति ॥ १॥" ततश्चाक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुत्वमसिद्धं स्वप्रयोजनहेतुकत्वा|त्तेषाम् । आह च-"आत्मार्थ सीदमानं स्वजनपरिजनो रौति हा हाऽऽरवार्तो, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च कश्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १॥" तथा च सति भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ १०॥
6XOXOXXXXXX
Page #307
--------------------------------------------------------------------------
________________
श्री उत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ९४७ ॥
EXOXOXOXOXOXOXXCXX CXCX
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥ व्याख्या — एतमर्थं निशम्य हेतुकारणयोः - अनन्तरसूत्रसूचितयोः चोदितः - असिद्धोऽयं भवदभिहितो हेतुः कारणं च इत्यनुपपत्त्या प्रेरितो हेतुकारणचोदितः । ततो नमिं राजार्षी देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११ ॥ एस अग्गी य वाऊ य, एयं डज्झइ मंदिरं । भगवं अंतेउरंतेणं, कीस णं नावपेक्खह ॥ १२ ॥ व्याख्या – 'एषः ' प्रत्यक्षोऽग्निश्च वायुश्व, 'एतत्' प्रत्यक्षं दह्यते 'मन्दिरं' वेश्म भवत्सम्बन्धीति शेषः । भगवन् ! “अंतेउरंतेणं” ति अन्तःपुराभिमुखं, “कीस" त्ति कस्मात् ? “णं" वाक्यालङ्कारे, 'नावप्रेक्षसे' नावलोक से इति सूत्रार्थः ॥ १२ ॥ ततश्च -
एम निसामेत्ता, ऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या—स्पष्टम् । नवरं हेतुकारणचर्चा बृहट्टीकातोऽवसेया । एवमुत्तरत्राऽपि ॥ १३ ॥ किमब्रवीत् ? इत्याहसुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ १४॥ व्याख्या - सुखं यथाभवत्येवं 'वसामः' तिष्ठामः ' जीवामः' प्राणान् धारयामः । येषां "मो" इत्यस्माकं नास्ति 'किचन' वस्तुजातं यतः - "एकोऽहं न मे कश्चित्, स्वः परो वाऽपि विद्यते । यदेको जायते जन्तुम्रियते एक एव हि ॥ १ ॥” इति न किञ्चिदन्तः पुरादि मत्सत्कम्, अतो मिथिलायां दह्यमानायां न मे दह्यते ' किचन' स्वल्पमपि तत्त्वतो स्वकर्मफलभुजो जन्तव इति सूत्रार्थः ॥ १४ ॥ एतदेव भावयितुमाहचत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पियं ण विज्जई किंचि, अप्पियं पिण विजई ॥ १५ ॥ बहुं खु मुणिणो भद्दं, अणगारस्स भिक्खुणो । सङ्घओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥
१६ ॥
नवमं नमिप्रत्र
ज्याऽऽख्य
मध्ययनम् ।
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः सौत्री
वक्तव्यता |
॥ १४७॥
Page #308
--------------------------------------------------------------------------
________________
8X8X8XXXXX8X8X8XXX
व्याख्या—यक्तपुत्रकलत्रस्य 'निर्व्यापारस्य' परिहृत कृषिपाशुपाल्यादिक्रियस्य भिक्षोः 'प्रियम्' इष्टं न विद्यते 'किञ्चित्' अल्पमपि 'अप्रियमपि' अनिष्टमपि न विद्यते । एतेन यदुक्तं 'नास्ति किञ्चने'ति तत् समर्थितम् । एवमपि कथं सुखेन वसनं जीवनं च ? इत्याह — 'बहु' विपुलं 'खुः' अवधारणे, बह्वेव 'मुनेः' त्रिकालवेदिनः 'भद्रं' सुखम् अनगारस्य मिक्षोः 'सर्वतः ' बाह्याभ्यन्तराच्च परिग्रहादिति गम्यते, विप्रमुक्तस्य 'एकान्तम्' एकत्वभावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ।। १५-१६ ॥
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ १७ ॥ पागारं कारइत्ता णं, गोपुरहालगाणि य । उस्सूलग सयग्घीओ, तओ गच्छसि खत्तिया ! ॥१८॥
व्याख्या—स्पष्टम् । ‘प्राकारं' सालं कारयित्वा 'गोपुराऽट्टालकानि च ' तत्र गोपुराणि - प्रतोलीद्वाराणि, गोपुरग्रहणम् अर्गलाकपाटोपलक्षणम्, अट्टालकानि - प्राकारकोष्ठकोपरिवर्त्तीनि आयोधनस्थानानि । “उस्सूलग" त्ति खादिका, “सयग्घीउ" त्ति 'शतद्भ्यः' यत्ररूपाः, तत एवं सर्वं निराकुलीकृत्य 'गच्छसी' ति तिब्व्यत्ययाद् गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ १७-१८ ॥
एयमहं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १९ ॥ सर्द्ध नगरं किच्चा, तवसंवरमग्गलं । खंतिं निउण पागारं तिगुत्तं दुप्पहंसगं ॥ २० ॥ धणुं परक्कमं किच्चा, जीवं च इरियं सदा । धियं च केयणं किच्चा, सच्चेण पलिमंथ ॥ २१ ॥ तवनारायजुत्तेण, भेत्तृणं कम्मकंचुयं । मुणी विगयसंगामो भवाओ परिमुच्चइ ॥ २२ ॥ व्याख्या- 'श्रद्धां' तत्त्वरुचिरूपाम् अशेषगुणाधारतया नगरं 'कृत्वा' विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि
प्रत्येकबुद्ध
चतुष्टयस्य
मोक्षगम
नम् । नमिराजर्षेः सौत्री
वक्तव्यता |
Page #309
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ १४८ ॥
(0XXCXCXQX8XQXCXQX8X8X8X1
कृत्वेत्युपलक्ष्यते । तपः - अनशनादि बाह्यं तत्प्रधानः संवरस्तम् अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा । 'शान्ति' क्षमां 'निपुणं' सर्वपरिपूर्णं प्राकारं कृत्वा, तिसृभिः - अट्टालकोच्छूलकशतघ्नीसंस्थानीयाभिर्मनोगुत्यादिगुप्तिभिर्गुप्तं 'दुःप्रधर्षं ' परैर्दुरभिभवं, प्राकारविशेषणे एते । इत्थं यदुक्तं 'प्राकारादीन् कारयित्वे 'ति तत्प्रतिवचनमुक्तम् । सम्प्रति तु प्राकाराट्टालकेष्ववश्यमेव योद्धव्यम्, तच्च सत्सु प्रहरणादिषु सति च चैरिणि सम्भवत्यत आह- 'धनुः' कोदण्डं 'पराक्रमं’ जीववीर्योल्लासरूपमुसत्साहं कृत्वा, 'जीवां च' प्रत्यचां चेर्यासमितिम् उपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालम्, 'धृतिं च ' धर्माभिरतिरूपां 'केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्ट्यात्मकम् । ननु तदुपरि स्नायुना बध्यते इदं तु केन बन्धनीयम् ? इत्याह- 'सत्येन ' मनः सत्यादिना "पलिमंथए" त्ति बनीयात् । ततः किम् ? इत्याह- तपः- पड़िधमान्तरं तदेव नाराचः - अयोमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा 'भित्त्वा ' विदार्य कर्मककम्, कर्मग्रहणेन चात्मैवोद्धतो वैरीत्युक्तं भवति । वक्ष्यति च - "अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिए” त्ति । 'मुनिः' यतिः कर्मभेदे जेयस्य नम् । जितत्वाद् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामः 'भवात्' संसारात् परिमुच्यते । एतेन सूत्रत्रयेण यदुक्तं 'प्राकारं कारयित्वे' त्यादि तस्य सिद्धसाधनता उक्तेति सूत्रत्रयार्थः ॥ २०-२१-२२॥ एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ पासाए कारइत्ताणं, वद्धमाणगिहाणि य । वालग्गपोत्तियाओ य, तओ गच्छसि खत्तिया ! ॥२४॥ व्याख्या - प्रासादान् कारयित्वा 'वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याभिहितानि " वालग्गपोइयाओ य" त्ति देशीयपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ २४ ॥ एयम निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। २५ ।।
नमिराजर्षेः सौत्रीवक्तव्यता ।
OXOXOXOXOXOX
CXCXCXCXX
नवमं मित्र
ज्याऽऽख्यमध्ययनम् । प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
॥ १४८ ॥
1
Page #310
--------------------------------------------------------------------------
________________
प्रत्येकबुद्धचतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
XOXOXOXOXOXOXOXOXOXOXOXOX
संसयं खलु सो कुणइ, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेज्जा, तत्थ कुबेज सासयं ॥२६॥ __ व्याख्या-'संशयः' सन्देहः 'खलुः' एवकारार्थे, ततश्च संशयमेव स कुरुते, यथा-कदाचिन्मम गमनं न भविष्यतीति, यो मार्गे कुरुते गृहम् , गमननिश्चये तत्करणायोगात् । किमिति गमननिश्चये मार्गे गृहं न क्रियते ? इत्याह'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुं इच्छेत् "तत्थे" ति अवधारणफलत्वाद् वाक्यस्य तत्रैव कुर्वीत स्वस्य-आत्मनः आश्रयः स्वाश्रयस्तम् । ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितमस्माभिः तद् मुक्तिपदम् , तदाश्रयविधाने च प्रवृत्ता एव वयमिति सूत्रार्थः ॥ २६ ॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बी ॥२७॥ आमोसे लोमहारे य, गंठिभेए य तक्करे । णगरस्स खेमं काऊण, तओ गच्छसि खत्तिया! ॥२८॥
व्याख्या-आ-समन्ताद् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान् , लोमहारा:-ये निस्तूंशतया आत्मविघाताऽऽशङ्कया |च प्राणान् विहत्यैव सर्वस्वमपहरन्ति । तथा च वृद्धाः-लोमाहाराः प्राणहारा इति, तांश्च, ग्रन्थिभेदाः-ये घुर्घरकद्विकर्तिकादिना प्रन्थि भिन्दन्ति तांश्च, 'चशब्दः' मिन्नक्रमः, ततः 'तस्करांश्च' सर्वकालं चौर्यकारिणः, इह चोत्साद्येति गम्यते, नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ।। २८ ॥ एयमढे निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९॥ असई उ मणुस्सेहिं, मिच्छादंडो पउंजए । अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो ॥३०॥
व्याख्या-'असकृत्' अनेकधा 'तुः' एवकारार्थे, ततश्चाऽसकृदेव 'मनुष्यैः' मनुजैः, मिथ्या-व्यलीकः, किमुक्तं भवति-अनपराधिष्वप्यज्ञानाभिनिवेशादिभिः दण्डः-देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापार्यते । कथमिदम् ।
Page #311
--------------------------------------------------------------------------
________________
नवमं
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१४९॥
इत्याह-'अकारिणः' आमोषणाद्यविधायिनः 'अत्रे'त्यस्मिन् लोके 'बध्यन्ते' निगडादिभिर्नियत्र्यन्ते, मुच्यते 'कारकः' विधायकः प्रकृतत्वादामोषणादीनां 'जनः' लोकः । तदनेन यदुक्तं प्राग्-'आमोषकादीनामुत्सादेन नगरस्य क्षेमं कृत्वा | नमिप्रवगच्छ' इति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तमिति सूत्रार्थः ॥ ३०॥
ज्याऽऽख्यएयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ३१॥ मध्ययनम्। जे केइ पत्थिवा तुझं, न णमंति नराहिवा! वसे ते ठावइत्ता णं, तओगच्छसि खत्तिया!॥३२॥ व्याख्या-ये केचित् 'पार्थिवाः' राजानः तुभ्यं 'न नमन्ति' न प्रह्वीभवन्ति, हे 'नराधिप!' नृपते ! 'वशे'
प्रत्येकबुद्धआत्माऽऽयत्तौ 'तान्' अनमत्पार्थिवान् 'स्थापयित्वा' कृत्वेत्यर्थः, ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ३२ ॥
चतुष्टयस्य
मोक्षगमएयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३॥
नम्। जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥३४॥
नमिराजर्षे: अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ?। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥
सौत्रीपंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥ ३६॥
वक्तव्यता। व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं प्रक्रमात सभटसम्बन्धिनां सङ्ग्रामे दुजेये जयेत् 'एकम्' अद्वितीयं* 'जयेत्' यदि कथञ्चिद्वीर्योल्लासतोऽभिभवेत् आत्मानं दुराचारप्रवृत्तमिति गम्यते, 'एषः अनन्तरोक्तः, "से" इति तस्य जेतुः
॥१४९॥ सुभटदशशतसहस्रजयात् 'परमः' प्रकृष्टो जयः। तदनेनात्मन एवातिदुर्जयत्वमुक्तम् । तथा च "अप्पाणमेव" त्ति तृतीयार्थे द्वितीया, ततश्चात्मनैव सह युध्यस्व, 'कि' न किञ्चिदित्यर्थः 'ते' तव युद्धेन 'बाह्यतः' इति बाह्यं पार्थिवादि आश्रित्य । एवं च "अप्पाणमेव" त्ति आत्मनैवात्मानं "जइत्ति" ति जित्वा 'सुखम्' ऐकान्तिकं मुक्तिसुखात्मकम् 'एधते'
XX
Page #312
--------------------------------------------------------------------------
________________
*OXOXOXOXOXOXOXOXOXoxo)
|प्रायोति। कथमात्मन्येव जिते सुखावाप्तिः ? इत्याह ---- 'पञ्चेन्द्रियाणि' श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च प्रत्येकबद्धदर्जयः वैवेति चः समुच्चये, एव पूरणे, अतति-गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः 'आत्मा' मनः | चतुष्टयस्य सर्वत्र च सूत्रत्वान्नपुंसकनिर्देशः । 'सर्वम्' अशेषम् इन्द्रियादि उपलक्षणत्वाद् मिथ्यात्वादि च 'आत्मनि' जीवे जिते || मोक्षगमजितमिति सूत्रत्रयार्थः ॥ ३४-३५-३६ ॥
नम् । एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ३७॥ नमिराज
व्याख्या-प्राग्वत् ॥३७॥ नवरमेतावता तदुपशमं निश्चित्य जिनधर्मा प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्- सौत्रीजइत्ता विउले जन्ने, भोइत्ता समणमाहणे। दचा भोचा य जहाय, ततो गच्छसि खत्तिया!॥३८॥ वक्तव्यता।
व्याख्या- याजयित्वा 'विपुलान्' विस्तीर्णान् यज्ञान , भोजयित्वा श्रमणब्राह्मणान , दत्त्वा द्विजादिभ्यो गवादीन , | भुक्त्वा च मनोज्ञशब्दादीन , इष्ट्वा च स्वयं यागान् , ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ३८॥ एयमझु निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९॥ जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्स वि किंचणं ॥४०॥ ___ व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे गवां दद्यात् 'तस्याऽपि' एवंविधस्य दातुः 'संयमः' XIआश्रवादिविरमणात्मकः श्रेयान्' अतिशयप्रशस्यः, कथम्भूतस्यापि 'अददतोऽपि' अयच्छतोऽपि 'किशन' खल्पमपि|*
वस्तु । एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वं अर्थादावेदितम् । तथा च यज्ञप्रणेतृभिरुक्तम्|"षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इयत्पशुवधे च कथमसावद्यता? । तथा दानान्यपि अशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते ?, यत आह-"अशनादीनि
Page #313
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ।। १५० ।।
दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि देयानि विधिना बुधैः ॥ १ ॥” शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमद्देद्देतुतया सावद्यान्येवेति सूत्रार्थः ॥ ४० ॥
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ४१ ॥ व्याख्या — प्राग्वत् ॥४१॥ नवरमित्थं जिनधर्म्मस्थिरतामवधार्य प्रव्रज्यां प्रति दृढतां परीक्षितुकाम इदमवादीत् शक्रः - घोरासमं चत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरतो, भवाहि मणुयाहिवा ! ॥ ४२ ॥ व्याख्या—घोरः- अत्यन्तदुरनुचरः स चासावाश्रमच 'घोराश्रमः ' गार्हस्थ्यम्, तस्यैवाऽल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च — “गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्कीबाः पाखण्डमाश्रिताः ॥ १ ॥” तं त्यक्त्वा अन्यं प्रार्थयस 'आश्रमं ' प्रव्रज्यालक्षणम्, नेदं क्लीबसत्त्वानुचरितं भवादृशामुचितम् । तर्हि किमुचितम् ? इत्याह – 'इह' अस्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधः - अष्टम्यादितिथिषु व्रतविशेषः तत्र रतः पौषधरतो भव, अणुव्रताद्युपलक्षणमेतत् अस्यैव चोपादानं पौषधदिनेष्ववश्यं भावतस्तपोऽनुष्ठानख्यापकम् । यत उक्तम्“सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्याञ्च नियतं पौषधं वसेत् ॥ १ ॥” इति है मनुजाधिप ! इति सूत्रार्थः ॥ ४२ ॥
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । ण सो सुक्खातधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या - मासे मासे एव न त्वर्द्धमासादौ 'यः' कश्चित् 'बालः' अविवेकः 'कुशाग्रेणैव' दर्भाप्रेणैव भुङ्क्ते न तु कराझुल्यादिभिः, ‘ने’ति निषेधे, 'सः' एवंविधः कष्टानुष्ठायी सुष्ठु - शोभनः सर्वसावद्यविरतिरूपत्वाद् आख्यातः - तीर्थकरा -
XOXOXOX
नवमं नमिप्रत्रज्याऽऽख्य
मध्ययनम् ।
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः सौत्री
वक्तव्यता ।
॥ १५० ॥
Page #314
--------------------------------------------------------------------------
________________
नमिराजर्षेः
सौत्रीवक्तव्यता।
दिभिः कथितः स्वाख्यातः, स्वाख्यातो धर्मो यस्य स वाख्यातधर्मः-चारित्री तस्य 'कला' भागं 'नार्घति' नार्हति षोडशीम् , इदमुक्तं भवति-पोडशांशसमोऽपि न भवति, अतो गृहाश्रमादयमेव श्रेयानिति सूत्रार्थः ॥४४॥
एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४५॥
पुनर्निरभिष्वङ्गता परीक्षितुमिन्द्र उवाचहिरन्नं सुवन्नं मणिमुत्तं, कसं दूसं च वाहणं । कोसं वद्धावइत्ता णं, तओ गच्छसि खत्तिया! ॥४६॥
व्याख्या-'हिरण्यं' घटितसुवर्णम् , इतरत्तु सुवर्णम् , मणयः-चन्द्रकान्तनीलाद्याः मुक्ताश्च-मौक्तिकानि मणिमुक्तम् , 'कांस्यं' कांस्यभाजनादि, 'दूष्यं' वस्त्रं, 'चः' स्वगतानेकभेदसूचकः, 'वाहन' रथाऽश्वादि, 'कोशं' भाण्डागार चर्मलताद्यनेकवस्तुरूपं, 'वर्द्धयित्वा' वृद्धि प्राप्य ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ४६॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥४७॥
सुवन्नरुप्पस्स उ पचया भवे, सिया हु केलाससमा असंखया ।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥४८॥ पुढवी साली जवा चेव, हिरन्नं पसुभिस्सह । पडिपुन्नं नालमेगस्स. इति विज्जा तवं चरे॥४९॥
व्याख्या-सुवर्ण च रूप्यं सुवर्णरूप्यं तस्य 'तुः' पुरणे, 'पर्वताः' पर्वतप्रमाणा राशयः "भवे" त्ति भवेयुः 'स्यात्' कदाचित् , 'हु' अवधारणे भिन्नक्रमश्च, ततः 'कैलाससमा एव' कैलासपर्वततुल्या एव न तु लघुपर्वतप्रमाणाः, कैलासश्च मेरुरिति वृद्धाः । तेऽपि 'असङ्ख्यकाः' सङ्ख्यारहिताः । नरस्य लुब्धस्य न 'तैः' तादृशैरपि सुवर्णरूप्यपर्वतैः "किश्चिदपि' स्वल्पमपि परितोषकारणमिति गम्यते। कुतः पुनरिदम्? इत्याह-'इच्छा' अभिलाषः 'हुरिति यस्माद् आकाशेन समा-तुल्या
उ०म०२६
Page #315
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१५१॥
| आकाशसमा, 'अनन्तिका' अन्तरहिता। उक्तञ्च-न सहस्राद्भवेत्तुष्टि-न लक्षान्न च कोटितः । न राज्यान्नैव देवत्वा
नवमं नेन्द्रत्वादपि देहिनाम् ॥१॥" तथा 'पृथ्वी' मही 'शालयः'. लोहितशाल्यादयः 'यवाः' प्रतीताः, 'चः' शेषधान्यसमुच्च
नमिप्रव| यार्थः, 'एवः' अवधारणे स च भिन्नक्रमो योक्ष्यते, 'हिरण्यं सुवर्ण, ताम्राद्युपलक्षणमेतत् , 'पशुभिः' गवाश्वादिभिः सह
ज्याऽऽख्य| 'प्रतिपूर्ण' समस्तं 'न' नैव 'अलं' समर्थ प्रक्रमाद् इच्छापूर्तये एकस्य जन्तोरिति गम्यते । 'इति' एतत् पूर्वोक्तं "विज" त्ति
Xमध्ययनम्। सूत्रत्वाद् विदित्वा 'तपः' द्वादशविधं चरेत्, तत एव निःस्पृहतया इच्छापरिपूर्तिसम्भवादिति सूत्रार्थः ॥ ४८-४९ ॥
नमिराजर्षेः एयमदृ निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥५०॥
सौत्रीअच्छेरगमन्भुदए, भोए चयसि पत्थिवा!। असंते कामे पत्थेसि. संकप्पेण विहन्नसि ॥५१॥
वक्तव्यता। व्याख्या-"अच्छेरगं" ति आश्चर्य वर्त्तते यत् त्वमेवंविधः 'अद्धतान्' आश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव !, तत्त्यागतश्च 'असतः' अविद्यमानान् कामान् प्रार्थयसि, तदप्याश्चर्यमिति सम्बन्धः, अथवा कस्तवात्र दोषः'-'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' बाध्यसे. अपर्यवसितत्वाद एवंविधसङ्कल्पस्य । उक्तं हि-"अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृप्ति, विषयाणामुपागताः ॥ १॥" इति सूत्रार्थः ॥५१॥
एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी. देविंद इणमब्बवी ॥५२॥ सल्ल कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जति दुग्गई ॥५३॥
॥१५१॥ व्याख्या-शल्यमिव शल्यं कामाः, विषमिव विष कामा:. कामाः 'आशीविषोपमाः' आशीविष:१शलति-देहान्तश्चलतीति शल्यम्-शरीरान्तः प्रविष्टं तोमरादि, यथा शल्यं अन्तश्चलद्विविधवाधाविधायि तथैतेऽपि । २ वेवेष्टि-व्यामोतीति विर्ष-तालपुटादि भुज्यमानमधुरमिव ।
Page #316
--------------------------------------------------------------------------
________________
XXX
XCXCXCXCXX
सर्पः तदुपमाः, किश्च कामान् 'प्रार्थयमानाः ' अपेर्गम्यमानत्वात् प्रार्थयमाना अपि 'अकामा:' इष्यमाणकामाभावाद् यान्ति दुर्गतिमिति कथं तत्याग आश्चर्यम् ? असद्भोगप्रार्थनमपि यद् भवता सम्भावितं तदप्यसङ्गतम्, मुमुक्षूणां कचिदाकाङ्क्षाया असम्भवात् । उक्तं हि - "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ।" इति सूत्रार्थः ॥ ५३ ॥ कथं | पुनः कामान् प्रार्थयमाना दुर्गतिं यान्ति ? अत आह—
अहे वयइ कोहेणं, माणेण अहमा गई। माया गइपडिग्धाओ, लोभाओ दुहओ भयं ॥५४॥ व्याख्या – 'अधः' नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, "माय" त्ति सुव्यत्ययात् मायया गतेः - प्रस्तावात् सुगतेः प्रतिघातः - विनाशो गतिप्रतिघातः, लोभाद् “दुहउ" त्ति 'द्विधा' द्विप्रकारं - ऐहिकं पारत्रिकं च 'भयं' अनेकदुःखसम्पाताशङ्कया साध्वसं भवतीति सर्वत्र गम्यते । कामेषु हि प्रार्थ्यमानेष्ववश्यंभाविनः क्रोधादयस्ते चेदृशा इति कथं न तत्प्रार्थनातो दुर्गतिरिति सूत्रार्थः ॥ ५४ ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोत् ? इत्याहअवउज्झिऊण माहणरूवं विउरुविऊण इंदत्तं । वंदइ अभित्थुणतो, इमाहि मधुराहि वग्गूहिं ॥ ५५ ॥ अहो ते निज्जिओ कोहो, अहो माणो पराजिओ । अहो ते निरकिया माया, अहो लोभो वसीकओ५६ अहो ते अज्जवं साहू !, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥५७॥
व्याख्या- 'अपोह्य' त्यक्त्वा ब्राह्मणरूपं “विउरुविऊण" त्ति विकृत्य 'इन्द्रत्वम्' उत्तरवैक्रियरूपं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिषन्' स्तुतिं कुर्वन् 'आभिः' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः' श्रुतिसुखाभिः 'वाग्भिः ' वाणीभिः । तद्यथा— 'अहो' इति विस्मये, 'ते' त्वया निर्जितः क्रोधः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न
१ यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति ।
नमिराजर्षेः सौत्री
वक्तव्यता ।
Page #317
--------------------------------------------------------------------------
________________
a
ll नवमं
नमिप्रवज्याऽऽख्यमध्ययनम्। नमिराजर्षेः
सौत्रीवक्तव्यता।
श्रीउत्तरा-शक्षुभितः । तथा अहो ! ते मानः पराजितः, यस्त्वं 'मन्दिरं दह्यते' इत्याद्युक्तेऽपि 'कथं मयि जीवतीदम् ?' इति नाहङ्कति ध्ययनसूत्रे कृतवान् । अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु मायानिबन्धनेषु न मनो निहितवान् । श्रीनेमिच- तथा अहो! ते लोभो वशीकृतः, यस्त्वं 'हिरण्यादि वर्द्धयित्वा गच्छे' त्यभिहितोऽपि इच्छाया आकाशसमत्वमेवोदाहृतवान् ।
न्द्रीया अत एव अहो! 'ते' तव आर्जवं 'साधु' शोभनम् , अहो ! ते साधु माईवं, अहो ! ते उत्तमा क्षान्तिः , अहो ! ते सुखबोधा- मुक्तिरुत्तमेति सूत्रत्रयार्थः ॥ ५५-५६-५७ ॥ इत्थं गुणोपवर्णनद्वारेणाऽभिष्टुत्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाहख्या लघु- इहं सि उत्तमो भंते !, पेचा होहिसि उत्तमो। लोगुत्तममुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥ वृत्तिः । ___ व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि उत्तमः, उत्तमगुणान्वितत्वात् । 'भदन्त!' इति पूज्याभिधानं,
प्रेत्य' परलोके भविष्यसि उत्तमः । किम् ? इत्याह-"लोगुत्तममुत्तमं" ति मकारोऽलाक्षणिकः, ततो लोकस्य उत्तमोत्तमम्॥१५२॥
Xअतिशयप्रधानं लोकोत्तमोत्तमं स्थानम् , किं तत् ? इत्याह-सिद्धिं' मुक्तिं "गच्छसि" त्ति सूत्रत्वाद् गमिष्यसि
नीरजाः' निःकर्मेति सूत्रार्थः ॥ ५८ ॥ उपसंहारमाह
एवं अभित्थुणंतो, रायरिसिं उत्तमाए सद्धाए। पायाहिणं करेंतो, पुणो पुणो वंदई सक्को ॥५९॥ ITI व्याख्या-'एवम्' उक्तन्यायेन अभिष्टुवन राजर्षिमुत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनः 'वन्दते' प्रणमति शक
इति सूत्रार्थः ॥ ५९ ॥ अनन्तरं यत् कृतवांस्तदाहतोवंदिऊण पाए, चकंकुसलक्खणे मुणिवरस्स।आगासेणुप्पइओ, ललियचवलकुंडलतिरीडी॥६०॥
व्याख्या-ततः' तदनन्तरं वन्दित्वा पादौ, चक्राङ्कशौ प्रतीतो तत्प्रधानानि लक्षणानि ययोस्तौ तथा, मुनिवरस्य आकाशेनोत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले यस्य स ललित
॥१५२॥
Page #318
--------------------------------------------------------------------------
________________
नमिराजर्षेः
सौत्रीवक्तव्यता।
चपलकुण्डलः स चासौ किरीटी च-मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः ॥६०॥ स शक्रेणैवममिष्ट्रयमानः किमुत्कर्ष कृतवान् उत न ? इत्याह
नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामन्ने पजुवडिओ॥११॥ व्याख्या-नमिः 'नमयति' स्वतत्त्वभावनया प्रहं करोति, कम् ? आत्मानं न तु उत्सेकं नयति । उक्तञ्च-"संतगुणकित्तणेण वि, पुरिसा लज्जति जे महासत्ता। इयरे पुण अलियपसंसणे वि अंगे न मायंति ॥१॥" किम्भूतः सन् ? 'साक्षात्' प्रत्यक्षीभूय शक्रेण 'चोदितः' प्रेरितः त्यक्त्वा गेहं “वइदेहि" ति सूत्रत्वात् 'विदेही विदेहजनपदाधिपः श्रामण्ये 'पर्युपस्थितः' उद्यतः, न तु तत्प्रेरणातोऽपि धर्म प्रति विप्लुतोऽभूदिति सूत्रार्थः ॥ ६१ ॥ किमेष एवैवंविध उत अन्योऽपि ? इत्याहएवं करेंति संबुद्धा, पंडिया पवियक्खणा। विणियति भोगेसु, जहा से णमी रायरिसि ॥१२॥
त्ति बेमि॥ व्याख्या-'एवमिति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति । कीदृशाः?–'सम्बुद्धाः' अवगतजीवाऽजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशाखार्थाः 'प्रविचक्षणाः' अभ्यासातिशयात् क्रियां प्रति प्रावीण्यवन्तः, तथाविधाश्च सन्तः किं कुर्वन्ति ? विनिवर्तन्ते' उपरमन्ति “भोगेसु" त्ति भोगेभ्यः, यथा स नमी राजर्षिस्तेभ्यो निवृत्तः, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥ ॥इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुखबोधायां
नमिप्रव्रज्याख्यं नवममध्ययनं समाप्तम् ॥ , “सद्गुणकीर्तनेनाऽपि, पुरुषा लजन्ते ये महासत्वाः । इतरे पुनरलीकप्रशंसनेऽपि अङ्गे न मान्ति ॥१॥"
Page #319
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १५३ ॥
XXXXXXXXXX CXCX
अथ द्रुमपत्रकं दशममध्ययनम् ।
व्याख्यातं नवममध्ययनम् । अधुना दशमं द्रुमपत्राख्यमारभ्यते । अस्य चायमभिसम्बन्धः - - ' इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तम्, तच्चानुशासनादेव भवतीति अनुशासनाभिधायकमिमध्ययनम्' अनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थं गौतममुद्दिश्येदं श्रीमन्महावीरेणाभिहितमिति गौतमवक्तव्यता तावदुच्यते
तेणं कालेणं तेणं समएणं पिट्ठिचंपा नयरी । तत्थ सालो नाम राया। महासालो नाम जुबराया । तेसिं साल-महासालाणं भगिणी जसवई । तीसे पिढरो भत्तारो । जसवईए अत्तओ पिढरपुत्तो गागली नाम कुमारो । अन्नया णं सम भगवं महावीरे आइगरे तित्थयरे सयंसंबुद्धे जाव सिद्धिगइनामधेयं ठाणं संपाविउकामे, आगासगएणं छत्तेणं आगासगएणं सबरयणामएणं धम्मचक्केणं आगासगएणं फालियामएणं सीहासणेणं आगासगयाहिं कुंदेंदु संखप्पगासाहिं चामराहिं पुरओ पकडिज्जमाणेणं धम्मज्झएणं समंता मग्गओ विष्फुरंतेण य भामंडलेणं अणेगदेवकोडिसंपरिवुडे, चउदसीहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं अणुगम्ममाणे, भवियकमलपडिबोहदिवायरे, भवजलहिपरमजाणवत्ते, लोयचिंतामणी, चोत्तीसातिसयसंपउत्ते, चंदो व सोमलेसे, सूरो व तवतेयसिरीए, मंदरों व निप्पकंपे, कुंजरो इव सोंडीरे, सीहो इव दुप्पधरिसे, गयणमिव निरुवलेवे, संखो इव निरंजणे, वायुरिव अप्पडिबद्धे, अट्ठसहस्स पुरिसलक्खणधरे, पुवाणुपुधिं चरमाणे, गामाणुगामं दूइज्जमाणे, सुरविरइएहिं हेममएहिं नवहिं पउमेहिं चलणकमले ठवितो, अवि य - मग्गिलं मग्गिलं पयाहिणाए उठाइ पयठाणे । दोहिं परमेहिं पाया, मग्गेण य होंति सत्तने ॥ १ ॥ जेणेव पिट्ठिचंपा तेणेव उवागए उज्जाणम्मि समोसढे । सालो महासालसहिओ महाविभूईए निग्गओ भयवओ वंदणवडियाए, तिक्खुत्तो
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
गौतमस्वामि
वक्तव्यता ।
॥ १५३ ॥
Page #320
--------------------------------------------------------------------------
________________
गौतमस्वामिवक्तव्यता।
पयाहिणीकाऊण वंदिओ भयवं, उवविट्ठो धरणियले। कहिओ भगवया जीवदयाइओ धम्मो । वन्निया माणुसत्ताइया दुल्लहा धम्मसाहणसामग्गी। परूविया मिच्छत्ताइया कम्मबंधहेऊ । उवइट्ठाणि महारंभाइयाणि णरयगइकारणाणि । परूविओ जम्माइदुक्खपउरो संसारो । परूवियं कोहाइकसायाणं भवभमणहेउत्तणं । पयडिओ सम्मइंसणाइओ मोक्खमग्गो। इमं च सोऊण संवेगमुवगओ सालो भणइ-जं नवरं महासालं रजे ठावेमि ताव तुम्ह पायमूले गिण्हामि | पयजं । पविट्ठो नयरिं, भणिओ महासालो-तुमं गेण्ह रज, अहं पचयामि । तेण भणियं-अलं मे महारंभनिबंधणेण महामोहहेउणा विवेयपडिवक्खेण दोग्गइसहस्सदायगेणं अभिमाणमेत्तसुहेणं रजेणं, अहं पि संसारभउविग्गो भीओ जम्मणजरमरणाणं, ता जहा तुब्भे मम इहं मेढी पमाणं तहा पवइयस्स वि । ताहे गागलिं कंपिल्लाओ सदावेऊण तस्स | पट्टो बद्धो, अभिसित्तो य राया जाओ। सो पुण तेसिं दो सिबियाओ कारेइ । जाव ते पवइया, सा भगिणी समणोवासिया जाया । तए णं ते समणा होंतगा एक्कारस्स अंगाई अहि जिया। तए णं समणे भगवं महावीरे बहियाजणवयविहारेणं विहरइ । तेणं कालेणं तेणं समएणं रायगिहं णाम नयरं। तत्थ सामी समोसढो। पडिबोहिऊण भवसत्ते ततो निग्गओ |पं जओ विहरिओ। ताहे साल-महासाला सामि आपुच्छंति-अम्हे पिट्टिचं वच्चामो जइ नाम ताण कोइ बुज्झेजा सम्मत्तं वा लभेज्जा । सामी वि जाणइ-जहा ताणि संबुज्झिहिंति । ताहे सामिणा तेसिं गोयमसामी विइजओ दिन्नो । गोयमसामी पिट्टिचंपं गओ । तत्थ समोसरणं । गागली पिढरो जसवई य निग्गयाणि । भगवं धम्मकहं कहेइ । तंजहा–भो भो भवसत्ता!, मा चिट्ठह विसयपसत्ता; अणेयदुहसयदारुणो संसारप्पबंधो, मा करेह एयम्मि पडिबंधो; किच्छेण माणुसत्ताइसामग्गी पाविज्जइ, अकयधम्माणं सा निप्फला संपजइ; चोल्लगाइदिटुंतेण पुणो दुल्लहा वन्निजइ, जओ अहम्मेण जीवो कुजोणीसु भामिज्जइ; असारमणिचं वित्तं, मा तम्मि मुज्झावह चित्तं; विरसावसाणा कामभोगा,
XXXOXOXOXXX
Page #321
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१५४॥
तप्पसत्ताणं जायंति पए पए वसणसोगा; संझब्भरागसरिसं जोधणं, मा करेह तम्मि उम्मत्तं मणं; खणदिट्ठनट्ठो दशर्म दुमइट्ठजणसंगो, मा करेह तम्मि गरुओ मणरंगो; कुसग्गजलबिंदुचंचलमाऊ, उज्जमह जिणिंदपन्नत्तं धम्म काउं; जिणि-| पत्राख्यदपन्नत्तो धम्मो चेवेत्थ सरणं, जो रक्खइ जम्मजरामरणं; देइ सयलसोक्खं, अइरेण पावेइ मोक्खं; वियरइ सुराऽ- मध्ययनम् । सुररिद्धिं, करेइ सयलसमीहियसिद्धिं; आवईओ निवारेइ, संसारसायरमुत्तारेइ; ता सबहा पयट्टह धम्मे, मा रमही
गौतमस्वामि|पावकम्मे । एयं च सोऊण ताणि पडिबुद्धाणि । ताहे गागली भणइ-जं नवरं अम्मापियरो आपुच्छामि जेहपुत्तं च
| वक्तव्यता। रजे ठवेमि ताव तुम्ह पायमूले गहेमि पवजं । ताणि आपुच्छियाणि भणंति-जइ तुमं संसारभउविग्गो परिच्चयसि घरवासं तो अम्हे वि । ताहे सो पुत्तं रज्जे ठवित्ता अम्मापिईहिं समं पवइओ। गोयमसामी ताणि घेत्तूण चंपं वच्चइ। तेसिं साल-महासालाणं पंथं वच्चंताणं हरिसो जाओ-जहा इमाई संसारं उत्तारियाणि । एवं तेसिं सुहेण अज्झवसा
ण केवलनाणं उप्पन्नं । इयरेसिं पि चिंता जाया-जहा एएहिं अम्हे रजे ठावियाणि, पुणो संसाराओ य मोइयाणि । एवं चिंतंताणं सुहेणं अज्झवसाणेणं तिण्हं पि केवलनाणमुप्पनं । एवं ताणि उप्पन्ननाणाणि चंपं गयाणि, सामि पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहावियाणि । गोयमसामी वि भगवं वंदिऊणं तिक्खुत्तो पाएसु| पडिओ, उहिओ भणइ-कहिं वच्चह ? एह तित्थयरं वदह । ताहे सामी भणइ-मा गोयमा! केवली आसाएहिं। ताहे आउट्टो खामेइ, संवेगं च गओ। तत्थ गोयमसामिस्स सम्मत्तमोहणीयकम्मोदयवसेण चिंता जाया 'मा णं न सेज्झेज्जामि' त्ति । इओ य देवाण संलावो वट्टइ-अज भयवया वागरियं-जो अट्ठावयम्मि विलग्गइ चेइयाणि य वंदइ ॥१५४॥ धरणिगोयरो ससत्तीए सो तेण भवग्गहणेणं सिज्झइ । ताहे सामी तस्स चित्तं जाणइ-तावसाण य संबोहणयं, एयरस थिरया भविस्सह ति दो वि कयाणि भविस्संति । सो वि सामि आपुच्छइ--अट्ठावयं जामि ? त्ति । तओ भगवया
Page #322
--------------------------------------------------------------------------
________________
गौतमस्वामिवक्तव्यता।
भणिओ-वच्च अट्ठावयं चेइयाण वंदओ । तए णं भगवं हवतुट्ठो वंदित्ता गओ। तत्थ य अद्वावए जणवायं सोऊण तिन्नि तावसा पंचपंचसयपरिवारा पत्तेयं पत्तेयं ते 'अट्ठावयं विलग्गामो' ति तत्थ किलिस्संति कोडिनो दिनो सेवाली । जो सो कोडिनो सो चउत्थं चउत्थं काऊण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढममेहलं विलग्गो। दिनो छर्टी छटेणं काऊण परिसडियपंडुपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो । सेवाली अट्ठमं अट्ठमं काऊण जो सेवालो मइल्लओ तं आहारेइ, सो तइयं मेहलं विलग्गो । एवं ते वि ताव किलिस्संति । भयवं च गोयमो
ओरालसरीरो हुयवहतडियतरुणरविसरिसतेए। तं एरिसं एजंतं पेच्छित्ता ते भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहिति, जं अम्हे महातघस्सी सुक्का भुक्खा न तरामो विलग्गिउं । भयवं च गोयमो जंघाचारणलद्धीए लूयासंतुपुडगं पि नीसाए उप्पयइ, जाव ते पलोयंति 'एस आगओ त्ति, एसो असणं गओ' त्ति ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता-'जइ उयरइ तो वयं एयस्स सीसा' एयं ते पडिच्छंता अच्छंति । गोयमसामी वि पत्तो नियनियवन्नप्पमाणजुत्ताहिं भरहचविणा कारावियाहिं चउबीसाए उसभाइजिणिंदपडिमाहिं समद्धासियं अट्ठावयगिरिसिहरसंठियमाययणं । आगमभणियविहाणेण वंदियाइं चेइयाई, कया य संथुई-पढमपयासियनीई, पढमजिणो धम्मसारही पढमो । पढमो य महापुरिसो, अट्ठावयसंठिओ जयइ ॥ १ ॥ पणमामि विमलनाणं, सम-दम-खम-सच्च-दयगुणपहाणं । अवगयकम्मकलंक, उसभजिणं तिहुयणमयंकं ॥ २॥ जो तुह नाह ! नियच्छइ निम्मलु कमकमलु, नासइ तसु नीसेसु महंतु वि पावमलु । भत्तिभरेण नमसइ जो वि य संथुणइ, सो सिरिउसभकरहिउ सिद्धत्तणु कुणइ ॥३॥
१ यस्तव नाथ ! पश्यति निर्मलं क्रमकमलं, नश्यति तस्य निश्शेषो महानपि पापमलः । भक्तिभरेण नमस्यत्ति योऽपि च संस्तौति, स श्रीऋषभकरस्थितं सिद्धत्वं करोति ॥ ३ ॥
Page #323
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
OXOXOXOXOS
दशमं द्रुमपत्राख्यमध्ययनम्। गौतमखामिवक्तव्यता।
॥१५५॥
जगचिंतामणि! जगनाह ! जगगुरु! जगरक्खण! जगबंधव! जगसत्थवाह ! जगभाववियक्खण ! । अट्ठावयसंठवि| यरूवकम्मट्ठकिविणासण!, चउवीसं पि जिणवर! जयंतु अप्पडिहयसासण! ॥४॥ तओ-सासयमउलमणतं, जम्मणजर-मरण-रोय-तममुक्कं । मह नाह! मोक्खसोक्खं, संपजउ तुह पभावेणं ॥५॥' ति काऊणं पणिहाणं गंतूणुत्तरपुरथिमे दिसीभागे पुढविसिलापट्टए असोगवरपायवस्स अहे तं रयाणि वासाए उवागओ। इओ य सक्कस्स लोगपालो वेसमणो, सो वि अट्ठावयचेइयवंदओ आगओ। सो चेइयाणि वंदित्ता गोयमसामि वंदइ । भयवं पि धम्मं | कहेइ-धम्मो अत्थो कामो, पुरिसत्था तिन्नि होंति लोगम्मि । धम्माओ जेण इयरे, तम्हा धम्मो पहाणो उ ॥ १॥ धम्मो वि एत्थ सिज्झइ, देवाण जईण भत्तिराएण। ता तम्मि चेव पढम, पयट्टियव्वं विसेसेणं ॥२॥ देवो पुण एत्थ सो चेव जो सबन्नू सबदसी अट्ठारसदोसेहि य वन्जिओ । जओ भणियं-"अन्नाण कोह मय माण, लोह माया रई य अरई य । निद्दा सोय अलियवयण, चोरिया मच्छर भया य ॥१॥ पाणिवह पेम कीडापसंग हासा य जस्स इय दोसा । अट्ठारस वि पणट्ठा, नमामि देवाहिदेवं तं ॥ २॥" एवंविहो य भयवं तित्थयरो अरहओ, तस्स |चेव भत्ती कायवा । सा य पूयावंदणाईहिं हवइ । पूर्व पि पुप्फा-ऽऽमिस-थुइ-पडिवत्तिभेएण चउविहं पि जहासत्तीए कुज्जा । जओ-"उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिदाणं ॥ १॥" वंदणं पि कायचं तिसंझं, तं पि य विहिणा आगमभणिएण । भणियं च-तिन्नि निसीही तिन्नि उ, पयाहिणा तिन्नि चेव |य पणामा । तिविहा पूया य तहा, अवत्थतियभावणं चेव ॥१॥ तिदिसिनिरिक्खणविरई, पयभूमिपमजणं च तिक्खुत्तो। वन्नाइतियं मुद्दातियं च तिविहं च पणिहाणं ॥ २॥तिविहा पूया-पुप्फामिसथोत्तेहिं । अवत्थतियभावणा-छउमत्थकेवलि-सिद्धत्तभावणा। वन्नाइतियं च-वन्नो अत्थो आलंबणं च ॥ तहा जइणो पुण ते चेव जे समसत्तुमित्ता समले?
XXXXXXX
॥१५५॥
KOXOXOXI
Page #324
--------------------------------------------------------------------------
________________
XOXOXOXOXOXOXOXOXOXOXOXOX
कंचणा पंचसमिया तिगत्ता अममा अमच्छरा जिइंदिया जियकसाया निम्मलबंभचेरा सज्झायज्झाणुज्जया दुचरतवञ्चरणरया|गौतमस्वामिअंताहारा पंताहारा सुक्खा भुक्खा निम्मंससोणिया किसियंगा निरग्गिसरणा कुक्खिसंबला अनिययभिक्खावित्तिणो ति। वक्तव्यता। तेसिं अब्भुट्ठाण-अंजलिपम्गह आसणदाणा-ऽभिग्गह-कियकम्म-सुस्सूसणा-ऽभिमुहगमणा-ऽणुगच्छण-पडिलाहण-कुसलमणकुसलवइपवत्तणाईहिं कायचा भत्ती। एत्थंतरे बेसमणो चिंतेइ-एस भयवं एरिसे साहुगुणे वन्नेह?, अप्पणो य से इमा सरीरसुकुमारया जारिसा देवाण वि नत्थि, ता अंताहारा पंताहारा इन्चाइपरूवणाए विसंवाइणिं चेटु इमस्स सरीरागिई सूएइ । तं च तस्साकूयं नाणेण नाऊण भयवं 'मा अणेण अकुसलपरिणामेण एस दुल्लहबोहिओ हवउ' त्ति अणुसासणनिमित्तं सबसत्तहियरओ पुंडरियं नामऽज्झयणं परूवेइ-जहा पोक्खलावईविजए पुंडरिगिणी नयरी । नलिणीगुम्ममुजाणं । तत्थ णं महापउमे नाम राया होत्था । पउमावई देवी । ताणं दो पुत्ता पुंडणए कंडरिए य सुकुमारा जाव पडिरूवा ।। पुंडरिए जुवराया वि होत्था । | तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव नलिणिवणे उजाणे समोसढा, महापउमे निग्गए धम्म सोच्चा |भणइ-जं नवरं देवाणुप्पिया ! पुंडरियं कुमारं रजे ठवेमि ताव वयगहणेणं सफलीकरेमि मणुयत्तणं । अहासुहं मा पडिबंध करेहि । एवं जाव पुंडरिए राया जाए जाव विहरइ, तते णं से कंडणए कुमारे जुबराया जाए। तते णं से पउमे राया पुंडरियं रायं आपुच्छइ । तते णं से पुंडरिए सिवियं नीणेइ । जाव पवइए णवरं चोद्दस पुबाई अहिजइ ।। बहूहिं छट्ठ-ऽहममहातवोवहाणेहिं बहूणि वासाणि सामण्णमणुपालेऊण मासियाए संलेहणाए सहि भत्ताई झोसेत्ता जाव सिद्धो । अन्नया ते थेरा पुवाणुपुविं जाव पुंडरिगिणीए समोसढा । परिसा निग्गया । तए णं से पुंडरिए कंडरिएगं| जुवरन्ना सद्धिं इमीसे कहाए लद्धढे समाणे जाव गए धम्मकहाए जाव से पुंडरिए सावगधम्म पडिवन्ने जाव पडिगए ।
FoXXXXXXXXX
Page #325
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
।। १५६ ।।
तए णं से कंडरिए जुवराया थेराणं धम्मं सोचा हट्ठे जाव जहेयं तुब्भे वयह, जं नवरं देषाणुप्पियं पुंडरियं रायं आपुच्छामि, तसे णं जाव पवयामि । अहासुहं पवयह । तए णं से कंडरिए जाव थेरे नमंसइ, नमसित्ता अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता तमेव चाउघंटं आसरहं दुरुहइ जाव पच्चोरुहइ, पञ्च्चोरुहित्ता जेणेव पुंडरिए राया तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं मत्थए अंजलिं कट्टु जाव पुंडरियं रायं एवं वयासी — एवं खलु मए देवाणुप्पिया ! थेराणं अंतिए जाव धम्मे निसंते, से य धम्मे अभिरुइए, तए णं अहं देवाणुपिया ! संसारभविग्गो भीए जम्मणमरणाणं * इच्छामि णं तुब्भेहि अणुन्नाए समाणे थेराणमंतिए जाव पवइत्तए । तए णं से पुंडरिए राया एवं व्यासी - माणं तुमं | देवाणुप्पिया ! इयाणिं थेराणमंतिए जाव पवयाहि, अहं णं तुमं महया महया रायाभिसेएणं अभिसिंचामि । तए कंडरिए पुंडरियस्स रन्नो एयमहं नो आढाइ नो परिजाणइ तुसिणीए संचिट्ठइ । तते णं से कंडरिए पुंडरियं रायं दोच्चं पि तचं पि एवं वयासी — इच्छामि णं देवाणुप्पिया ! जाव पवइत्तए त्ति । तए णं से पुंडरिए राया कंडरीयं कुमारं जाहे नो संचाएइ विसयाणुलोमाहिं बहूहिं आघवणाहिं जाव आघवित्तए वा ताहे विसयपडिकूलाहिं संजमभउब्वेगकरीहिं पनवेमाणो पन्नवेमाणो एवं बयासी – एवं खलु जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे सवदुक्खाणं अंतकरे किंतु एयम्मि लोहमया इव जवा चावेयद्या, वालुयाकवले इव भक्खियवे, गंगा इव महानई पडिसोयं गंतव्वा, महासमुद्दे इव भुयाहिं तरियचे, तिक्खखग्गधाराए व चंकमियवं, जओ असिधारं वयं चरेयां, नो खलु कप्पड़ जाया ! समणाणं निग्गंथाणं पाणा| इवाए वा जाव मिच्छादंसणसल्ले वा आहाकम्मे वा जाव बीयभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया ! सुहसमुचिए नो चेव णं दुहसमुचिए, नालं सीयं, नालं उण्हं, नालं खुहा, नालं पिवासा, नालं चोरा, नालं वाला, नालं दंसा, नालं मसगा, | नालं वातिय-पित्तिय- सिंभिय-सन्निवाइयविविहे रोगायंके, उच्चावए गामकंटए, बावीसं परीसहोवसग्गे आइण्णे सम्म महि
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
गौतम
स्वामि
वक्तव्यता ।
॥ १५६ ॥
Page #326
--------------------------------------------------------------------------
________________
यासित्तए त्ति। तन्नो खलु जाया! अम्हे इच्छामो तुन्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया! अणुभवाहि रज्जसिरिं गौतमस्वामिपच्छा पवइहिसि ।तए णं से कंडरीए एवं वयासी-तहेव णं तं देवाणुप्पिया! जंणं तुब्भे वयह, किं पुण देवाणुप्पिया! वक्तव्यता। निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं विसयतिसियाणं दुरणुचरे धीरजणस्स निच्छियस्स नो खलु एत्थं किंचि दुकर करणाए, तं इच्छामि णं देवाणुप्पिया! जाव पवइत्तए त्ति । तए णं कंडरियं पुंडरिए राया जाहे नो संचाएइ बहूहिं आघवणाहि य आघवित्तए वा ताहे अकामए चेव निक्खमणं अणुमन्नित्था । तए णं से पुंडरिए कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-जहा महग्धं महरिहं निक्खमणमहिमं करेह जाव पवइओ। ततो सामाइयमाइयाइं एकारस अंगाई अहिजइ, बहूहिं चउत्थ-छट्ठ-ऽहमाईहिं तवोविहाणेहिं जाव विहरइ। अन्नया तस्स कंडरीयस्स अंतेहिं पंतेहि य जाव रोगायके पाउन्भूए जाव दाहवकंतीए यावि विहरइ । तए णं से थेरा भगवंतो अन्नया कयाइ पुवाणुपुविं चरमाणा गामाणुगामं विहरमाणा पुंडरिगिणीए नयरीए नलिणिवणे समोसढा । तए णं से पुंडरीए राया इमीसे कहाए लद्धढे समाणे जाव पजुवासइ । पत्थुया धम्मकहा भयवया। तए णं से पुंडरिए राया धम्म सोच्चा जेणेव कंडरिए रायरिसी तेणेव उवागच्छइ, कंडरीयं वंदइ नमसइ, कंडरीयस्स सरीरं सवाबाहं सरुयं
पासइ २ जेणेव थेरा तेणेव उवागच्छइ, थेरे वंदइ, एवं वयासी-अहन्नं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं * तिगिच्छिएहिं फासुएसणिज्जेहिं ओसहभेसज्जभत्तपाणेहिं तिगिच्छं आउट्टामि, तुब्भे णं भंते ! मम जाणसालासु समव
सरह । तए णं थेरा पुंडरीयस्स रन्नो एयमढे पडिसुणिंति २ जाव जाणसालासु विहरति । तए णं से पुंडरीए कंडरी
यस्स तिगिच्छं आउट्टेइ । तते णं तं मणुन्नं असणं ४ आहारंतस्स समाणस्स से रोगायंके खिप्पामेव उबसंते हढे जाए उ० अ०२७ मा
आरोगे बलियसरीरे। तते णं से थेरा रायाणमापुच्छित्ता अब्भुजयविहारेण विहरति । से रोगायंकाओ विप्पमुक्के वि समाणे 4
Page #327
--------------------------------------------------------------------------
________________
दशमं द्रुमपत्राख्यमध्ययनम्। गौतमस्वामिवक्तव्यता।
श्रीउत्तरा- | तंसि मणुनंसि असणे ४ मुच्छिए जाव अज्झोववन्ने विविहे य पाणगंसि नो संचाएइ बहिया अब्भुजएणं विहारेणं ध्ययनसूत्रे
विहरित्तए त्ति । तते णं से पुंडरिए इमीसे कहाए लद्धढे समाणे जेणेव कंडरीए तेणेव उवागच्छइ २ कंडरीयं तिक्खुत्तो श्रीनेमिच
Xआयाहिणं पयाहिणं करेइ २ वंदइ २ एवं वयासी-धन्ने सिणं तुमं देवाणुप्पिया! एवं संपुन्ने सि णं कयत्थे कयलक्खणे न्द्रीया
सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जन्नं तुमं रजं च जाव अंतेउरं च विच्छड्डेत्ता जाव पवइए । सुखबोधा
अहन्नं अहन्ने अकयपुन्ने, जण्णं माणुस्से भवे अणेगजाइ-जरा-मरण-रोग-सोग-सारीरमाणसकामदुक्खवसणसयाभिभूए ख्या लघु
अधुवे अणीइए असासए संझब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदसणोवमे विजुलयाचंचले वृत्तिः ।
पुर्वि वा पच्छा वा अवस्सं विप्पजहियचे, तहा माणुस्सए सरीरगे दुक्खाययणे विविवाहिसयसन्निकेए अट्ठियकहुट्ठिए ॥१५७॥
सिराण्हारुजालसंपिणद्धे मट्टियभंडो छ दुब्बले असुइसंकिलिडे अणिहवियसबकालसंठप्पए जराघुणिए जजरघरे व सडणपडणविद्धंसणधम्मए पुविं वा पच्छा वा अवस्सं विष्पजहियवे, कामभोगेसु य माणुस्सएसु असासएसु वंतासवेसु एवं पित्त-खेल-सुक्क-सोणियासवेसु उच्चारपासवणखेलसिंघाणगविलीणेसु सुक्कसोणियसमुन्भवेसु अबुहजणनिसेविएसु साहुगरह|णिज्जेसु अणंतसंसारवड्डणेसु कडुयविवागेसु अमुच्चमाणचुडलि व दुक्खाणुबंधेसु सिद्धिगमणविग्घेसु पुर्षि वा पच्छा वा अवस्सं विप्पजहियत्वेसु, तहा रजे हिरन्ने सुवन्ने य जाव सावएजे अग्गिसाहिए रायसाहिए मञ्चुसाहिए दाइयसाहिए अधुवे अणिच्चिए असासए पुत्विं वा पच्छा वा अवस्सं विप्पजहियो, गिद्धो मुच्छिओ अहं नो संचाएमि जाव पवइत्तए, तं धन्ने सि णं तुम जाव सुलद्धे णं मणुयजम्मे जन्नं पवइए । तते णं से कंडरीए पुंडरिएणं एवं वुत्ते तुसिणीए संचिट्ठइ । तए णं पुंडरिए दोचं पि तचं पि एवं वयासी-धन्ने सि णं तुमं, अहं अहन्ने । तए णं से दोच्चं पि तचं पि एवं वुत्ते समाणे अकामए अवसबसे लज्जाए गारवेण य पुंडरीयं रायं आपुच्छइ, थेरेहिं सद्धिं बहियाजणवयविहारं विहरइ ।
XXXX8XOXOXOXEXBXXXX
XOXOXOXOXOXXX8XOXOXOXEY
॥१५७॥
Page #328
--------------------------------------------------------------------------
________________
तते णं से कंडरिए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरेत्ता तओ पच्छा समणत्तणनिविण्णे समणत्तणनिव्भत्थिए | समणगुणमुक्कजोगे थेराणमंतियाओ सणियं सणियं पच्चोसकइ । जेणे व पुंडरिगिणी नयरी जेणेव पुंडरीयस्स रन्नो भवणे | जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ २ जाव सिलापट्टयं दुरुहइ २ | ओह्यमणसंकल्पे जाव झियायइ । तए णं पुंडरीयस्स अम्मधाई तत्थागच्छइ, जाव तं तहा पासइ २ पुंडरीयस्स साहइ । सेवि य णं अंतेउरपरियणसंपरिवुडे तत्थ गच्छइ २ तिक्खुत्तो आयाहिणपयाहिणं करेइ । जाव धन्ने सिणं स जाव तुसिणीए । तए णं पुंडरीए एवं वयासि — अट्ठो भंते ! भोगेहिं ? । हंता अट्ठो । तए णं कोडुंबियपुरिसे सहावेइ २ कलिकलुसेण व अहिसित्तो रायाभिसेएणं जाव रज्जं पसासेमाणे विहरइ । तए णं से पुंडरीए सयमेव पंचमुट्ठियं लोयं करेइ २ चाज्जामं धम्मं पडिवज्जइ २ कंडरीयस्स आयारभंडगं सवं सुहसमुदयं पिव गेण्हइ २ इमं च अभिग्गहं | गेहइ — कप्पइ मे थेराणं अंतिए धम्मं पडिवज्जेत्ता पच्छा आहारं आहारेत्तए त्ति कट्टु थेराभिमुद्दे निग्गए । कंडरीएण य तम्मि दिणे सुबहुपणीए आहारे अइकंखाए आहारिए । तए णं तस्स तं पणीयं पाणभोयणं आहारियस्स नो सम्मं परिणयं, वेयणा पाउ भूया उज्जला विउला दुरहियासा । तते णं से मंतिसामंतेहिं अवहीरिए अकयपडियारे रज्जे य जाव अंतेउरे य मुच्छिए अज्झोववण्णे अट्टरुद्दज्झाणवसमुवगए अकामए कालं किचा सत्तमपुढवीए तेत्तीससागरोवमट्टिईए नेरइए जाए। पुंडरीए वि य णं थेरे पप्प तेसिं अंतिए दोच्चं पि चाज्जामे धम्मे पडिवज्जइ । अट्ठमखमणपारणगंसि अदी जाव आहारेइ, तेण य कालाइकंतसीयललुक्खअरसविरसेण अपरिणएण वेयणा दुरहियासा जाया । तते णं से अधारणिज्जमिति कट्टु करयलपरिग्गहियं जाव अंजलिं कट्टु नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं थेराणं भगवंताणं आयरियाणं धम्मोवएसयाणं, पुत्रिं पि य णं मए थेराणं अंतिए सबे पाणाइवाए पश्चक्खाए जावज्जीवाए
गौतमस्वामिवक्तव्यता ।
Page #329
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१५८॥
*EX XOXOXOXOXOXOXOXOXO)
जाव सबे अकरणिजे जोगे पञ्चक्खाए, इयाणि पि य णं तेसिं चेवभगवंताणं अंतिए सवं पाणाइवायं जाव सवं अकरणिजंदशमं दुमजोगं पञ्चक्खामि, जंपि य मे इमं सरीरगं जाव एवं पि चरिमेहिं ऊसासनीसासेहिं वोसिरामि त्ति । एवं आलोइयपडि- पत्राख्यकंते समाहिपत्ते कालमासे कालं किच्चा सबढसिद्धे तेत्तीससागरोवमाऊ देवे जाए । ततो चइत्ता महाविदेहे सिज्झिहि त्ति । मध्ययनम् । | तं मा तुमं दुब्बलत्तं वलियत्तं वा गिण्हाहि, जओ सो कंडरीओ दुब्बलो वि अट्टदुहट्टवसट्टो सत्तमाए पुढवीए |उववन्नो, पुंडरिओ पडिपुन्नगलकवोलो सबट्ठसिद्धे उववन्नो, एवं देवाणुप्पिया ! बलिओ वा दुब्बलो वा अकारणं,*
गौतमस्वामि|एत्थ झाणनिग्गहो कायबो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो 'अहो! भगवया आकूयं नायं' ति अईव |
वक्तव्यता। संवेगमावन्नो वंदित्ता पडिगओ । तत्थ वेसमणस्स एगो सामाणिओ देवो, तेण पुंडरीयझयणमुग्गाहियं पंचस-1 याणि सम्मत्तं च पडिवन्नो त्ति । केई भणंति-जंभगो सो । ताहे भगवं कल्लं चेइयाई वंदित्ता पचोरुहइ । ते तावसा भणंति-तुब्भे अम्हाणं आयरिया, अम्हे तुम्ह सीसा । सामी भणइ-तुम्ह य अम्ह य तिलोयगुरू आयरिया । ते भणंति-तुब्भ वि अन्नो आयरिओ? । ताहे सामी भगवओ गुणसंथवणं करेइ-जहा सबन्नू सबदसी रूवसंपयाए अहरीकयभुवणो किंकरीकयसयलसुरासुरो सुरविरइयरयणमयसिंहासणोवविठ्ठो सुरवरचालिज्जमाणचामरजुयलो उवरिधरियधवलछत्तत्तओ रयण-कणय-कलहोयमयपायारतियपरिवलइओ समणो भगवं महावीरो भवसत्ताण धम्म वागरंतो संपयं चंपाए विहरइ सो अम्ह गुरू । इमं च सोऊण जाओ ताण महतो परिओसो, वियलिओ कम्मगंठी, पावियं | सम्मदसणं, जाओ चरणपरिणामो, गहिया गोयमसमीचे पञ्चज्जा । देवयाए लिंगाणि उवणीयाणि । ताहे भगवया सद्धिं
॥१५८॥ वचंति, भिक्खावेला य जाया । भगवं भणइ-किं तुम्हे आणिजउ ? । ते भणति-पायसो। भगवं सबलद्धिसंपन्नो पडिग्गहं घयमहुसंजुत्तस्स पायसस्स भरेत्ता आगओ । ताहे भणइ-परिवाडीए ठाह । ते ठिया । भगवं च अक्खीण
DKOKKOKeXOXOK
Page #330
--------------------------------------------------------------------------
________________
गौतमस्वामिवक्तव्यता।
FOXOXOXOXOXOXOXOXOXOXXX
महाणसिओ । ते धाया, सुट्ट्यरं आउट्टा । ताहे सयमाहारेइ । ताहे पुणरवि पट्ठिया । तेसिं च सेवालभक्खगाणं जेमंताणं चेव जाओ सुहपरिणामो, चिंतिउं च पवत्ता-अहो ! अम्ह कुसलकम्मोदओ जं जाओ अणभवुट्टिसरिसो समत्थसुयमहोयहिणा अणुरत्तगुणनिहिणा सिद्धिपुरिसत्यवाहेण गोयमसामिणा सद्धिं समागमो, संपत्ता सयंभुरमणपडियरयणं व सुदुल्हा संसारसायरुत्तारणी जिणधम्मबोही, पत्तो तिहुयणचिंतामणी सयलजयजीववच्छलो भयवं महावीरसामी, | तो णित्थिन्नो अम्हेहिं जम्म-जरा-मरण-रोय-सोयजलकल्लोलमालिओ भवजलही । एवमाइसंवेगभावणोवगयाण अपुवक
रणाइकमेण अद्धभुत्ते चेव तेसिं उत्पन्नं केवलणाणं । दिन्नस्स वग्गे भगवओ समीवे पत्तस्स छत्ताइछत्तं पेच्छमाणम्स al पुत्ववन्नियसुहपरिणामेणं उववन्नं केवलं । कोडिन्नस्स वग्गे सामि दट्टण उप्पन्नं । गोयमसामी पुरओ पकडमाणो सामि *
पयाहिणीकरेइ । ते वि केवलिपरिसं पहाविया । गोयमसामी भणइ-एह सामि वंदह । सामी भणइ-गोयमा ! मा केवली आसाएहिं । गोयमसामी आउट्टो मिच्छादुक्कडं करेइ । तओ गोयमसामिस्स सुट्टयरं अद्धिई जाया ताहे सामी गोयम भणइ–देवाणं वयणं गिझं ? उआहु जिणाणं ?। गोयमो भणइ-जिणवराणं । तो कीस अद्धिई करेसि ?। ताहे सामी चत्तारि कडे पन्नवेइ, तंजहा-मुंबकडे, विदलकडे, चम्मकडे, कंबलकडे । ता तुम गोयमा ! ममोवरि कंबलकडसमाणसिणेहाणुरागो, जओ-चिरसंसिट्ठोसि मे गोयमा, चिरपरिचिओ सि से गोयमा!, रागो पुण पसत्थेसु वि अहक्खायचारित्तलाभं पडिहणइ, न य अहक्खायमंतरेण केवलमुष्पजइ, केवलं सरागसंजमाणं साहूणं पसत्थरागो अपसत्थरागनिवारगत्तेण वीयरागहे उत्तणेण य अणुमओ। जओ-"अरहतेसु य रागो, रागो साहू वंभयारीसु । एस पसत्थो रागो, अज! सरागाण साहूणं ॥ १॥" तो मा विसायं गच्छसु. अइरेण चेव तुह खीण-1* | रागस्स उपजिस्सइ केवलं, दो वि य अंते तुला भविस्सामो। ताहे सामी दुमपत्तयं नाममायणं पन्नवेइ
XXXXXXXXXXXX
Page #331
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्र श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १५९॥
XI इओ तुंबवणसन्निवेसे धणगिरी नाम गाहावई, सो य सड्डो, सो य पधइउकामो। तस्स य मायापियरो दशमं द्रुम
वारिति । पच्छा सो जत्थ जत्थ वारिति तत्थ तत्थ विपरिणामेइ जहा अहं पवइउकामो। तस्स य तयणुरुवस्स || पत्राख्य
गाहावइस्स धूया सुनंदा नाम । सा भणइ-ममं देह । ताहे सा दिन्ना । तीसे य भाया अजसमिओ नाम पुव- मध्ययनम् । * पवइओ। तीसे य सुनंदाए कुच्छिसि सो वेसमणसामाणिओ देवो चइऊण देवलोगाओ पुत्तत्ताए उववन्नो । ताहे भणइ | धणगिरी-एस ते गम्भो बिइज्जओ होहिइ । सो सीहगिरिस्स पासे पवइओ। इमो वि नवण्हं मासाणं दारगो|
वीरप्रभोरनुजाओ । इत्यादि भगवद्धरस्वामिकथा आवश्यकचूर्णितोऽवसेया। साम्प्रतं सूत्रमनुस्रियते
| शासनम्। दुमपत्तए पंडुयए जहा, निवडइ राइगणाण अच्चए ।
एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥१॥ व्याख्या-द्रुमः-वृश्नस्तस्य पत्रं-पणं तदेव द्रुमपत्रकं "पंडयए" त्ति आर्षत्वात् पाण्डुरके कालपरिणामतः तथाविधरोगादेर्वा प्राप्तवलक्षभावं 'यथा' येन प्रकारेण 'निपतति' शिथिलवृन्तबन्धनत्वाद् भ्रश्यति प्रक्रमाद् द्रुमात् | रात्रिगणानाम् उपलक्षणत्वात् रात्रिन्दिवसमूहानाम 'अत्यये' अतिक्रमे, 'एवम्' इत्येवंप्रकारं मनुष्याणां जीवितम् अशेप-| जीवोपलक्षणं चैतत , तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या अध्यवसायादिजनितेन उपक्रमेण वा भ्रश्यतीत्येव-10 मुच्यते । उक्तञ्च-"शस्त्रं व्याधिर्विपं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुन्मूत्रविष्टा| निरोधाः । नानाक्षुद्रोपघाताः प्रचुरभुजिरुजः श्रान्तिगात्राभिघाताः, विनान्येतानि सद्यश्विरमपि घटितं जीवितं संहरन्ति ॥१५९॥ ॥ १॥" यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे 'गौतम !' इति इन्द्रभूतेरामश्रणम , 'मा प्रमादीः' मा प्रमादं कृथाः। शेषशिष्योपलक्षणं च गौतमग्रहणम्। अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वमावि
OXOXOXOXOXOXOXXXoxoxox
Page #332
--------------------------------------------------------------------------
________________
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
श्चिकीर्षुराह नियुक्तिकृत गाथात्रयम्-"परियट्टियलायन्नं, चलंतसंधि मुयंतविंटागं । पत्तं च वसणपत्तं, कालप्पत्तं भणइ गाहं ॥१॥जह तुब्भे तह अम्हे, तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं, पंडुयपत्तं किसलयाणं ॥२॥" किमेवं पाण्डुपत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह-"नेवि अत्थि नवि य होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजणविबोहणट्ठाए ॥३॥" भणितं चागमविद्भिः -"चरियं च कप्पियं वा, आहरणं दुविहमेव नायचं । अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए ॥१॥" यह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः । उक्तश्च-"परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगवं किमुहसि ?॥१॥" तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति सूत्रार्थः॥ १॥ पुनरायुषोऽनित्यत्वं ख्यापयितुमाह
कुसग्गे जह ओसविंदुए, थोवं चिट्ठइ लंबमाणए ।
एवं मणुयाण जीवियं, समयं गोयम! मा पमायए ॥२॥ व्याख्या-कुशाने यथा 'अवश्यायबिन्दुकः' शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, 'स्तोकम्' अल्पकाल
१ "परिवर्तितलावण्यं, चलस्सन्धि मुबबृन्तकम् । पत्रं च व्यसनप्राप्त, कालप्राप्त भणति गाथाम् ॥1॥
यथा यूयं तथा वयं, यूयमपि च भविष्यथ यथा वयम् । सन्दिशति पतत् पाणदुपत्रं किप्तकयानाम् ॥२॥" २ "नाप्यस्ति नापि च भविष्यत्युल्लापः किसलय-पाण्डुपत्रणाम् । उपमा खल्वेषा कृता, भविकजनविबोधनार्थम् ॥ ३॥" ३ "चरितं च कल्पितं वा उदाहरणं द्विविधमेव ज्ञातव्यम् । अर्थस्य साधनार्थ इन्धनमिवौदनार्थाय ॥१॥"
Page #333
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १६० ॥
मिति गम्यते, तिष्ठति लम्बमानकः । एवं मनुजानां जीवितम्, अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥२॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह -
इइ इत्तरियम्मि आउए, जीवियए 'बहुपच्चवायए ।
विहुणाहि रयं पुरेकडं, समयं गोयम ! मा पमायए ॥ ३ ॥
3
व्याख्या- 'इति' उक्तन्यायेन ' इत्वरे' स्वल्पकालभाविनि एति - उपक्रमहेतुभिः अनपवर्त्यतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तचैवं निरुपक्रममेव तस्मिन् तथाऽनुकम्पितं जीवितकं, चशब्दस्य गम्यमानत्वात् तस्मिंश्च अर्थात् सोपक्रमायुषि बहवः - प्रभूताः प्रत्यपायाः - उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्पिताहेतुराविष्कृतः । एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमिति, त्वमतोऽस्यानित्यतां मत्वा 'विधुनीहि ' जीवात् पृथक् कुरु 'रजः' कर्म " पुरेकडं" ति पुरा - पूर्वं तत्कालापेक्षया कृतं - विहितं । तद्विधुवनोपायमाह - समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३ ॥ स्यात् - पुनर्मनुष्यभवावाप्तौ उद्यंस्याम
इत्याह
दुलहे खलु माणुसे भवे, चिरकालेण वि सबपाणिणं ।
गाढा य विवाग कम्मुणो, समयं गोयम ! मा पमायए ॥ ४ ॥
व्याख्या – 'दुर्लभः' दुरवापः 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेषणं द्योतयति, 'मानुषः' मनुष्यसम्बन्धी 'भवः' जन्म 'चिरकालेनापि प्रभूतकालेनापि आस्तामल्पकालेन इत्यपिशब्दार्थः, 'सर्वप्राणिनां सर्वेषामपि जीवानाम्, किमिति दुर्लभः मनुष्यभवः ? इत्याह- 'गाढा:' विनाशयितुमशक्यतया दृढाः, 'च' इति यस्मात्, “विवाग कम्मुणो" त्ति
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
अप्रमादार्थं
वीरप्रभोरनु
शासनम् ।
॥ १६० ॥
Page #334
--------------------------------------------------------------------------
________________
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
'विपाकाः' उदयाः 'कर्मणां' मनुष्यगतिविघातिप्रकृतिरूपाणाम् । यत एवमतः समयमपि गौतम! मा प्रमादीरिति | सूत्रार्थः ॥ ४ ॥ कथं पुनर्दुर्लभं मनुजत्वम् ? इत्याहपुढवीकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम! मा पमायए॥५॥ आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम! मा पमायए ॥६॥ तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥७॥ वाउकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥८॥ वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम! मा पमायए॥९॥ बेइंदियकायमगओ, उक्कोसंजीवो उसंवसे।कालं संखिजसन्नियं, समयंगोयम! मा पमायए १० तेइंदियकायमइगओ, उकोसं जीवो उसंवसे।कालं संखिजसन्नियं,समयं गोयम!मा पमायए ११ चरिंदियकायमइगओ,उक्कोसंजीवो उ संवसे।कालं संखिजसन्नियं,समयंगोयममा पमायए१२ पंचेंदियकायमइगओ, उक्कोसंजीवोउ संवसे। सत्तट्ठभवग्गहणे, समयं गोयम!मा पमायए॥१३॥ देवेरए य गओ, उक्कोसं जीवो उसंवसे । इक्केक्कभवग्गहणे, समयं गोयम! मा पमायए ॥१४॥ __व्याख्या-पृथ्वीकायमैतिगतः "उक्कोसं" ति उत्कर्षतो जीवः 'तुः' पूरणे, 'संवसेत् तद्रूपतयैव अवतिष्ठेत् 'कालं' सङ्ख्यातीतम् , अतः समयमपि गौतम! मा प्रमादीरिति ॥१॥ एवमकाय-तेजस्काय-वायुकायसूत्रत्रयं व्याख्येयम् , तथा वनस्पतिसूत्रं च । नवरं कालमनन्तं, अनन्तकायिकापेक्षमेतत् । दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव,
१ अतिशयेन मृत्वा मृत्वा तदुत्पत्तिलक्षणेन गतः-प्राप्तः ।
Page #335
--------------------------------------------------------------------------
________________
श्रीउत्तरा-
श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
दशमं दुम
पत्राख्यमध्ययनम्।
अप्रमादार्थ वीरप्रभोरनुशासनम्।
॥१६॥
XXXOXOXOXOXOXOXOXOXXX
ते ह्यत्यन्ताल्पबोधतया तत उद्धृता अपि न प्रायो विशिष्टं मानुपादिभवमाप्नुवन्ति । इह च सङ्ख्यातीतग्रहणे असङ्ख्याता अनन्तग्रहणे चाऽनन्ता उत्सर्पिण्यवसर्पिण्योऽवगन्तव्याः । यत आगमः-"अस्संखोसप्पिणिउसप्पिणीउ एगिंदियाण उ चउण्हं । ता चेव ऊ अणंता, वणस्सईए उ बोधवा ॥ १॥" तथा द्वीन्द्रियकायमतिगतः उत्कर्षतो जीवः संवसेत् कालं 'सङ्ख्येयसंज्ञितं' सङ्ख्यातवर्षसहस्रात्मकम् , अतः समयमपीति पूर्ववत् ।। एवं त्रीन्द्रिय-चतुरिन्द्रियसूत्रे । पञ्चेन्द्रिया |उत्तरत्र देवनारकयोरभिधानात् मानुषत्वस्य तु दुर्लभत्वेन प्रक्रान्तत्वात् तिर्यश्च एवं गृह्यन्ते, तत्कायमतिगतः उत्कर्षतो जीवः संवसेत् सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि, अतः समयमपीति पूर्ववत् । दैवान् नैरयिकांश्च अतिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणम् , अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ॥ उक्तमेवार्थमुपसंहरन्नाहएवं भवसंसारे, संसरति सुभासुभेहि कम्महिं।जीवोपमायबहुलो,समयं गोयम! मा पमायए १५
व्याख्या-'एवम्' उक्तप्रकारेण भवा एव-तिर्यगादिजन्मान्येव संसारो भवसंसारः तस्मिन् 'संसरति' पर्यटति | शुभाशुभैः कर्मभिर्जीवः प्रमादबहुलः, अतः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ १५ ॥ एवं मनुजभवदुर्लभत्वमुक्तम् । इदानीं तदवाप्तावप्युत्तरोत्तरगुणावाप्तिरतिदुरापैव इत्याह
लढूणऽवि माणसत्तणं. आयरियत्तं पुणरावि दल्लभं । बहवे दसुया मिलेक्खया, समयं गोयम! मा पमायए ॥१६॥ लणऽवि आयरियत्तणं, अहीणपंचिंदियया हु दुल्लहा।
विगलिंदियया हु दीसई, समयं गोयम! मा पमायए ॥१७॥ १ "असङ्ख्योत्सर्पिण्यवसर्पिण्य एकेन्द्रियाणां तु चतुर्णाम् । ताश्चव स्वनन्ता वनस्पतेस्तु बोधव्याः ॥ १॥"
XOXOXOXOXOXOXOXOXOXOX63
॥१६१॥
Page #336
--------------------------------------------------------------------------
________________
अप्रमादार्थ बीरप्रभोरनु| शासनम् ।
XOXOXOXOXOXOXOXOXXX
अहीणपंचिंदियत्तं पिसे लहे, उत्तमधम्मसुई हु दुल्लहा । कुतित्थिनिसेवए जणे, समयं गोयम! मा पमायए ॥१८॥ लद्धृणवि उत्तमं सुई, सद्दहणा पुणरावि दुल्लभा। मिच्छत्तनिसेवए जणे, समयं गोयम! मा पमायए ॥१९॥ धम्म पि हु सद्दहंतया, दुल्लभया काएण फासया ।
इह कामगुणेहिं मुच्छिया, समय गोयम ! मा पमायए ॥२०॥ | व्याख्या-लब्ध्वाऽपि मानुषत्वम् 'आर्यत्वं' मगधाद्यार्यदेशोत्पत्तिलक्षणं 'पुनरपि भूयोऽपि दुर्लभम् ,किमिति ? आहबहवः 'दस्यवः' देशप्रत्यन्तवासिनश्चौराः, "मिलेक्खुय" त्ति 'म्लेच्छाः' अव्यक्तवाचो न यदुक्तमारवधार्यते, तेच शकयवनादिदेशोद्भवाः। उक्तश्च-सगजवणसबरबब्बरकायमुरुंडोडगोट्ठपक्कणिया । अरवागहोणरोमसपारसखसखासिया चेव ॥१॥ दुबिलयलउसबोक्कसभिल्लंधपुलिंदकुंधभमररुया। कुंचायचीणचंचुयमालवदमिला कुलग्घाया ॥२॥ केकयकिरायखरमुहगयमुह | तह तुरगमिंढगमुहा या यकन्ना गयकन्ना, अन्ने य अणारिया बहवे ॥३॥ पावा पयंडदंडा, निरणुतावा य निग्घिणा कूरा। धम्मे परंगमेयरमाई जेसुं न ववहारो॥४॥ मनुजस्वमवाप्याऽपि बहवस्तेषु जन्तव उत्पद्यन्ते । अतः समयमपि गौतम! मा प्रमादीः।इत्थमार्यत्वमपि दुर्लभम् , तदपि लब्ध्वाऽपि आर्यत्वं अहीनपञ्चेन्द्रियता, 'हु'रवधारणे, दुर्लभैव । इहैव हेतुमाहविकलानि-रोगादिभिरुपहतानि इन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, 'हुरिति निपातोऽनेकार्थतया बाहुल्यवाचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते, ततोऽहीनपञ्चेन्द्रियता दुर्लभैव । तथा च समयमपि गौतम! मा प्रमादीः। तथा कथञ्चिदहीनपश्चेन्द्रियतामपि 'स: जन्तुर्लभेत तथापि 'उत्तमधर्मश्रुतिः' तच्छ्रवणात्मिका 'हुरवधारणे
XOXOXOXOXOXOXOXXXXX
Page #337
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
दशमं दुमपत्राख्यमध्ययनम् । अप्रमादार्थ वीरप्रभोरनुशासनम् ।
॥१६२॥
भिन्नक्रमश्च, ततो दुर्लभैव, किमिति ? यतः 'कुतीर्थिनिषेवकः' शाक्यौलूक्यादिकुपाखण्डिपर्युपासकः 'जन' लोकः, कुतीर्थिनो हि लाभार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति तत्तीर्थकृतामप्येवंविधत्वात् । उक्तं हि-"सत्कारयशोलाभार्थिभिश्च मूढैरिहान्यतीर्थकरैः। अवसादितं जगदिदं, प्रियाण्यपध्यान्युपदिशद्भिः ॥१॥” इति ॥ सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ?, अतः समयमपि गौतम ! मा प्रमादीः । किञ्च-लब्ध्वाऽपि उत्तमां 'श्रुतिम्' उत्तमधर्मश्रवणात्मिकां श्रद्धानं पुनरपि दुर्लभम्, इह हेतुमाह-मिथ्यात्वनिषेवकः जनः, अनादिभवाभ्यासतया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, अतः समयमपीति पूर्ववत् ॥ अन्यच्च 'धर्ममपि' प्रक्रमात् सर्वज्ञप्रणीतम् | 'अपिः' भिन्नक्रमः 'हु' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्त्तमभिलषतोऽपि दुर्लभकाः 'कायेन' शरीरेण 'स्पर्शकाः'। अनुष्ठातारः, कारणमाह-'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिषु 'मूञ्छिताः' गृद्धा जन्तव इति शेषः । प्रायेणाऽपथ्येष्वभिष्वङ्गःप्राणिनाम् । यत उक्तम्-"प्रायेण हि यदपथ्यं, तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतो, यथानुकूलाः प्रिया विषयाः ॥ १॥" यतश्चैवमतो दुरापामिमा सामग्रीमवाप्य समयमपि गौतम! मा |प्रमादीरिति सूत्रपञ्चकार्थः ॥ अन्यच्च सति शरीरसामध्ये धर्मस्पर्शनेति तदनित्यताभिधानद्वारेणाप्रमादोपदेशमाह
परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोयबले य हायई. समयं गोयम! मा पमायए ॥ २१ ॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से चक्खुबले य हायई, समयं गोयम! मा पमायए ॥ २२ ॥
॥१२॥
Page #338
--------------------------------------------------------------------------
________________
| अप्रमादार्थ वीरप्रभोरनुशासनम् ।
परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से घाणवले य हायई, समयं गोयम! मा पमायए ॥ २३ ॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से जिन्भबले य हायई,समयं गोयम! मा पमायए ॥२४॥ परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले य हायई, समयं गोयम! मा पमायए ॥ २५॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।
से सच्चबले य हायई, समयं गोयम! मा पमायए ॥ २६॥ व्याख्या-परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्पनीयमिति शरीरकं, यतः 'केशाः शिरसिजाः पाण्डुरा एव पाण्डुरकाः पूर्व जननयनमनोहारिणोऽत्यन्तकृष्णाः सन्तः शुक्लीभवन्ति ते, पुनः ते-शब्दोपादानं भिन्नवाक्यत्वात् । तथा 'से' इति तद् यत् पूर्वमासीत् श्रोत्रयोः-कर्णयोः बलंदूरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं 'चः' समुच्चये 'हीयते' जरातः क्षयमपैति, अतः शरीरसामर्थ्यस्यास्थिरत्वात् समयमपि
गौतम ! मा प्रमादीः । एवं सूत्रपञ्चकमपि ज्ञातव्यम् । तथा 'सर्वबलमिति सर्वेषां करचरणाद्यवयवानां स्वसामर्थ्यम् । X|उक्तञ्च-गानं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसते वक्त्रं च लालायते । वाक्यं
नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १॥” इति सूत्रपदार्थः ।। २१-२२-२३-२४-२५-२६ ॥ जरातः शरीराशक्तिरुक्ता, सम्प्रति रोगतस्तामाह
OXOXOXOXOXOXXXXXX
उ०अ०२८
Page #339
--------------------------------------------------------------------------
________________
श्रीउत्तरा
दशमं द्रुमपत्राख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिचन्द्रीयासुखबोधाख्या लघुवृत्तिः ।
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
॥१६३॥
XOXOXOXOXOXOXOXOXOXXX
अरई गंडं विसूईया, आयंका विविहा फुसंति ते।
विहडइ विद्धंसइ ते सरीरयं, समयं गोयम ! मा पमायए ॥२७॥ व्याख्या-'अरतिः' वातादिजनितश्चित्तोद्वेगः 'गंडं' गडुः, 'विसूचिका' अजीर्णविशेषः 'आतङ्काः' सद्यो घातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः स्पृशन्ति 'ते' तव शरीरकमिति गम्यते । यदुक्तम्-"सासे खासे जरे डाहे, कुच्छिसूले भगंदरे । अरिसा अजीरए दिट्ठी-मुहसूले अरोयए ॥ १॥ अच्छिवेयण कंडू य, कन्नावाहा जलोयरे । कोढे | एमाइणो रोगा, पीलयंति सरीरिणं ॥ २॥" ततश्च "विहडइ" त्ति 'विपतति' विशेषेणाधः पतति-बलोपचयादपैति, 'विध्वस्यते' जीवविमुक्तमधः पतति ते शरीरकम् , अतो यावज्जरा रोगाश्च शरीरं न जर्जरयन्ति तावत् समयमपीति पूर्ववत् । अन्येषामपि अयमुपदेशः। उक्तञ्च-"यावत् स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयोनायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , सन्दीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः ॥ १॥" केशपाण्डुरत्वादि च यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेषशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥२७॥ यथा अप्रमादो विधेयस्तथा चाऽऽह
वोच्छिद सिणेहमप्पणो, कुमुदं सारइयं व पाणियं ।
से सबसिणेहवजिए, समयं गोयम ! मा पमायए ॥२८॥ व्याख्या-'व्युच्छिन्द्धि' अपनय 'स्नेहम' अभिष्वङ्ग, कस्य सम्बन्धिनम् ? आत्मनः, कुमुदमिव "सारइयं" ति| सूत्रत्वात् शरदि भवं शारदम् 'वा' उपमार्थो भिन्नक्रमश्च प्राग् योजितः, 'पानीयं' जलम् , यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्त्तते तथा त्वमपि चिरसंसृष्टत्वादिभिर्मद्विषयस्नेहवशगोऽपि तमपनय, अपनीय च "से" इति 'अथ'
EFOXOXOXXX
॥१६३॥
Page #340
--------------------------------------------------------------------------
________________
अनन्तरं सर्वस्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह जलमपहायैतावति सिद्धे यत् शारदपदोपादानं | तत् शारदजलस्येव स्नेहस्याऽपि अतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः ॥ २८ ॥ किचचेचा णं धणं च भारियं, पवइओ हि सि अणगारियं ।
मावतं पुणो वि आइए, समयं गोयम ! मा पमायए ॥ २९ ॥
व्याख्या – ' त्यक्त्वा ' परिहृत्य "जं" वाक्यालङ्कारे, 'धनं' चतुष्पदादि, चशब्दो भिन्नक्रमः, ततः भार्या च त्यक्त्वा 'प्रब्रजितः' प्रतिपन्नः, 'हि:' यस्मात् "सी" ति सूत्रत्वेन अकारलोपात् 'असि' भवसि 'अनगारितां' यतिताम्, अतो मा 'वान्तम्' उद्गीर्णं पुनरपि “आइए" त्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ २९ ॥ कथन वान्ताऽऽपानं न भवति ? इत्याह
अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मातंबितियं गवेस, समयं गोयम ! मा पमायए ॥ ३० ॥
व्याख्या – 'अपोह्य' त्यक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवम्, विपुलं चैव 'धनौघसंचयं' कनकादिद्रव्यसमूह| सवयम् मा 'तदिति मित्रादिकं 'द्वितीयं' पुनर्प्रहणार्थमिति गम्यते, 'गवेषय' अन्वेषय, तदभिष्वङ्गवान् मा भूः त्यक्तं हि तद् वान्तोपमम्, तदभिष्वङ्गश्च वान्ताऽऽपानप्राय इत्यभिप्रायः । किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३० ॥ इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्ध्यर्थमाह
जिणे अज दिस्सह, बहुमए दिस्सर मग्गदेसिए । संपइ णेयाउए पहे, समयं गोयम ! मा पमायए ॥ ३१ ॥
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
Page #341
--------------------------------------------------------------------------
________________
श्रीउतराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । ॥१६४॥
दशम द्रुमपत्राख्यमध्ययनम्। अप्रमादार्थ वीरप्रभोरनुशासनम् ।
व्याख्या-'नहु' नैव 'जिनः' तीर्थकृत् 'अद्य' अस्मिन् काले दृश्यते, यद्यपीति गम्यते, तथापि “बहुमए" त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, स एवात्र परिगृह्यते, स दृश्यते, "मग्गदेसिय" त्ति मार्यमाणत्वाद् मार्गः-मोक्षस्तस्य "देसिए"त्ति सूत्रत्वात् देशक:-प्रापको मार्गदेशकः, न चैवंविधोऽय- मतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचेतसो भाविनोऽपि भव्या न प्रमादं विधास्यन्तीति, अतः समयमपि गौतम! मा प्रमादीः । इत्थं व्याख्या सूचकत्वात् सूत्रस्येति सूत्रार्थः ॥ ३१ ॥ अत्रैवार्थे पुनरुपदिशन्नाह
___ अवसोहिय कंटगापहं, ओइन्नोऽसि पहं महालयं ।
गच्छसि मग्गं विसोहिया, समयं गोयम! मा पमायए ॥ ३२॥ व्याख्या-'अवशोध्य' परिहृत्य "कंटगापह" ति आकारोऽलाक्षणिकः, कण्टकाश्च-भावतः चरकादिकुश्रुतयः तैराकुलः पन्थाः कण्टकपथस्तं, ततः 'अवतीर्णोऽसि' अनुप्रविष्टः 'असि' भवसि पन्थानं' प्रक्रमात् सम्यग्दर्शनादिकं भावमार्ग "महालय" ति महान्तम् , कश्चिदवतीर्णोऽपि मार्ग न गच्छेद अत आह-गच्छसि' यासि मार्ग, न पुनरवस्थित एवाऽसि, सम्यग्दर्शनाद्युत्सर्पणेन मुक्तिमार्गगमनप्रवृत्तत्वाद्भवतः । तथाप्यनिश्चये प्रायोऽप्राप्तिरेव स्यादित्याह-विशोध्य' विनिश्चित्य । तदेवं प्रवृत्तः सन् समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ अनन्तरं मागेप्रतिपत्तिरुक्ता, तत्प्रतिपत्तौ च कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽह
अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समयं गोयम! मा पमायए ॥३३॥
॥१६४॥
Page #342
--------------------------------------------------------------------------
________________
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
al व्याख्या-'अबल:' अविद्यमानशरीरसामर्थ्य: 'यथेति औपम्ये, भारं वहतीति भारवाहकः, 'मा' निषेधे "मग्गे" ति|
मार्ग "विसमे" ति 'विषम' मन्दसत्त्वैर्दुस्तरं "अवगाहिय" त्ति 'अवगाह्य' प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यते, 'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत् , भूरिति शेषः । इदमुक्तं भवति-यथा कश्चिद् देशान्तरगतो बहुमिरुपायैः स्वर्णादिकमुपाय॑ स्वगृहाभिमुखमागच्छन्नतिमीरुतया अन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद् दिनानि सम्यगुद्वहति, अनन्तरं च क्वचिदुपलादिसडले पथि 'अहो! अहमनेन भारेणाऽऽक्रान्तः' इति तमुत्सृज्य स्वगृहमागतोऽत्यन्तनिर्धनतयाऽनुतप्यते-किं मया मन्दभाग्येन तत् परित्यक्तमिति ? । एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किंतु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३३ ॥ बह्निदमद्यापि निस्तरणीयमल्पं च | निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह
तिन्नो हु सि अन्नवं महं, किं पुण चिट्ठसि तीरमागओ?।
अभितुर पारं गमित्तए, समयं गोयम ! मा पमायए ॥ ३४॥ व्याख्या-"तिन्नो ह सि" त्ति तीर्ण एवाऽसि, अर्णवमिवाऽणे "महं" ति 'महान्तं' गुरुम, 'किमि ति प्रश्रेपनरिति वाक्योपन्यासे. ततः किं पुनस्तिष्ठसि 'तीरं' पारं 'आगतः' प्राप्तः । किमुक्तं भवति?-संसारःभवः कर्म वा भावतोऽर्णव उच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एवेति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे ? नैवेदं तवोचितमित्याशयः । | किन्तु "अभितुर"त्ति अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव 'पारं' परतीरं भावतो मुक्तिपदं "गमित्तइत्ति गन्तुम् , अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥३४॥ अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति अत आह
Page #343
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
दशमं द्रुमपत्राख्यमध्ययनम्। अप्रमादार्थ वीरप्रभोरनु|शासनम् ।
॥१६५॥
अकलेवरसेणिमुस्सिया, सिद्धिं गोयम ! लोय गच्छसि।
खेमं च सिवं अणुत्तरं, समयं गोयम! मा पमायए ॥ ३५॥ व्याख्या-अविद्यमानं कडेवरं-शरीरमेषामकडेवराः-सिद्धास्तेषां श्रेणिरकडेवरश्रेणिः, यया उत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति क्षपकश्रेणिरित्यर्थः, तां 'उच्छ्रित्य' उत्तरोत्तरसंयमस्थानावात्योच्छ्रितामिव कृत्वा 'सिद्धिं' सिद्धिनामानं लोकं गौतम ! 'गच्छसि' सुब्ब्यत्ययाद् गमिष्यसि । 'क्षेमं परचक्राद्युपद्रवरहितं, 'चः' समुच्चये मिन्नक्रमश्च, 'शिवमनुत्तरं च तत्र शिवम्-अशेषदुरितोपशमेन, अनुत्तरं-सर्वोत्कृष्टम् , ततः समयमपि गौतम!मा प्रमादीरिति सूत्रार्थः॥३५॥ सम्प्रति निगमयितुमुपदेशसर्वस्वमाहबुद्धे परिनिडे चरे, गाम गए नगरे व संजए। संतिमग्गं चव्हते,समयं गोयम! मा पमायए॥३६॥
व्याख्या-'बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः कषायाम्युपशमतः शीतीभूतः 'चरेः आसेवस्ख, संयममिति शेषः । “गाम" त्ति विभक्तिलोपाद् ग्रामे 'गतः स्थितो नगरे वा. उपलक्षणवाद अरण्यादिषु वा, किमुक्तं भवति ।सर्वस्मिन् अनभिष्वङ्गवान्, 'संयतः सम्यक् पापस्थानेभ्य उपरतः शान्तिमार्ग' मुक्तिमार्ग, चशब्दो मिन्नक्रमः, ततः 'बृहयेश्च भव्यजनप्ररूपणया वृद्धिं नयेः, ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ इत्थं भगवदुक्त| मिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह
बुद्धस्स निसम्म भासियं, सुकहितमट्ठपदोवसोहियं ।.. रागं दोसं च छिंदिया, सिद्धिगई गए गोयमे ॥ ३७॥ त्ति बेमि ॥.
॥१६५॥
Page #344
--------------------------------------------------------------------------
________________
व्याख्या-'बुद्धस्य' केवलावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमात् श्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषितम्' उक्तं, सुष्टु-शोभनेन उपमादर्शनादिना प्रकारेण कथितं-प्रबन्धन प्रतिपादितं सुकथितम् , अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, राग द्वेषं छित्त्वा सिद्धिगतिं गतो गौतमो भगवान् प्रथमगणधर इति सूत्रार्थः ॥३७॥ 'इतिः' परिसमाप्ती, ब्रवीमीति पूर्ववत् ॥
॥इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनसुत्र
लघुटीकायां द्रुमपत्रकाख्यं दशममध्ययनं समाप्तम् ॥
Page #345
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
॥ १६६ ॥
अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् ।
उक्तं दशममध्ययनम् । साम्प्रतं बहुश्रुतपूजाख्यमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः – ' इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तम्, तश्च विवेकिनैव भावयितुं शक्यम्, विवेकश्च बहुश्रुतपूजात उपजायते, इति बहुश्रुतपूजोच्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य आदिसूत्रम् -
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुधिं सुणेह मे ॥ १ ॥ व्याख्या - संयोगाद् विप्रमुक्तस्य अनगास्य भिक्षोः 'आचारम्' उचितत्रियां बहुश्रुतपूजात्मिकां प्रादुष्करिष्याम्यानुपूर्व्या शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ इह बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपरिज्ञान एव कर्त्तुं शक्या, बहुश्रुतश्च अबहुश्रुतविपर्ययेण भवति अतोऽबहुश्रुतस्वरूपं तावदाह—
जे यावि होइ निचिज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवती, अविणीए अबहुस्सुए ॥ २॥
व्याख्या – 'यः' कश्चित् चापिशब्दौ भिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते, निर्गतो विद्यायाः - सम्यक्शास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि यः 'स्तब्धः' अहङ्कारी 'लुब्ध:' रसादिगृद्धिमान्, न विद्यते निग्रहः - इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः, 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति - वक्ति उल्लपति 'अविनीतश्च' विनयरहितः, "अबहुस्सुए" त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽअबहुश्रुत उच्यते इति शेषः । सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतफलाभावादिति भावनीयम्, एतद्विपरीतश्च अर्थात् बहुश्रुत इति सूत्रार्थः ॥ २ ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं च लभ्यते ? इत्याह
3-08
एकादशं
बहुश्रुत
पूजाख्य
मध्ययनम् ।
सविपक्ष
बहुश्रुत
स्वरूपम् ।
॥ १६६ ॥
Page #346
--------------------------------------------------------------------------
________________
अह पंचहि ठाणेहिं, जेहिं सिक्खा न लग्भइ । थंभा कोहा पमाएणं, रोगेणं आलसेण य ॥ ३ ॥ अह अट्ठहिं ठाणेहिं, सिक्खासीले त्ति वुच्चइ । अहस्सिरे सया दंते, ण य मम्ममुदाहरे ॥ ४ ॥ णासीले ण विसीले, ण सिया अइलोलुए। अक्कोहणे सच्चरए, सिक्खासीले त्ति वुच्चइ ॥ ५ ॥ व्याख्या – 'अथ' इत्युपन्यासार्थे, पञ्चभिः 'स्थानैः प्रकारैर्यैर्वक्ष्यमाणा 'शिक्षा' ग्रहणाऽऽसेवनात्मिका न लभ्यते | तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः । कैः पुनः सा न लभ्यते ? इत्याह - ' स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन ' 'मद्यविषयादिना 'रोगेण' गलत्कुष्ठादिना, 'आलस्येन' अनुत्साहात्मना शिक्षा न लभ्यत इति प्रक्रमः । 'चः' समुच्चये । इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह — अथ अष्टाभिः स्थानैः शिक्षां शीलयति - अभ्यस्यतीति शिक्षाशील इत्युच्यते तीर्थकरादिभिरिति गम्यते । तान्येवाह - "अह स्सिरे" त्ति अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, 'सदा' सर्वकालं 'दान्तः' इन्द्रिय- नोइन्द्रियदमवान्, न च 'मर्म' परापभ्राजनाकारि 'उदाहरेत्' उद्घट्टयेत्, 'न' नैव ' अशीलः' सर्वथा शीलविकलः, न 'विशीलः' विरूपशीलोऽतीचारकलुषितत्रत इत्यर्थः, 'न स्यात्' न भवेत् 'अतिलोलुपः' अतीवरसलम्पटः, | 'अक्रोधनः' अपराधिन्यपि क्षमावान्, 'सत्यरतः अवितथभाषणसक्त इति । निगमयितुमाह — शिक्षाशीलः 'इति' अनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत एव भवतीति भावः । विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानमिति सूत्रत्रयार्थः ॥ ३-४-५ ॥ किच – अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं । न च अविनीतविनीतयोः स्वरूपमविज्ञाय तौ ज्ञातुं शक्याविति यैः स्थानैरविनीतो यैश्च विनीत उच्यते तान्यभिधातुमाह
अह चोद्दसहिं ठाणेहिं, वट्टमाणो उ संजए । अविणीए बुच्चई सो उ, णिवाणं च ण गच्छइ ||६|| अभिक्खणं कोही भवइ, पबंधं च पकुवइ । मित्तिज्ज़माणो वमह, सुयं लडूण मज्जइ ॥७॥
1
सविपक्ष
बहुश्रुत
स्वरूपम् ।
Page #347
--------------------------------------------------------------------------
________________
एकादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
. न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥१६७॥
अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥ ८॥ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे । असंविभागी अचियत्ते, अविणीए त्ति वुच्चइ ॥ ९॥x बहुश्रुतअह पन्नरसहिं ठाणेहिं, सुविणीए त्ति वुच्चइ । नीयावित्ती अचवले, अमाई अकुऊहले ॥१०॥ पूजाख्यअप्पं च अहिक्खिवइ, पबंधं च ण कुवइ । मित्तिजमाणो भजति, सुयं लडुं न मजइ ॥११॥ मध्ययनम्। न य पावपरिक्खेवी, न य मित्तेसु कुप्पइ। अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥१२॥
सविपक्षकलहडमरवजए, बुद्धे य अभिआइए । हिरिमं पडिसंलीणो, सुविणीए त्ति वुच्चइ ॥१३॥
बहुश्रुत___ 'अथेति प्राग्वत् । चतुर्दशसु स्थानेषु, सूत्रे तु सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे, 'संयतः' तपस्वी
खरूपम् । अविनीत उच्यते । 'स तु' इत्यविनीतः पुनः किम् ? इत्याह-निर्वाणं' मोक्षं चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न प्राप्नोति ॥ कानि पुनश्चतुर्दशस्थानानि ? इत्याह-अभीक्ष्णं 'क्रोधी' क्रोधनो भवति । 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं "पकुवई"त्ति प्रकुरुते, प्रकुपितः सन् मृदुवचनादिभिरपि नोपशाम्यति । तथा "मित्तिज्जमाणो" त्ति 'मित्रीयमाणोऽपि' मित्रं ममायमस्त्वितीष्यमाणोऽपि अपेलृप्तस्य दर्शनात् 'वमति' त्यजति, प्रस्तावाद् मैत्री, किमुक्तं भवति?-यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालमेतेन, कृतमपि कृतघ्नतया वा न मन्यत इति वमैतीत्युच्यते । तथा "सुयं" ति अपेर्गम्यमानत्वात् , 'श्रुतमपि' आगममपि लब्ध्वा माद्यति दर्प याति-गवं विदधाति, कोऽर्थः-श्रुतं हि मदापहारहेतुकम , स तु तेन प्यति । तथा 'अपिः' सम्भावनायां ॥१६७॥ सम्भाव्यत एतत् यथाऽसौ पापैः-कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापेपरिक्षेपी आचार्यादीनामिति गम्यते । तथा 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि' सुहृद्भ्योऽपि आस्तामन्येभ्यः 'कुप्यति' क्रुध्यति,
XOXOXOXOXOXOXOXOXOXOXOXO
Page #348
--------------------------------------------------------------------------
________________
सविपक्षबहुश्रुतस्वरूपम् ।
सूत्रे चतुर्थ्यर्थे सप्तमी । तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि' एकान्ते 'भाषतें' वक्ति पापमेव पापकम् , किमुक्तं भवति ?-अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाऽऽविष्करोति । तथा प्रतिज्ञया-इत्थ मेवेदमित्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी। तथा "दुहिल" त्ति द्रोहणशीलः द्रोग्धा न मित्रमप्यनभिद्रुह्यं आस्ते। तथा 'स्तब्धः' तपस्यहम् इत्याद्यहङ्कतिमान् । तथा 'लुब्धः' अन्नादिष्वमिकाढावान् । तथा 'अनिग्रहः' प्राग्वत् । तथा असंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यातिगायतोऽन्यस्मै स्वल्पमपि प्रयच्छति, किन्त्वात्मानमेव पोषयति । तथा "अचियत्ते" त्ति 'अप्रीतिकरः' दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितोऽविनीत इत्युच्यत इति निगमनम् ॥ इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह-अथ पञ्चदशभिः स्थानः सुष्टु-शोभनो विनीतः-विनयान्वितः सुविनीत इत्युच्यते । तान्येवाह-"नीयावित्ति" त्ति नीचम्-अनुद्धतं यथा भवत्येवं वर्त्तत इत्येवंशीलः नीचवर्ती, गुरुषु न्यग्वृत्तिमान्, यथाऽऽह-"नीयं सेज गई ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदिजा, नीयं कुज्जा य अंजलिं ॥१॥" तथा च न चपलः अचलः गति-स्थान-भाषाभावभेदतश्चतुर्की । तत्र गतिचपलः-द्रुतचारी । स्थानचपल:-यस्तिष्ठन्नपि चलनेवास्ते हस्तादिभिः । भाषाचपल:सद-ऽसभ्या-ऽसमीक्ष्या-ऽदेशकालप्रलापिभेदाच्चतुर्दा, तत्र असत्-अविद्यमानम् असभ्यम्-खरपरुषादि असमीक्ष्यअनालोच्य प्रलपन्तीत्येवंशीला असदसभ्याऽसभीक्ष्यप्रलापिनत्रयः, अदेशकालप्रलापी चतुर्थः, अतीते कार्ये यो वक्ति-यदिदं
१ "नीचां शय्यां गतिं स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं च कुर्याच्चाञ्जलिम् ॥१॥"
२ प्रलापिशब्दस्य चतुर्णामभिसम्बन्धादसालापी असभ्यप्रलापी २ असमीक्ष्यप्रलापी ३ अदेशकालप्रलापीति चतुर्दा भाषाचपल उच्यते।
Page #349
--------------------------------------------------------------------------
________________
श्रीउत्तरा- तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यत् । भावचपल:-सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृहाति । 'अमायी' एकादर्श ध्ययनसूत्रे XIन मनोज्ञमाहारादिकमवाप्य गुर्वादिवश्चकः। 'अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकनपरः, 'अल्पमेवाधिक्षिपति' अभाव-16
बहुश्रुतश्रीनेमिच- वचनोऽल्पशब्दोऽत्र, ततश्च नैव कञ्चनाधिक्षिपति-नाऽऽक्रोशति । 'प्रबन्धं च' उक्तरूपं न करोति । 'मित्रीयमाणः' पूजाख्य
न्द्रीया | उक्तन्यायेन 'भजते' मित्रीयितारमुपकुरुते, प्रत्युपकारं वा प्रत्यसमर्थः कृतघ्नो न भवति । श्रुतं लब्ध्वा न माद्यति, किन्तु मध्ययनम्। सुखबोधा- |मददोषपरिज्ञानतः सुतरामवनमति । 'न च' नैव पापपरिक्षेपी' उक्तरूपः। न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि | ख्या लघु
सविपक्षकुंप्यति । अप्रियस्याऽपि मित्रस्य रहसि "कल्लाण" ति कल्याणं भाषते, इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नःवृत्तिः । अङ्गीकृतः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति । तथा चाह
बहुश्रुत
स्वरूपम् । | "एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । नत्वेकदोषजनितो, येषां कोपः स च कृतघ्नः ॥ १ ॥” इति । ॥१६८॥ कलहश्च-वाचिको विग्रहः डमरं च-प्राणिघातादिभिः तद्वर्जकः 'बुद्धः' बुद्धिमान् , एतच सर्वत्र अनुगम्यत एवेति न
॥१६८॥ प्रकृतसङ्ख्याविरोधः। "अभिजाइए" त्ति अभिजातिः-कुलीनता तां गच्छति-उत्क्षिप्तभारनिर्वहणादिनेत्यभिजातिगः ही:लज्जा सा विद्यतेऽस्य हीमान् , कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते । 'प्रतिसलीनः' गुरुसकाशऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते । प्रस्तुतमुपसंहरन्नाह-सुविनीतः' सुविनीतशब्दवाच्य इत्येवंविधगुणान्वित उच्यत इति सूत्राष्टकार्थः ॥ ६-७-८-९-१०-११-१२-१३ ॥ यश्चैवं विनीतः स कीदृक् स्यात् ? इत्याह
वसे गुरुकुले निचं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहइ ॥१४॥
व्याख्या-वसेत् आसीत, क?-गुरूणाम्-आचार्यादीनां कुलम-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तश्च-"णाणस्स होइ
HOXOXOXOXOXOXOXO
Page #350
--------------------------------------------------------------------------
________________
भागी" इत्यादि । योगः-व्यापारः स चेह प्रक्रमाद् धर्मगत एव तद्वान् । उपधानम्-अङ्गाननाध्ययनादौ यथायोगमाचा- सविपक्षम्लादितपोविशेषः तद्वान् , यद् यस्योपधानमुक्तं न तत् कृच्छ्रमीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा । प्रियम्-अनुकूलं बहुश्रुतकरोतीति प्रियङ्करः, कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन् अप्रिय- स्वरूपम् । कारिण्यपि प्रियमेव चेष्टते। इदं च भावयति-अपकारिणि कोपश्चेत्, कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां, प्रसह्य | परिपन्थिनि ॥ १॥ अत एव च "पियंवाई" त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी । उक्तश्च"सिक्खह पियाई वोत्तुं, सबो तूसइ पियं भयंताणं । किं कोइलाहि दिन्नं ?, किं व हियं कस्स काएहिं ? ॥१॥ करयलमलि-IX यस्स वि दमणयस्स महमहइ पेसलो गंधो । कुवियस्स वि सज्जणमाणुसस्स महुरो समुल्लावो॥२॥सुजनो न याति विकृति,
परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥ ३॥" तथाऽस्य को गुणः ? इत्यत XIआह-सः' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां 'लब्धुम्' अवाप्तम् 'अर्हति' योग्यो भवतीति । अनेनैव अवि
नीतस्त्वेतद्विपरीतः शिक्षा लब्धं नाईतीत्यर्थादुक्तं भवति । तथा च यः शिक्षां लभते स बहुश्रुत इतरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहजहा संखम्मि पयं निहियं, दुहओ वि विरायति।एवं बहुस्सुएभिक्खू, धम्मो कित्ती तहा सुयं ॥१५॥
व्याख्या-'यथेति दृष्टान्तोपन्यासे, 'शङ्के' जलजे 'पयः' दुग्धं निहितं' न्यस्तं "दुहओ वि" त्ति द्विधाऽपि स्वसम्बन्ध्या-ऽऽश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनाऽपीति अपिशब्दार्थः, 'विराजते' शोभते, तत्र हि तत् न कलुषीभवति,न
शिक्षध्वं प्रियाणि वक्तं, सर्वस्तुष्यति प्रियं भणद्भ्यः । किं कोकिलाभिर्दत्तं ?, किं वा हृतं कस्य काकैः ॥1॥ करतलमृदितस्याऽपि दमनकस्य प्रसर्पति पेशलो गन्धः । कुपितस्याऽपि सजनमानुषस्य मधुरः समुल्लापः ॥२॥"
XOXOXXXXXXXXXX
उ०अ०२९
Page #351
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीयासुखबोधाख्या लघुवृत्तिः ।
एकादर्श बहुश्रुतपूजाख्यमध्ययनम्।
बहुश्रुतस्तवः।
॥१६९॥
XXXXXXXXXXX6X6Y
चाम्लतां भजते, नापि च परिस्रवति । 'एवम्' अनेन प्रकारेण बहुश्रुते "भिक्खु" त्ति आर्षत्वाद् 'मिक्षौ' तपस्विनि 'धर्मः' यतिधर्मः कीर्तिः' श्लाघा तथा 'श्रुतम्' आगमो विराजते इति सम्बधः। किमुक्तं भवति?-यद्यपि धर्म-कीर्ति-श्रुतानि | निरुपलेपतादिगुणेन स्वयं शोभाभाञ्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शो इव बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तानि हि न तत्र मालिन्यम् अन्यथाभावं हानि वा कदाचन प्रतिपद्यन्ते इति सूत्रार्थः॥१५॥ पुनर्बहुश्रुतस्तवमाह
जहा से कंबोयाणं, आइन्ने कथए सिया । आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ १६ ॥ _ 'यथा' येन प्रकारेण 'सः' इति प्रतीतः 'कम्बोजानां' कम्बोजदेशोद्भवानां प्रक्रमादश्वानां मध्ये 'आकीर्णः' व्याप्तः शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽश्वः, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेन सबस्यति, 'स्यात्' भवेत् 'अश्वः' तुरङ्गमः 'जवेन' वेगेन 'प्रवरः' प्रधानः । 'एवम्' इत्युपनये, तत ईदृशो भवति बहुश्रुतः, सोऽप्यन्ययतीनां शीलादिमिर्गुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥ किं च__ जहाऽऽइन्नसमारूढो, सूरे दढपरक्कमे । उभओ णंदिघोसेणं, एवं हवइ बहुस्सुए ॥ १७ ॥
व्याख्या-यथा आकीर्ण-जात्यादिगुणोपेतं तुरङ्गमं समारूढः-अध्यासितः आकीर्णसमारूढः 'शूरः' चारभटः |'दृढपराक्रमः' गाढपराक्रमः "उभओ" त्ति 'उभयतः' वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिर्घोषात्मकेन । एवं भवति बहुश्रुतः। किमुक्तं भवति ?-यथैवंविधः शूरो न केनचिदभिभूयते, न चान्यस्तदाश्रितः तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः स्वाध्यायघोष
॥१६९॥
Page #352
--------------------------------------------------------------------------
________________
बहुश्रुतस्तवः।
रूपेण नान्दीघोषेणोपलक्षितः परतीर्थिभिरतीव मदावलिप्तैरपि नाभिभवितुं शक्यः, न चाऽत्र प्रतिपत्तिः तदाश्रितोऽन्योऽपि कथञ्चिजीयत इति सूत्रार्थः ॥ १७ ॥
जहा करेणुपरिकिन्ने, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं हवइ बहुस्सुए ॥१८॥ व्याख्या-यथा करेणुपरिकीर्णः-हस्तिनीभिः परिवृतः 'कुञ्जरः' हस्ती, षष्टिायनान्यस्येति षष्टिहायनः' षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम् , अत एव च "बलवंते" त्ति बलंशरीरसामर्थ्यमस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः ?-नाऽन्यैर्मदोत्कटैरपि मतङ्गजैः पराङ्मुखीक्रियते । एवं भवति बहुश्रुतः। सोऽपि हि करेणुसदृशीभिः परप्रसरनिरोधिनीभिरौत्पत्तिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभिर्वृतः पष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८॥ अन्यच्च
जहा से तिक्खसिंगे, जायक्खंधे विरायइ । वसहे जूहाहिवई, एवं हवइ बहुस्सुए ॥ १९॥x | व्याख्या-यथा स तीक्ष्णे-निशिताये शृङ्गे-विषाणे यस्य स तथा, जातः-अत्यन्तमुपचितीभूतः स्कन्धोऽस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत् , विराजते 'वृषभः' प्रतीतः, यूथस्य-गवां समूहस्य अधिपतिः-स्वामी स तथा, एवं भवति बहुश्रुतः। सोऽपि हि परपक्षभेत्ततया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्राभ्यां शृङ्गतुल्याभ्यामुपलक्षितो गच्छादिगुरुकार्यधुराधरणधौरेयतया च जातस्कन्धः, अत एव यूथस्य-साध्वादिसमूहस्य अधिपतिः-आचार्यादिपदवीं| गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ अन्यच्च. जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं हवइ बहुस्सुए ॥२०॥
Page #353
--------------------------------------------------------------------------
________________
श्रीउत्तरा
व्याख्या-यथा स तीक्ष्णदंष्ट्रः 'उदग्रः' उत्कटः अत एव "दुप्पहंसए" त्ति 'दुष्प्रधर्षक:' अन्यैर्दुरभिभवः सिंहः' एकादशं ध्ययनसूत्रे केसरी 'मृगाणाम्' आरण्यप्राणिनां प्रवरो भवति, एवं बहुश्रुतः । अयमपि हि परपक्षभेत्तृतया तीक्ष्णदंष्ट्रासमैनँगमादिनयैः- बहुश्रुतश्रीनेमिच-अप्रतिभादिगुणोदप्रतया च दुरभिभव इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ २०॥ अपरं च
पूजाख्यन्द्रीया | जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं हवइ बहुस्सुए ॥ २१॥ मध्ययनम्। सुखबोधा- I व्याख्या-यथा 'वासुदेवः' विष्णुः, शङ्खचक्रगदा धारयतीति शङ्खचक्रगदाधरः, 'अप्रतिहतबल:' अस्खलितसामर्थ्यः,
| किमुक्तं भवति ?-एकं सहजसामर्थ्यवान् अन्यच्च तथाविधायुधान्वित इति, 'योधः' सुभटः, भवत्येवं बहुश्रुतः। सोऽपि ख्या लघु
बहुश्रुत
स्तवः। वृत्तिः । |ह्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदासदृशैः सम्यग्दर्शनज्ञानचारित्रैरुपेत इति योध इव योधः कर्म
वैरिपराभवं प्रतीति सूत्रार्थः ॥ २१ ॥ अपरं च॥१७॥
जहा से चाउरते, चक्कवही महिड्डिए। चोद्दसरयणाहिवई, एवं हवइ बहुस्सुए ॥ २२॥ व्याख्या-यथा स चतुर्भिः-हयगजरथनरात्मकैः अन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्ख|ण्डभरताधिपः 'महर्द्धिकः' दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-सेणावइ गाहावइ, पुरोहिय गैंय तुरय वैडूइग इत्थी। चकं छत्तं चम्म, मणि कौगिणि इंग्ग दंडो य ॥१॥ तेषामधिपतिचतुर्दशरत्नाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि चतुर्भिर्दानादिधर्फ़रन्तः-स्वकर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चाम\षध्यादयो महत्य एवास्य भवन्ति, सम्भवन्ति चास्याऽपि चतुर्दशरत्नोपमानि पूर्वाणीति कथं न चक्रवर्त्ति- ol॥१७॥ तुल्यतास्य ? इति सूत्रार्थः ॥ २२ ॥
, 'सेनापतिः गाथापतिः पुरोहितो गजस्तुरंगो वर्धकिः स्त्री । चक्रं छत्रं चर्म मणिः कोकिणी खड्गो दण्डैश्च ॥१॥'
Page #354
--------------------------------------------------------------------------
________________
बहुश्रुतस्तवः।
जहा से सहस्सक्खे, वज्रपाणी पुरंदरे । सके देवाहिवई, एवं हवइ बहुस्सुए ॥२३॥ व्याख्या-यथा स सहस्रमणामस्येति 'सहस्राक्षः' सहस्रलोचनः, अत्र सम्प्रदायः-"सहस्सक्ख त्ति पञ्च मंतिसयाइ देवाणं इंदस्स, तस्स तेसिं सहस्समच्छीणं, तेसिं नीईए विक्कमइ, अहवा जं सहस्सेणं अच्छीणं दीसइ तं सो दोहिं अच्छीहिं अब्भहियतरागं पेच्छइ” त्ति। व-वनाभिधानमायुधं पाणौ अस्येति वत्रपाणिः, लोकोक्त्या च पूर्दारणात् पुरन्दरः, क ईदृग् ? इत्याह-शक्रो देवाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानेन |लोचनसहस्रेणैव जानीते, यश्चैवंविधः तस्य सल्लक्षणतया वज्रमपि लक्षणं पाणौ सम्भवतीति वज्रपाणिः, पू: शरीरमप्युच्यते, तद् विकृष्टतपोऽनुष्ठानेन दारयति कृशीकरणादिति पुरन्दरः । देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह-"देवा वि तं णमंसंति, जस्स धम्मे सया मणो" त्ति सूत्रार्थः ॥ २३ ॥ अपि च
जहा से तिमिरविद्धंसे, उत्तिटुंते दिवायरे । जलंते इव तेएण, एवं हवइ बहुस्सुए ॥ २४ ॥ व्याख्या-यथा सः 'तिमिरविध्वंसः' अन्धकारापहारकः 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः' सूर्यः, स हि उर्दू नभोभागमाक्रामन् अतितेजस्वितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा' महसा, एवं भवति बहुश्रुतः । सोऽपि ह्यज्ञानतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उत्सर्पन तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥ अन्यच्च
जहा से उडुवई चंदे, णक्खत्तपरिवारिए। पडिपुन्ने पुन्नमासीए, एवं हवइ बहुस्सुए ॥२५॥ व्याख्या-यथा स उडूनां-नक्षत्राणां पतिः उडुपतिः 'चन्द्रः' शशी नक्षत्रैः-अश्विन्यादिभिरुपलक्षणत्वात् ग्रहस्तारादिभिश्च परिवारितो नक्षत्रपरिवारितः, 'प्रतिपूर्णः' समस्तकलोपेतः, कदा ? इत्यत आह-पौर्णमास्याम् । इह च पतिरपि
Page #355
--------------------------------------------------------------------------
________________
श्रीउत्तरा- कश्चिदेकाक्येव भवति मृगपतिवदिति उडुपतिग्रहणेऽपि नक्षत्रपरिवारित इत्युक्तम् । एवं भवति बहुश्रुतः । असावपि नक्षत्र- एकादशं ध्ययनसूत्रे सदृशानां साधूनामधिपतिः तथा तत्परिवारितः, सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ॥ २५ ॥ अपरं च- बहुश्रुतश्रीनेमिच
जहा से सामाइगाणं, कोट्ठागारे सुरक्खिए । णाणाधनपडिपुन्ने, एवं हवइ बहुस्सुए ॥२६॥ पूजाख्यन्द्रीया
__ व्याख्या-यथा सः “सामाइयाणं" ति समाजः-समूहस्तं समवयन्ति सामाजिकाः-समूहवृत्तयो लोकास्तेषां, 'कोष्ठा- मध्ययनम्। सुखबोधा
Xगारः' धान्याश्रयः सुष्टु-प्राहरिकपुरुषादिव्यापारादिना रक्षितः-पालितो दस्युमूषकादिभ्यः सुरक्षितः, नाना-अनेकप्रकाराणि ख्या लघु- धान्यानि-शालिमुद्गादीनि तैः प्रतिपूर्णो नानाधान्यप्रतिपूर्णः। एवं भवति बहुश्रुतः। असावपि सामाजिकानामिव गच्छवा
बहुश्रुतवृत्तिः ।
स्तवः। |सिनां मुनीनामुपयोगिभिर्नानाधान्यसदृशैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति । सुरक्षितश्च प्रवच-13 ॥१७१॥
नाऽऽधारतया । यत उक्तम्-"जेणं कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः ॥२६॥ अपि चजहा सा दुमाण पवरा, जंबू णाम सुदंसणा। अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ २७ ॥ ___ व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूः 'नाम्ना' अभिधानेन, 'सुदर्शना नाम' सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् दुमोऽस्ति, दुमत्वं फलव्यवहारश्चास्याः तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनक्तित्वात् । सा च कस्य ? इत्याह-'अनाहतस्य' अनाहतनाम्नः 'देवस्य' जम्बूद्वीपाधिपतेय॑न्तरसुरस्य आश्रयत्वेन सम्बन्धिनी । एवं भवति बहुश्रुतः। सोऽपि मृतोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शपद्रुमापमसाधुषु च प्रधान इति सूत्रार्थः ॥ २७ ॥ अन्यच्च
॥१७॥ XIजहा सा नईण पवरा, सलिला सागरंगमा । सीया णीलवंतप्पवहा, एवं हवइ बहुस्सुए ॥२८॥
, “यस्मिन् कुलं आयत्तं तं पुरुषमादरेण रक्षत"।
Page #356
--------------------------------------------------------------------------
________________
बहुश्रुतस्तवः।
BXOXOXOXOXOXOXOXXXOX
व्याख्या-यथा सा नदीनां प्रवरा 'सलिला' नदी सागरं-समुद्रं गच्छतीति सागरनमा 'शीता' शीतानानी. नीलवान् मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रवहति नीलवत्प्रवहा । एवं भवति बहुश्रुतः । सोऽपि हि सरित्समानानामन्यसाधूनां प्रधानो विमलजलकल्पश्रुतज्ञानान्वितश्च; तथा सागरतुल्यां मुक्तिमेवासौ गच्छति, तदुचितानुष्ठान एवाऽस्य प्रवृत्तत्वात् ; नीलवत्तुल्याच उच्छ्रितोच्छ्रितमहाकुलादेवाऽस्य प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ किश्चजहा से णगाण पवरे, सुमहं मंदरे गिरी। णाणोसहिपज्जलिए, एवं हवइ बहुस्सुए ॥ २९॥
व्याख्या-यथा सः 'नगानां' पर्वतानां प्रवरः 'सुमहान्' अतिशयगुरुः मन्दरो गिरिः नानौषधिभिः-अनेकविशिष्टमाहात्म्याभिर्वनस्पतिविशेषरूपाभिः प्रकर्षेण ज्वलितः-दीप्तो नानौषधिप्रज्वलितः। एवं भवति बहुश्रुतः। श्रुतमाहात्म्येन ह्यसौ अत्यन्तस्थिर इति शेषः, गिरिकल्पापरसाध्वपेक्षया प्रवर एव भवति, तथान्धकारेऽपि प्रकाशनशक्त्यन्विताऽऽमोषध्यादियुक्त एवेति सूत्रार्थः ॥ २९ ॥ किं बहुनाजहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुन्ने, एवं हवइ बहुस्सुए॥३०॥ __व्याख्या-यथा सः 'स्वयम्भूरमणः' स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयं-अविनाशि उदकं-जलं यस्मिन् स तथा, नानारत्नैः-नानाप्रकारैर्मरकतादिभिः परिपूर्णो नानारत्नपरिपूर्णः । एवं भवति बहुश्रुतः, अयमपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नवांश्च भवतीति सूत्रार्थः ॥३०॥ साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाह
समुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसिया।
सुयस्स पुन्ना विउलस्स ताइणो, खवित्त कम्मं गइमुत्तमं गया ॥ ३१॥ १ संखाऽऽसे सूर कुर्जर, वसंह हरी वासुदेव चक्किंदा । रबि ससि कोट्टये जंबू, सीयानई मेरु चरमुदही ॥ १॥ इयं सङ्ग्रहगाथा पद्ममन्दिरगणिभिः कृता ।
6XOXOXOXOXOXOXOXOXOXXX
Page #357
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १७२॥
व्याख्या – “समुद्दगंभीरसम" त्ति आर्षत्वाद् गाम्भीर्येण - अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, “दुरासय" त्ति दुःखेनाऽऽश्रीयन्ते अभिभवबुद्ध्या केनापीति दुराश्रयाः, अत एव "अचक्किय" त्ति 'अचकिताः' अत्रसिताः 'केनचित् परप्रवादिना, तथा दुःखेन प्रधृष्यन्ते - परिभूयन्ते केनापीति दुःप्रर्षकाः । के एवंविधाः ? इत्याह — “सुयस्स पुन्ना विउलस्स” त्ति सुव्यत्ययात् 'श्रुतेन' आगमेन 'पूर्णा' परिपूर्णाः 'विपुलेन' अङ्गाऽनङ्गादिभेदतो विस्तीर्णेन, 'त्रायिणः ' त्रातारः । तानेव फलतो विशेषयितुमाह – 'क्षपयित्वा' विनाश्य 'कर्म' | ज्ञानावरणादि गतिं 'उत्तमां' मुक्तिरूपां 'गताः' प्राप्ताः, उपलक्षणत्वाद् गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो व्याप्तिप्रदर्शनार्थमिति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतस्य गुणवर्णनादिकां पूजामभिधाय शिष्योपदेशमाह - तम्हा सुयमहिद्वेज्जा, उत्तमट्ठगवेसए । जेणऽप्पाणं परं चैव, सिद्धिं संपाउ णिज्जासि ॥ ३२॥ त्ति बेमि ॥
व्याख्या - यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिना श्रयेत् उत्तमः - प्रधानोऽर्थः स च मोक्ष एव तं 'गवेपयति' अन्वेपयति उत्तमार्थगवेषकः, येन किं स्यात् (? |इत्याह-येन आत्मानं परं चैव 'सिद्धि' मुक्तिं सम्प्रापयेदिति सूत्रार्थः ॥ ३२ ॥ 'इति' परिसमाप्तौ 'ब्रवीमी' इति पूर्ववत् ॥
anas
SARANAS
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधयां बहुश्रुतपूजाख्यमेकादशमध्ययनं समाप्तम् ॥
HERGERSENsensesERSENENFERSENSEASES
एकादशं
बहुश्रुत
पूजाख्य
मध्ययनम् ।
बहुश्रुतमाहात्म्यं शिष्यो -
पदेशश्च ।
॥ १७२ ॥
Page #358
--------------------------------------------------------------------------
________________
अथ हरिकेशीयाख्यं द्वादशमध्ययनम् ।
हरिकेशचरित्रम् ।
व्याख्यातमेकादशमध्ययनम् । अधुना हरिकेशमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायममिसम्बन्धः-'अनन्तराध्ययने बहुश्रुतपूजोक्ता । इह तु बहुश्रुतेनाऽपि तपसि यत्नो विधेय इति ख्यापनार्थ तपःसमृद्धिरुपवर्ण्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशचरितं तावदुच्यते
महराए नयरीए संखो नाम राया, सो य तिवग्गसारं जिणधम्माणुट्ठाणं परं जीवलोगसुहमणुभविऊण पच्छा निविण्णकामभोगो तहाविहाणं थेराणमंतिए निक्खंतो महाविभूईए, कालक्कमेण य जाओ गीयत्थो । पुहइमंडलं च भमंतो पत्तो हत्थिणारं । तत्थ भिक्खानिमित्तं पविट्ठो, समुयाणितो य पत्तो एगं रत्थं । सा य किर उण्हा जलंतमुम्मुरसमाणा, उण्हकाले न सका कोइ ताए वोलेउं । जो तत्थ अयाणंतो पविसइ सो उप्फंदइ विणस्सइ य । तीसे य पुण नामं चेव हयवहरत्था । तेण साहुणा आसन्नगवक्खसंठिओ पुच्छिओ सोमदेवामिहाणो पुरोहिओ-किमेएण मग्गेण वच्चामि । तेण य 'एएण हुयवहपहेण गच्छंतं डंभमाणं पेच्छिस्सामो' त्ति चिन्तिऊण भणियं-वञ्चसु । पइट्टो मुणी इरिओवउत्तो। पुरोहिओ वि उवरितलारूढो अतुरियमुवउत्तं सणियं सणियं वोलंतं मुणिं पेच्छिऊण गओ तेण मग्गेण, जाव हिमफाससरिसो जाओ पहो । तओ चिंतियमणेण-अहो! मए पावकम्मेण असुहसंकप्पेण पावकम्ममणुट्ठियं, दवो य एस महप्पा, जस्स तवसत्तीए एसो अग्गिसंकासो हिमफरिससरिसो पहो जाओ। गओ से समीवं, पणमिओ भावसारं, निवेइयं नियदुवरियं । मुणिणा वि दाइयं संसारासारत्तणं, परूविओ कसायविवागो, कहिओ जिणधम्माणुहाणफलविसेसो, पसंसियं निधाणसुह, सबहा वित्थरेण संसिओ सम्मत्तमूलो साहुधम्मो । तओ तकालाणुरूवनिवत्तियाऽसेसकायबो जाय
Page #359
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
हरिकेशीयाख्यमध्ययनम् । हरिकेशचरित्रम् ।
॥१७३॥
संवेगाइसओ सोमदेवपुरोहिओ गंतूण तस्स समीवं निक्खंतो । गहिया सिक्खा, पालेइ सामन्नं, परं 'उत्तमजाई अहं' ति वहेइ जाइगारवं, करेइ य रूवाइमयं, ण उण परिहावेइ-जहा णत्थि किं पि संसारे अवलेवकारणं, जओ सुभा य असुभा य परिणामा सवे वि कम्माणुभावेण परावत्तमाणा चेवेत्थ जीवाणं । भणियं च–सुरो वि कुकुरो होइ, रंको राया वि जायए। दिओ वि होइ मायंगो, संसारे कम्मदोसओ॥१॥ अन्नं च-न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुया जत्थ, सबे जीवा अणंतसो ॥२॥ किश्च-उत्तमत्तं गुणेहिं चेव पाविजई ण जाईए । उक्तञ्च-गुणैरुत्तमतां याति, न तु जातिप्रभावतः। क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः॥३॥" अन्यच्च-कौशेयं कृमितः सुवर्णमुपलाद् दूर्वा च गोलोमतः, पङ्कात्तामरसं शशाङ्कमुदधेरीन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना, जाता लोकमहर्घतां निजगुणैः प्राप्ताश्व किं जन्मना ? ॥४॥ एवमाइअभावियपरमत्थो सो जाइमयाइथद्धो कालक्कमेण मओ समाणो पत्तो तियसालयं । मुणिओ पुत्वभववुत्तंतो, णिवत्तियतियसकायबो य सह तियसरामाहिं भोगे मुंजिउं पयत्तो । एवं च भोगासत्तस्स वोलीणाणि णेगाणि पलिओवमाणि । ठिइक्खएण य ततो चुओ संतो गंगाए तीरे बलकोट्टाभिहाणस्स हरिएसाहिवस्स गोरीए भारियाए कुच्छिसि उववन्नो । सा य कुसुमियं वसंतसिरिसमद्धासियं चूयं दतॄण पडिबुद्धा । सुमिणपाढयाण सिटुं। तेहिं वि समाइट्ठो पहाणपुत्तजम्मो । कमेण पसूया दारयं ति । अवि य-जाईमयावलेवा, मायंगकुलम्मि एस उववन्नो । सोहग्गरूवरहिओ, णियबंधूणं पि हसणिजो ॥१॥ पइट्ठियं च से नाम बलो त्ति । वडतो सवत्थ भंडणरओ विसपायवो विव जाओ सबेसि उधेयकारी । अन्नया पत्ते वसंतूसवे पाणभोयणणचणपराण बंधूण मज्झाओ डिंभरूवेहिं सह भंडणं करेंतो निच्छूढो । पासडिओ य ताणि पेच्छति कीलंताणि । थेववेलाए य आगओ ताण मज्झेण विसहरो, 'सप्पो सप्पो' त्ति वाहरिओ तेहिं, वावाइओ य सो मायंगेहिं । पच्छा तह च्चिय आगओ दीवओ, सो
XOXOXOXOXOXOX
॥१७३॥
त्य भंडणरओ विसपायवो णियबंधूणं पि हसणिजो अवि य-जाईमयावलेवा XI स्वाह सह भंडणं करेंतो
नियकारी । अन्नया पत्ते वसंतसा बलो त्ति । वडतो
Page #360
--------------------------------------------------------------------------
________________
हरिकेशचरित्रम्।
'अदुट्ठो' तिन वावाइओ। तओ तं पेच्छिऊण चिंतियं बलेण-अहो ! निययदोसेहिं पाणिणो आवयाण मंदिरं भवति.
जेणं 'सविसो' ति णिययभएण वावाइओ सप्पो, इयरो वि 'निविसो' त्ति मुको। 'नियगुणदोसेहितो, संपय-विवयाओ होति alपुरिसाणं । ता उज्झिऊण दोसे, एण्हि पि गुणे पयासेमि ॥ १॥ एवं भावमाणो तक्खणसंजायजाइसंभरणो समरिय-ट्र विमाणवासो जाईमयदारुणत्तणं च भाविंतो संविग्गो धम्मं सोऊण साहुमूलम्मि णिविन्नभवपवंचो मायंगमहरिसी जाओ। गहियसाहुकिरिओ छट्ठ-ऽट्ठम-दसम-दुवालसम-ऽसद्धमास-मास-चउमासखमणेहिं सोसियसरीरो कमेण विहरमाणो संपत्तो
पासजिणजम्मोवसोहियं तियसनयरिसच्छह वाणारसिं । आवासिओ मुणिजणपसत्थे तिंडगाभिहाणे उजाणे । तत्थ य | XIगंडीतिंडगो नाम जक्खो परिवसइ । सो य असरिसगुणावजिओ तं चेव महरिसिं पजुवासिंतो चिट्ठइ । अन्नण जक्क्षण
आगंतूण पुच्छिओ गंडीतिंडगजक्खो-कीस ण दीससि ? । तेण भणियं-एस महप्पा मम उज्जाणे चिट्ठइ, एयं पजुवासितो चिट्ठामि । सो वि पडिबुद्धो महरिसिचरिएण । अवि य-दर्दु मुणिस्स चरियं, पडिबुद्धो सो वि तिडगं| भणइ । तं चिय मित्त ! कयत्थो, जस्स वणे वसइ तव एसो॥१॥ मज्झ वि वसंति मुणिणो, उज्जाणे तो खणंतरं एक्कं । गंतूण तेवि सहसा, बंदामो एव भणिऊणं ॥ २॥ ते तत्थ गया दिट्ठा, मुणिणो कह वि हु पमायओ विकहं । कुणमाणा तो गाढं, अणुरत्ता तम्मि ते जक्खा ॥ ३ ॥ एवं च भावसारं तिंदुगजक्खस्स महरिसिं थुगंतस्स जाइ कालो त्ति । अवि य-भावेण वंदमाणस्स महरिसिं तस्स पूयपावस्स । वच्चइ सुहेण कालो, हरिणो व जिणं थुणंतस्स ॥१॥ तत्थ य कोसलियराइणो धूया भद्दाऽभिहाणा नाणाविहपरियणाणुगम्ममाणा खज्जभोजगंधमल्लविलेवणपडलधरीहिं चेडीहिं
सो य रिसिगुणावजिओ' इति पाठान्तरम् । स च यक्ष ऋषिगुणावर्जित इत्यर्थः । असदशगुणैः-असमानगुणैरावर्जितः, अर्थात्तद्गुणसदृशा गुणा नान्यसिन् साधौ, अतोऽसदृशगुणैरावर्जित इत्यर्थः ।
Page #361
--------------------------------------------------------------------------
________________
श्रीउत्तरा- सह गया जक्खाययणं । पूइऊण य जक्खपडिमं पयाहिणं कुणंतीए दिट्ठो मलमइलियसवंगो जुन्नमलिणोवगरणो पणदुरू
द्वादर्श ध्ययनसूत्रे X| वलावन्नो अइदूसहतवसोसियसरीरो मुणी । तं च दुट्ठण मूढत्तणओ निच्छूढमणाए । 'पावा एसा, जा महरिसिं निदेई हरिकेशीश्रीनेमिच- ति भावितेण अहिट्ठिया जक्खेण असमंजसाइं विलविउ पयत्ता। कह कह वि नीया मंदिरं । तं तहाविहं दट्ठण विसन्न
याख्यमध्यन्द्रीया चित्तेण राइणा वाहराविया गारुडिया भोइयभट्टचट्टाइणो त्ति । अवि य-जो वरडि पि न याणइ, नरवइणा सो वि
यनम् । सुखबोधा-IX तत्थ वाहरिओ । नेहाउलाण अहवा, केत्तियमेत्तं तु पुरिसाणं? ॥१॥ तओ समाढत्ता धन्नंतरिविब्भमेहिं वेजेहिं चउ-X ख्या लघु- प्पगारा किरिया । न जाओ विसेसो। पुणो वि पउत्ता जंततंतरक्खामंडलाइणो । ते वि ऊसरभूमिनिहिय व बीया जाया |
हरिकेशवृत्तिः। निष्फल त्ति । अवि य-इय जाहे विग्गुत्ता, सवे विजाइणो तओ जक्खो । जंपइ पत्तम्मि ठिओ, एयाए निंदिओ
चरित्रम्। साहू ॥१॥ तो जइ णवरं तस्सेव देह मुंचामि नऽन्नहा मोक्खो । रन्ना वि जीवउ त्ति य, पडिवन्नं जक्खवयणं तु ॥२॥ ॥१७४॥
तओ समासत्थसरीरा सघालंकारविभूसिया गहियविवाहोवगरणा सहिसहिया महाविभूईए गया महरिसिणो समीवं, |पायवडणपचुट्ठियाए य विन्नत्तमणाए सह महल्लएहिं-महरिसि! गिण्हस मज्झ सयंवराए करं करेणं ति । मुणिणा भणियंभद्दे ! अलं एयाए संकहाए बुहजणपरिनिंदियाए । अविय-इत्थीहिं समं वास, पि जे न इच्छंति एगवसहीए । कह ते णिययकरेहिं, रमणीण करे गहिस्संति? ॥१॥ सिद्धिबहबद्धरागा, असुईपुन्नासु कह णु जुवईसु । रजति महामुणिणो, गेवेजयवासिदेवे व? ॥२॥ ततो संजायाऽमरिसेण जक्खेण पच्छाइऊण रिसिरूवं विउरुबिऊण नाणाविहरूवाणि ओछूढा,
वेलविया सर्व पि रयणिं । पभायसमए सुमिणमिव मन्नमाणा विमणदुम्मणा परियणाणुगम्ममाणा गया पिउसमीवं । ॥१७४॥ PA पविसंती भणिया राइणो पुरओ उवलद्धवुत्तंतेण रुद्ददेवपुरोहिएण-देव ! इसिपत्ती एसा, तेण मुक्का बंभणाण होइ।
तओ 'इमं चेव एत्थ पत्तयालं' ति मन्नमाणेण दिन्ना तस्सेव राइणा। अवि य-पावनिमित्तं काउं, जा रिसिणा उझिया
XOXOXOX
Page #362
--------------------------------------------------------------------------
________________
स शिय पुरोहिएणं, गहिया वाण सा जन्नपत्ती कया । तब महरिसी भिक्खट्टा
हरिकेशमु
सौत्री वक्तव्यता।
रिंदसुया । स चिय पुरोहिएणं, गहिया सुहकारणं काउं ॥ १॥ एवं च पुरोहियस्स तीए सह विसयसुहमणुहवंतस्स पोलीणो कोइ कालो । बाहिं च रुहदेवेण जन्नं जयंतेण सा जन्नपत्ती कया। तत्थ संपत्ता देसंतरेहिंतो चट्टभट्टाइणो । इओ य मासपारणए पंचसमिओ तिगुत्तो गोयरचरियाए भमंतो जन्नवाडम्मि पविट्ठो महरिसी भिक्खट्ठा इत्यादि । शेषकथानकं सूत्रादेवाऽवसेयम् । तदम्-. सोवागकुलसंभूओ, गुणुत्तरधरो मुणी। हरिएस बलो णाम, आसी भिक्खू जिइंदिओ॥१॥ ___ व्याख्या-श्वपाककुलसम्भूतः' चाण्डालकुलोत्पन्नः, उत्तरान् गुणान्-ज्ञानादीन् धारयतीत्युत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात् , 'मुनिः' प्रतीतः, श्वपाककुलोत्पन्नोऽपि च कदाचित् संवासादिना अन्यथैव प्रतीतः स्यात् , अत आह-'हरिकेशः' हरिकेशतया श्वपाकतयेत्यर्थः सर्वत्र प्रतीतः 'बलो नाम' बलाभिधानः आसीत् भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १॥
इरिएसणभासाएउच्चारसमिईसु य । जओ आयाणणिक्खेवे, संजओ सुसमाहिओ॥२॥
व्याख्या-ईयर्या च एषणा च भाषा च एकारश्चाऽलाक्षणिकः, उच्चारश्च-सूचकत्वात् सूत्रस्य उच्चारप्रश्रवणादिपरिष्ठापनम् ईयैषणाभाषोच्चाराः तद्विषयाः समितयस्तासु 'यतः' यत्नवान्, पूर्वचशब्दस्य भिन्नक्रमत्वाद् 'आदाननिक्षेपे च' पीठफलकादेब्रहणस्थापने यत इति, किम्भूतः सन् ? 'संयतः' संयमान्वितः 'सुसमाहितः' सुष्टु समाधिवानिति सूत्रार्थः ॥२॥ तथामणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खहा बंभइनम्मि, जन्नवाडमुवडिओ ॥३॥
मिति सदसदनुष्ठानेन क्षुध-अष्टविधं कर्मेति भिक्षुः ।
XXXX
१००३०
Page #363
--------------------------------------------------------------------------
________________
याख्य
सौत्री
श्रीउत्तरा- Sil व्याख्या-मनोगुप्तिरस्येति मनोगुप्तः एवं वाग्गुप्तः कायगुप्तो जितेन्द्रियः, पुनरुपादानमतिशयख्यापनार्थम् , 'भिक्षार्थ' - ध्ययनसूत्रे | भिक्षानिमित्तं "बंभइज्जम्मि” त्ति ब्रह्मणां-ब्राह्मणानाम् इज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यस्तस्मिन् , “जन्नवाडं" ति हरिकेशीश्रीनेमिच- | 'यज्ञपाटके' सुब्ब्यत्ययाद् यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥ ३॥ तं च तत्रायान्तमवलोक्य | न्द्रीया- तत्रत्यलोका यत् कुर्युस्तदाह-.
मध्ययनम्। सुखबोधा- IXI तं पासिऊणमेजंतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥४॥
हरिकेशमुनेः ख्या लघु
| व्याख्या-'तं' बलनामानं मुनि “पासिऊणं" ति दृष्ट्वा “एजंतं" ति 'आयान्तम्' आगच्छन्तं 'तपसा' षष्ठाऽष्टमावृत्तिः । | दिरूपेण 'परिशोषितं' कृशीकृतं, तथा प्रान्तः-जीर्णमलिनत्वादिभिरसारः उपधिः-वर्षाकल्पादिरौधिकः उपकरणं च
वक्तव्यता। ॥१७५॥
| दण्डकाद्यौपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं उपहसन्ति 'अनार्याः' अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः ?] कथं च उपहसितवन्तः ? इत्याहजाईमयपडिबद्धा, हिंसगा अजितेंदिया। अबंभचारिणो बाला, इमं वयणमब्बवी ॥५॥
कयरे आगच्छइ दित्तरूवे ?, काले विगराले फोकनासे।
ओमचेलए पंसुपिसायभूए, संकरदसं परिहरिय कंठे ॥६॥ व्याख्या-जातिमदप्रतिबद्धाः 'हिंसकाः' प्राणिघातकाः अजितेन्द्रियाः 'अब्रह्मचारिणः' मैथुनसेविनः, वर्ण्यते हि तन्मते मैथुनमपि धर्माय-धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ १॥ ॥१७५॥ तथा-अपुत्रस्य गतिर्नास्ति, स्वर्गों नैव च नैव च । अथ पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यति ॥२॥ अत एव बाला इव बालाः, बालक्रीडितानुकारिष्वग्निहोत्रादिषु प्रवृत्तत्वात् । उक्तं हि केनचित्-"अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते" ।।
XXXXXXXXXXXX
FoXOXOXOXOXOXOXOXXXXX
Page #364
--------------------------------------------------------------------------
________________
'इदं' वक्ष्यमाणं वचनं "अब्बवि" ति 'अब्रुवन्' उक्तवन्तः ॥ किं तत् ? इत्याह – “कयरे" त्ति कतरः, एकारस्तु प्राकृतत्वात् आगच्छति 'दीप्तरूपः ' बीभत्सरूपः कालः वर्णतः, 'विकरालः' दन्तुरत्वादिना भयानकः, “फोक्क" त्ति देशीयपदम्, ततश्च फोक्का - अप्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः, 'अवमचेलः' निकृष्टचीवरः, पांशुना - रजसा पिशाचवद् भूतः - जातः पांशुपिशाचभूतः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पांशुगुण्डितश्च इष्टः, ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धदेहतया चैवमुच्यते । सङ्करः - कचवरः, स च प्रस्तावादुत्कुरुडिकारूपस्तत्र दृष्यं वस्त्रं सङ्करदूष्यं, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तम्, 'परिवृत्य' निक्षिप्य 'कण्ठे' | गले, स हि अनिक्षिप्तोपकरणतया स्वमुपकरणमादायैव भ्राम्यतीत्येवमुक्त इति सूत्रद्वयार्थः ॥ ५-६ ॥ इत्थं दूरादागच्छन् उक्तः । आसनं चैनं किमूचुः ? इत्याह
कतरे तुमं इय अहंसणिज्जे ?, काए व आसाइहमागओ सि ।
ओमचेगा ! पंसुपिसायभूया !, गच्छ क्खलाहि किमिह द्विओ सि ? ॥ ७ ॥
व्याख्या -कतरस्त्वम् ?, पाठान्तरतश्च को रे त्वम् ?, अधिक्षेपे रेशब्दः, 'इति' इति एवं 'अदर्शनीयः' अद्रष्टव्यः 'कया वा' किं रूपया वा "आसाइहमागओऽसि" त्ति प्राकृतलक्षणाद् एकारलोपो मकारश्चाऽऽगमिकः, ततः 'आशया' वाञ्छया 'इह' यज्ञपाटके 'आगतः' प्राप्तः 'असि' भवसि ?, अवमचेलक ! पांशुपिशाचभूत !, पुनरनयोरुपादानमत्यन्ताधिक्षेपदानार्थम्, 'गच्छ' व्रज "खलाहि" ति देशीयपदम् 'अपसर' इत्यस्यार्थे वर्त्तते, ततोऽयमर्थः - अस्मद्दष्टिपथादपसर, किमिह स्थितोऽसि त्वम् ? नैवेह त्वया स्थातव्यमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते तस्मिन् मुनौ प्रशमपरतया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह
हरिकेशमुनेः सौत्री वक्तव्यता ।
Page #365
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघु
हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
वृत्तिः ।
॥१७६॥
जक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । - पच्छायइत्ता णियगं सरीरं, इमाई वयणाई उदाहरित्था ॥८॥ व्याख्या-यक्षः तस्मिन्' अवसरे इति गम्यते, तिन्दुकवृक्षवासी, तथा च सम्प्रदायः-तस्स तिंदुगवणस्स मज्झे महतो तिंदुगरुक्खो तहिं सो वसइ, तस्सेव हेट्ठा चेइयं जत्थ सो साहू ठिओ त्ति । 'अनुकम्पकः' अनुकूलक्रियाप्रवृत्तिः, कस्य ? इत्याह-'तस्य' हरिकेशबलस्य महामुनेः, प्रच्छाद्य 'निजकम्' आत्मीयं शरीरम् , कोऽभिप्रायः ?तपस्विशरीरे एव प्रविश्य स्वयमनुपलक्ष्यः सन् 'इमानि' वक्ष्यमाणानि वचनानि "उदाहरित्था" उदाहृतवानिति सूत्रार्थः ॥ ८॥ कानि पुनस्तानि ? इत्याह
समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ मि ॥९॥ वियरिजई खजइ भोजई य, अन्नं पभूतं भवयाणमेयं ।
जाणाहि मे जायणजीविणो त्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-श्रमणः' मुनिरहम् , सम्यग् यतः 'संयतः' असद्व्यापारेभ्य उपरतः, अत एव ब्रह्मचारी, तथा 'विरतः' निवृत्तः धन-पचन-परिग्रहात्, समाहारादेकवचनम्, तत्र धनं-चतुष्पदादि, पचनम्-आहारपाकः, परिग्रहः-द्रव्यादिमूच्छों, अत एव परस्मै प्रवृत्तं परप्रवृत्तं-परार्थ निष्पन्नं तस्य, 'तुः' अवधारणे, ततः परप्रवृत्तस्यैव न तु मदर्थ साधितस्य, भिक्षाकाले 'अन्नस्य अशनस्य "अट्ठ" त्ति सूत्रत्वादर्थाय इह यज्ञपाटे आगतोऽस्मि । एवमुक्के च ते कदाचिदभिदध्यु:-नेह किश्चित् कस्मैचिद् दीयते, अत आह–वितीर्यते' दीयते दीनादिभ्यः 'खाद्यते' खण्डखाद्यादि 'भुज्यते च'
॥१७६॥
Page #366
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री वक्तव्यवा।
भक्तसूपादि 'अन्नम्' अशनं 'प्रभूत' बहु 'भवतां' युष्माकं सम्बन्धि 'एतत्' प्रत्यक्षम् , तथा 'जानीत' अवगच्छव | KI"मे" ति सूत्रत्वाद् मां याचनजीवन-याचनेन जीवनशीलं द्वितीयार्थे षष्ठी, 'इति' अस्माद्धेतोः 'शेषाऽवशेषम्' उद्धरितस्याप्युद्धरितं लभतां 'तपस्वी' यतिः इति सूत्रद्वयार्थः ॥ ९-१०॥ एवं यक्षेणोक्के ते प्राहुः
उवक्खडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं ।
ण उ वयं एरिसमन्नपाणं, दाहामु तुन्भं किमिहं ठिओ सि॥११॥ न्याख्या-'उपस्कृत' संस्कृतं भोजनं 'माहनाना' ब्राह्मणानाम् आत्मार्थे भवमात्मार्थिकं ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्यस्मै देयम्, किमिति १ यतः 'सिद्धं निष्पन्न 'इह' यज्ञे, एकः पक्ष:-ब्रामणलक्षणो यस्य तदेकपक्षम्, किमुक्त भवति ?-पदस्मिनुपस्क्रियते न तद् ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तम्-"म शुदाय मति |वद्यानोच्छिष्टं न हविःकृतम् । न चास्योपदिशेद्धर्म, न चास्य अवमादिशेत् ॥ १॥" यतश्चैवमतो 'न तु' नैव वयं| 'ईशम्' उक्तरूपम् अन्नपानं दास्यामस्तुभ्यम् , किम् इह स्थितोऽसि ? इति सूत्रार्थः ॥ ११ ॥ यक्ष आह
थलेसुबीयाई वति कासगा, तहेव निन्नेसु य आससाए ।
एयाए सद्धाए दलाह मनं, आराहए पुनमिणं खु खेत्तं ॥१२॥ व्याख्या-स्थलेषु' उच्चभूभागेषु 'बीजानि' मुद्गादीनि वपन्ति 'कर्षकाः' कृषीवलाः, तथैव 'निम्नेषु च नीचभागेषु च "आसमाए। ति 'आशंसया' 'यदि अत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिः, अथान्यथा तदा निम्नेषु' इत्येवमभिलाषात्मिकया 'एतया' उक्तरूपकर्षकाशंसातुल्यया श्रद्धया "दलाहि" त्ति दवं मह्यम् । किमुक्तं भवति ?यद्यपि भवन्तो निम्नतुल्यमात्मानं मन्यन्ते मां च स्थलतुल्यं तथापि मह्यमपि दातुमुचितम् । अथ स्यात्-एवं दत्तेऽपि न
Page #367
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
॥१७७॥
|फलावाप्तिरित्याह-"आराहए पुनमिणं खु" खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वात् 'आराधयेदेव' साधयेदेव नात्र अन्यथाभावः, 'पुण्यं' शुभं 'इदं दृश्यमानं 'क्षेत्रं' दानस्थानम् , पुण्यप्ररोहहेतुतया आत्मानमेवाऽऽहेति सूत्रार्थः ॥१२॥ यक्षवचनानन्तरं त इदमाहुः-.
खित्ताणि अम्हं विदिताणि लोए, जहिं पकिन्ना विरुहंति पुना।
जे माहणा जातिविजोववेया. ताई तु खेत्ताई सुपेसलाई ॥१३॥ व्याख्या-क्षेत्राणि' दानक्षेत्राणि अस्माकं 'विदितानि' ज्ञातानि वर्त्तन्त इति गम्यते, 'लोके' जगति "जहिं" ति वचनव्यत्ययात् 'येषु' क्षेत्रेषु 'प्रकीर्णानि' दत्तानि अशनादीनीति शेषः, 'विरोहन्ति' जन्मान्तरोपस्थानतः प्रादुर्भवन्ति | 'पूर्णानि' समस्तानि । स्यादेतद्-अहमपि तन्मध्यवत्येव इत्याशझ्याऽऽह-ये ब्राह्मणाः जातिश्च-ब्राह्मणजातिरूपा विद्या च-चतुर्दशविद्यास्थानात्मिका ताभ्याम् "उववेय" त्ति उपेता:-अन्विता जातिविद्योपेताः, "ताइंतु" ति तान्येव क्षेत्राणि 'सुपेशलानि' शोभनानि न तु भवादृशानि शूद्रजातीनि, शूद्रत्वादेव वेदविद्याबहिष्कृतानीति । यत उक्तम्"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥१॥" इति सूत्रार्थः ॥ १३ ॥ यक्ष उवाच
कोहो य माणो य वहोय जेसिं, मोसं अदत्तं च परिग्गहं च ।
ते माहणा जाइविज्जाविहणा, ताई तु खेत्ताइं सुपावयाई ॥ १४ ॥ व्याख्या-क्रोधश्च मानश्च चशब्दात् मायालोभौ च वधश्च येषामिति प्रक्रमाद् भवतां ब्राह्मणानां "मोस" ति | 'मृषा' अलीकभाषणं "अदत्तं" ति अदत्तादानं चशब्दात् मैथुनं च 'परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र
॥१७७॥
Al
Page #368
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री वक्तव्यता।
गम्यते, ते इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याविहीनाः। क्रियाकर्मविभागेन चातुर्वर्ण्यव्यवस्था। यत उक्तम्- KI एकवर्णमिदं सर्व, पूर्वमासीद्युधिष्ठिर !। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेनशिल्पिकः । अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ॥ २॥" न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपायुपेतेषु तत्त्वतः सम्भवति, अतो न तावजातिसम्भवः । तथा विद्याऽपि संज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानसंसूचकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् । ततः स्थितमेतत्-"ताई तु"त्ति 'तुः' अवधारणे भिन्नक्रम एव, ततः 'तानि' भवद्विदितानि ब्राह्मणलक्षणानि 'क्षेत्राणि' सुपापकान्येव न तु सुपेशलानि, क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ कदाचित् ते वदेयुः-वेदविद्याविदो वयमत एव ब्राह्मणजातयः तत् कथं जातिविद्याहीनाः इत्युक्तवानसि ? इत्याह
तुन्भेत्थ भो!भारहरा गिराणं, अटुं न जाणाह अहिज्ज वेदे। __उच्चावयाइं मुणिणो चरंति, ताई तु खेत्ताई सुपेसलाई ॥१५॥ व्याख्या-यूयं 'अत्रेति लोके 'भोः' इत्यामश्रणे, भारं धरन्तीति भारधराः 'गिरां' वाचां प्रक्रमाद् वेदसम्बन्धिनीनाम् , इह च भारस्तासां भूयस्त्वमेव । किमिति भारधराः ? इति उच्यते-यतः 'अर्थम्' अभिधेयं न जानीथ, “अहिज" त्ति अपेर्गम्यमानत्वाद् अधीत्यापि 'वेदान्' ऋग्वेदादीन, ततस्तत्त्वतो वेदविद्याविदोऽपि भवन्तो न भवन्ति, तत् कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः । कानि तर्हि भवदभिप्रायेण क्षेत्राणि ? इत्याह-"उच्चावयाई" ति 'उच्चावचानि' उत्तमाऽधमानि मुनयः 'चरन्ति' भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाचारम्भवृत्तयः, तत एव परमार्थतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात् । तथा च वेदानुवादिनः-"चरेन्माधुकरी
Page #369
--------------------------------------------------------------------------
________________
द्वादशं
हरिकेशी
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
याख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
॥१७८॥
वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" तान्येव मुनिलक्षणामि क्षेत्राणि मुपेशलानीति | प्राग्वदिति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहु:----
अज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासे अम्हं।
अवि एतं विणस्सउ अन्नपाणं, ण य णं दाहामु तुम नियंठा!॥१६॥ व्याख्या-अध्यापकानाम्' उपाध्यायादीनां प्रतिकूलभाषी सन् त्वं 'प्रभाषसे' प्रकर्षण ब्रूषे, 'किमिति क्षेपे, 'तुरित्यक्षमायाम् , ततश्च धिग् भवन्तं न वयं क्षमामहे यद् इत्थं भवान् ब्रूते 'सफाशे' समीपे अस्माकम् । 'अपि' सम्भावने, 'एतत्' परिदृश्यमानं 'विनश्यतु' कुथितादिभावमाप्नोतु अन्नपानम् , 'नच' नैव "गं" वाक्यालङ्कारे "दाहामु" त्ति दास्यामस्तव हे 'निम्रन्थ !' निष्किश्चन !, गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः॥ १६ ॥ यक्ष आह
समितीहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जितिंदियस्स।
जा मे ण दाहित्थ अहेसणिज्जं, किमज जन्नाण लभित्थ लाभं? ॥ १७॥ व्याख्या-'समितिमिः' ईयोसमित्यादिभिर्मह्यं 'सुसमाहिताय' सष्ठ समाधिमते 'गुप्तिभिः' मनोगुप्त्यादिभिगुप्ताय जितेन्द्रियाय, चतुर्थ्यर्थे सर्वत्र षष्ठी, 'यदी'त्यभ्युपगमे 'मे' मह्यं "मझं" तीत्यस्य व्यवहितत्वात् पुनरुपादानमदुष्टमेव, न दाखथ, 'अथे'त्युपन्यासे 'एषणीयम्' एषणाविशुद्धमन्नादि किं' न किञ्चिवित्यर्थः अद्य यज्ञानां लप्स्यथ 'लाभ' पुण्यप्राप्तिरूपम् । पात्रदानादेष हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव । उक्त हिदधिमधुधुताम्यपात्रे, क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ति ॥ १॥" इति सूत्रार्थः॥ १७ ॥ इत्थं तेनोक्ते यध्यापक आह तदुच्यते--
॥१७८॥
Page #370
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री | वक्तव्यता।
के इत्थ खत्ता उवजोइया वा, अज्झावया वा ? सह खंडिएहिं।
एयं तु दंडेण फलेण हंता, कंठम्मि घेत्तूण खलेज जो णं ॥१८॥ व्याख्या के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयः ? "उवजोइय" त्ति 'उपज्योतिषः' अग्निसमीपवर्त्तिनो महानसिकाः ? 'अध्यापकाः' पाठकाः ?, उभयत्र वा विकल्पे, 'सहेति युक्ताः 'खण्डिकैः' छात्रैः ये, किम् ? इत्याह'एन' श्रमणकं 'दण्डेन' वंशयष्ट्यादिना 'फलेन' विल्वादिना 'हन्ते'ति हत्वा-ताडयित्वा ततश्च 'कण्ठे' गले गृहीत्वा "खलेज" ति 'स्खलयेयुः' निष्काशयेयुः। "जो" ति वचनव्यत्ययाद् ये, "गं" वाक्यालङ्कारे इति सूत्रार्थः ॥ १८ ॥ अत्रान्तरे यत्तत्राभूत् तदाह
अज्झावयाणं वयणं सुणेत्ता, उद्धाइया तत्थ बहू कुमारा।
दंडेहिं वेत्तिहि कसेहिं चेव, समागया तं इसिं तालयंति ॥१९॥ व्याख्या-'अध्यापकानाम्' उपाध्यायानां वचनं श्रुत्वा 'उद्धाविताः' वेगेन धाविताः तत्र बहवः 'कुमारा' छात्रादिरूपाः, ते हि क्रीडनकपरा इति 'अहो ! क्रीडनकमागतम्' इति रभसतः 'दण्डैः' वंशदण्डादिभिः 'वेत्रैः' जलवंशरूपैः 'कशैश्चैव' वर्धविकारैः 'समागताः' मिलिताः तं 'ऋषि' मुनि ताडयन्ति इति सूत्रार्थः ॥ १९॥ अस्मिंश्चावसरे
रन्नो तर्हि कोसलियस्स धया, भद्द त्ति नामेण अर्णिदियंगी।
तं पासिता संजय हम्ममाणं, कुद्धे कुमारे परिणिववेइ ॥२०॥ व्याख्या-राज्ञः' नृपतेः 'तत्र' यज्ञपाटके, कोशलायां भवः कौशलिकस्तस्य "धूय" ति दुहिता भद्रेति नाम्नी 'अनिन्दितानी' कल्याणशरीरा 'तं' हरिकेशबलं "पासिय" त्ति दृष्ट्वा 'संयतं' तस्यामप्यवस्थायां हिंसादेरुपरतं
Page #371
--------------------------------------------------------------------------
________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
सौत्री
॥१७९॥
| 'हन्यमानं' ताड्यमानम् , क्रुद्धान् कुमारान् 'परिनिर्वापयति' कोपाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः ॥ २०॥ सा च तान् निर्वापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह
हरिकेशीदेवाभिओगेण णिओइएण, दिन्ना मु रन्ना मणसा ण झाया।
याख्यणरिंददेविंदऽभिवं दिएणं, जेणामि वंता इसिणा स एसो॥ २१॥
मध्ययनम्। एसो ह सो उग्गतवो महप्पा, जितिंदिओ संजओ बंभयारी । जो मे तया णेच्छई दिजमाणी, पिउणा सयं कोसलिएण रन्ना ॥ २२॥ ..
हरिकेशमुनेः महाजसो एस महाणुभागो, घोरबओ घोरपरक्कमो अ।
वक्तव्यता। मा एयं हीलह अहीलणिजं, मा सवे तेएण भेणिद्दहिज्जा ॥ २३ ॥ व्याख्या-देवस्य अभियोगः-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन "दिन्ना मु" त्ति दत्ताऽस्मि अहं|* 'राज्ञा' प्रक्रमात् कौशलिकेन, तथापि "मणस" त्ति अपेर्गम्यमानत्वात् 'मनसाऽपि' चित्तेनाऽपि 'न ध्याता' नाभिलपिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन, अत एव येनाऽस्मि अहं 'वान्ता' त्यक्ता 'ऋषिणा' मुनिना, स एष युष्माभिः यः कदर्थयितुमारब्धः, ततो न युक्तमेतदिति भावः॥ पुनरिममेवाएं समर्थयितुमाह-एष एव स उग्रतपाः, अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यः "मे"त्ति मां तदा नेच्छति दीयमानां 'पित्रा' जनकेन 'स्वयम्' आत्मना न | त्वन्यप्रेषणादिना कोशलिकेन राज्ञा । तदनेन निःस्पृहत्वमुक्तम ॥ पनस्तन्माहात्म्यमाह-'महायशाः' अपरिमितकीर्तिः ॥१७९॥ | 'एषः' मुनिः 'महानुभागः' अतिशयाऽचिन्त्यशक्तिः 'घोरनतः दुर्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिरिपुजयं प्रति रौद्रसामर्थ्यः, यतोऽयमीदृक् ततो मा “एयं” 'एनं' यति हीलयत' अवधूतं पश्यत अहीलनीयम् । किमिति ?
*OXOXOXOXOXOXOXOXOXOXOXO
रेषणादिना कौशलिकन र
घोरव्रतः' दुर्धरमहा
यत अहीलनीयम् । किमिति ।
Page #372
--------------------------------------------------------------------------
________________
Iअत आह-मा सर्वान् 'तेजसा' तपोमाहात्म्येन "भे" भवतः निर्धाक्षीत्' भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेव हरिकेशमने कुर्यादिति भाव इति सूत्रत्रयार्थः॥ २१-२२-२३ ॥ अत्रान्तरे मा भूदेतस्या वचनं अन्यथेति यद् यक्षः कृतवांस्तदाह-13 सौत्री एयाइं तीसे वयणाई सोचा, पत्तीए भद्दाइ सुभासियाई।।
वक्तव्यता। इसिस्स वेयावडिअट्टयाए, जक्खा कुमारे विणिवारयंति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति।
ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥२५॥ व्याख्या-'एतानि' अनन्तरोक्तानि वचनानि 'तस्याः' श्रुत्वा पत्न्याः' भार्याया रुद्रदेवपुरोहितस्येति गम्यते, भद्रायाः 'सुभाषितानि' सूक्तानि वचनानीति योज्यते, ऋषेवैयावृत्त्यर्थं यक्षाः यक्षपरिवारस्य बहुत्वात् बहुवचनम्, कुमारान् विनिवारयन्ति' विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति ॥ तथा 'ते' यक्षाः 'घोररूपाः' रौद्राकारधारिणः "ठिय" त्ति स्थिताः 'अन्तरिक्षे नभसि 'असुराः' असुरभावान्वितत्वात् , 'तस्मिन् यज्ञपाटे 'तं' उपद्रवकारिणं जनं ताडयन्ति । ततः तान्' कुमारान् भिन्नदेहान् रुधिरं वमतो दृष्ट्वा भद्रा 'इदं वक्ष्यमाणं "आहु" त्ति वचनव्यत्ययेन 'आह' ब्रूते 'भूयः' |
पुनरिति सूत्रद्वयार्थः ॥ २४-२५ ॥ किं तत् ? इत्याहX गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥२६॥
आसीविसो उग्गतवो महेसी, घोरवतो घोरपरक्कमो य । अगणिं व पक्खंद पयंगसेणा, जे भिक्खुयं भत्तकाले वहेह ॥ २७॥
Page #373
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १८० ॥
सीसेण एवं सरणं उवेह, समागया सबजणेण तुम्हे ।
जइ इच्छह जीवियं वा धणं वा, लोगं पि एसो कुविओ डहेज्जा ॥ २८ ॥
व्याख्या - गिरिं नखैः 'खनथ' विदारयथ, 'अयः' लोहं दन्तैः खादथ, 'जाततेजसम्' अग्निं पादैः 'हथ' ताडयथ, सर्वत्र इवार्थो द्रष्टव्यः । 'ये' यूयं 'भिक्षु' प्रक्रमादेनं 'अवमन्यध्ये' अवधीरयथ, अनर्थफलत्वाद् भिक्ष्वपमानस्येति भावः ॥ कथमिदम् ? इत्याह – 'आशीविषः ' आशीविषलब्धिमान् - शापानुग्रहसमर्थ इत्यर्थः । कुतः पुनरयं एवंविधः ? यत उग्रतपा महर्षि: घोरतो घोरपराक्रमश्च । यतश्चैवमतः 'अग्निं' ज्वलनं 'वा' इवार्थो भिन्नक्रमश्च ततः 'प्रस्कन्दथेव' आक्राम थेव । केव ? "पयंगसेण” त्ति उपमार्थस्य गम्यमानत्वात् 'पतङ्गसेनेव' शलभसन्ततिरिव, यथा ह्यसौ तत्र पतन्ती आशु घातमाप्नोति एवं भवन्तोऽपीति भावः । 'ये' यूयं भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयः, यूयं तु न केवलं न प्रयच्छत किन्तु तत्रापि "वह" त्ति 'विध्यथ' ताडयथेति ॥ तेषां तन्माहात्म्यमावेद्य कृत्योपदेशमाह - ' शीर्षेण' शिरसा 'एनं' मुनिं 'शरणं' त्राणम् 'उपेत' अभ्युपगच्छत, किमुक्तं भवति ? – शिरः प्रणाम पूर्वकमयमेवा| स्माकं शरणमिति प्रतिपद्यध्वम्, 'समागताः ' मिलिताः सर्वजनेन सह यूयम्, यदीच्छत जीवितं वा धनं वा, नाऽस्मिन् कुपिते जीवितादिरक्षाक्षमं अन्यत् शरणमस्ति । किमित्येवम् ? अत आह— 'लोकमपि' भुवनमपि एष कुपितो दहेत् । तथा च वाचकः-- "कल्पान्तोप्रानलवत्, प्रज्वलनं तेजसैकतस्तेषाम्” तथा लौकिका अप्याहुः - "न तद् दूरं यदश्वेषु, यच्चानौ यच्च मारुते । विषे च रुधिरे प्राप्ते, साधौ च कृतनिश्चये ॥ १ ॥” इति सूत्रत्रयार्थः ॥ २६-२७-२८ ।। सम्प्रति तत्पतिस्तान् दृष्ट्वा यदचेष्टत तदाह
8-X-XOXOX
XCXCX
द्वादशं हरिकेशीयाख्यमध्ययनम् । हरिकेशमुनेः सौत्री वक्तव्यता ।
॥ १८० ॥
Page #374
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री
वक्तव्यता।
ताद्वय
अवहेडियपिट्ठिसउत्तमंगे, पसारियाबाहुअकम्मचेटे। णिन्भेरियच्छे रुहिरं वमंते, उर्दूमुहे णिग्गयजीहणेत्ते ॥ २९॥ ते पासिया खंडिय कट्ठभूए, विमणो विसन्नो अह माहणो सो।
ईसिं पसाएइ सभारियाओ, हीलं च णिंदं च खमाह भंते !॥ ३०॥ व्याख्या-अवहेठितानि-अधोनामितानि “पट्ठि" त्ति पृष्ठं यावत् सन्ति-शोभनान्युत्तमाङ्गानि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः मध्यमपदलोपी समासस्तान , प्रसारिता बाहवो येषां ते तथा, कर्माणि-अग्नौ समित्प्रक्षेपणादीनि तद्विषया |चेष्टा कर्मचेष्टा, अविद्यमाना कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितबाबकर्मचेष्टास्तान , “निब्भेरिय" ति प्रसारितानि अक्षीणि-नयनानि येषां ते तथा तान् , रुधिरं वमतः "उडुमुहे" ति ऊर्द्धमुखान, निर्गतजिह्वानेत्रान् तान् दृष्ट्वा "खंडिय"त्ति सुपो लोपात् 'खण्डिकान्' छात्रान् 'काष्ठभूतान्' अत्यन्तनिश्चेष्टतया काष्ठोपमान 'विमनाः' विचित्तः 'विषण्णः' विषादं गतः, 'अथेति दर्शनानन्तरं ब्राह्मणः 'सः' इति रुद्रदेवनामा ऋषि प्रसादयति 'सभार्याकः' भार्यायुक्तः, कथम् ? इत्याह-'हीलां च' अवज्ञा 'निन्दा च' दोषोद्भावनं क्षमस्व भदन्त ! इति सूत्रद्वयार्थः ॥२९-३०॥ पुनः प्रसादनमेवाह
बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते !।
महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१॥ व्याख्या-'बालैः' शिशुभिः 'मूढैः' कषायमोहनीयवशगैः अत एव 'अज्ञैः' हिताहितविवेकविकलैः यद् हीलिताः "तस्स" त्ति सूत्रत्वात् तत् क्षमख भदन्त !, न हि अज्ञानाद्युपहतानामुपरि महात्मनां कोपः, अनुकम्पनीया एवामी ।
XOXOXOXOXOXOXXXXXX
उ०अ०३१
Page #375
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वादशं हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः । सौत्री वक्तव्यता।
॥१८१॥
उक्तश्च केनचित्-"आत्मद्रुहममर्याद, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥१॥" किञ्चमहाप्रसादा ऋषयो भवन्ति, "न हु" त्ति न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह
पुचि च इण्हिं च अणागयं च, मणप्पदोसो ण मे अत्थि कोई।
जक्खा हु वेयावडियं करेंति, तम्हा हु एते णिहता कुमारा ॥ ३२॥ व्याख्या-'पूर्व च' पुरा 'इदानीं च' अधुना "अणागयं च" त्ति 'अनागते च' भविष्यति काले मनःप्रद्वेषो न मेऽस्ति उपलक्षणत्वाद् आसीद् भविष्यति च 'कोऽपी'त्यल्पोऽपि । यक्षाः 'हुरिति यस्माद् वैयावृत्यं कुर्वन्ति "तम्हे" त्ति तस्मात् 'हुर'वधारणे, ततस्तस्मादेव हेतोरेते निहताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ॥३२॥ सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः
अत्थं च धम्मं च वियाणमाणा, तन्भे ण वि कुप्पह भूतिपन्ना।
तुभं तु पाए सरणं उवेमो, समागया सवजणेण अम्हे ॥ ३३ ॥ व्याख्या-'अर्थं च' अभिधेयं शास्त्राणामिति गम्यते, धर्म च' यतिधर्म क्षान्त्यादिकं 'विजानन्तः' अवगच्छन्तो यूयं 'नाऽपि नैव कुप्यथ भूतिः-रक्षा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरेषामिति भूतिप्रज्ञाः, अतश्च "तुब्भ तु" ति युष्माकमेव पादौ शरणम् 'उपेमः' उपगच्छामः, समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ किञ्चअचेमु ते महाभागा!, ण ते किंचिण अचिमो। भुंजाहि सालिमं कूरं, णाणावंजणसंजुयं ॥३४॥ व्याख्या-'अर्चयामः' पूजयामः "ते" त्ति सुव्यत्ययात् त्वां हे महाभाग!, 'न' नैव तव 'किञ्चित्' चरणरे
*॥१८१॥
Page #376
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री वक्तव्यता।
ण्वादिकमपि नाऽर्चयामः। तथा भुङ “सालिम" ति 'शालिमयं' शालिनिष्पन्नं 'कूरं' ओदनं नानाव्यञ्जनसंयुक्तमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
इमं च मे अत्थि पभूयमन्नं, तं भुंजसु अम्ह अणुग्गहट्ठा।
बाद ति पडिच्छति भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥३५॥ व्याख्या-'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' मम 'अस्ति' विद्यते 'प्रभूतं' प्रचुर 'अन्नं' मण्डकखण्डखाद्यादि समस्तं भोजनं तद् भुज अस्माकमनुग्रहार्थम् । एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्मः 'इति' एवं ब्रुवाण इति शेषः, 'प्रतीच्छति' द्रव्यादितः शुद्धमिति गृहाति भक्तं पानं "मासस्स उ" त्ति मासादेव पारणके महात्मा इति सूत्रार्थः॥३५॥ तदा च तत्र यदभूत् तदाह
तहियं गंधोदयपुप्फवासं, दिवा तहिं वसुहारा य वुट्ठा।
पहताओ दुंदुभीओ सुरेहिं, आगासे अहोदाणं च घुटुं॥३६॥ व्याख्या-"तहियं" ति तस्मिन्' यज्ञपाटे, गन्धोदकं च पुष्पाणि च तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात् कृतमिति गम्यते । 'दिव्या' अतिश्रेष्ठा "तहिं" ति तस्मिन्नेव वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिः | वसुधारा सा च 'वृष्टे'ति पातिता सुरैरित्यत्रापि सम्बद्ध्यते । तथा प्रहताः 'दुन्दुभयः' देवानकाः सुरैः। तथा तैरेव आकाशे अहोदानं च 'घुष्टं शब्दितमिति सूत्रार्थः॥ ३६॥ तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः
सक्खं खु दीसइ तवोविसेसो, ण दीसइ जाइविसेस कोई। सोवागपुत्त हरिएससाहु, जस्सेरिसा इढि महाणुभागा ॥ ३७॥
Page #377
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वादशं हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
॥१८२॥
व्याख्या-'साक्षात्' प्रत्यक्षं 'खुरि'त्यवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषः-विशिष्टत्वं माहात्म्यमित्यर्थः तपोविशेषः, 'न' नैव दृश्यते 'जातिविशेषः' जातिमाहात्म्यं 'कोऽपि' स्वल्पोऽपि । किमित्येवम् ? अत आह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्य 'ईदृशी' दृश्यमानरूपा 'ऋद्धिः' देवसन्निधानात्मिका सम्पद् 'महानुभागा' सातिशयमाहात्म्येति सूत्रार्थः ।। ३७ ॥ साम्प्रतं स एव मुनिस्तानुपशान्तमिथ्यात्वमोहनीयोदयानिव पश्यन्निदमाह
किं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा।।
जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिढ कुसला वयंति ॥ ३८॥ - व्याख्या-'किमिति क्षेपे, ततो न युक्तमिदं हे 'माहनाः !' ब्राह्मणाः ! 'ज्योतिः' अग्निं 'समारभमाणाः' प्रस्तावाद् यागकरणतः प्रवर्त्तमाना यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन "सोहिं" ति 'शुद्धिं' निर्मलतां “बहिय" त्ति बाह्यां 'विमार्गयथ' अन्वेषयथ ? । किमेवमुपदिश्यते ? इत्याह-यद् यूयं मार्गयथ 'बाह्यां' बाह्यहेतुकां विशुद्धिं न तत् 'सुदृष्टं' सुष्टु प्रेक्षितं 'कुशलाः' तत्त्वविचार प्रति निपुणाः वदन्ति' प्रतिपादयन्तीति सूत्रार्थः ॥ ३८ ॥ यथा चैतत् सुदृष्टं न भवति तथा स्वत एवाह
कुसं च जूवं तणकट्ठमग्गि, सायं च पायं उदगं फुसंता।
पाणाई भूयाई विहेडयंता, भुज्जो वि मंदा! पकरेह पावं ॥ ३९॥ व्याख्या-कुशं च' दर्भ 'यूपं च' प्रतीतमेव, तृणं च-वीरणादि काष्ठं च-समिदादि तृणकाष्ठम् , 'अग्निं' प्रतीतं सर्वत्र प्रतिगृहन्त इति शेषः । 'सायं' सन्ध्यायाम् , चशब्दो भिन्नक्रमस्ततः "पायं" ति 'प्रातश्च' प्रभाते 'उदकं' जलं |'स्पृशन्तः' आचमनादिषु परामृशन्तः “पाणाई" ति 'प्राणिनः' द्वीन्द्रियादीन् , सम्भवन्ति हि जले पूतरकरूपास्त इति,
॥१८२॥
Page #378
--------------------------------------------------------------------------
________________
हरिकेशमुनेः
सौत्री वक्तव्यता।
भूयाई" ति 'भूतान्' तरून् , उक्तञ्च-"प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः॥१॥" पृथिव्यायुपलक्षणं चैतद् । 'विहेठमानाः' विविधं बाधमानाः, किम् ? इत्याह-
भूयोऽपि' पुनरपि न केवलं पुरा किन्तु शुद्धिकालेऽपि जलानलादिजीवोपमर्दतः 'मन्दाः' जडाः 'प्रकुरुथ' प्रकर्षणोपचिनुथ PXI पापम्' अशुभकर्म । अयमाशयः-कुशला हि कर्ममलविलयात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवभिमतयाग-नाने च
यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, नातः तत्सम्भव इति कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं ते वदेयुः?, तथा च वाचक:-"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभम् । जलादिशौचं यत्रेदं, मढविस्मापनं हि तत् ॥१॥" इति सूत्रार्थः ॥३९॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छ:
कहं चरे भिक्खु! वयं जयामो?, पावाई कम्माइं पणुल्लयामो।
अक्खाहिणे संजय! जक्खपूइया, कह सुजटुं कुसला वयंति?॥४०॥ व्याख्या-कथं केन प्रकारेण "चरे" त्ति प्राकृतत्वात् 'चरेमहि यागाथै प्रवर्तमहि हे भिक्षो! वयम? तथा 'यजामः' यागं कुर्मः कथमितियोगः, 'पापानि' अशुभानि कमोणि "पणुल्लयामो" त्ति 'प्रणुदामः' प्रेरयामो येनेति गम्यते । या आख्याहि कथय नः' अस्माकं हे 'संयत!' यक्षपूजित !, किमुक्तं भवति ?-यो टि शर
माभिषितः इति भवन्त एवापरं यागमुपदिशन्तु, कथं 'स्विष्टं शोभनं यजनं कुशला वदन्ति ? इति सूत्रार्थः ॥ ४०॥ मुनिराह
छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इत्थीउ माण मायं, एयं परिन्नाय चरंति दंता ॥४१॥
TOXOXOXOXOXOXOXOXOXOXOXO
Page #379
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
या लघुवृत्तिः ।
॥ १८३ ॥
FOXOXOX
व्याख्या - षड्जीवकायान् 'असमारभमाणाः' अनुपमर्दयन्तः, “मोसं" ति 'मृषा' अलीकभाषणम् 'अदत्तं च' अदत्तादानं च असेवमानाः परिग्रहं स्त्रियो मानं मायां तत्सहचरितत्वात् कोप- लोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परिज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय 'चरन्ति' यागे प्रवर्त्तन्ते 'दान्ताः' इन्द्रिय- नोइन्द्रियमेन यतय इति गम्यते । यत एवमतो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥ ४१ ॥ प्रथमप्रश्नप्रतिवचनमुक्तम्, शेषप्रश्रनिर्वचनमाह - सुसंकुडा पंचहिं संवरेहिं, इह जीवियं अणवकंखमाणा । बोसकाए सुइचत्तदेहा, महाजयं जयई जन्नसिहं ॥ ४२ ॥
व्याख्या—'सुसंवृताः' स्थगितसमस्ताश्रवद्वाराः, 'पञ्चभिः संवरैः' प्राणातिपातविरत्यादित्रतैः 'इह' मनुष्यजन्मनि उपलक्षणत्वात् परत्र च 'जीवितं ' प्रस्तावाद् असंयमजीवितम् 'अनवकाङ्क्षन्तः' अनभिलषन्तः अत एव व्युत्सृष्टकायाः' परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचयः - अकलुषितव्रतास्ते च ते त्यक्तदेहाश्च - अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जय: - कर्मशत्रुपराभवनलक्षणो यस्मिन् स महाजयस्तं " जयई” ति वचनव्यत्ययाद् यजन्ति मुनयः, ततो भवन्तोऽप्येवं यजन्तां “जन्नसेढुं" ति प्राकृतत्वात् श्रेष्ठयज्ञम् । श्रेष्ठवचनेन च एतद् यजनं स्विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ ४२ ॥ यत् ईदृग्गुणः श्रेष्ठयज्ञं यजते ततस्त्वमपि ईदृग्गुण एव, तथा च तं यजमानस्य कानि उपकरणानि ? को वा यजनविधिः ? इत्यभिप्रायेण ते एवमाहु:
ते जोई ? के व
जोइठाणा ?, का ते सूया? किं व ते कारिसंगं ? । हाय ते करा संति ? भिक्खू !, कयरेण होमेण हुणासि जोई ? ॥ ४३ ॥ व्याख्या—'के' इति किं 'ते' तव 'ज्योतिः ?' अग्निः ?, किं वा ते ज्योतिःस्थानम् ? यत्र ज्योतिर्निधीयते, काः 'श्रुवः ?”
XCXCXCXCXCX
द्वादशं हरिकेशी
याख्यमध्ययनम् ।
हरिकेशमुनेः
सौत्री
वक्तव्यता ।
॥ १८३ ॥
Page #380
--------------------------------------------------------------------------
________________
सौत्री
प्रतादिप्रक्षेपिका दयः १, "
किंव" ति किं वा करीषः-प्रतीतः स एवाङ्गम्-अम्युद्दीपनकारणं करीषाङ्गं येनाग्निः सन्धक्ष्यते. 'एधाश्च समिधो यकाभिरग्निः प्रज्वाल्यते 'ते' तव 'कतराः' इति काः?, "संति" ति चस्य गम्यमानत्वात | शान्ति' दरितोपशमहेतः अध्ययनपद्धतिः कतरेति प्रक्रमः, "भिक्खू !" इति भिक्षो! कतरेण 'होमेण' हवनविधिना। 'जुहोषि' आहुतिभिः प्रीणयसि किं तद् ज्योतिः ?, षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मभिमतो होमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ ४३ ॥ मुनिराह
तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग।
कम्मं एहा संजमजोग संती, होमं हुणामि इसिणं पसत्थं ॥४४॥ व्याख्या-'तपः' बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोति एवं तपोऽपि भावेन्धनानि-कर्माणि । 'जीवः' जन्तुः ज्योतिःस्थानम् , तपोज्योतिषस्तदाश्रयत्वात् । 'योगाः' मनोवाकायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः तपोज्योतिपो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति । शरीरं करीषाङ्गम् , तेनैव हि तपोज्योति-| रुद्दीप्यते, तद्भावभावित्वात् तस्य । 'कर्म' उक्तरूपम् एधाः, तस्यैव तपसा भस्मीभावनयनात् । "संजमजोग" त्ति 'संयमयोगाः' संयमव्यापाराः शान्तिः, सर्वप्राण्युपद्रवपरिहारित्वात् तेषाम् । तथा "होम" ति होमेन जुहोमि तपोज्योतिरिति गम्यते, 'ऋषीणां' मुनीनां सम्बन्धिना "पसत्थं" ति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाघितेन सम्यक् चारित्रेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥४४॥ एवं यज्ञस्वरूपमवधार्य स्नानस्वरूपं पिपृच्छिषवस्ते इदमाहुः
Page #381
--------------------------------------------------------------------------
________________
द्वादशं
हरिकेशीयाख्यमध्ययनम्।
हरिकेशमुने
सौत्री
वृतिः ।
वक्तव्यता।
श्रीउत्तरा
के ते हरए ? के य ते संतितित्थे ?, कहिंसि पहाओ व रयं जहासि। ध्ययनसूत्रे
आयक्ख णे संजय! जक्खपूइया!, इच्छामो जाउं भवओ सयासे ॥४५॥ श्रीनेमिच
व्याख्या-कः 'ते' तव 'हृदः' नदः ?, "के य ते संतितित्थे" ति किं च ते शान्त्यै-पापोपशमनिमित्तं तीर्थ-पुण्यक्षेत्र न्द्रीया
शान्तितीर्थम् ? तथा च "कहिंसि व्हाओ व" त्ति वाशब्दस्य मिन्नक्रमत्वात् कस्मिन् वा 'स्नातः' शुचिभूतो रज इव सुखबोधा- 'रजः' कर्म 'जहासि' त्यजसि त्वम् ?, गम्भीराभिप्रायो हि भवान् तत्र किमस्माकमिव भवतोऽपि हि हृदतीर्थे एव शुद्धिख्या लघु
स्थानम् ? अन्यद्वा ? इति न विद्म इति भावः। 'आचक्ष्व' व्यक्तं वद 'नः' अस्माकं संयत ! यक्षपूजित !, 'इच्छामः' IXI अभिलषामः 'ज्ञातुम्' अवगन्तुं 'भवतः' तव 'सकाशे' समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह॥१८४॥
धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे । जहिंसि पहाओ विमलो विसुद्धो, सुसीतीभूतो पजहामि दोसं॥४६॥ एवं सिणाणं कुसलेहि दिहूं, महासिणाणं इसिणं पसत्थं ।
जाहास पहाया विमला विसुद्धा, महारिसी उत्तम ठाण पत्त ॥४७॥ त्ति बेमि॥ व्याख्या-'धर्मः' अहिंसाद्यात्मकः ह्रदः, कर्मरजोपहन्तृत्वात् । 'ब्रह्मेति ब्रह्मचर्य शान्तितीर्थम् , तदाऽऽसेवनेन हि सकलमलमूलरागद्वेषावुन्मूलितावेव भवतः, तदुन्मूलनाच्च न कदाचिद् मलस्य सम्भवोऽस्ति, सत्याधुपलक्षणं चैतत् । तथा चाह-"ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धि, न शुद्धिस्तीर्थयात्रया ॥१॥" किश्च-भवत्प्रतीततीर्थानि प्राण्युपमर्दहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ?, तथा चोक्तम्- "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् । सागरेणाऽपि कृत्लेन, वधको नैव शुध्यति ॥१॥" हृदशान्तितीर्थे एव विशिनष्टि-'अनाविले'
॥१८४॥
Page #382
--------------------------------------------------------------------------
________________
XXXC
मिध्यात्वगुप्तिविराधनादिभिरकलुषे, अनाविलत्वात् । आत्मनः - जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् एवंविधे धर्महृदे ब्रह्माख्यशान्तितीर्थे च । “जहिंसि" त्ति यस्मिन् स्नात इव स्नातः अत्यन्त - शुद्धिभवनात् 'विमल' भावमलरहितोऽत एव 'विशुद्धः' गतकलङ्कः “सुसीतीभूतो" त्ति 'सुशीतीभूतः' रागात्तापविरहितः सुष्ठु शैत्यं प्राप्तः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति- विशुद्धमप्यात्मानं विकृतिं नयतीति दोषः - कर्म तम् । अनेनैतदाह – ममापि हृदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति । निगमयितुमाह – 'एतदि' त्यनन्तरमुक्तं 'स्नानं ' रजोहानं कुशलैर्दृष्टम्, इदमेव च महास्नानं न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वात् अत एव ऋषीणां 'प्रशस्तं ' प्रशंसास्पदम्, न तु जलस्नानवत् सदोषतया निन्द्यम् । अस्यैव फलमाह -- “जहिंसि " त्ति सुव्यत्ययाद् येन स्नाता विमला विशुद्धा इति प्राग्वत्, 'महर्षयः' महामुनयः 'उत्तमं स्थानं' मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ॥ ४६-४७ ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । एवं चोपसम्पन्नेषु द्विजेषु यक्षेण प्रगुणीकृतास्ते छात्राः तत्कालोचितधर्मदेशनया च तान् प्रतिबोध्य गतः स्वविहारमसौ मुनिः ||
॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्रलघुटीकायां हरिकेशीयाख्यं द्वादशमध्ययनं समाप्तम् ॥
(OXXXX CXXOXOXOXOXOXOX
हरिकेशमुनेः
सौत्री
वक्तव्यता ।
Page #383
--------------------------------------------------------------------------
________________
Ko
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१८५॥
XXXXXXXXXXXXX
अथ चित्रसम्भूतीयाख्यं त्रयोदशमध्ययनम् ।
त्रयोदर्श
चित्रसम्भूव्याख्यातं द्वादशमध्ययनम् । अधुना त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने तपसि यत्नोतीयाख्यविधेय इत्युक्तम् , तच्च कुर्वता निदानं परिहर्त्तव्यम् , इति दर्शयितुं यथा तद् महापायहेतुस्तथा चित्र-सम्भूतोदाहरणेन |
मध्ययनम्। |निर्दिश्यते' इत्यनेन सम्बन्धेनायातस्यास्य चित्रसम्भूतीयाख्यस्याध्ययनस्यानुगमनार्थं चित्र-सम्भूतवक्तव्यता ताव-IN दुच्यते । सा चेयम्
चित्र___ सागेए णयरे चंडवडिंसयस्स रन्नो पुत्तो मुणिचंदो नाम आसि, सो य निविणकामभोगो सागरचंदस्स|XI सम्भूतअंतिए पवइओ । अन्नया उग्गं पवजं करेंतो गुरूहि समं विहरतो देसंतरं पयट्टो, भिक्खडा गामं पविट्ठो सत्येण मुक्को, वक्तव्यता। पच्छा अडवीए पन्भट्ठो। तं पि तण्हाछुहाकिलंतं पेच्छंति चत्तारि गोवालदारगा। तं पडियरिय तओ तद्देसणाए पडिबुद्धा | पञ्चज पडिवज्जिया । दो दुगुंछ काऊण देवलोगं गया। ततो दसपरे णयरे संडिल्लस्स माहणस्स जसमईए दासीए दो। वि पुत्ता जमलगा तेणेव बंभणेण जाया, अइतबालभावा जोवणं पत्ता । अन्नया छेत्तरक्खट्ठा अडविं गया । तत्थ वडपायवस्स हेट्ठा रत्तिं पसुत्ता । वडकोट्टराओ निग्गंतूण डक्को भयंगमेण एगो दारगो। बीओ वि सप्पोवलंभनिमित्तं भमतो तेणेवाहिणा दट्ठो। तओ अकयपडियारा दो वि मया संता कालिंजरनगे मिगीए जमलत्तणेण जाया । पुबपीईसंबंधाओ आसन्न चरता वाहण एगेण चेव सरेण दो वि विणिवाइया । तओ मयगंगातीरे दोवि हंसा एगाए रायहंसीए गब्भम्मि उववन्ना, जाया कालक्कमेण, अइतबालभावा जोधणं पत्ता । अन्नया तहेव समं भमंता एगेण मच्छबंधेण एगाए पासियाए झत्ति गहिऊण कंधरं वालिऊण विणिवाइया । तओ वाणारसीए नयरीए महाधणसमिद्धस्स भूयदिन्नामिहाणस्स पाणाहिवइणो पुत्तत्ताए उबवन्ना। तहेव अईवपीईसंजुत्ता चित्त-संभूयनामाणो य भायरो जाया ।
XOXOXOXOXOXOXOXO
Page #384
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
REFOXXXXXXXXXOX0
___ इओ य तम्मि विसए वाणारसीए नयरीए संखो नाम राया। नमई नामो य से मंती । अन्नया कहवि तहाविहे
खूणे जाए जणपच्छन्नं वहट्ठयाए तस्स भूयदिन्नो पाणाहिवई आणत्तो राइणा । तेण वि पच्छन्नो विहिओ, भणिओ यरक्खामि तुम जइ भूमिहरहिओ मम पुत्ते पाढेसि । जीवियत्थिणा पडिवन्नं तेण । तहाकरेंतस्स अइक्तो कोइ कालो। अन्नया भूयदिन्नेण विन्नायं-जहा मम पत्ती एएण सह अच्छइ। मारेउमाढत्तो। चित्त-संभ्रएहिं 'उवगारि' त्ति काऊण नासाविओ। पच्छा हत्थिणाउरे नयरे सणंकुमारस्स चक्कवट्टिणो मंती जाओ। इओ य तेहिं वि चित्त-संभूयमायंगदारगेहिं रूवजोवणलायन्ननदृगीयाइकलापगरिसपत्तेहिं तिसरियवेणुवीणासणाहं गंधवं गायंतेहिं सयलो वाणारसीजणो हयहियओ कओ। अन्नया य मयण-महूसवो जाओ। पवत्तासु नाणाविहासु लोयचच्चरीस नचंतेसु तरुणतरुणीगणेसु चित्त-संभूयाइपाणाणं पि चच्चरी निग्गया । तओ तेर्सि साइसयं गीयं नटुं च सोऊण पसूण वि चित्तहरं सबो णयरीलोगो विससआ तरुणीजणो ताण समीवं गओ। तओ पउरचाउवेजलोएण ईसालुयाए रायाणं विन्नवियं-जहा देव ! एएहिं सबो वि लोगो विट्टालिओ त्ति । निवारिओ ताणं नयरीए पवेसो । गओ को वि कालो । अन्नया य कोमुईमहूसवाम्म लाल | दियत्तणओ कोहलपरा विस्सारिऊण रायसासणं अगणिऊण नियमिगं पविट्ठा णगरिं । तओं पेच्छणय पच्छना
अइरसओ कोल्हुयाणं व अन्नकोल्हुगरसियं सोउं भंजेऊण वयणं निग्गयं गेयं । तओ वत्थावगुंठियमुहा गाइउ पवत्ता | एगम्मि देसे । तओ तं समायन्निऊण सुइसुहं ताण गेयं समंतओ परियरिया सबलोएणं । भणियं च-केण एय किन्नराणुकारिणा महुरगीएणं अमयरसेणेव सवणसुक्खमुप्पाइयं । तओ कडिऊण उत्तरिजाई पलोइयं मुह जाव त चव एए मायंगकुमार त्ति । तओ हण हण' त्ति भणंतेहिं पायप्पहारचवेडाईहिं हम्ममाणा निग्गया नयरीओ, पत्ता बाहिरुजाण ।
१ अपराधे। २ गायकजनयूथम् । ३ शृगालानाम् ।
XXXXXXXXXXXX
Page #385
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥ १८६ ॥
| तओ विमणदुम्मणा चिंतिउं पवत्ता - धिरत्थु अम्हाण रूवजोवणसोहग्गलावन्न कला को सल्लाइगुण कला वस्स जेण मायंगजाइकलंकमेत्तेण सवो सो दूसिओ, लोगपरिभूया य जायत्ति गुरुवेरगं गया अकहिऊण बंधवाणं मरणकयनिच्छया पयट्टा दक्खिणदिसाभिमुहं । तओ दूरदे संतरगएहिं दिट्ठो एगो गिरिवरो । तमारुहंतेहिं एगम्मि सिलायले विकिट्ठतवसोसियंगो सुहज्झाणोवगओ वग्घारियपाणी काउस्सग्गेण आयावेमाणो दिट्ठो एगो महामुनी । तं पेच्छिय जायहरिसा गया तस्स समीवं । तओ भत्तिबहुमाणपुत्रयं वंदिओ भयवं । तेण वि झाणसमत्तीए धम्मलाभपुवयं 'कुओ भवतो समागय ?" त्ति संभासिया । तेहिं विपुववृत्तं कहणपुत्रयं साहिओ निययाभिप्पाओ—जह एत्थ गिरिवरे पडणं करेमो । तओ | महरिसिणा भणियाण जुत्तं तुम्हारिसाणं अणेगसत्थावबोहावदायबुद्धीणं पागयजणचिट्ठियं ति, करेह सारीरमाण| साणेयदुक्खबीयभूयकम्मवणदहणसिहिं जिणिंदप्पणीयं साधुधम्मं ति । तओ महावाहिपीडिएहिं व आउरेहिं सुविज्जस्स व निस्संकियं पडिच्छियं तस्स वयणं, भणियं च भयवं ! देह अम्ह नियवयं । तेण वि 'जोग्ग' त्ति कलिऊण दिन्ना ताण दिक्खा । कालक्कमेण य जाया गीयत्था । तओ छट्ठ-ऽट्टम - दसम दुवालस - ऽद्धमास मासाइएहिं विचित्ततवोकम्माईहिं अप्पा भावेमाणा गामाणुगामं विहरंता कालंतरेण पत्ता हत्थिणाउरं । ठिया बाहिरुज्जाणे । अन्नया मासखमणपारणए संभूयसाहू पविट्ठो नयरं । गेहाणुगेहं इरियासमिओ भमंतो रायमग्गावडिओ दिट्ठो नमुइमंतिणा, पञ्चभिन्नाओ य - 'जसो सो मायंगदारओ, रन्नो अन्नेसिं च जाणावेसइ' त्ति अप्पभएण नियपुरिसे पट्ठवेऊण जट्ठिमुट्ठिलउडपहारेहिं कयत्थिय निवाडाविओ । तओ तस्स निरवराहस्स हम्मंतस्स कोवकरालियम्स तेओलेसा तेसिं हणणनिमित्तं मुहाओ निग्गया । तओ कसिणब्भपडलेहिं व धूमनिवहेहिं समंता अंधारियं नयरं । तओ भयकोऊहलेहिं आगया नागरया, वंदिय सपरियणा पसाइडं पवत्ता । सणकुमारचक्कवट्टी वि तप्पसायणत्थं आगओ, पणमिऊण कयंजलिउडेण भणियं तेण -
XCXCXCXXX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूतवक्तव्यता ।
॥ १८६ ॥
Page #386
--------------------------------------------------------------------------
________________
चित्र
भयवं! खमेह जमम्हारिसेहिं मंदभग्गेहिं अणजेहिं अवरद्धं ति, पडिसंहरह तवतेयं, करेह प्पसायं जीवियप्पयाणेणं, भुजो न एवं करिस्सामो त्ति । जाहे न पसीयइ ताहे चित्तसाहू जणवायं सुणिय बहलधूमच्छाइयं च गयणं दट्टण
सम्भूत| तस्स समीवमागओ। भणिओ तेण-भो संभूय! उवसमसु उवसमसु कोवानलं, उवसमप्पहाणा चेव महरिसओ
वक्तव्यता। भवंति, अवरद्धे वि न कोवस्सावगासं दिति । जओ-दुरंतो सबाणत्थहेऊ चरणिंधणे दवानलो कोहो । भणियं च-"जह वणदवो वणं दवदवस जलिउं खणेण निद्दहइ । एवं कसायपरिणओ, जीवो तवसंजमं दहइ ॥ १॥" अन्नं च-“कोहो पीइं पणासेइ, कोहो दुग्गइवणो । परियावकरो कोहो, अप्पाणस्स परस्स य ॥" तहा-“मासुववासु करइ विचित्तु वणवासु निसेवइ, पढइ नाणु झाणेण निचु अप्पाणं भावइ । धारइ दुद्धरु बंभचेरु || भिक्खासणु भुंजइ, जासु रोसु तसु सयलु एउ निप्फलु संपज्जइ ॥१॥" एवमाइउवसमप्पहाणेहिं जिणिंदवयणजलोहेहिं विज्झाविओ कोहग्गी । गओ वेरग्गं । ततो नियत्ता तप्पएसाओ गया तमुज्जाणं । चिंतियं च णेहिं—'कयसलेहणा अम्हे, ता एण्हि जुत्तमणसणं काउं' ति ठिया अणसणे । ततो सणंकुमारेणं नायाऽमञ्चवुत्तंतेणं कोवमुवगएणं दढरजुबद्धो नेया-| | विओ सो ताण समीवं । तेहिं अणुकंपाए मोयाविओ णमुई। सणंकुमारो वि तेसिं बंदणत्थं संतेउरो गओ तमुज्जाणं, वंदिया ते भत्तिबहुमाणपुवयं अंतेउरसहिएण । तओ इत्थीरयणसुनंदाए पाएसु पडतीए साइसयं अलकफासमणुभवंतेणं काउमारद्धं नियाणं संभूएण । तओ चित्तमुणिणा चिंतियं-अहो ! दुजयत्तं मोहस्स, अहो ! दुइंतया इंदियाणं, अहो ! उम्माहयत्तं विसयाणं, जेणेस सुचरियतवो वि सुविइयजिणिंदवयणो वि हु जुवइवालग्गफासेण वि एरिसमज्झवसइ । ततो
XXXXXXXXXXXX
उ.अ०३२
"मासोपवासं करोति विचित्रं वनवासं निषेवते, पठति ज्ञानं ध्यानेन नित्यमात्मानं भावयति । धारयति दुर्धरं ब्रह्मचर्य भिक्षाशनं मुळे, यस्य रोषस्तस्य सकलमेतन्निष्फलं सम्पद्यते ॥१॥"
Page #387
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
BXOXOXO
चित्र
॥१८७॥
0X8XXXXXaxe
पडिबोहिउकामेण भणिओ सो-भो! उवरमसु एयाओ असुभज्झवसाणाओ, जओ-असारा परिणामदारुणा संसार- त्रयोदर्श | परिभमणहेऊ कामभोगा, निसेविजंता वि करेंति अहियमुम्मायं, दुहरूवा य ते परमत्थओ, सुहाभिमाणो तेसु मोहबि- |चित्रसम्भूलसियमेव । भणियं च-"जह कच्छुल्लो कच्छ, कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं
तीयाख्य|विति ॥ १॥" किंच-भोगनिबंधणं माणुस्सयं सरीरं केवलासुइरूवं चेव सवं, अओ न किंचि तम्मि रागकारणं ।। मध्ययनम्। जओ भणियं-"सुक्कसोणियसंभूयं, असुईरसविवड़ियं । तय-रत्त-मंस-मेय-ऽट्ठि-मिंज-सुकविणिम्मियं ॥ १॥ नवेगारस सोएहिं, गलंतमसुईरसं । अमेज्झकोत्थलो देहं, छविमेत्तमणोहरं ॥२॥ आढयं रुहिरस्सेत्थ, वसाए अ आढयं । कुडवो|
सम्भूत| पित्तसिंभाणं, सुक्कस्स य तदद्धयं ॥ ३ ॥ सिरासँयाई सत्तेव, नव ग्रहासया भवे । न सरीरम्मि एयम्मि, सुइत्तं किं पि
वक्तव्यता। विजए ॥ ४ ॥ मणुन्नमसणं पाणं, खाइमं साइमं वरं । सरीरसंगमावन्नं, सच 'पि असुई भवे ॥ ५॥ वरं वत्थं वरं ||* पुरफं, वरं गंधविलेवणं । विणस्सए सरीरेण, वरं सयणमासणं ॥ ६ ॥ उल्ली दंतेसु दुग्गंधा, मुहे वि असुईरसो।। विलीणो नासिगाए वि, सिंभो वहइ निचसो ॥ ७ ॥ अच्छीसु दृसियाई ति, कन्नेसु असुभो मलो। झरेइ रोमकूवेहिं,
सेओ दुरभिगंधओ ॥ ८॥ एयारिसे सरीरम्मि, सबरोगाण आलए । सुनिच्छियागमो होउं, मा मुज्झ मुणिपुंगवा ! X॥९॥ एवमाइ अणुसासिओ वि न पडिबुद्धो एसो मोहस्स उक्कडयाए, कयं च नियाणयं संभूइणा, जहा-जइ |x
इमस्स तवस्स अत्थि फलं तो जम्मंतरे चक्कवट्टी होज्जाहं ति। सच्चवियमिमं तेण, जहा-अइविसमो मोहतरू, अणाइ. भवभावणाविययमूलो.। दुक्खं उम्मूलिजइ, अञ्चतं अप्पमत्तेहिं ॥ १॥ ततो मरिउं सोहम्मे कप्पे दो वि देवा जाया ।
॥१८७॥ तओ चित्तजीबो चुओ पुरिमताले इब्भस्स पुत्तो जाओ। संभूयजीवो वि तओ चुओ संतो कंपिल्लपुरे बंभो नाम राया, |तस्स चलणी नाम देवी, तीए उदरे चोदसमहासुमिणसूइओ उप्पन्नो । जाओ य कमेणं । कयं च से नाम बंभदत्तो
XXXXXX OXOXOXOXXX
Page #388
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
XX8XOXOXOXOXOXOXOXOXOXO
त्ति । वडिओ देहोवचएणं कलाकलावेण य । तस्स य वंभराइणो उत्तमवंससंभूया महारायाणो चत्तारि मित्ता आसि ।। |तं जहा-कासिविसयाहिवो कडओ, गयउरवई कणेरुदत्तो, कोसलविसयाहिवई दीहो, चंपाहिवई पुप्फचूलो त्ति । ते अञ्चंतनेहेण परोप्परं विरह्मणिच्छंता समुइया चेव संवच्छरमेक्ककं परिवाडीए विविहकीलाविलासेहिं सरजेसु चिट्ठति। अन्नया ते समुइया चेव बंभसमीवमागया । चिटुंताण य ताणं मरणपज्जवसाणयाए जीवलोयस्स बंभस्स मंततंतोसहाईणमसज्झो उप्पन्नो सिरे रोगो। तओ तेण वाहराविया कडगाइणो मित्ता। ताणं च उच्छंगे मुक्को बंभदत्तो, वुत्ता य ते-जहा तुम्भेहिं एस रजं कारेयवो त्ति । एवं रजचिंतं काऊण कालगओ। कयं से वयंसेहिं पेयकिच्चाइयं ।। तओ कडगाईहिं भणियं-'जाव एसो कुमारो रजधुरावह्णजोगो होइ ताव अम्हेहिं एवं रज पालेयत्वं' ति मंतिऊण सवसम्मएण दीहं ठविऊण गया सरजेसु सेसा । गएसु य तेसु सो दीहो परिपालेइ सयलसामग्गिय रजं, पलोएइ भंडारं, पविसइ अंतेउरं, मंतइ समं चुलणीए। तओ दुन्निवारयार इंदियाणं अगणिऊण बंभमित्तत्तणं अवमन्निऊण वयणीयं संपलग्गो समं चुलणीए । एवं पवड्डमाणविसयसुहरसाणं गच्छंति दिणा । ततो बंभराइणो बीयहिययभूएण धणुनामेण मंतिणा अवितहं मुणियं, चिंतियं चणेण-जहा 'जो एवंविहं पि अकजमायरइ सो किं बंभदत्तकुमारस्स उदयं इच्छइ ? ति चिंतिऊण वरधणू नाम कुमारो एगते भणिओ-जहा पुत्त! एयस्स माया दुच्चारिणी जाया, तो एयस्स रहसि जाणावेहि एयं वइयरं कुमारस्स । तहा कयं तेण । तओ कुमारो माउदुच्चरियं मणसा असहमाणो तीए जाणावणनिमित्तं कायकोइलासंगहणं घेत्तूणं अंतेउरमझे गंतु-'अन्नो वि जो एवं करिस्सइ तस्साहं निग्गरं काहामि' त्ति भणइ । तओ अन्नदियहे भद्दकरिणीए सह संकिन्नगयं घेत्तूण तहेवागओ। तओ दीहेण एयं मुणिय भणिया चुलणी-अहं कागो तुम कोइल त्ति । तीए संलत्तं-बालो कुमारो जं वा तं वा उल्लवइ । ततो
XXOXOXOXOXOXOX8X0
Page #389
--------------------------------------------------------------------------
________________
त्रयोदशं
चित्रसम्भू
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
तीयाख्यमध्ययनम्। चित्रसम्भूतवक्तव्यता।
॥१८८॥
| तेण वुत्तं-न एयं अन्नहा, ता मारिजउ कुमारो रइविग्घकरो, ममम्मि साहीणे तुह अन्ने सुया भविस्संति । तओ रइनेहपरबसाए एरिसं पि मणसा वि अचिंतणीयं पडिसुयमिमीए । जओ-"महिला आलकुलहरं, महिला लोयम्मि दुचरियखेत्तं । महिला दुग्गइदारं, महिला जोणी अणत्थाणं ॥१॥ मारइ पियभत्तारं, हणइ सुयं तह पणासए अत्थं । नियगेहं पि पलीवइ, णारी रागाउरा पावा ॥२॥" भणियं च तीए-जइ कह वि तेण उवाएण मारिज्जइ जहा जणा|ववाओ रक्खिज्जइ । तेण वुत्तं-'थेवमिमं कजं, कुमारस्स विवाह करेमो तस्सामग्गीए सह अणेगखंभपइडियं गूढनि
गमपवेसं करेमो जउहरं, तत्थ विवाहाणंतरं सुहपसुत्तस्स अग्गिदाहेण अलक्खियं कजं करिस्सामो' त्ति मंतिऊण एगस्स महाराइणो धूया वरिया। पारद्धा य विवाहनिमित्तं सयलसामग्गी। इओ य धणुमंतिणा बंभदत्तस्स कज्जावहिएण विन्नत्तो दीहराया-जहा एस मम पुत्तो वरधणू रजधुराचिंतणसमत्थो वट्टइ, अहं पुण परलोगहियं करेमि त्ति । तओ | तेण कइयवेण भणिओ-अलं अन्नत्थ पउत्थेणं, इह ठिओ चेव दाणाइधम्मं करेह त्ति । इमं च पडिवजिऊण धणुणा गंगातीरे महई पवा काराविया। तत्थ पंथियपरिवायगाईण पकामं अन्नपाणं दिजिउं पवत्तं । दाणमाणोवयारगहिएहिं पहियपवइयपुरिसेहिं दुगाउयप्पमाणा सुरंगा खणाविया जाव जउहरं पत्त त्ति । इओ य सा वहू विविनेवत्थपरियणपरिवुडा पुरवरं संपत्ता । पवेसिया महाविभूईए जाव वित्तं पाणिग्गहणं । तयणंतरं विसज्जिऊण जणसमूहे पवेसिओ कुमारो सह वहूए जउहरं । तओ तत्थ वहूसहियस्स आसणोवविद्ववरधणसहियस्स विसज्जियाऽसेसपरियगस्स गयं जामिणीजामदुर्ग । तओ समंता पलीवियं वासभवणं । उच्छलिओ हाहारवो । ततो 'किं कायचं ?' ति मूढमाणसेण पुच्छिओ वरधणू-किमेयं ? ति । तेण भणियं-जहा सा रायधूया लेहपेसणेण विनिवारिया, एसा काइ अन्ना, |ता इमाए पडिबंधो न कायबो त्ति, एत्थ जउहरे पण्हिपहार देसु जेण निग्गच्छामो। तेण तहा कयं । तओ भेत्तूण
॥१८८॥
Page #390
--------------------------------------------------------------------------
________________
चित्र
सम्भूतवक्तव्यता।
BXXDXOXOXOXOXKOKEKOXOOK
तं सुरंगाए निग्गंतूण दुवारदेसे गया । इओ य धणुमंतिणा पुवमेव दो पच्चइयपुरिसा सुरंगादुवारे तुरंगमारूढा धरिया ।। ते य वरधणुस्स संकेयं मेलिय आसेसु य ते कुमारे आरोविय गया। कुमारा वि पयट्टा गंतुं, गया पन्नास जोयणमेत्तं भूमिभागं । दीहद्धाणखेदेणं निवडिया तुरंगमा। पाएसु चेव गंतुं पवत्ता । पत्ता य कोट्ठाभिहाणं गामं । ततो| कुमारेण वरधणू भणिओ-जहा छुहा बाहइ त्ति दढं परिसंतो म्हि । तं तत्थ संठवेऊण सो पविट्ठो गाम, मंडयं |घेत्तृणागओ । मुंडावियं कुमारस्स सीसं, पहिराविओ कासायवत्थो, चउरंगुलप्पमाणपट्टयबंधेण सिरिवच्छालंकियं छाइयं |वच्छत्थलं । वरधणणा वि कओ वेसपरावत्तो । पविट्ठा गामभंतरं । ताव य एकदियवरमंदिराओ निग्गंतूण दासचेडएण
भणिया ते-एह भुंजह त्ति । तओ गया तत्थ । रायाणुरूवपडिवत्तिजुत्तं भुंजाविया ते । तदवसाणे य एक्का पवरम| हिला बंधुमइमुद्दिस्स कुमारउत्तिमंगे अक्खए पक्खिवइ, भणइ य–एस इमाए कन्नगाए वरो त्ति । एयमायन्निऊण | भणियं वरधणणा-किमेयस्स मुक्खबडुयरस कए अप्पाणं खेएह । तओ घरसामिएण भणियं-सामि! सुबउ, पुवं णेमित्तिएण साहियं अम्हं-जहा इमाए बालियाए जो पट्टाछाइयवच्छो समित्तो भंजिही भोयणं सो भत्तारोहोहि त्ति ।
ग टिगडे काराविओ पाणिग्गहणं कुमारो त्ति । बीयदिणे भणिओ कुमारो वरधणणा-दूरं गंतवं
ग सम्भावं कहिउं निग्गया । गच्छंता पत्ता दूरगामंतरं । तत्थ सलिलत्थी वरधण पविठ्ठो लहमागंतूण भणइ-'जह दीहराइणा बंभदत्तस्स सबओ पंथा बंधाविय' त्ति जणवाओ एत्थ मा
त्ति जणवाओ एत्थ मए सुओ, ता कुमार! नस्सामो । तओ पयट्टा उम्मग्गेणं पत्ता महाडई। तओ कुमारं वडस्स हेट्ठा ठविउं तिसाभिभूयं गो
ओ वरधणू जलट्ठा । ताव य दिणावसाणे दिट्टो वरधण जमभडेहिं व दीहनिउत्तनरेहिं हम्ममाणो दूरदेसमागओ।
माणदूरदसमागओ। कुमारस्स सन्ना कया। पलाणो य दुग्गमं कतारं । तओ तण्हाछुहापारस्तमाकलता अइक्कमिऊण महाडई तइयदिणे पेच्छइ ताव.
XXXXXXXXXXXX
Page #391
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचसुखबोधा
न्द्रीया
ख्या लघुवृत्तिः ।
॥ १८९ ॥
समेकं । दंसणमेत्तेणेव जाया तस्स जीवियासा । पुच्छिओ य सो - भयवं ! कत्थ तुम्हाणमासमो ? । तेण वि कहिउं | नीओ कुलवइसमीवं । पणमिओ कुलवई । भणिओ य तेण-वच्छ ! कहिं ते आगमणं बहुपच्चवायमरन्नं ? । ततो तेण | सवं जहावत्थियमवितहं साहियं । ततो सो भणिओ कुलवइणा - जहाहं तुह जणयस्स चुल्लभाउ त्ति, तो नियं चेवासमपयं तुम्ह जहासुद्दं चिट्ठह त्ति । मुणिऊण तस्स चित्ताभिप्पायं अच्छिउं पयत्तो, ताव य समागओ जलयकालो । तत्थ सो अज्जएण सयलाओ धणुवेयाइयाओ महत्थविज्जाओ गुणाविओ । अन्नया सरयसमयम्मि फलकंदमूलकुसुमसामिधेयनिमित्तं रन्नपरिसरे गच्छंतेसु तावसकुमारेसु सो वि कोऊहलेण निरंतो वि कुलवइणा गओ रन्नं । तत्थ सरसफल कुसुमसमिद्धाई वणाई पलोयंतेण दिट्ठो तेण महाकरी । कओ तेण गलगज्जियरवो । तओ अणुमग्गेण चलिओ करी तयभिमुहं । तओ तेण तस्स पुरओ विंटलीकाऊण पक्खित्तमुत्तरीयं । तेणावि तक्खणं चैव सुंडाए गहिय वित्तं गयणे । जाव कोहंधो जाओ ताव तेण छलिऊण दक्खत्तणओ गहियं । तओ तेण नाणाविहकी लाए परिस्समं नेऊण मुक्की करी । तओ पयट्टो गंतुं पडिपणं मूढपुवावर दिसाभागो इओ तओ परिभमंतो पेच्छइ गिरिनइतडसन्निविद्वं पुराणपडियभवणखंडभित्तिमेत्तोवलक्खियं जिन्नपुरवरं । तदंसणम्मि य जायको ऊहल्लो दिसिदिसिनिहित्तदिट्ठी पलोयंतो पेच्छइ पासपरिमुक्कखेडयखग्गमेकं वियडवंसकुडंगं । तं च दद्रूण कोडगेण खेलंतेण परिक्खणत्थं वाहियं तम्मि वंसकुडंगे तं खग्गं । एक्कपहारेणेव निवडिया वंसकुडंगी, वसंतरालट्ठियं च निवडियं रुंडमेकं दरफुरंतओट्ठउडं मणोहरायारं सिरकमलं दहूणं तेण तं ससंभंतेण 'हा धिरत्थु ! मे ववसियस्स' त्ति निंदियमत्तणो बाहुबलं । तओ पच्छातावपरद्धेण पलोएंतेण दिट्ठं उद्धबद्धचलणं धूमपाणलालसं कबंधं । समहियं से अद्धिती जाया । पुणो वि पलोएंतेण दिट्ठ पवरमुज्जाणं । तत्थ य समंतओ असोगवरपायवपरिक्खित्तं सत्तभूमियं पासायभवणं दद्दूण य तं अवलग्गो कमेण
XOXOXOX
त्रयोदश चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १८९ ॥
Page #392
--------------------------------------------------------------------------
________________
सत्तमभमिगाए। दिदा य तत्थ वियसियकुवलयदलच्छी विज्जाहरसुंदर व परिगलियविजा एक्का पवरमहिला ।
चित्रपुच्छिया य सा तेण-सुंदरि! का सि तुमं? । तओ सा ससंभममेव जंपिउं पवत्ता-जहा महाभाग ! महतो
सम्भूतमईओ वइयरो ता तुमं चेव साहसु-को वा तुमं? कहिं वा पयट्टो?। तओ सोऊण तीसे कोइलालावमहुरं वयणविन्नासं Allवक्तव्यता। | समावज्जियमाणसेण अवितहं भणियं तेण-सुंदरि ! अहं पंचालाहिवइणो बंभराइणो तणओ बंभदत्तो नाम । तओ तब्धयणसवणाणंतरमेव आणंदबाहपरिपुन्ननयणा सहस च्चिय अब्भुट्ठिया, हरिसुप्फुल्लणयणा पडिया तस्स चलणेसु, रोविडे च पवत्ता । तओ कारुन्नगहियहियएण तेणुनामियं वयणं, 'मा रुयसु' त्ति भणंतेण संठविया, पुच्छिया य–सुंदरि ! का सि तुमं ? ति । तओ फुसियणयणा भणिउं पयत्ता-कुमार! अहं तुह माउलगस्स पुप्फचूलराइणो धूया तुम्ह चेव* | विइन्ना विवाहदियहं पडिच्छमाणी णियघरुज्जाणदीहियापुलिणे कीलंती दुट्ठविजाहरेण इहाणिया, जाव य बंधुविरहग्गि
संपलित्ता चिट्ठामि अहं ताव तुम अचिंतियहिरन्नवुद्धिसमो सहस चिय आगओ, ता जाया मे जीवियासा जं तुमं| | दिट्ठो सि त्ति । ततो तेण वुत्ता-कहिं पुण सो मह सत्तू ? जेण से परिक्खेमि बलविसेसं । तीए भणियं-सामि ! न दिन्ना मे तेण पढियसिद्धी संकरी नाम विजा, भणियं च-तुहेसा सुमरियमेत्ता सहिदासाइपरिवारा होउं आएसं काही, X
पच्चणीयं च तुझंतियमितं निवारेही, साहिस्सइ य सा मम चेट्ठियं तुह पुच्छिया संती । सुमरिया य सा मए, ता साहेमिनट्टम्मत्तो नाम एस विजाहरो जेणाणिया अहं, 'ण य सो मह पुन्नाहियाए तेयं सहिउं सक्कइ' त्ति मं मोत्तुं विजा| निम्मियम्मि इमम्मि सियरत्तपड़ायाभूसिए पासाए पेसिउं मह वइयरजाणावणत्थं णियभगिणीणमंतिए जाणावणिं नाम विजं सयं गओ वंसकुडंग, विजं साहिय निग्गओ य मं परिणेहि त्ति, अजं च से किर विजासिद्धी भविस्सइ ।
१ नाब्योन्मत्तः।
XXXXXXXX
Page #393
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१९॥
OXOXOXOXOXOXOXOXOXOXoxo
तओ एयं सोऊण बंभदत्तेण पुप्फवईए सिहो तन्निहणणवइयरो। सहरिसं च भणियं तीए-अज उत्त! सोहणं कयं त्रयोदशं जं सो दुरप्पा निहओ। तओ सा तेण गंधवविवाहेण विवाहिया। ठिओ य किंचि कालं तीए समं । अन्नया णिसुओ | चित्रसम्भूतेण दिववलयाण आलावो, पुच्छिया सा तेण-कस्स एस सद्दो? । तीए वुत्तं-अजउत्त ! एयाओ तस्स तुह वेरिणो| |तीयाख्यनटुम्मत्तस्स भगिणीओ खंड-विसाहनामाओ विज्जाहरकुमारीओ तन्निमित्तं विवाहोवगरणं घेत्तुमागयाओ, ता तुब्भे X मध्ययनम् । ताव अवक्कमह लहुं, जाव एयासिं भावं उवकमामि त्ति, जइ तुम्होवरि राओ भविस्सइ एयासिं तो हं पासाओवरि
चित्ररत्तं पडागं चालिस्सामि त्ति, अन्नहा सियं ति । तओ थेववेलाए धवलपडागं दर्दु सणियमवकतो तप्पएसाओ पत्तो गिरिनिउंजमज्झम्मि, दिद्वं च महासरवरं, मजिओ जहाविहिं तम्मि । उत्तिन्नो य उत्तरपच्छिमतीरे, दिट्ठा य तत्थ एका वरक-X
सम्भूत
वक्तव्यता। नगा, चिंतियं च तेण-अहो ! मे पुनपरिणई जेणेसा दिहिगोयरं पत्ता । तओ सो वि सिणेहनिब्भरं पलोइओ तीए । तओ पलोयंतिया पत्थिया सा तप्पएसाओ, जाव थेववेलाए तीए चेव पेसियाए चेडीए समप्पियं वत्थजुयलं पुप्फतंबोलाइयं च ।भणियं च तीए-जा सा तुमे दिट्टा महासरतीरे तीए पेसियमिम, वुत्ता य अहं तीए-हला वणलइए! एयं महाणुभावं अम्हं तायमंतिणो मंदिरे सरीरदिई कारेह त्ति, ता एह तुम्हे । तओ कुमारो पसाहियालंकिओ गओ नागदेवामञ्चमंदिरं । वुत्तो य तीए मंती-एस तुम्ह सामिणो सिरिकताए धूयाए पेसिओ ता सायरं दवो । मंतिणा तहेव कयं । बीयदिणे नीओ रायसमीवं । तेण अब्भुट्ठिऊण धुरे दिन्नमासणं । पुच्छिओ सो वुत्र्ततं । भुत्तुत्तरकाले य 'अम्हारिसेहिं तुम्ह न अन्नं विसिट्ठ सागयकिच्चं काउं तीरइ' त्ति भणिय सायरं दिन्ना सिरिकता कन्नगा। पहाणदिणे
॥१९ ॥ | वित्तो विवाहो। अन्नया कुमारेण पुच्छिया पिया-किमत्थं मज्झ एगागिणो दिन्ना तुम ? । तीए वुत्त-अजउत्त! एस अम्ह ताओ बलियदाइयपेल्लिओ इमं विसमं पल्लिं समस्सिओ, सो य नगरगामाई हंतूण दुग्गे पविसइ त्ति । सिरि
XXXOXOXOXOXOXOXOXOXOX
Page #394
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
X8XOXOXOXOXOXOXOXOXOXOX
मईए तायस्स पत्तीए चउण्हं पुत्ताणं उवरि अहं जाया, वल्लहा अईव पिउणो । जोवणत्था य वुत्ता अहं रन्ना-पुत्ति ! |सवे विरुद्धा मम राइणो ता इहट्ठिया चेव जो तुह मणोहरो वरो सो कहेयवो त्ति । तओ अहं पल्लीओ निग्गंतूण महासरवरं गंतुं पुरिसे पलोएमि जाव तुमं दिट्ठो पुन्नेहिं ति एस परमत्थो त्ति । तओ सिरिकताए समं विसयसुहमणुवंतस्स गच्छंति दिणा । अन्नया सो पल्लिनाहो निययबलसमेओ गओ विसयं हंतुं । सो वि य तेण समं गओ । ताव य दिह्रो तेण तग्गामबाहिरासन्ने कमलसरतीरे सहस च्चिय वरधणू । सो वि तं पञ्चभिजाणिऊण असंभावियदंसणं रोविउ पयत्तो, संठविओ य तेण । सुहनिसन्नेण पुच्छिओ वरधणुणा कुमारो-मम परोक्खे किं तए अणुभूयं ? । तेण वि सवं सिहति । तेण वि पुच्छिएण वृत्तं-कुमार! सुबउ, तया हं नग्योहहेट्टा तुम ठविय जलहा गओ, तओ दिढे मए एग महासरं, तओ पुडएण घेत्तूण जलं जाव तुहंतिए पयट्टो ताव य सहस चिय सन्नद्धबद्धकवरहिं ताडिओ दीहभडेहिं रेरे वरधण! कहिं |बंभदत्तो? त्ति भणंतेहिं । मए भणियं-नयाणामि । ततो तेहिं दढयरं ताडिजमाणेण भणियं मए-जहा वग्घेण भक्खिओ। तेहिं वृत्तं-दसेहिं तं देसं । तओ हं इओ तओ भमंतो कवडेण गओ तुह सणपह, 'पलायस' नि क्या तह मन्ना । मया
का गलिया. तप्पभावेण य जाओ निश्चयणो । तओ 'मओ' त्ति णाऊण गया ते । चिरेण य कड़िया मुहाओ मए गुडिया, ता तुमं गवेसिउं पवत्तो, न मए दिहो। गओ एगं गाम न तेण वुत्तं-तुह तायरस अहं मित्तो वसुभागो नाम । काहय च तण-जहा धणू पलाओ, माया य ते मातंगपाडए
ri मोरण महादक्खेण अहं गहिओ गओ कंपिल्लपुरं, काबालियवेसं काऊण वंचिऊण मागमय अवहारिया माया। तओ एगम्मि गामे पिडामत्तस्स दवसम्मस्स माहणस्स घरे मोत्तण मायरं तुममन्नेसंतो इहागओ। एवं सुहदुक्खं मंतंता जाव अच्छंति ताव एको पुरिसा आगओ। तेण वृत्तं-जहा
XOXOXOXOXOXOXOXOXOXOXXX
Page #395
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
हिंडियवं, तुम्हऽन्नेसणत्थं दीहनिउत्ता नरा इहागय त्ति । तओ दो वि लहुं वणगहणाओ निग्गंतुंभमंता गया कोसंबि।
त्रयोदशं तत्थ णयरीबाहिरुज्जाणम्मि दिढे दोण्हं सेट्ठिसुयाण सागरदत्त-बुद्धिलनामाणं पणीकाऊण सयसहस्सं संपलग्गं
चित्रसम्भूकुक्कुडजुद्धं । हओ य सागरदत्तस्स कुकुडेणं बुद्धिलकुक्कुडो । पुणो वि बुद्धिलकुक्कुडेणं हओ सागरदत्तस्स कुक्कुडो।
तीयाख्यतओ भग्गो सागरदत्तकुक्कुडो बुद्धिलकुक्कुडस्स सम्मुहं कीरमाणो वि नाहिलसइ जुज्झिउं ति । हारियं सागरदत्तण मध्ययनम्। X लक्खं । एत्थंतरम्मि य वरधणुणा भणिया सागरदत्त-बुद्धिला-भो! किमेसो सुजाई वि भग्गो कुक्कुडो बीयकुक्कुडाओ?|*
चित्रता पेच्छामि जइ न कुप्पह तुब्भे । सागरदत्तो भणइ–भो महाभाय ! पेच्छ पेच्छ, जओ नत्थेत्थ कोइ मम दवलोभो
सम्भूत| किंतु अभिमाणसिद्धीए पओयणं । तओ पलोइओ वरधणुणा बुद्धिलकुक्कुडो। दिट्ठाओ य तञ्चलणनिबद्धाओ सुट्ठ लण्हाओ
वक्तव्यता। लोहमइसूईओ। लक्खिओ य सो जोयंतो बुद्धिलेण । तओ समीवमागंतुं 'जइ न जंपसि सूईवइयरं ता दाहं तुह लक्खद्धं' ति नियं साहियं वरधणुणो । तेणावि 'भो! निरूवियं मए परं न किंचि दीसइ' त्ति जंपतेणेव जहा बुद्धिलो न लक्खइ तहा कहिंचि लोयणंगुलियसंचारप्पओगओ जाणाविओ सागरदत्तो। तेणावि कडिऊणाऽलक्खं पिव सूईओ भेडिओ | नियकुक्कुडो । तेण य पराजिओ वीयकुक्कडो त्ति हारियं बद्धिलेण वि लक्खं । तओ जाया दोण्ह वि सेरिभरी । परितुट्ठो य सागरदत्तो पप्फुल्लवयणो 'अजउत्ता! गिहं गम्मउ' त्ति वोत्तुमारोविउं रहवरे दो वि गओ नियगेहं । कयउचियकिच्चो य निचं पेच्छइ पीईए । तन्नेहनिजंतियाण य तेसिं तत्थेव ठियाणमन्नयरदिणे आगओ एगो दासचेडो, सहिउं चणेण वरधणू नीओ एगते, तओ सूईवइयराजंपणे जंते सुक्कियमासि बदिलेण अद्धलक्खं तन्निमित्तमेसो पेसिओ 'चाली
॥१९१॥ ससहस्सो हारो' त्ति वोत्तुं समप्पियं च हारकरंडियं । गओ दासचेडो। वरधण वि तं घेत्तूणागओ बंभदत्तंतियं । साहिय
॥१९१॥
XOXOXOXOXOXOXOXOXOX8X6
१ सूक्ष्माः ।
२ समानता ।
Page #396
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
सरूवो य दरिसेइ से करंडियाओ कड़ेउं । हारं पलो इंतेण य कुमारेण तदेगदेसावलंबिओ दिट्ठो बंभदत्तनामंकिओ लेहो, पुच्छियं च-वयंस! कस्सेसो लेहो ?। वरधणू भणइ-को जाणइ ? बहवे बंभदत्तनामगा पुरिसा संति किमत्थ चोज । ततो अवहेरीपरे कुमारे वरधणणा एगते नेऊण विहाडिओ लेहो । दिट्ठा य तम्मज्झम्मि इमा गाहा–'पत्थिजइ जइ | वि जए, जणेण संजोयजणियजत्तेणं । तह वि तुम चिय धणियं, रयणवई मणइ माणेउं ॥१॥' चिंतंतस्स य 'कहमवगच्छिस्समिमीए भावत्थं ? ति वरधणुणो बीयदिणे आगया एगा पवाइया । सा य पक्खिविऊणऽक्खयकुसुमाणि कुमारोत्त| मंगे 'पुत्तय! वाससहस्साऊ भवसु' त्ति भणंती वरधणुमेगंते नेइ मंतिऊण य तेण समं किं पि पडिगया। तओ पुच्छिओ कुमारेण वरधणू-किमेसा जंपइ ? । भणइ–एयाए इमं संलत्तं, जो सो तुम्हाणं बुद्धिलेण करंडम्मि हारो पेसिओ तेण समं जो लेहो समागओ तस्स पडिलेहं समप्पेह । मया भणियं-एसो बंभदत्तरायनामंकिओ दीसइ, ता साहह को एसो बंभदत्तो? । तीए भणियं-सुम्मउ, किंतु न तए कस्स वि साहियचं । ___ अत्थि इहेव नयरीए सेट्ठिधूया रयणवई नाम कन्नगा। सा य बालभावाओ चेव अईव मम नेहाणुरत्ता जोवणमगुप्पत्ता, दिट्ठा य मए अन्नदिणम्मि सा किंचि ज्झायमाणी । तओ हं गया तीए समीवं, भणिया य मया-पुत्ति रयण
वइ! किं चिंतेसि ? । परियणेण भणियं-बहूणि दिवसाणि एवमेईए दुम्मणाए। तओ पुणो पुणो पुच्छिया वि मए जाव Alन किंचि जपइ ताव भणियं तस्सहीए पियंगुलइयाए–भयवइ ! एसा लजंती न किं पि तुह साहिउं सक्कइ, ता अहं
कहेमि-इओ य गयम्मि कम्मि वि दिणे कीडत्थमुज्जाणे गयाए एयाए भाउगस्स बुद्धिलसेट्ठिणो लक्खपणेणं जुज्झा-| वितस्स कह वि तप्पएसाऽऽगओ दिट्ठो अपुवो को वि वरकुमारो, तं च दट्टण एसा एरिसी जाया । तं च मए सोऊण लक्खिओ तीए मयणवियारो, भणिया य ससिणेहं-पुत्ति ! साहसु सम्भावं । तओ कह कह वि सब्भावमुवगया
XOXOXOXOXOXOXOXOXOXOX)
Page #397
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१९२॥
भणइ-भयवइ ! तुम मम जणणी ता नत्थि किं पि तुम्हमकहणीयं, एयाए पियंगुलइयाए जो कहिओ सो बंभदत्त- त्रयोदशं कुमारो जइ मे पई न होइ ता नूण मरामि । ता एयमायन्निऊण भणिया सा मए-वच्छे ! धीरा होहिं, तहा करिस्सं| Xचित्रसम्भूजहा तुह समीहियं संपजिस्सइ । तओ सा किंचि सत्था जाया । कल्लदिणम्मि य हिययासासणत्थं भणिया सा मए- तीयाख्यवच्छे ! दिट्ठो सो मए बंभदत्तकुमारो। तीए वि सोउमेवं समूससियहिययाए भणियं-भयवइ! तुम्ह पसाएण सबं सुंदरं
मध्ययनम्। | भविस्सइ त्ति, किंतु तस्स विस्सासनिमित्तं बुद्धिलववएसेण इमं हाररयणं करंडए पक्खिविऊण पेसेहि, बंभदत्तनामंकियं
चित्र|चम लेहं । निरूवियं च तं तहा कल्लं मए । ता महाभाग! तुहेसो कहिओ लेहवइयरो, संपयं पडिलेहं देहि । मए वि
सम्भूतसमप्पिओ तीए इमो पडिलेहो-वंभदत्तो वि गुरुगुणवरधणुकलिओ त्ति माणिउं मणइ । रयणवई रयणिवई चंदो इव
वक्तव्यता। |चंदणीजोगो ॥१॥ सोउं चेमं वरधणुसाहियमदिवाए वि रयणवईए जाओ कुमारो तम्मणो । तहसणसमागमोवायमन्नेस| माणस्स य गयाणि कइवयदिणाणि । अन्नम्मि य दिणे समागओ बाहिराओ वरधणू संभंतो भणिउं पयत्तो, जहा
कुमार ! इह नयरिसामिणा कोसलाहिवेण अम्हाण गवेसणनिमित्तं पेसिया पञ्चइयपुरिसा, पारद्धो य णयरिसामिणा | उवक्कमो त्ति सुम्मइ बहुसो घुणाहुणी। तओ नाउमेयं वइयरं सागरदत्तेण गोविया दो वि भूमिहरए । समागया रयणी । भणिओ कुमारेण सागरदत्तो-तहा कुणसु जहा अम्हे अवकमामो। एयं च आयन्निऊण निग्गओ य नयरीओ सागरदत्तो। गया थेवं भूमिभागे। तओ अणिच्छमाणं पि कह कह वि नियत्तिऊण सागरदत्तं पयट्टा कुमार-वरधणू। गच्छंतेहिं नयरीए बाहिं जक्खाययणुज्जाणपायवंतरालपरिसंठिया पहरणसमन्नियरहवरसमीवत्था दिट्ठा एका पवर- ॥१९२॥ महिला । तओ तीए सायरमन्मुहिऊण भणियं-किमेत्तियाओ वेलाओ तुम्हे समागया। तं च सोउं कुमारो भणइभहे ! के अम्हे ? । तीए भणियं-सामि! तुन्भे बंभदत्त-वरधणणो । कुमारो भणइ-कहमेयमवगयं? । तीए
Page #398
--------------------------------------------------------------------------
________________
भणियं-सुम्मउ, इहेव नयरीए धणपवरो नाम सिट्ठी, तस्स धणसंचया नाम भज्जा, तीए अहमट्टण्ह पुत्ताणमुवरि जाया oil चित्रधूया । अइकंतबालभावाए य ममं न रुच्चइ कोइ पुरिसो, तओ जक्खमिममाराहिउमाढत्ता । जक्खेण वि मह भत्ति- सम्भूततुटेण पञ्चक्खेण होउं भणिया-जहा वच्छे ! तुह भविस्सचक्कवट्टी बंभदत्तो कुमारो पई भविस्सइ । मए भणियं-कहं वक्तव्यता। मया सो नायबो ?। जक्खेण भणियं-पयट्टे बुद्धिल-सागरदत्ताणं कुक्कुडजुज्झे जो दिट्ठो तुहाऽऽणंदं जणेही सो नायवो भत्तोत्ति । साहियं च मे तेण-जं किंचि कुकुडजुज्झकालाओ वरधणुसहायस्स सामि! तुहेह वित्तं, जं च जहा मए हारपेसणाइकिच्चमेवमायरियं ति । सोउमेवं साणुरागो कुमारो समारूढो तीए सह तं रहवरं, पुच्छिया य सा-कओहत्तं तारयणवईए भणियं-अस्थि मगहापुरम्मि मह पिउणो कणिट्ठभाया धणसत्थवाहो नाम सेट्ठी, सो य मुणियवइयरो तुम्हमम्हं च समागमणं सुंदरं मनिस्सइ, ता ताव तत्थ गमणं कीरउ, तदुत्तरकालं जहिच्छा तम्हाणं । तओ रयणवडवयणेण पयट्टो तदभिमुहो कुमारो । कओ वरधणू सारही । गामाणुगामं च गच्छमाणा निग्गया कोसंबिजणसे पता गिरिगहणमेकं । तत्थ य कंटय-सुकंटयाभिहाणा दुवे चोरसेणावइणो, ते य दुट्टण पहाणरहं विभूसिय- अप्पपरिवारत्तणओ सन्नज्झिऊण पयत्ता पहरिउं । कुमारेण विविहभंगेहिं पहरंतेण जित्ता ते पलाणा
साटो चलिओ कुमारो। भणिओ वरधणुणा-कुमार! दढं परिस्संता तुम्हे ता मुहुत्तमेत्तं
सोनारयणवईए सह सुत्तो कुमारो जावऽच्छइ ताव गिरिनइमेगं पाविऊण थक्का तुरंगमा ।। दो कमारो उट्रिओ वियंभमाणो, पलोइयाई पासाई, न दिट्ठो वरधणू, 'पाणियनिमित्तमोइन्नो भवि
म. पडिवयणमलभमाणेण य परामुसियं रहधुरग्गं, दिद्वं च तं बहललोहियालिद्धं । नकलिऊण 'हा! हओ मि' ति भणमाणो निवडिओ रहोच्छंगे, पुणो वि लद्धचेयणो हा भाय!
XOXOXOXXXXXXX
उ० अ०
Page #399
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ १९३॥
वरधणु !' ति भणमाणो पलावे काउमाढत्तो, कह कहवि संठविओ रयणवईए, तं भणइ - जहा सुंदरि ! न नज्जइ फुडं किं वरधणू मओ ? किं वा जीवइ ? ता अहं तयन्नेसणत्थं पच्छओ वच्चामि । तीए भणियं - अज्जउत्त ! न एस अवसरो पच्छाचलियवस्स, कुओ ? । जेणाहमेगागिणी, चोरसावयाईहिं य भीममिममरन्नं, अन्नं च इह नियडवत्तिणा वसिमेण भवियवं जेण परिमलिया कुसकंटया दीसंति । तओ तहेव पडिवज्जिऊण तीए सह पयट्टो मगहविसयाभिमुहं कुमारो । पत्तो यतविसयसंधिसंठियं एक्कं गामं । तत्थ य पविसमाणो गामसहामज्झट्ठिएणं दिट्ठो गामठक्कुरेणं । दंसणाणंतर| मेव 'न एस सामन्नो' त्ति कलिऊण सोबयारकयपडिवत्तिणा पूइओ, नीओ नियघराभिमुहं, विदिन्नो आवासो, सुहनिसन्नो | य भणिओ तेण कुमारो — जहा भो महाभाग ! गाढमुविग्गो विय लक्खियसि ? । कुमारेण भणियं - मज्झ भाया चोरेहिं | सह भंडणं कुणंतो ण णज्जइ किमवत्थंतरं पत्तो ? ता मए तयन्नेसणनिमित्तं तत्थ गंतवं । तेण भणियं - 'अलं खेएण, जइ | इहाडवीए भविस्सइ तो लभिस्सामो' त्ति भणिऊण पेसिया निययपुरिसा । गयपञ्चागएहिं सिद्धं तेहिं – जहा ण अम्हेहिं कोइ कहिंचि सञ्चविओ, केवलं पहारनिवडिओ एस बाणो पाविओ । तवयणायन्नणम्मि य 'नूणं विणिवाइओ' त्ति परित|प्पेऊण गुरुसोयाउलिज्जतमाणसस्स जाया रयणी । पसुत्तो रयणवईए सह कुमारो । एक्कजामावसेसाए रयणीए सहसा तम्मि गामे निवडिया चोरधाडी । सा य कुमारप्पहारकडुयाविया भग्गा परम्मुहा । अहिणंदिओ कुमारो सयलगामा हिट्ठिएण गामपहुणा । गोसम्म य आउच्छिऊण गामठकुरं तत्तणयसहाओ पत्थिओ, रायगिहं पत्तो जहाणुकमेणं । तत्थ यरबाहिरियाए एक्कम्मि परिवाययासमे ठविऊण रयणवई पयट्टो णयरव्यंतरं । पविसमाणेण य दिट्ठ एक्कम्मि पएसे अणेगखंभसयसन्निविद्धं विविहकम्मणिम्मवियं धवलहरं । तत्थ य दिट्ठाओ दो पवरकन्नाओ । ताओ य कुमारं दद्दूण पयडियगुरु|याणुरायाओ भणिउं पयत्ताओ - किं जुत्तं तुम्हारिसाण वि महापुरिसाण भत्तणुरत्तं जणमुज्झिय परिभमिउं ? । तेण वृत्तं - को
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १९३ ॥
Page #400
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
सो जणो जेणेवं भणह ? । ताहिं वुत्तं-पसाओ कीरउ आसणगहणेण । तओ निसन्नो । कओ मजणभोयणाइओ उवयारों। तदवसाणे य भणिउं पयत्ताओ-जहा महासत्त! अस्थि इहेव भारहे वासे वेयडगिरिदाहिणसेढीए सिवमंदिरं णयरं, जलणसिहो राया, तस्स य विजुसिहा नाम देवी, तीए अम्हे दुवे दुहियाओ, जेहो य अम्हणहम्मत्तो भाया । अन्नया | अम्ह पिया अग्गिसिहाभिहाणेण मेत्तेण समं गोट्ठीए चिट्ठइ आव ताव पेक्खइ गयणे अद्रावयपचयाभिमुहं जिणवरवंदणनिमित्तं गच्छंतं सुरासुरसमूहं । दट्ठण राया वि मित्तेण धूयाहि य सहिओ पयट्टो, कमेण य पत्तो अट्ठावयं । वंदिAll याओ जिणिंदपडिमाओ । कप्पूरागुरुधूवपबुद्धारविंदसुरहिगंधेहिं य कओ उवयारो । तिपयाहिणं काउं निग्गच्छंतेण एगस्स
असोगपायवस्स हेट्ठा दिढे चारणमुणिजुयलं, पणमिऊण य तं निसन्ना तयासन्ने । तओ तेहिं पत्थुया धम्मकहा___ जहा असारो संसारो, भंगुरं सरीरं, सरयन्भविब्भमं जीवियं, तडिविलसियाणुगारि जोवणं, किंपागफलोवमा भोगा, संझारायसमं विसयसोक्खं, कुसग्गजलबिंदुचंचला लच्छी, सुलहं दुक्खं, दुल्लहं सुह, अणिवारियप्पसरो मधू , ता एवं ठिए छिंदिजउ मोहप्पसरो, कीरउ जिणिंदप्पणीए धम्मे मणं ति । एवं सुणिय लद्धसम्मत्ताइणो जहागयं पडिगया सुराइणो । तओ लद्धावसरेण भणियं अग्गिसिहिणा मेत्तेण-जहा भयवं! एयाणं बालियाणं को भत्तारो भविस्सइ ? त्ति । तेहिं भणियं-एयाओ भाइवहगस्स भन्जाओ भविस्संति । तओ एयं सुणिय साममुहो जाओ राया । एत्थावसरे वुत्तो अम्हेहिं–ताय ! संपयं चेव साहियं मुणीहिं संसारसरूवं, ता अलं अम्हाणमेवंविहावसाणेण विसयसुहेणं ति । पडिवनं च तं तारण । एवं च वल्लयाए भाउणो चत्तणियदेहसुहकारणाओ तस्स चेव ण्हाणभोयणाइयं चिंतंतीओ चिट्ठम्ह । जावऽन्नदिणे अम्ह भाउणा पुहविं भमंतेण दिट्ठा तुम्ह माउलगस्स धूया पुप्फवई कन्नगा। तं च स्वाइखित्तचित्तो हरिय आगओ, तहिटिमसहतो विजं साहिउं गओ । अओ उवरि तुम्भे नायवुत्तता। ता हे महाभाग ! तम्मि काले तुब्भंति
Page #401
--------------------------------------------------------------------------
________________
XOXO
न्द्रीया
चित्र
श्रीउत्तरा- याओ आगंतूण पुप्फवईए सामेण वुत्ताओ अम्हे-साहिओ भाउवुत्ततो। तं सुणिय सोयनिन्भराओ रोविउं पवत्ताओ, त्रयोदर्श ध्ययनसूत्रे XIसंठवियाओ महुरवयणेहिं धम्मदेसणाए पुप्फवईए । अन्नं च संकरिविजासयासाओ विइयऽम्हवुत्तताए भणियं तीए- चित्रसम्भूश्रीनेमिच- सुमरिजउ मुणिवयणं, मन्निजउ बंभदत्तो भत्त त्ति । तमायनिय जायाणुरागाहिं मन्नियमम्हेहिं । तो रहसपरवसत्तणओ तीयाख्य
पुप्फवईए चालियाए सियसंकेयपडायाए अन्नत्थ कत्थइ पउत्थे तुमम्मि नाणाविहगामनगराईसु भमंतीहिं तुमं न मध्ययनम् । सुखबोधा- जाहे कहिंचि दिट्ठो ताहे विसन्नाओ इहागयाओ। ततो अपतक्कियहिरन्नवुट्ठिविन्भममेत्थ तुह् दंसणं जायं ति । ता हे ! ख्या लघु- महाभाग ! सुमरिऊण पुप्फवइवइयरं कीरउ अम्हाण समीहियं । एयं सुणिय सहरिसं मन्नियं कुमारेण । निव्वत्तिऊण वृत्तिः
सम्भूत। गंधवविवाहं ठिओ रत्तीए ताहिं समं, गोसकाले य वुत्ताओ-गच्छह तुब्भे पुप्फवइसमीवं, तीए समं ताव अच्छियवं
वक्तव्यता। जाव मह रजलाभो होइ। 'एवं काहामो' त्ति भणिय गयाओ। गयासु य तासु जाव पलोएइ पासाई ताव न तं धवलहरं ॥१९४॥
XIन य सो परियणो। चिंतियं च तेण-एसा विज्जाहरी माया, अन्नहा कहमेयं इंदयालविन्भमं ताण विलसियं । तओ >
कुमारो सुमरिय रयणवईए तयन्नेसणनिमित्तं गओ आसमाभिमुहं । जाव ण तत्थ रयणवई ण य अन्नो कोइ । तओ| 'कं पुच्छामि ?' त्ति कलिऊण पलोइयाई पासाई, ण य कोइ सच्चविओ। तओ तीए चेव वइयरं चिंतयंतस्स खणंतरेणागओ | एक्को कल्लाणागिई परिणओ पुरिसो । पुच्छिओ सो कुमारेण-भो महाभाय ! एवंविहरूवनेवत्थविसेसा कल्लदिणे अज वा न दिट्ठा का वि एत्थ बाला?। तेण य भणियं-पुत्तय ! किं सो तुम रयणवईए भत्ता' । कुमारी भणइएवं । तेण भणियं-कल्ले सा मए रुयंती दिहा अवरण्हवेलाए, गओ य तीए समीवं, पुच्छिया य सा मए-पुत्ति !
॥१९४॥ का सि तुम? कओ वा समागया ? किं वा सोयकारणं ? कहिं वा गंतवं । तओ तीए किंचि कहियम्मि पञ्चभिन्नाया, | भणिया य-ममं चिय दोहित्ती तुम होसि । मुणियवुत्तंतेण य मया तीए चुल्लपिउणो गंतूण सिडें । तेण वि जाणिय
XOXOXOXOXOXOX
Page #402
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
वयणोयरम्मिा भो! साहिल
सं पलोइओ सो
विसेसा सायरं पवेसिया निययमंदिरं । अन्नेसिया सबओ तुम्हे, ण य कहिंचि दिट्ठा । ता संपयं पि सुंदरमणुट्ठियं जमागया । एवं चाऽऽलविऊण नीओ तेण कुमारो सत्थवाहमंदिरं । कयसबोवयारस्स य रयणवईए सह वित्तं पाणिग्गहणं । तओ तीए सह विसयसुहमणुहवंतो चिट्ठइ । अन्नया य 'वरधणुणो दिवसओ' त्ति पयंपिय भोज भुंजंति बंभणाइणो, जाव | सयं चेव वरधणू जणियबंभणवेसो भोयणनिमित्तमागओ, भणिउं पयत्तो-जहा भो! साहिजउ तस्स भोजकारिणो जहा | जइ मज्झ भोयणं पयच्छह, ता तस्स परलोयवत्तिणो वयणोयरम्मि उवणमइ । सिटुं च तेहिं तमागंतूण कुमारस्स । विणिग्गओ कुमारो । सहरिसं पलोइओ सो कुमारेण पञ्चमिन्नाओ य, आलिंगिउं पविट्ठो मंदिरं । निवत्तमजणभोयणावसरम्मि य पुच्छिओ तेण वरधणू निययपउत्तिं साहिउं पयत्तो-जहा तीए रयणीए निद्दावसमुवगयाण तुम्हाणं पिट्ठओ धाविऊण निबिडकुडंगतरवियतणुणा एकेण चोरपुरिसेण पहओ बाणेण, तओ पहारवेयणाए परायत्तत्तणओ निवडिओ महियलम्मि, अवायभीरुत्तणओ न साहियं तुम्हं, वोलीणो रहवरो तमंतरालं, अहमवि परिनिबिडतरुअंतरालमज्झेण सणियं सणियं अवक्कममाणो कह कहवि संपत्तो तं गामं जत्थ तुम्हे निवसिया, साहिया य तग्गामाहिवइणा तुम्ह पउत्ती, समुप्पन्नहिययतोसो य पउणपहारो भोयणपत्थणाववएसेण समागओ इहई जाव दिहा तुम्हे । एवं च सहरिसमविरत्तचित्ताणं जति दियहा। अन्नया य मंतियं परोप्परं बंभदत्त-वरधणूहि-जहा केत्तियं कालं मुक्कपुरिसगारेहिं अच्छियचं। एवं
सिसोवायसमस्सयाणं समागओ महुमासो। तम्मि य पयत्ते मयणमहूसवे निग्गए णयरिजणवए उज्जाणेसु | कोऊहलेणं गया दो वि कुमार-वरधणू । तओ पयत्ते निब्भरे कीलारसे कीडतेसु विविहकीला
अतकियं चेव मयपरवसो गालियमिठो निरंकुसो वियरिओ रायहत्थी । समुच्छलिओ कलयलो। भग्गाओ कीलागोहीओ। एवं च पयत्ते हल्लोहलए एक्का बालिया समुन्नयपओहरा वियडनियंबबिंबा मत्तकरिकरोरुभया वेविरंगी पलायंती
समागओ महुमासालासे कीडतेसु विविहकीलाहि तरकालागो-*
Page #403
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १९५॥
सरणं विमग्गमाणा पडिया करिणो दिट्ठिपहं । तओ उल्लसिओ हाहारवो । कूइयं से परियणेणं । एत्यंतरे दरगहियाए तीए पुरओ होऊण हकिओ कुमारेण करी । मोयाविया एसा । सो वि करी तं बालियं मोत्तूण रोसवसवित्थारियलोयणो पसारियघोरकरो तडुवियकन्नो झत्ति तदमिमुहं पहाविओ । कुमारेणावि संपिंडिय उवरिल्लं पक्खित्तं तदभिमुहं । तेणावि निब्भराम रिसपराहीणेण घेत्तुं तं पक्खित्तं गयणे निवडियं धरणीए । जाव किर तत्थ परिणमइ ताव दच्छत्तणओ समारुहिय कंधरा निबद्धमासणं कुमारेण, ताडिओ तिक्खंकुसेण, अप्फालिओ कुंभभाए, महुरवयणेहिं मेल्लाविओ मच्छरं करी । तओ समुच्छलिओ साहुकारो । 'जयइ कुमारो' त्ति पढियं बंदिणा । नीओ खंभट्ठाणं, आगओ तमुद्देसं । णरवई दहूण य तं अनन्नसरिसं चिट्ठियं गओ विम्हयं, भणिउं पवत्तो को उण एसो ? । तओ कुमारवइयरामित्रेण साहिओ वृत्ततो मंतिणा । तओ तुट्ठेण राइणा नीओ नियभवणं, काराविओ मज्जणभोयणाइयमुचियकरणिज्जं । तओ भोयणावसाणे दिन्नाओ अट्ठ धूयाओ कुमारस्स । सोहणदिणमुहुत्तेण वित्तं पाणिग्गहणं । जहासुहं ठिया तत्थ कइवयदिणे । अन्नया एगा महिला आगंतूण कुमारसमीवं भणिउं पवत्ता - जहा कुमार ! अस्थि किंचि वत्तवं तुमए सह । तेण वृत्तं -भण । तीए | वृत्तं - अस्थि इहेब णयरीए वेसमणो नाम सत्थवाहो, तस्स धूया सिरिमई नाम, सा मए बालभावाओ आरम्भ पालिया जा तुमए हत्थिसंभमाओ रक्खिया, तीए हत्थिसंभमुवरियाए 'ऊज्झिऊण भयं जीवियदायगो' त्ति मुणिऊण तुमं साहिलासं पलोइओ, 'अच्चंतसुंदर रूवजोन्वणलायन्नकलाकोसल्लाण पगरिसो' त्ति काउं समुप्पन्नो तीए तुज्झोवरिं दृढमणुराओ, तओ तप्पभित्रं तं चैव पलोएमाणी थंभिय व लिहिय व कीलिय व टंकुक्कीरिय व निश्चलनिहित्तलोयणा खणमेकं ठिया, वोलीणे हत्थिसंभमे कह कहवि परियणेण नीया नियमंदिरं, तत्थ वि न मज्जणभोयणाइयं देहट्ठियं करेति, केवलं मोणेण अच्छइ । ताहे मए वृत्ता - पुत्ति ! कीस तुमं अयंडे श्चिय असम्भाविणी जाया जेण मज्झ वि अव
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १९५ ॥
Page #404
--------------------------------------------------------------------------
________________
चित्रसम्भूतवक्तव्यता।
हीरेसि वयणं । ताव सविलक्खं हसिऊण भणियं तीए-किमंब ! तुम्हाण वि अकहणिजमत्थि ? किंतु लज्जा एत्थावरज्झइ, ता सुबउ-जेणाहं हत्थिसंभमाओ रक्खिया तेण सद्धिं पाणिग्गहणं न होइ ता मे अवस्सं मरणं सरणं |ति । तओ एयमायन्निऊण कहिओ पिउणो तीए वुत्तो । तेणावि तुह समीवे अहं पेसिया, तो पडिच्छसु इमं बालियं । मन्नियं च तेण । पसत्थदियहे वित्तो विवाहो । वरधणुणो वि सुबुद्धिनामेणामच्चेण नंदाभिहाणकन्नं दाऊण कयं विवाह-IX मंगलं । एवं च दोण्ह वि विसयसुहमणुहवंताणं अइकता कइवयवासरा । उच्छलिया सबओ तेसिं पउत्ती। तओ गया वाणारसिं । तओ बंभदत्तं बाहिं ठविउं गओ वरधणू कडयसमीवं । हरिसिओ एसो सबलवाहणो निग्गओ सम्मुहो। तओ समइच्छिऊणारोविउ हत्थिखंधे पवेसिओ नियभवणे । कमेण य दिन्ना नियधूया कडयावई नाम अणेगगयहयरहभंडारसमेया । पसत्थदिणे वित्तो विवाहो । तीए समं विसयसुहमणुहवंतस्स वच्चए कालो। तओ दूयसंपेसणेण समागओ सबलवाहणो पुप्फचूलो राया, धणुमंती कणेरुदत्तो अन्ने य चंदसीह-भवदत्तादयो बहवे रायाणो । तेहिं वरधणू सेणावई अभिसिंचिऊण पेसिओ दीहराइणो उवरि । पयत्तो अणवरयं गंतुं। एत्थंतरे पेसिओ दीहेण कडगाईण दूओ। निन्भच्छिओ य सो तेहिं । अप्पणा वि अणवरयपयाणएहिं गच्छंता पत्ता कंपिल्लपुरं । तओ समंतओ निरुद्धनिग्गमपवेसं कयं तं । तओ सो दोहराया 'केत्तियं कालं बिले पविटेहिं अच्छियवं?" ति साहसमवलंबिऊण निग्गओ सम्मुहो। समावडियं महासमरं दोण्ह वि सेन्नाणं । तओ भग्गं णियसेन्नं दट्टण दीहो काऊण पोरुसं 'अन्नहा वि णत्थि मुक्खों त्ति कलिऊण सम्मुहमुवडिओ। तओ तं पेच्छिऊण बंभदत्तो संधुक्कियकोवानलो चलिओ तदमिमुहं । लग्गमाओहणं । तओ गंडीव-खग्ग-कुंत-गया-भिंडिमालपमुहेहिं पहरिऊण मुक्कं बंभदत्तण चकं । तेण दीहराइणो कबंधीकयं सरीरं । तो 'जयइ चक्कवट्टी' त्ति उच्छलिओ कलयलो। सिद्धगंधबेहि मुका कुसुमवुट्टी, वुत्तं च-जहेस बारसमो
Page #405
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
चित्र
॥१९६॥
चक्कवट्टी उप्पन्नो । तओ पुरजणवएण नागरिगलोएण य अहिणंदिजमाणो पविट्ठो णियमंदिरं । कओ सयलसामंतेहिं त्रयोदशं महाचक्कवट्टिरजामिसेओ । पसाहियं चिरंतणचक्कवट्टिकमेण छक्खंड पि भरहं । समागयं पुष्फवईपमुहं सयलमंतेउरं चित्रसम्भूal एवं चक्कवट्टित्तणं कुणंतस्स गच्छंति दिणा । अन्नया नडेण विन्नत्तो-जहा महाराय ! अन्ज महुयरीगीयं नाम * तीयाख्य
नट्टविहिं दसइस्सामि त्ति । तेण वुत्तं—एवं होउ त्ति । तओ अवरोहसमए पारद्धो नच्चिउं । एत्थंतरे दासचेडीएमध्ययनम् । सयलकसमसमिक सयलकुसुमसमिद्धं बंभदत्तस्स कुसुमदामगंडमुवट्ठवियं । तं पेच्छंतस्स महयरीगीयं च सुणंतस्स वियप्पो जाओएवंविहो नाडयविही दिट्ठपुवो मए । एवं चिंतंतस्स 'सोहम्मे पउमगुम्मे विमाणे दिट्ठपुवु' त्ति सुमरिओ पुत्वभवो, गओ य मुच्छं, पडिओ य भूमीए । तओ पासपरिवत्तिणा सामंतलोएण सरसचंदणालिंपणेण समासत्थीकओ ।।
सम्भूत
वक्तव्यता। तओ राइणा सुमरियपुत्वभवभाइवइयरेण तयन्नेसणत्थं रहस्सं गोविंतेण भणिओ नियहिययनिविसेसो वरधणू नाम महामचो-जहा लंबिऊण इमं 'आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा। सिलोगद्धं घोसावेसु णगरे तियचउकच-| चरेसुं, जो एयस्स सिलोगस्स पच्छिमद्धं पूरेइ तस्स राया निययरजस्स अद्धं देइ ति । एवं च पइदिणं पयत्त-| माघोसणं । लंबिओ बहुसु पएसेसु पाओ । अत्रावसरे स पूर्वभविकश्चित्राभिधानस्तत्सहोदरजीवः पुरिमतालनगराद् इभ्यपुत्रो भूत्वा सञ्जातजातिस्मरणो गृहीतव्रतस्तत्रैवागतः, समवसृतो मनोरमाभिधाने कानने । तत्र यथाप्रासुके भूभागे निक्षिप्य पात्रायुपकरणं स्थितो धर्मध्यानोपगतः कायोत्सर्गेण । अत्रान्तरे आरघट्टेन पठ्यमानम् 'आख दासौ | मृगौ हंसौ, मातङ्गावमरौ तथा।' इदं श्लोकार्द्ध निशम्य प्राह मुनिः-'एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥१९६॥ ॥१॥ ततोऽसावारघट्टिकस्तच्छोकाई पत्रके लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम् , पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । ततः स्नेहातिरेकेण गतो राजा मूर्छाम् । ततः क्षुभिता सभा। रोषवशगतेन परिषजनेन 'एतद्वचनेन राजा
Page #406
--------------------------------------------------------------------------
________________
चित्र
ईदृशी दशां गतः' इति चपेटाभिहन्तुमारब्धः। तेन हन्यमानेनोचे-'न मया पूरितः' इति विलपन्नसौ मोचितः कदर्थ-16 lal केभ्यः, पृष्टश्च-कोऽस्य पूरकः ? इति । स प्राह-अरघट्टसमीपवर्ती मुनिरिति । ततो राजा चन्दनरससेकादिमिर्लब्ध-AL सम्भूत
चेतनोऽवगतमुनिवरागमवृत्तान्तः तद्भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्ययौ । ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, वक्तव्यता। सविनयमुपविष्टस्तदन्तिके । मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः। प्राह च-यथा स्वसङ्गमसुखेनाऽऽहादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्यावः, एतदेव वा तपसः फलम् । मुनिराह—युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम् , विशेषतो विरतिरत्नम्, न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं स्मर प्राग्भ|वानुभूतदुःखानि, पिब जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स पाह-भगवन् ! उपनत-1X सुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम् , तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना-आः ! ज्ञातं पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नाऽलकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण | मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन सता निदानम् , तदिदं विजृम्भते । अतः कालदृष्टवदसाध्योऽयं जिनवचनमत्रतत्राणामिति । गतो मुनिः, कालान्तरेण मोक्षं च प्राप्तः । राज्ञोऽपि चक्रिसुखमनुभवतोऽतीतः कश्चित् कालः ।। अन्यदैकेन द्विजातिनोक्तोऽसौ-भो नृपेश ! ममेदृशी वाञ्छा उत्पन्ना यदि चक्रिभोजनं भुजे। राज्ञा उक्तम्-भो| द्विज! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति । ततो द्विजेनोक्तम्-धिगस्तु ते |
Page #407
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१९७॥
चित्र
राज्यलक्ष्मीमाहात्म्यं यदन्नमात्रदानेनाप्यालोचयसि । ततो राज्ञा असूययाऽनुज्ञातम् । भोजितश्चासौ आहारदानेन स्वभार्या- त्रयोदशं पुत्र-सुषा-दुहित-पौत्रादिबान्धववृन्दान्वितः । गतः स्वगृहम् । आगतायां निशीथिन्यां परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरः चित्रसम्भूअनपेक्षितमातृ-स्नुषा-भगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽन्यमकार्यमाचरितुं द्विजपरिजनः । परिणते तीयाख्यचाऽऽन्ने प्रत्यूषसि लजितो द्विजः परिजनश्च अन्योन्यमास्यं दर्शयितुमपारयन् निर्गतो नगरात् । चिन्तितश्च द्विजेन-कथ- मध्ययनम्। मनिमित्तवैरिणा राज्ञेत्थं विडम्बितोऽहम् ? । ततोऽमर्पितेन तेन वनेऽटता दृष्ट एकोऽजापालकः स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् । चिन्तितं च तेन–'मद्विवक्षितकार्यकरणयोग्योऽयम्' इति कृत्वा उपचरितस्तेन दानमानादिभिः, कथितस्तेन
सम्भूतस्वाभिप्रायस्तस्य रहसि । तेनापि प्रतिपन्नम् । अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुट्यान्तरिततनुना अमोघवेध्यत्वेन गोलि
वक्तव्यता। कयैककालमुत्पाटिते लोचने । ततो राज्ञा तद्वृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितः पुरोहितः। अन्यानपि द्विजान् घातयित्वा उक्तो मश्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि येनाहं स्वहस्तमनेन खसुखमुत्पादयामीति । मत्रिणाऽपि क्लिष्टकर्मोदयवशतां तस्यावगम्य शाखोटकतरुफलानि स्थाले निक्षिप्य तस्यार्पितानि । सोऽपि रौद्राध्यवसायोपगतस्तानि अक्षिबुद्ध्या मर्दयन् स्वं सुखाकुर्वन् दिनान्यतिवाहयति । एवं च विदधतोऽतीतानि कतिचिद् दिनानि । ततः सप्त वर्षशतानि षोडशोत्तराणि आयुरनुपाल्य तत्क्षये प्रवर्द्धमानरौद्राध्यवसायो मृत्वोत्पन्नः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारक इति ॥ साम्प्रतं सूत्रमनुस्रियते|जाईपराइओखलु, कासि णियाणं तु हथिणपुरम्मि। चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ१]
IS॥१९७॥ व्याख्या-जात्या-प्रस्तावात् चाण्डालजात्या पराजितः-अभिभूतो जातिपराजितः 'खलु' वाक्यालङ्कारे "कासि" त्ति अकार्षीत् 'निदानं' 'चक्रवर्तिपदावाप्ति, भवेदि'त्येवमात्मकम् , 'तुः' पूरणे, हस्तिनागपुरे चुलन्यां ब्रह्मदत्त
FOXOXOXOXOXOXOXO
Page #408
--------------------------------------------------------------------------
________________
XXXXXXXXXXXoto)
उत्पन्नः ‘पद्मगुल्मात्' नलिनीगुल्मविमानात् च्युत्वेति शेषः । इति सूत्राक्षरार्थः ॥ १ ॥ भावार्थः कथानकादबसेयः, नत्र कथितम । 'चुलन्यां ब्रह्मदत्त उत्पन्नः' इत्युक्तम , स च क ? इत्याह
मम्भूतकंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि। सिडिकलम्मि विसाले, धम्मं सोऊण पवाओ२/Xमुन्यो: सौत्र ___ व्याख्या- 'काम्पिल्ये' काम्पिल्यनाम्नि नगरे 'सम्भूनः' पूर्वजन्मनि सम्भूतनामा, चित्रस्य तु का वार्ता || वक्तव्यता। इत्याह-चित्रः पुनर्जातः पुरिमतालपुरे श्रेष्टिकुले 'विशाले' पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तवयाश्च तथाविधाचार्यसन्निधौ | धर्म श्रुत्वा प्रत्रजित इति सूत्रार्थः ।। २ ॥ ततः किम् ? इत्याह ...... कंपिल्लम्मि य नयरे, समागया दो वि चित्त-संभूया। सुहदुक्खफलविवागं, कहिंति ते एकमेकस्स ३
व्याख्या-काम्पिल्ये च नगरे 'समागतो' मिलितौ द्वावपि चित्र-सम्भूतौ जन्मान्तरनामतः 'सुखदुःखफलविपाकं' | सुकृतदुष्कृतकर्मानुभावरूपं कथयतः तो "एक्कमेकस्स" त्ति 'एकैकम्य' परस्परं सर्वत्र वर्तमाननिर्देशः तत्कालविवक्षया | इति सूत्रार्थः ॥ ३ ॥ साम्प्रतं यदुक्तं सुखदुःखफलविपाकं तो कथयामामतुरिति चक्रवर्ती यथा कथयामास तथा सम्बन्धपुरस्सरमाह
चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेण, इमं वयणमब्बवी ॥४॥ आसिमो भायरा दो वि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहिएसिणो ॥५॥ दासा दसन्ने आसी, मिया कालिंजरे णगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥ देवा य देवलोगम्मि, आसी अम्हे महिड्डिया । इमा णो छढिया जाई, अन्नमन्नण जा विणा ॥७॥ व्याख्या-चक्रवर्ती 'महर्द्धिकः' बृहद्विभूतिः ब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदरं 'बहुमानेन' मानप्रति
•XXXXXXXXX
Page #409
--------------------------------------------------------------------------
________________
त्रयोदशं
चित्रसम्भू
|तीयाख्यमध्ययनम्।
श्रीउत्तरा- बन्धेन 'इदं वक्ष्यमाणलक्षणं 'वचन' वाक्यम् 'अब्रवीत् उक्तवान्-यथा "आसिमो" त्ति अभूवाऽऽवां भ्रातरौ द्वावपि ध्ययनसूत्रे | अन्योऽन्य-परस्परं "वसाणुग" त्ति वशम्-आयत्ततामनुगच्छन्तौ यो तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ । श्रीनेमिच- अतीव स्नेहवन्तौ, तथा 'अन्योऽन्यहितैषिणौ' परस्परशुभाभिलाषिणौ । पुनः पुनरन्योन्यग्रहणं च चित्ततुल्यतातिशयख्या
न्द्रीया पनार्थम्, मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेष्वित्थमावाम् अभूव ? इत्याह-दासौ 'दशार्णे' दशार्णदेशे सुखबोधा- XII"आसि" त्ति अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालौ "कासिभूमिए” त्ति | ख्या लघु- | 'काशीभूम्यां' काश्यभिधाने जनपदे, देवौ 'देवलोके' सौधर्माभिधाने अभूव 'अम्हे" त्ति आवां महर्द्धिको न तु वृत्तिः । | किल्बिषिको, "इमा णो" त्ति आवयोः षष्ठिका जातिः, कीदृशी या ? इत्याह-"अन्नमन्नेणं" ति 'अन्योन्येन' परस्परेण
| 'या विना' कोऽर्थः ?-परस्परसाहित्यरहिता वियुक्तयोर्यका इति भावः इति सूत्रचतुष्टयार्थः ॥ ४-५-६-७॥ इत्थं ॥१९८॥
चक्रवर्तिनोक्ते मुनिराह
कम्मा णियाणप्पगडा, तुमे राय! विचिंतिया। तेसिं फलविवागेण, विप्पओगमुवागया॥८॥ व्याख्या-'कर्माणि' ज्ञानावरणीयादीनि, निदान-साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि-विहितानि निदानप्रकृतानि निदानवशनिभद्धानीत्यर्थः त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूताऽऽर्तध्यानाभिध्यानतः कमोण्यपि तथोच्यन्ते, 'तेषाम् एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाऽशुभजनकत्वलक्षणः फलविपाकस्तन वप्रयाग' विरहम् 'उपागतो' प्राप्तौ । किमुक्तं भवति ?-यत् तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावोस्तथाभूतयोरपि वियोग इति सूत्रार्थः॥ ८॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाह
सच्चसोयप्पगडा, कम्मा मए पुरा कडा ते अज परि जामो, किं नु चित्ते वि से तहा?॥९॥
चित्रसम्भूतमुन्योः सात्री वक्तव्यता।
॥१९८॥
Page #410
--------------------------------------------------------------------------
________________
दिला
चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
व्याख्या-सत्यं-मृषाभाषापरिहाररूपं शौचम्-अमायमनुष्ठानं ताभ्यां प्रकटानि-ख्यातानि कर्माणि-प्रक्रमात् शुभानुष्ठानानि मया पुरा कृतानि यानीति गम्यते, तानि 'अद्य' अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् , “परिमुंजामो" त्ति 'परिभुञ्जे' तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये । यथेति गम्यते, 'किमिति प्रभे, 'नु' इति वितर्के, 'चित्रोऽपि चित्रनामाऽपि, कोऽर्थः ?-भवानपि "से" इति तानि तथा परिभुङ्क्ते ?, नैव भुङ्क्ते भिक्षुकत्वाद् भवतः। तथा च किमिति तव यानि मयैव सहोपार्जितानि कर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ॥ ९॥ मुनिराह
सर्व सुचिन्नं सफलं जराणं, कडाण कम्माण ण मोक्खु अस्थि । अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुन्नफलोववेओ ॥१०॥ जाणाहि संभूय! महाणुभागं, महिडियं पुन्नफलोववेयं । चित्तं पि जाणाहि तहेव रायं, इड्डी जुई तस्स वि अप्पभूया ॥११॥ महत्थरूवा वयणप्पभूया, गाहाऽणुगीया णरसंघमज्झे ।
जं भिक्खुणो सीलगुणोववेया, इह जयंते समणो म्हि जाओ॥१२॥ व्याख्या-'सर्व' निरवशेष 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणाम् , उपलक्षणत्वाच्च शेषप्राणिनाम् । किमिति ? यतः 'कृतेभ्यः' अर्थाद अवश्यवेद्येभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्ति, ददति हि तानि निजफलमवश्यमिति भावः । प्राकृतत्वात् सुव्यत्ययः । स्यादेतत्त्व यैव व्यभिचार इत्याह-'अर्थैः' द्रव्यैः 'कामैश्च' प्रतीतैः 'उत्तमैः' प्रधानरुपलक्षितः सन्नात्मा मम 'पुण्यफलोपेतः' चक्रवर्तित्वप्राप्त्या शुभकर्मफलान्वित इति यथा त्वं जानासि ।। हे सम्भूत ! 'महानुभागं' बृहन्माहात्म्यं महर्द्धिक' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि जानीहि
उ०अ०३४
Page #411
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १९९ ॥
FOX8X8X
'तथैव' विशिष्टमेव हे राजन् ! । किमित्येवम् ? अत आह-- 'ऋद्धिः' सम्पत् 'द्युतिः' दीप्तिः 'तस्याऽपि ' जन्मान्तरनामतः चित्राभिधानस्य ममाऽपीति भावः चशब्दो यस्मादर्थे, ततो यस्मात् 'प्रभूता' बह्री, गृहस्थभावे ममाऽप्येवंविधत्वादेवेति भावः ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तत् किमिति प्रत्रजितः ? इत्याह- 'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा, वचनेन अप्रभूता - अल्पभूता वचनाल्पभूता स्तोकाक्षरेत्यर्थः, का असौ ? गीयते इति गाथा सा चेहार्थाद् धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं गीता - कथिता अनुगीता, अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । क ? | इत्याह- नरसङ्घमध्ये, 'यां' गाथां श्रुत्वेति शेषः, 'मिक्षवः' मुनयः शीलं - चारित्रं गुणः - ज्ञानं ताभ्यामुपेताः 'इह' जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात् सा मयाऽप्याकर्णिता, ततः श्रमणोऽस्म्यहं जातः, न तु दुःखद्ग्ध| त्वादिति भाव इति सूत्रत्रयार्थः ॥ १०-११-१२ ॥ इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमन्त्रयितुमाहउच्चोद महु कक्के यबंभे, पवेड्या आवसहा य रम्मा ।
इमं गिहं चित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥
हि गीहि य बाइएहिं णारीजणाई परिवारयंतो ।
भुंजाहि भोगाई इमाई भिक्खू !, मम रोचई पवज्जा हु दुक्खं ॥ १४ ॥
व्याख्या - उच्चोदयो मधुः कर्कः, चशब्दात् मध्यो ब्रह्मा च पच प्रासादाः प्रधानाः प्रवेदिताः, मम वर्द्धकि पुरस्सरैः सुरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकाराः 'रम्याः' रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्रैव भवन्ति | इति वृद्धाः । किञ्च – 'इदं' प्रत्यक्षं 'गृहम्' अवस्थितप्रासादरूपम् प्रभूतं - बहु चित्रम् - अनेकप्रकारं धनं यस्मिन् तत् प्रभूतचित्रधनं प्राकृतत्वाश्च पूर्वापरनिपातः, 'प्रसाधि' प्रतिपालय पञ्चाला नाम जनपदस्तस्मिन् गुणाः - इन्द्रियोपकारिणो
O-X-X8-XOXO
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम् ।
चित्र
सम्भूतमुन्योः सौत्री वक्तव्यता ।
॥ १९९ ॥
Page #412
--------------------------------------------------------------------------
________________
XXXOXOXOXOXOXOXOXOXOXOX
| रूपादयस्तैरुपेतं पञ्चालगुणोपेतम् , किमुक्तं भवति ?-पञ्चालेषु यानि विशिष्टवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति ।। चित्रपञ्चालानां तदाऽत्युदीर्णत्वात् पञ्चालग्रहणम्, अन्यथा हि भरतेऽपि यद् विशिष्टं वस्तु तत् तद्नेह एव तदाऽऽसीत् ॥ सम्भूतकिञ्च-"नट्रेहिं" ति नृत्यैः गीतैः, चस्य भिन्नक्रमत्वात् वादित्रैश्च नारीजनान् 'परिवारयन्' परिवारं कुर्वन् मुख भोगानमुन्योः सौत्री |'इमान्' परिदृश्यमानान् , सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो! । इह तु यद् गजतुरङ्गादि अनभिधाय स्त्रीणामेवाभिधानं | वक्तव्यता। तत् स्त्रीलोलुपत्वात् तस्य, तासामेव वाऽत्यन्ताक्षेपकत्वख्यापनार्थम् । किमित्येवम् ? अत आह-मह्यं रोचते' प्रतिभाति | प्रव्रज्या 'हुः' अवधारणे भिन्नक्रमश्च, दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १३-१४ ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवान् ? इत्याह
तं पुवनेहेण कयाणुरागं, णराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ॥१५॥ व्याख्या-'' ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु गृद्धं 'धर्माऽऽश्रितः' धर्मस्थितः 'तस्येति चक्रिणः [हितानुप्रेक्षी' हितकाङ्की 'चित्रः' चित्रजीवयतिः इदं वाक्यमुदाहृतवानिति सूत्रार्थः॥ १५ ॥ किमुदाहृतवान् ? इत्याहसवं विलवियं गीयं, सबं नÉ विडंबियं । सवे आभरणा भारा, सवे कामा दुहावहा ॥१६॥
बालाभिरामेसु दुहावहेसु, ण तं सुहं कामगुणेसु रायं ।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ ___ व्याख्या-सर्व 'विलपितं' विलपितप्रायं निरर्थकतया गीतम् , मत्तबालकगीतवत् । सर्वं नृत्यं 'विडम्बितं' विडम्बनाप्रायम् , यक्षाधिष्ठितपीतमद्याद्यङ्गविक्षेपवत् ।सर्वाणि आभरणानि भाराः, तत्त्वतो भाररूपत्वात् तेषाम् । तथाहि-कस्यचित्
XXXXXXXXXX
Page #413
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
श्रेष्ठिपुत्रस्य भार्या प्रणयवती आसीत् । साऽन्यदा निजश्वश्वा शिलापुत्रकं गृहमध्यादानायिता। तयोक्तम्-न शक्नोम्यहमेनमतिभारिकमानयितुम् । ततस्तद्भर्त्ता तच्छ्रुत्वा 'अहो! एतस्याः शरीरस्यायासरक्षणायालीकवष्टोत्तरदानम् , तच्छिक्षयाम्येतामिति विचिन्त्य मठयित्वाऽसौ शिलापुत्रकः सुवर्णेन समर्पितस्तस्याः। तया च कण्ठाभरणीकृतः । अन्यस्मिन्नहनि स्मारितं तद्वचस्तेनेषत् स्मित्वा तस्याः। विलक्षीभूताऽसाविति । तथा सर्वे कामा दुःखावहाः, मृगादीनामिव आयतौ दुःखहेतुत्वाद् नरकहेतुत्वाच्चेति ॥ तथा बालानाम् अभिरामाः-चित्ताभिरतिहेतवो ये तेषु दुःखावहेषु उक्तन्यायेन न तत् सुखं कामगुणेषु राजन् !, "विरत्तकामाण" त्ति कामविरक्तानां तपोधनानां यत्' सुखमिति सम्बन्धः, मिथूणां शीलगुणे रतानामिति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति धर्मफलोपदर्शनपुरस्सरमुपदेशमाह
नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सवजणस्स वेसा, वसीय सोवागणिवेसणेसु॥१८॥ तीसे य जाईइ उ पावियाए. वुच्छा मुसोवागणिवेसणेसु। सबस्स लोगस्स दुगंछणिजा, इहं तु कम्माई पुरेकडाई ॥१९॥
सो दाणिसिं राय महाणुभागो, महिडिओ पुन्नफलोववेओ।
__ चइत्तु भोगाइं असासयाई, आयाणहेउं अभिणिक्खमाहि ॥२०॥ व्याख्या-'भो नरेन्द्र !' चक्रवर्त्तिन् ! जातिः 'अधमा' निकृष्टा नराणां मध्ये श्वपाकजातिः “दुहउ" त्ति द्वयोरपि गतयोः । किमुक्तं भवति ?-यदाऽऽवां श्वपाकावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत् । कदाचित् तामप्यवाप्य अन्यत्रैवोषितौ स्यातामित्याह-यस्यां वयम् , प्राकृतत्वाद् बहुवचनम, सर्वजनस्य 'द्वेष्यो अग्रीतिकरौ "वसीय" ति 'अवसाव'
त्रयोदशं चित्रसम्भूतीयाख्यमध्ययनम्। चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
॥२०॥
॥२०
॥
Page #414
--------------------------------------------------------------------------
________________
चित्र
उषितौ 'श्वपाकनिवेशनेषु' चाण्डालगृहेषु ॥ कदाचित् तत्राऽपि विज्ञानविशेषादिना अहीलनीयावेव स्यातामित्याह-तस्यांस च 'जातो' श्वपाकसम्बन्धिन्यां च, 'तुः' विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका-कुत्सिता |
सम्भूततस्यां "वुच्छे" त्ति उषितौ "मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ । 'इहे'त्यस्मिन् जन्मनि मुन्योः सौत्री | 'तुः' पुनरर्थः तत इह पुनः 'कर्माणि' शुभानुष्ठानानि "पुरेकडाई" पूर्वकृतानि विशिष्टजात्यादीनां निबन्धनमिति शेषः । | वक्तव्यता। ततः उत्पन्नप्रत्ययैः पुनस्तदुपार्जनायैव यत्नो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भावः ॥ यतश्चैवमतः 'सः' इति सम्भूतनामा अनगार आसीत् । "दाणिसिं" ति देशीयभाषया इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः। किं कृत्वा ? इत्याह-त्यक्त्वा भोगान् अशाश्वतान् , आदीयतेसद्विवेकैह्यते इति आदानः-चारित्रधर्मस्तद्धेतोः 'अभिनिष्काम' आभिमुख्येन प्रव्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रसम्भव इति सूत्रत्रयार्थः ॥ १८-१९-२० ॥ क इव तदकरणे दोषः ? इत्याह
इह जीविए राय ! असासयम्मि, धणियं तु पुन्नाइं अकुवमाणो।
सो सोयई मचुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥२१॥ व्याख्या-इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन् ! 'अशाश्वते' अस्थिरे "धणियं त"त्ति अतिशयेनैव न तु ध्वजपटप्रान्तादिवत् चञ्चलतामात्रेण 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुवोणः 'सः' इति पुण्यानुपार्जकः शोचते' दुःखातः पश्चात्तापं विधत्ते । मृत्युमुखं-मरणगोचरमुपनीतः तथाविधकर्मभिरुपढौकितः सन् धर्ममकृत्वा "परम्मि" त्ति | चस्य गम्यमानत्वात् परस्मिंश्च 'लोके' जन्मान्तररूपे गत इति शेषः । नरकादिषु ह्यसह्याऽसातवेदनार्दितशरीरः शशिनृप
Page #415
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २०१ ॥
90XXX
0X108
वत् 'किं न मया तदैव सद्नुष्ठानमनुष्ठितमिति खिद्यत एवाऽधर्मकारीति सूत्रार्थः ॥ २१ ॥ स्यादेतत् — मृत्युमुखोपनीतस्य परत्र च दुःखाभिहतस्य स्वजनाद्यस्त्राणाय भविष्यन्ति ततो न शोचिष्यन्ते इत्याशङ्कयाहजह सीहो व मियं गहाय, मच्चू णरं णेइ हु अंतकाले ।
ण तस्स माया व पिया व भाया, कालम्मि तम्मिसहरा भवंति ॥ २२ ॥ ण तस्स दुक्खं विभयंति णायओ, ण मित्तवग्गा ण सुया ण बंधवा । एगो सयं पच्चहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥
व्याख्या - 'यथे' त्यौपम्ये 'इहे' ति लोके 'सिंह: ' मृगपतिः 'वा' इति पूरणे, 'मृगं' कुरङ्गं गृहीत्वा प्रक्रमात् परलोकं | नयतीति सम्बन्धः । एवं 'मृत्यु' कृतान्तः 'नरं' पुरुषं नयति, 'हुः' अवधारणे, ततो नयत्येव, 'अन्तकाले' जीवितव्यावसानसमये । न 'तस्य' मृत्युना नीयमानस्य माता वा पिता वा "भाय" त्ति वाशब्दस्येह गम्यमानत्वात् भ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंशं प्रक्रमात् जीवितभागं धारयन्ति - मृत्युना नीयमानं रक्षन्तीत्यंशधराः, उक्तं हि - " न पिता भ्रातरः पुत्राः, न भार्या न च बान्धवाः । न शक्ता मरणात् त्रातुं, मग्नाः संसारसागरे ॥ १ ॥” इति ॥ स्यादेतत् — जीवि - तारक्षणेऽपि दुःखांशहारिणो भविष्यन्ति अत आह—न 'तस्य' मृत्युना नीयमानस्य 'दुःखं' शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति ' ज्ञातयः' दूरवर्त्तिनः स्वजना न 'मित्रवर्गाः' सुहृत्समूहा न 'सुताः' पुत्रा न 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु 'एक: ' अद्वितीय: 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःखं' क्लेशम् । किमिति ? यतः 'कर्त्तारमेव ' उपार्जयितारमेव 'अनुयाति' अनुगच्छति कर्मेति सूत्रद्वयार्थः ॥ २२-२३ ॥ इत्थमशरणत्वभावनामभिधायैकत्व
भावनामाह
XCXCXCXCX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
मुन्योः सौत्री
वक्तव्यता ।
॥२०१ ॥
Page #416
--------------------------------------------------------------------------
________________
चित्र
चिच्चा दुपयं चउप्पयं च, खेत्तं गेहं धण-धन्नं च सवं । सकम्मबिइओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥
सम्भूततं इक्कगं तुच्छसरीरगं से, चितीगयं डन्झिय पावगेणं ।
Palमुन्योः सौत्री भज्जा य पुत्तो वि य णायओ य, दायारमन्नं अणुसंकमंति ॥ २५॥
वक्तव्यता। व्याख्या-त्यक्त्वा 'द्विपदं च भार्यादि 'चतुष्पदं च' हस्त्यादि क्षेत्रम्' इक्षुक्षेत्रादि 'गृहं धवलगृहादि "धणं" ति | 'धन कनकादि 'धान्यं च शाल्यादि सर्वम् , ततः किम् ? इत्याह-स्वकर्मद्वितीयः' आत्मकर्मसहायः 'अवशः' अस्वतन्त्रः
प्रयाति 'परम्' अन्यं 'भवं' जन्म "सुंदर" त्ति बिन्दुलोपात् 'सुन्दरं' स्वर्गादि 'पापकं वा' नरकादि, स्वकृतकर्मानुरूप| मिति भावः ॥ स्यादेतत्-जीवेन त्यक्तस्य शरीरस्य का वार्ता ? इत्यत आह-तद्' इति यत् तेन त्यक्तम् 'एकम्' अद्वितीयं - तुच्छम्-असारं शरीरकम् , अनयोस्तु विशेषणसमासः, "से" 'तस्य' भवान्तरगतस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे, 'पावकेन' अग्निना, भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अमिलषितवस्तुसम्पादयितारमन्यम् | 'अनुसङ्कामन्ति' उपसर्पन्ति । ते हि गृहमनेनावरुद्धमास्त इति तद् बहिर्निष्कास्य जनलज्जादिना च भस्मसात्कृत्य कृत्वा च लौकिककृत्यानि आक्रन्द्य च कतिचिद् दिनानि पुनः स्वार्थतत्परतया पूर्ववद् विलसन्ति न तद्वार्तामपि पृच्छन्तीत्यभिप्राय इति सूत्रद्वयार्थः ॥ २४-२५॥ किश्च
उवणिज्जई जीवियमप्पमायं, वन्नं जरा हरइ णरस्स रायं!।
पंचालराया! वयणं सुणाहि, मा कासि कम्माई महालयाई ॥२६॥ व्याख्या-'उपनीयते' ढौक्यते प्रक्रमाद् मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमाद' प्रमादं विनैव, आवी
Page #417
--------------------------------------------------------------------------
________________
X
श्रीनेमिच
वृत्तिः ।
श्रीउत्तरा-| चीमरणतो निरन्तरमित्यभिप्रायः। 'वर्ण' सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! । यतश्चैवमतः पञ्चालराज! त्रयोदशं ध्ययनसूत्रे वचनं 'शृणु' आकर्णय, किं तत् ? मा कार्षीः कर्माणि "महालयाणि" त्ति अतिशयमहान्ति पश्चेन्द्रियव्यपरोपण
चित्रसम्भूSIकुणिमभक्षणादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते नृपतिराह
तीयाख्यन्द्रीया X अहं पि जाणामि जहेह साहू!,जं मे तुम साहसि वकमेयं ।
मध्ययनम्। सुखबोधाभोगा इमे संगकरा भवंति, जे दुजया अजो! अम्हारिसेहिं ॥२७॥
चित्रख्या लघु- व्याख्या-अहमपि जानामीति तथेति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यद् 'मे' मम त्वं
सम्भूत'साधयसि' कथयसि 'वाक्यम्' उपदेशरूपं वचः एतद्' अनन्तरोक्तम् । तत् कथं न विषयान् परित्यजसि ? अत आह
alमुन्योः सौत्री भोगा इमे 'सङ्गकराः प्रतिबन्धोत्पादका भवन्ति ये यत्तदोर्नित्याभिसम्बन्धात् ते दुस्त्यजाः आर्य ! 'अस्मादृशः' गुरुकर्म-| ॥२०२॥
वक्तव्यता। भिरिति सूत्रार्थः ।। २७ । किञ्चहत्थिणपुरम्मि चित्ता!, दट्टणं णरवई महिड्डियं । कामभोगेसु गिद्धेणं, णियाणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकंतस्स, इमं ऐयारिसं फलं । जाणमाणो विजं धम्म.कामभोगेसु मुच्छिओ॥२९॥
व्याख्या-हस्तिनागपुरे हे 'चित्र !' चित्रनामन् मुने! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्तिनं मह[र्द्धिकं कामभोगेषु गृद्धेन निदानम् 'अशुभम्' अशुभानुबन्धि कृतमिति ॥ "तस्स" त्ति सुव्यत्ययेन 'तस्माद्' निदानाद् मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मञ्चेतसः प्रत्यावृत्तिरभूदिति, 'इदमेता
॥२०२॥ दशम अनन्तरवक्ष्यमाणरूपं 'फलं' कार्यम् , यत् कीदृग ? इत्याह-जाणमाणो वि" ति प्राकृतत्वात् जानन्नपि यदहं
१ सत्यपि च जीविते ।
DIP
Page #418
--------------------------------------------------------------------------
________________
चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
| 'धर्म' श्रुतधर्मादिकं कामभोगेषु 'मूछितः' गृद्धः, तदेतत् कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलमिति सूत्रद्वयार्थः ॥२८-२९॥ पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह
नागो जहा पंकजलावसन्नो, द९ थलं णाभिसमेइ तीरं।
एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो मग्गमणुव्वयामो ॥३०॥ व्याख्या-'नागः' हस्ती 'यथे'त्युपन्यासे, पङ्कप्रधानं जलं पङ्कजलं तत्राऽवसन्नः-निमग्नः पङ्कजलावसन्नः सन् दृष्ट्वा स्थलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तीरं' पारम् अपेर्गम्यमानत्वात् तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धाः न 'मिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुब्रजामः' अनुसराम इति सूत्रार्थः ॥३०॥ पुनरनित्यतादर्शनाय मुनिराह
अच्चेइ कालो तूरंति राईओ, ण यावि भोगा पुरिसाण णिचा । . उवेच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१॥ | व्याख्या-'अत्येति' अतिक्रामति 'कालः' यथायुष्ककालः. किमिति ? यतः 'स्वरन्ति' शीघ्रं गच्छन्ति 'रात्रयः'। रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितस्याऽनित्यत्वमुक्तम् । उक्तं हि-"क्षण-याम-दिवस-मासच्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ?॥१॥" न च भोगा अपि, अपेरत्र सम्बन्धात् पुरुषाणां नित्याः' शाश्वताः, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याहद्रुमं क्षीणफलं यथा 'पक्षी' विहग इव, फलोपमानि हि पुण्यानि, ततस्तद्पगमे पुरुषं पक्षिवद् भोगा मुश्चन्तीति सूत्रार्थः। ॥ ३१ ॥ यत एवमतः
Page #419
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
1120311
XXX
जइ तंसि भोगे चउं असत्तो, अज्जाई कम्माई करेहि रायं । । धम्मे ठिओ सबपया कंपी, तो होहिसि देवो इओ विउधी ॥ ३२ ॥
व्याख्या– यदि त्वमसि भोगान् त्यक्तुमशक्तः, ततः किम् ? इत्याह- 'आर्याणि' शिष्टजनोचितानि 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद् गृहस्थधर्मे सम्यग्दृष्ट्यादिशिष्टानुचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः । ततः किं फलम् ? इत्याह- 'ततः ' आर्यकर्मकरणाद् भविष्यसि 'देवः' वैमानिकः 'इतः' अस्माद् मनुष्यभवादनन्तरं "विउवि” त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोऽपि यदाऽसौ न किश्चित् प्रतिपद्यते तदा मुनिराह—
ण तुज्झ भोगे चइऊण बुद्धी, गिद्धो सि आरंभपरिग्गहेसु ।
मोहं कओ इति विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥ ३३ ॥
व्याख्या– 'न' प्रतिषेधे, तव भोगान् उपलक्षणत्वादनार्थकर्माणि वा त्यक्तुं बुद्धिः, किन्तु 'गृद्ध:' मूच्छितः 'असि' भवसि आरम्भपरिग्रहेषु । 'मोघं' निष्फलं यथा भवत्येवं 'कृतः ' विहित एतावान् 'विप्रलापः ' विविधव्यर्थवचनोपन्यासा - त्मकः । सम्प्रति तु गच्छामि राजन् ! 'आमन्त्रितः' अनेकार्थत्वाद् धातूनां पृष्टः 'असि' भवसि । अयमाशय: – अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणाऽनुशिष्यमाणस्याऽपि तव न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षैव श्रेयस्करी । उक्तं हि - " मैत्री - प्रमोद कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु" इति सूत्रार्थः ॥ ३३ ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत् तदाह
त्रयोदशं चित्रसम्भू
तीयाख्य
मध्ययनम् ।
चित्र
सम्भूतमुन्योः सौत्री
वक्तव्यता ।
॥ २०३ ॥
Page #420
--------------------------------------------------------------------------
________________
BXOXOXOXOXOXOXOXOXOXXX
पंचालराया वि य बंभदत्तो, साहुस्स तस्सा बयणं अकाउं।
चित्रअणुत्तरे भुंजिय कामभोए, अणुत्तरे सो नरए पविट्ठो॥ ३४॥
सम्भूतव्याख्या-"पंचालराया वि य" त्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तः साधोः तस्य -मुन्योः सौत्री वचनम् 'अकृत्वा' वज्रतन्दुलवद् गरुकर्मतयाऽत्यन्तदुर्भेदत्वाद् अननुष्ठाय 'अनुत्तरान्' सर्वोत्तमान भुक्त्वा कामभोगान् वक्तव्यता । "अनुत्तरे" सकलनरकज्येष्ठे अप्रतिष्ठान इत्यर्थः स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकपर्यवसानं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते
चित्तो वि कामेहि विरत्तकामो, उदत्तचारित्ततवो महेसी ।
अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ॥ ३५॥ त्ति बेमि ॥ व्याख्या-चित्रोऽपि' चित्रः पुनः कामेभ्यः 'विरक्तकामः' पराङ्मुखीभूताभिलाषः उदात्तं-प्रधानं चारित्रं-सर्वविरतिरूपं तपश्च-द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशभेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनीं सिद्धिगतिं गत इति सूत्रार्थः ।। ३५ ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
POXOXOXOXOXOXOXOXOXOXOXOX
ॐ ॥इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चित्रसम्भृतीयाख्यं त्रयोदशमध्ययनं समाप्तम् ॥
Page #421
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाया लघुवृत्तिः ।
॥ २०४ ॥
Laxaxaxaxax
अथ इषुकारीयाख्यं चतुर्दशमध्ययनम् ।
व्याख्यातं त्रयोदशमध्ययनम् । अधुना इषुकारीयाख्यं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः - ' इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च अत्र तु मुख्यतः स एवोच्यते' इत्यनेन सम्बन्धेनायातस्यास्या - ध्ययनस्य प्रस्ताबनार्थं इषुकारवक्तव्यता तावदुच्यते । तत्र सम्प्रदायः—
+90004-0
जे ते दो विगोवदारया चित्तः संभूयपुत्रभवमित्ता साहुअणुकंपाए लद्धसम्मत्ता कालं काऊण देवलोगे उववन्ना । ते ततो चुया खिइपइट्ठिए नयरे इब्भकुले दो वि भायरो जाया । तत्थ तेसिं अन्ने वि चत्तारि इब्भदारगा वयंसया जाया । तत्थ वि भोगे भुंजिडं तहारूवाणं थेराणमंतिए धम्मं सोऊण सबे पवइया । सुचिरकालं संजममणुपालेऊण भत्तं | पच्चक्खाउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छ वि जणा चउपलिओवमठितिया देवा उववन्ना । तत्थ जे ते गोववज्जा देवा ते चइऊण कुरुजणवए उसुयारे पुरे एगो उसुयारो नाम राया जाओ, बीओ तस्सेव महादेवी कमलावई नाम संवत्ता, तइओ तस्स य चेव राइणो भिगू नाम पुरोहिओ संवुत्तो, चउत्थो तस्सेव पुरोहियस्स | भारिया संवृत्ता वासिट्ठा गोत्तेण जसा नाम । सो य भिगू पुरोहिओ अणवच्च गाढं तप्पए, अवच्चनिमित्तं उवायएइ | देवयाणं, पुच्छइ नेमित्तिए । ते य दो वि पुवभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं जहा 'अम्हे एयस्स भिगुस्स | पुरोहियस्स पुत्ता भविस्सामो' तओ समणरूवं काऊणं उवागया भिगुसमीवं । भिगुणा सभारिएण वंदिया, सुहासणत्था य धम्मं कहिंति । तेहिं दोहिं वि सावयवयाणि गहियाणि । पुरोहिएण भन्नइ - भगवं ! अम्हं अवच्चं होजा न वत्ति ? ।
BXCXCXCXXX CXCXCXXXX
चतुर्दशं
इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥ २०४ ॥
Page #422
--------------------------------------------------------------------------
________________
उ० अ० ३५
XXXX
साहूहिं भन्नइ – 'भविस्संति दुवे दारगा, ते य डहरगा चेव पवइस्संति, तेसिं तुब्भेहिं वाघाओ न कायबो पद्ययंताणं, ते सुबहुं संबोहिस्संति' त्ति भणिऊण पडिगया देवा । नाइचिरेण य चइऊण तस्स पुरोहियस्स भारियाए वासिट्ठिए दुवे वि उयरे पच्चायाया । तओ सो पुरोहिओ सभारिओ नयराओ निग्गंतुं पञ्चंतगामे ठिओ । तत्थैव सा माहणी पसूया । दारया जाया । तओ 'मा पवइस्संति' त्ति काउं मायावित्तेहिं बुग्गाहिया - जहा एए पबइयगा डिक्रुवाणि घेत्तुं मारेंति, पच्छा तेसिं मंसं खायंति, तं मा तुब्भे कयाइ एएसिं अल्लिइस्सह । अन्नया ते तम्मि गामे रमंता बाहिं निग्गया । | इओ य अद्धाणपडिवन्नया साहू आगच्छंति । तओ ते दारया साहू दहूण भयभीया पलायंता एगम्मि वडपायवे आरूढा । साहु समावतीए गहियभत्तपाणा तम्मि चेव वडछेट्ठे ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पवत्ता । ते वडारूढा पासंति साभावियं भत्तपाणं, णत्थि मंसं ति । तओ चिंतिउं पवत्ता - 'कत्थ अम्हे एयारिसाणि रुवाणि दिट्ठपुवाणि ?' त्ति जाई संभरिया, संबुद्धा । साहुणो वंदिउं गया अम्मापिउसमीवं । मायावित्तं संबोहिऊण सह मायावित्तहिं पइया । देवीए राया संबोहिओ । ताणि पवइयाणि । एवं ताणि छावि केवलनाणं पाविऊण निवाणमुवगयाणि ॥ इह तु सूत्रोक्तस्याप्यर्थस्याभिधानं प्रसङ्गत इत्यदोषः । सम्प्रति सूत्रमनुत्रियते—
देवा भवित्ता ण पुरेभवम्मी, केई चुया एगविमाणवासी । पुरे पुराणे उसुयारणामे, खाए समिद्धे सुरलोगरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु य ते पसूया । णिचिन्न संसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥ २ ॥
XCXCXCX*****
षण्णाम्
इषुकारराजादीनां वक्तव्यता ।
Page #423
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
षण्णाम् इषुकारराजादीनां
॥२०५॥
sxeXOXOXOXOXOXOXOXOXOXOXON
पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य पत्ती।
विसालकित्ती य तहोसुयारो, रायऽत्थ देवी कमलावई य॥३॥ व्याख्या-देवा भूत्वा "पुरेभवम्मि" त्ति पूर्वभवे 'केचिद्' अनिर्दिष्टनामानः च्युताः, एकस्मिन्-पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रथिते समृद्धे सुरलोकरम्ये, स्वम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषः-उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु 'चः' पूरणे, 'ते' इति ये देवा भूत्वा च्युताः 'प्रसूताः' उत्पन्नाः, "निविण्ण" त्ति आर्षत्वात् 'निर्विण्णाः' उद्विग्नाः संसारभयात् , "जहाय" त्ति परित्यज्य भोगादीनीति गम्यते, 'जिनेन्द्रमार्ग तीर्थकृदुपदिष्टं मुक्तिपथं 'शरणम्' अपायरक्षाक्षममाश्रयं 'प्रपन्नाः' अभ्युपगता इत्यध्ययनार्थसूचनम् ।। कश्च किं रूपः सन् जिनेन्द्रमार्ग शरणं प्रपन्नः' इत्याह-'पुंस्त्वं' पुरुषत्वम् 'आगम्य' प्राप्य "कुमार" त्ति 'कुमारी' अकृतपाणिग्रहणौ द्वौ अपि:' पूरणे, सुलभबोधिकत्वेन प्राधान्यख्यापनार्थ चानयोः पूर्वमुपादानम् , पुरोहितः तृतीयः, तस्य 'जसा च' जसानाम्नी पत्नी चतुर्थः, 'विशालकीर्तिश्च' विस्तीर्णयशाश्च तथा इषुकारो नाम राजा पञ्चमः, 'अत्र' एतस्मिन् भवे 'देवी' इति प्रधानपत्नी प्रक्रमात् तस्यैव राज्ञः कमलावती च नाना | षष्ठ इति सूत्रत्रयार्थः ॥ १-२-३॥ सम्प्रति यथैतेष जिनेन्द्रमार्गे प्रतिपत्तिः कुमारकयोर्जाता तथा दर्शयितुमाह
जाईजरामचुभयाभिभूया, बहिविहाराभिणिविट्ठचित्ता । संसारचक्कस्स विमोक्खणट्ठा, दट्टण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दोन्नि वि माहणस्स, सकम्मसीलस्स पुरोहियरस । सरितु पोराणिय तत्थ जाई, तहा सुचिन्नं तव संजमं च ॥५॥
वक्तव्यता।
॥२०५॥
Page #424
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
XXOXOXOXOXOXOXXOXOXOXOX
व्याख्या-जाति-जरा-मृत्युभयाभिभूतौ, बहिः संसाराद् विहारः-स्थानं बहिर्विहारः स चार्थाद् मोक्षस्तस्मिन्नभिनिविष्ट-बद्धाग्रहं चित्तं ययोस्तौ, तथा संसारः चक्रमिव संसारचक्र तस्य 'विमोक्षार्थ परित्यागनिमित्तं दृष्ट्वा साधूनिति शेषः, 'तो' अनन्तरोक्तौ 'कामगुणे' कामगुणविषये विरक्तौ प्रियौ-वल्लभौ तौ च तौ पुत्रावेव पुत्रको प्रियपुत्रको द्वावपि माहनस्य 'स्वकर्मशीलस्य' यजनयाजनादिस्वकीयानुष्ठाननिरतस्य 'पुरोहितस्य शान्तिकर्तः स्मृत्वा "पोराणिय" त्ति सूत्रत्वात् | पौराणिकी' चिरन्तनीं 'तत्र' सन्निवेशे जातिम् , तथा सुचीर्णं तपः संयमं च, अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रति* पत्तिरिति सूत्रद्वयार्थः ॥ ४-५ ॥ ततस्तौ किमकार्टाम् ? इत्याह
ते कामभोगेसु असन्जमाणा, माणुस्सएसुंजे यावि दिवा ।
मोक्खाभिकंखी अभिजायसद्धा, तातं उवागम्म इमं उदाहु ॥६॥ व्याख्या-'तो' पुरोहितपुत्रौ 'कामभोगेषु' उक्तरूपेषु "असजमाण" त्ति 'असजन्तौं सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुजसम्बन्धिषु ये चाऽपि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाङ्किणी' मुक्त्यभिलाषिणी 'अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं "उदाहु"त्ति 'उदाहरताम्' उक्तवन्ताविति सूत्रार्थः ॥ ६॥ यच तावुक्तवन्तौ तदाह
असासयं दट्ट इमं विहारं, बहुअंतरायं न य दीहमाउं।
तम्हा गिहंसि ण रइं लभामो, आमंतयामु चरिसामि मोणं ॥७॥ __ व्याख्या-'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं 'विहारं' मनुष्यत्वेनावस्थानम् , किमित्येवम् ? इत्याह-'बह्वन्तरायं' बहुव्याध्यादिविघ्नं 'न च' नैव दीर्घ 'आयुः जीवितम् , सम्प्रति पल्योपमायुष्कताया अप्यभावात् , यत एवं तस्माद्
Page #425
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२०६॥
गृहे न रतिं लभामहे, अतश्च 'आमत्रयावहे' पृच्छाव आवां यथा चरिष्यावः 'मौन' मुनिभावं संयममिति सूत्रार्थः॥७॥ चतुर्दशं एवं च ताभ्यामुक्ते
इषुकारीअह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी ।
याख्यमइमं वयं वेयविओ वदंति, जहा ण होई असुयाण लोगो ॥८॥
ध्ययनम् । अहिज्ज वेदे परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया !।
षण्णाम् भोचा ण भोगे सह इत्थियाहिं, आरणगा होह मुणी पसत्था ॥९॥
इषुकारव्याख्या-'अर्थ' अनन्तरं तात एव तातकः 'तत्र' तस्मिन्नवसरे 'मुन्योः' भावतः प्रतिपन्नमुनिभावयोः 'तयोः'
राजादीनां कुमारयोः तपसः, उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः, “वयासि" त्ति अवादीत्, यदवा-1a
वक्तव्यता। दीत् तदाह-इमां वाचं वेदविदो वदन्ति, यथा-न भवति 'असुतानाम्' अपुत्राणां 'लोकः' परलोकः, तं विना पिण्ड-IX प्रदानाद्यभावात्। तथा च वेदवचः-"अनपत्यस्य लोका न भवन्ति ।" तथाऽपि अन्यैरप्युक्तम्-"पुत्रेण जायते लोकः, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥" यत एवं तस्माद् अधीत्य वेदान् 'परिवेष्य' | भोजयित्वा विप्रान पुत्रान् परिस्थाप्य गृहे 'जातौ ! पुत्रौः, तथा भुक्त्वा "ण" इति वाक्यालङ्कारे, भोगान् सह स्त्रीभिः | अरण्ये भवौ आरण्यौ तावेव 'आरण्यको' आरण्यकव्रतधारिणौ होह" त्ति 'भवतां' सम्पद्येथां युवां मुनी 'प्रशस्तौ' श्राध्याविति सूत्रद्वयार्थः ॥ ८-९ ॥ इत्थं तेनोक्ते कुमारको यदकाष्टी तदाह
सोयग्गिणा आयगुणिंधणेणं, मोहाणिला पन्जलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥१०॥
axoXXOXOXOXOXOXXXXX
॥२०
Page #426
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
पुरोहियं तं कमसोऽणुणतं, णिमंतयंतं च सुए धणेणं । जहक्कम कामगुणेसु चेव, कुमारगा ते पसमिक्ख वकं ॥११॥ वेया अहीया ण भवंति ताणं, भुत्ता दिया णिति तमंतमे थे। जाया य पुत्ता ण भवंति ताणं, को णाम ते अणुमन्निज एयं ॥१२॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसोक्खा। संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥१३॥ परिचयंते अणियत्तकामे, अहो य राओ परितप्पमाणे। अन्नप्पमत्ते धणमेसमाणे, पप्पोत्ति मधु पुरिसे जरं च ॥१४॥ इमं च मे अस्थि इमं च णत्थि, इमं च मे किचमिमं अकिच्चं ।
तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाओ? ॥१५॥ व्याख्या-शोकाग्निना, आत्मनो गुणाः-अनादिकालसहचरितत्वेन रागादय आत्मगुणास्ते इन्धनम् उद्दीपकतया यस्य स तथा तेन, 'मोहानिलात्' अज्ञानपवनात् “पजलणाहिएणं" ति अधिकप्रज्वलनेन सन्तप्तभावं अत एव च 'परितप्यमानं' समन्ताद् दह्यमानं 'लालप्यमानम्' अतिशयेन दीनवचांसि लपन्तं 'बहुधा' अनेकप्रकारं 'बहु च' प्रभूतं यथा
भवति, पुरोहितं 'तमिति प्रक्रान्तम् “कमसो" त्ति क्रमेण 'अनुनयन्तं' प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रम X कामगुणैश्चैव कुमारको 'तो' अनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्षेण अज्ञानाच्छादितमतिमालोक्य 'वाक्यं वच उक्तवन्ता
विति गम्यते ॥ किं तत् ? इत्याह-वेदा अधीता न भवन्ति त्राणम् , उक्तं हि वेदविद्भिरपि—"शिल्पमध्ययनं नाम, वृत्तं
Page #427
--------------------------------------------------------------------------
________________
चतुर्दशं
इषुकारीयाख्यम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ध्ययनम्।
षण्णाम्
इपुकारराजादीनां वक्तव्यता।
॥२०७॥
ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् ॥ १॥" तथा "भुत्त" त्ति भोजिता द्विजा नयन्ति तमसोऽपि यत् तमस्तस्मिन्-अतिरौद्रे रौरवादिनरके, “णमिति वाक्यालङ्कारे, ते हि भोजिताः पशुवधाद्यशुभव्यापार एव प्रवर्त्तन्ते। तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादिकुगतौ निपततामिति गम्यते । उक्तं हि वेदमतानुसारिभिरपि-"यदि पुत्राद् भवेत् स्वर्गा, दानधर्मों न विद्यते । मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥ १॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ २॥" यतश्चैवं ततः 'को नाम' न कश्चित् 'ते' तव 'अनुमन्येत' अनुजानीयात् सविवेक इति गम्यते 'एतद् अनन्तरमुक्तं वेदाध्ययनादित्रयम् ॥ तथा क्षणमात्रसौख्या बहुकालदुःखाः 'प्रकामदुःखाः' अतिशयदुःखाः 'अनिकामसौख्याः' अप्रकृष्टसुखाः संसारमोक्षस्य विपक्षभूताः, किमित्येवंविधास्ते ? इत्याह-'खनिः' आकरोऽनर्थानाम् , तुशब्दोऽवधारणे भिन्नक्रमश्च, ततः खनिरेव 'कामभोगा.' उक्तरूपाः ॥ अनर्थखनित्वमेव स्पष्टयितुमाह-परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन्, "अहो य राओ" त्ति आर्षत्वात् चस्य भिन्नक्रमत्वाद् अहि रात्रौ च 'परितप्यमानः' तवाप्तौ समन्तात् चिन्ताग्निना दह्यमानः, अन्ये-सुहृत्स्वजनादयः तदर्थ प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः 'धनं' वित्तम् 'एषयन्' विविधोपायेगेवेषयमाण: "पप्पोत्ति" प्राप्नोति मृत्यं पुरुषो जरां च ॥ इदं च मेऽस्ति धान्यादि, इदं च नास्ति रजतरूप्यादि, इदं च मे 'कृत्यं गृहवरण्डिकादि, इदमकृत्यमारब्धमपि वाणिज्यादि न कर्तुमुचितम् , 'त' पुरुषम् 'एवमेवं' वृथैव 'लालप्यमानम्' अत्यर्थ व्यक्तवाचा वदन्तम् , हरन्यायुरिति 'हराः' दिनरजन्यादयः 'हरन्ति' भवान्तरं नयन्ति । 'इती ति अस्माद् हेतोः कथं प्रमादः प्रक्रमाद् धर्मे कर्तुमुचितः ? इति शेष इति सूत्रषट्रार्थः ॥१०-११-१२-१३-१४-१५॥ सम्प्रति धनादिभिः प्रलोभयितुं पुरोहितः प्राह
||२०७॥
Page #428
--------------------------------------------------------------------------
________________
BXXXXXXXXXXXX@
धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा।
पण्णाम् तव कए तप्पइ जस्स लोओ, त सव साहीणमिहेव तुज्झं ॥१६॥
इषुकार
राजादीनां व्याख्या-धनं प्रभूतं सह 'स्त्रीभिः 'स्वजनाः' पितृ-पितृव्यादयः, तथा कामगुणाः "पकाम" त्ति प्रकामाः 'तपः।
वक्तव्यता। कष्टानुष्ठानं 'कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेर्लोकः तत् सर्व स्वाधीनम् 'इहैव' अस्मिन् गृहे "तुझं" ति | युवयोरिति सूत्रार्थः ॥ १६ ॥ तो आहतुः
धणेण किं धम्मधुराहिगारे?, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, बहि विहारा अभिगम्म भिक्खं ॥१७॥ व्याख्या-धनेन किम् ?, न किञ्चित् 'धर्मधुराधिकारे' तत्प्रस्तावे, स्वजनेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावः 'गुणौधधारिणौ' क्षमादिगुणसमूहधारको, बहिर्मामादिभ्यो विहारो ययोस्ती बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः 'अभिगम्य' आश्रित्य भिक्षामिति सूत्रार्थः ॥ १७ ॥ आत्मास्तित्वमूलत्वात् सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः
जहा य अग्गी अरणीउऽसंतो, खीरे घयं तिल्लमहा तिलेसु।
एमेव जाया सरिरम्मि सत्ता, सम्मुच्छई णासइ णावचिठे ॥१८॥ व्याख्या-यथैव चस्यावधारणार्थत्वात् 'अग्निः' "अरणिउ" ति 'अरणितः' अग्निमन्थनकाष्ठात् 'असन्' अविद्यमान एव सम्मूर्च्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातो! शरीरे सत्त्वाः “सम्मुच्छइ" त्ति 'सम्मूर्च्छन्ति'
१ यद्यपि तयोस्तदा स्त्रियो न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानम् ।
Page #429
--------------------------------------------------------------------------
________________
श्रीउत्तरा
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२०८॥
FoXOXOXOXOXOXOXOXOXOXOXOX
पूर्वमसन्त एवोत्पद्यन्ते । तथा "नासई" त्ति नश्यन्ति “नावचिट्ठति" न पुनरवतिष्ठन्ते शरीरनाशे तन्नाशात् , इति सूत्रार्थः ॥ १८ ॥ कुमारकावाहतुः
नो इंदियग्गिज्झ अमुत्तभावा, अमुत्तभावा वि य होइ णिचो ।
अज्झत्थहेउं निययस्स बंधो, संसारहेडं च वयंति बंधं ॥१९॥ व्याख्या-'नो' नैव इन्द्रियग्राह्यः सत्त्व इति प्रक्रमः, अमूर्तभावात् , तथा अमूर्तभावादपि च भवति नित्यः, तथा हि-यद् द्रव्यत्वे सति अमूर्त तद् नित्यम् आकाशवत् । न चैवममूर्त्तत्वादेव तस्य सम्बन्धासम्भवः, यतः "अज्झत्थहे निययऽस्स बंधो" अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः-तन्निमित्तो नियतः-निश्चितो बन्धः-कर्मभिः संश्लेषः, यथाऽमूर्तस्याऽपि नभसो मूत्रपि घटादिभिः सम्बन्ध एवमस्यापि कर्मभिर्मूतैरपि न विरुध्यते, तथा संसारहेतुं च वदन्ति बन्धमिति सूत्रार्थः ॥ १९ ॥ यत एवमस्ति आत्मा बन्धश्च तस्य इत्यत:
जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा।।
ओरुज्झमाणा परिरक्खियंता, तं नेव भुजो वि समायरामो ॥२०॥ व्याख्या-यथा वयं 'धर्म' सम्यगदर्शनादिकम् अजानानाः पापं पापहेतुं 'पुरा' पूर्व 'कर्म' अनुष्ठानं "अकासि" त्ति 'अकार्म' कृतवन्तः 'मोहात्' अज्ञानात् 'अवरुध्यमानाः' निर्गमं गृहादलभमानाः 'परिरक्ष्यमाणाः' अनुजीविभिरनुपाल्यमानाः 'तत् पापकर्म नैव 'भूयोऽपि पुनरपि समाचरामः, यथावद विदितवस्तुत्वादिति सूत्रार्थः ॥ २०॥ अन्यच्चअब्भायम्मि लोयम्मि, सचओ परिवारिए। अमोहाहिं पडतीहि, गिहंसि ण रइं लभे ॥२१॥ १ अरूपं हि यथाऽऽकाशं, रूपिद्व्यादिभाजनम् । तथा ह्यरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥ ३॥
षण्णाम् इषुकारराजादीनां वक्तव्यता।
XOXOXOXOXOXOXOXOXOXOXOXX
॥२०
Page #430
--------------------------------------------------------------------------
________________
पण्णाम् इषुकारराजादीनां वक्तव्यता।
XOXOXOXOXOXOXOXOXOXOXX
व्याख्या-'अभ्याहते' पीडिते लोके 'सर्वतः' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते 'अमोघाभिः' अवन्ध्यप्रहर|णोपमाभिः 'पतन्तीभिः' आगच्छन्तीभिः 'गृहे' गृहवासे न रतिं लभामहे । यथा वागुरावेष्टितो मृगोऽमोघैश्च प्रहरणै
ाधेनाभ्याहतो न रतिं लभते, एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराहकेण अन्भाहओलोओ, केण वा परिवारिओ।का वा अमोहा वुत्ता, जाया! चिंतावरो हुमि ॥२२॥ ___ व्याख्या-केन व्याधतुल्येन अभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः ? का वा 'अमोघा' अमोघप्रहर-1 णोपमा उक्ता ? हे जातौ ! चिन्तापरः "हुमि" त्ति भवामि । ततो ममाऽऽवेद्यतामयमर्थ इति सूत्रार्थः ॥२२॥ तावाहतुःमच्चुणभाहओ लोओ, जराए परिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! वियाणह ॥२३॥ व्याख्या-मृत्युना अभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात् । उक्तश्च
"तित्थयरा गणहारी, सुरवइणो चकि-केसवा रामा। संहरिया हयविहिणा, सेसेसु नरेसु का गणणा ? ॥१॥" जरया परिवारितः, अमोघाश्च रजन्यः उक्ताः, तत्पतने ह्यवश्यंभावी जनस्याभिघातः, एवं तात ! विजानीत इति सूत्रार्थः ॥२३॥ जा जा वचइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अफला जंति राईओ ॥२४॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई। धम्मं च कुणमाणस्स, सफला जति राईओ॥२५॥
व्याख्या-या या ब्रजति रजनी न सा 'प्रतिनिवर्तते' न पुनरागच्छति, ताश्च अधर्म कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं गृहस्थतेति ।। तथा "जा जे"यादि पूर्ववत् । नवरं "धम्मं च" त्ति 'च: पुनरर्थे |
. "तीर्थकरा गणधारिणः, सुरपतयश्चक्रि-केशवा रामाः । संहृता हतविधिना, शेषेषु नरेषु का गणना ? ॥ १॥"
*XXXXXXXXXX
Page #431
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २०९ ॥
XX
धर्म पुनः कुर्वतः सफलाः, धर्मफलत्वात् जन्मनः । न च व्रतं विना धर्म इत्यतः तत् प्रतिपत्स्याव इति सूत्रद्वयार्थः ॥ २४-२५ ॥ इत्थं तद्वचनेन प्रतिबुद्धो भृगुराह -
एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुया । पच्छा जाया ! गमिस्सामो, भिक्खमाणा कुले कुले ॥ व्याख्या – 'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैवाऽऽसित्वा "दुहओ” त्ति 'द्वये' आवां युवां च सम्यक्त्वसंयुताः, उपलक्षणत्वाद् देशविरत्या च संयुताः 'पश्चात् ' यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं ग्रामनगरादिषु मासकल्पादिक्रमेणेति शेष:, ' भिक्षमाणाः' याचमानाः पिण्डादिकमिति गम्यते 'कुले कुले' गृहे गृहे अज्ञातोञ्छवृत्त्येत्यर्थः इति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः -
जस्सऽत्थि मचुणा सक्खं, जस्स वऽत्थि पलायणं ।
जो जाणइ न मरिस्सामि, सो हु कंखे सुए सिया ॥ २७ ॥ अज्जेव धम्मं पडिवज्जयामो, जहिं पवन्ना ण पुणन्भवामो ।
अणागयं णेव य अस्थि किंचि, सद्धाखमं ने विणइत्तु रागं ॥ २८ ॥
व्याख्या - यस्यास्ति मृत्युना सह 'सख्यं' मैत्री, यस्य वाऽस्ति 'पलायनं' नाशनं मृत्योरिति प्रक्रमः, तथा यो जानीते यथाऽहं न मरिष्यामि “सो हु" स एव 'काङ्क्षति' प्रार्थयते ' श्वः' आगामिनि दिने स्याद् इदमिति गम्यते ॥ अतोऽद्यैव 'धर्म' यतिधर्मं प्रतिपद्यामहे, “जहिं" ति आर्षत्वाद् यं धर्मं 'प्रतिपन्नाः ' आश्रिताः "न पुणब्भवामो" त्ति 'न पुनर्भविष्यामः' न पुनर्जन्म प्राप्स्यामः, जन्ममरणाद्यभावहेतुत्वाद् धर्मस्य । किं च – 'अनागतम् ' अप्राप्तं नैव चास्ति 'किश्चिद्' अतिसुन्दरमपि वस्तु, सर्वभावानामनन्तशः प्राप्तपूर्वत्वात् । उक्तञ्च – “का सा गतिर्जगति या शतशो न याता, किं तत् सुखं
चतुर्दशं
इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥ २०९ ॥
Page #432
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता
SEXDXOXO-KO-KO-XOXOXOXOXO-KO-
XX
यदसकृन्न पुराऽनुभूतम् । कास्ताः श्रियो न खलु या बहुशोऽप्यवाप्ता-श्वेतस्तथाऽपि तव वर्द्धत एव वाञ्छा ॥१॥" अतः श्रद्धा-अभिलाषः तया क्षम-युक्तं श्रेय इत्यर्थः, अनुष्ठानं कर्तुमिति शेषः, “णे" त्ति 'नः' अस्माकं विनीय' अपनीय 'राग' स्वजनाऽभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २७-२८ ॥ इदं चाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणीमन्विदमाह
पहीणपुत्तस्स हु णत्थि वासो, वासिहि ! भिक्खायरियाइ कालो। साहाहि रुक्खो लहए समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९॥ पक्खाविहूणो व जहेह पक्खी, भिच्चबिहूणो व रणे णरिंदो।
विवन्नसारो वणिउ व पोए, पहीणपुत्तो मि तहा अहं पि ॥ ३०॥ व्याख्या-प्राकृतत्वेन पुत्राभ्यां प्रहीण:-त्यक्तो यस्तस्य 'हुः' पूरणे, नास्ति वासो मे गृहे इति गम्यते, 'हे वासिष्टि !' वसिष्ठगोत्रे! भिक्षाचर्यायाः, उपलक्षणं चैतद् व्रतग्रहणस्य, कालो वर्तत इति शेषः। किमित्येवम् ? अत आह-शाखाभिवृक्षो लभते 'समाधि स्वास्थ्यम् , छिन्नाभिः शाखाभिः 'तमेव' वृक्षं "खा" ति स्थाणुं जनो व्यपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणादिना समाधिहेतवः एवं ममाऽप्येतौ सुतौ, अतस्तद्विरहितोऽहमपि स्थाणुकल्प एवेति ॥ किञ्च-पक्षविहीनो 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रः, विपन्नसारः' | विनष्टहिरण्यादिद्रव्यो वणिगू वा 'पोते' प्रवहणे भिन्ने इति गम्यते व्यसनभागितया विषीदति, पुत्रप्रहीणोऽस्मि तथाऽहमपीति सूत्रद्वयार्थः ॥ २९-३० ॥ वासिष्ठ्याह
Page #433
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२१० ॥
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया ।
भुंजामु ता कामगुणे पकामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ३१ ॥
व्याख्या – 'सुसम्भृताः' सुष्ठु संस्कृताः कामगुणाः 'इमे' एते 'ते' तव, तथा 'सम्पिण्डिताः' पुञ्जीकृताः “अग्गरस” त्ति चस्य गम्यमानत्वाद् अम्याः - प्रवराः रसाश्व - मधुरादयः प्रभूताः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानम् अतिगृद्धिहेतुत्वात्, “भुंजामो” तिच भुञ्जीमहि 'तत्' तस्मात् कामगुणान् 'प्रकामम्' अतिशयेन, 'पश्चात्' वृद्धावस्थायां गमिष्यामः 'प्रधानमाग' प्रव्रज्यारूपं मुक्तिपथमिति सूत्रार्थः ॥ ३१ ॥ पुरोहितः प्राह -
भुत्ता रसा भोइ ! जहाति णो वओ, ण जीवियट्ठा पयहामि भोए । लाहं अलाहं च सुहं च दुक्खं, संचिक्खमाणो चरिसामि मोणं ॥ ३२ ॥
व्याख्या – 'भुक्ताः' सेविता रसा उपलक्षणत्वात् शेषकामगुणाश्च, “भोइ” त्ति हे भवति ! आमन्त्रणमेतत्, 'जहाति' | त्यजति 'नः' अस्मान् ‘वयः' प्रक्रमाद् इष्टक्रियाकरणक्षमम्, उपलक्षणत्वात् जीवितं च ततो यावद् नैतत् त्यजति तावत् | प्रव्रजाम: - जन्मान्तरभाविभोगार्थं दीक्षां ग्रहीष्यामः । ते चात्रैव स्वाधीनाः किं प्रव्रज्यया ? इति प्रेरणायामाह - न 'जीवितार्थम्' असंयमजीवितार्थं प्रजहामि भोगान् किन्तु लाभमलाभं च, सुखम् चस्य मिन्नक्रमत्वाद् दुःखं च “संचिक्खमाणो” त्ति · ‘समतया ईक्षमाणः' लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन् इत्यभिप्रायः, चरिष्यामि 'मौनं' मुनिभावम्, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ वासिष्ठ्याह
माहू तुमं सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया बिहारो ॥ ३३ ॥
चतुर्दश इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥२१० ॥
Page #434
--------------------------------------------------------------------------
________________
पण्णाम्
इषुकारराजादीनां वक्तव्यता।
व्याख्या-'मा' निषेधे, 'हुः' वाक्यालङ्कारे, त्वं 'सोदर्याणां भ्रातृणाम् , उपलक्षणं शेषस्वजनानां भोगानां च "संभरे"| त्ति अस्मार्षीः, "जुन्नो व हंसो" त्ति जीर्णो हंस इव प्रतिस्रोतोगामी सन् , किमुक्तं भवति ?-यथाऽसौ नदीस्रोतसि प्रतिकूलगमनम् अतिकष्टमारभ्याऽपि तत्राशक्तः पुनरनुस्रोत एव धावति । एवं भवानपि संयमभारं वोढुमसमर्थः पुनः सोदरादीन भोगांश्च स्मरिष्यसि, ततो भुङ भोगान् मया 'समान' सार्द्धम् , "दुक्खं खु" दुःखमेव भिक्षाचर्या 'विहारः' प्रामादिष्वप्रतिबद्धविहारः, उपलक्षणश्चैतत् शिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ पुरोहित आह
जहा य भोई ! तणुयं भुयंगो, णिम्मोअणिं हेच्च पलेइ मुत्ते । एमेए जाया पयहंति भोगे, ते हं कहं णाणुगमेस्समेको ? ॥ ३४ ॥ छिंदितु जालं अबलं व रोहिया, मच्छा जहा कामगुणे पहाय ।
धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरियं चरंति ॥ ३५ ॥ । व्याख्या-यथा च हे भवति! 'तनुजां' देहजातां भुजङ्गः 'निर्मोचनीं' निर्मोकं हित्वा 'पर्यति' समन्ताद् गच्छति | 'मुक्तः' निरपेक्षः “एमेए" त्ति एवमेतौ जातौ 'प्रजहीतः' त्यजतो भोगान् । ततः किम् ? इत्याह-'तो' जातौ अहं कथं न | 'अनुगमिष्यामि' प्रव्रज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः ?, किं मम असहायस्य गृहवासेनेति भावः ॥ तथा छित्त्वा जालम् 'अबलमिव' दुर्बलमिव बलीयोऽपीति गम्यते, रोहिताः' रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः। 'यथा' इति दृष्टान्तोपन्यासे, तथेति गम्यते, ततस्तथा जालरूपान् कामगुणान् प्रहाय, धुरि वहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारनिर्वहणलक्षणं येषां ते तथा, 'तपसा' अनशनादिना 'उदाराः' प्रधानाः 'धीराः' सात्त्विकाः 'हुरिति यस्माद्
२०अ०३६
Page #435
--------------------------------------------------------------------------
________________
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
N
श्रीउत्तरा- भिक्षाचर्या चरन्ति, व्रतोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः॥ ३४-३५॥ ध्ययनसूत्रे | इत्थं प्रतिबोधिता ब्राह्मण्याहश्रीनेमिच
णहेव कुंचा समइक्कमंता, तताई जालाई दलेत्तु हंसा। न्द्रीया
पलेंति पुत्ता य पई य मज्झं, ते हं कहं णाणुगमेस्समेक्का ? ॥ ३६॥ सुखबोधा
व्याख्या-नभसीव क्रौञ्चाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लवयन्तः ततानि जालानि 'दलित्वा' भित्त्वा ख्या लघु
| "हंस" त्ति चस्य गम्यमानत्वाद् हंसाश्च "पलिंति" त्ति परियन्ति' समन्ताद् गच्छन्ति, पुत्रौ च पतिश्च मम सम्बवृत्तिः ।
न्धिनो गम्यमानत्वाद् ये एतद् जालोपमं विषयाभिष्वङ्ग हित्वा नभःकल्पे निरुपलेपतया संयमे तानि तानि संयमस्थानानि ॥२११॥X|| अतिक्रामन्तस्तानहं कथं नाऽनुगमिष्याम्येका सती ? इति सूत्रार्थः ॥ ३६॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तदाह
पुरोहियं तं ससुयं सदारं, सोचाऽभिणिक्खम्म पहाय भोए।
कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७॥ वंतासी पुरिसो रायं, ण सो होइ पसंसिओ।माहणेण परिचत्तं, धणं आदाउमिच्छसि ॥३८॥ X| सवं जगं जइ तुहं, सवं वावि धणं भवे । सर्व पि ते अपज्जत्तं, णेव ताणाय तं तव ॥ ३९॥
मरिहिसि रायं ! जया तया वा, मणोरमे कामगुणे विहाय ।
इक्को हु धम्मो नरदेव! ताणं, ण विजई अन्नमिहेह किंचि ॥४०॥ व्याख्या-पुरोहितं 'तं' भृगुनामानं ससुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहाद् निर्गत्य प्रहाय भोगान् प्रबजित
घण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२११॥
Page #436
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
मिति गम्यते, 'कुटुम्बसारं' धनधान्यादि, विपुलं चोत्तमं च विपुलोत्तम, तदिति यत् पुरोहितेन त्यक्तं गृह्णन्तमिति | शेषः, "रायं" ति राजानम् 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम ॥ किमुक्तवती ? इत्याह-वान्ताशी' वान्तभोजी पुरुषो य इति गम्यते, हे राजन् ! न स भवति प्रशंसितो विद्वद्भिरिति शेषः । कथमहं वान्ताशी ? इति चेद् इत्यत आह-ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ॥ किञ्च-सर्वं जगद् यदि "तुह" ति तव सर्व वाऽपि धनं भवेत् , सर्वमपि 'ते' तव 'अपर्याप्तम्' अशक्तम् इच्छापूरणं प्रतीति शेषः, अपर्यवसितत्वात् तस्याः । तथा नैव त्राणाय' जरामरणाद्यपनोदाय 'तदिति सर्व जगद्धनं वा तवेति ॥ अन्यच्च-मरिष्यसि राजन् ! 'यदा तदा वा' यस्मिन् तस्मिन् वा काले, जातस्य ध्रुवं मरणात् । उक्तं हि-"कश्चित् सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽपि वा । क्षितौ | वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥ १॥" मनोरमान् कामगुणान् 'विहाय' त्यक्त्वा, न किञ्चित् त्वया सह यास्यतीत्यभिप्रायः, तथा 'एको हु' एक एव धर्मः 'नरदेव!' नृपते! 'त्राणं शरणम् , न विद्यते अन्यद् 'इह' लोके 'इह' मरणे किञ्चित् । उक्तं च-"अत्थेण नंदराया, न ताइओ गोधणेण कुइयन्नो । धन्नेण तिलयसिट्ठी, पुत्तेहिं न ताइओ सगरो॥१॥" इत्यतो धर्म एवाऽनुष्ठेयो विद्वद्भिः, तस्मात् परित्यजाऽमुं द्विजपरित्यक्तद्रव्यग्रहणाऽऽग्रहमिति सूत्रचतुष्टयार्थः ।। ३७-३८-३९-४० ॥ यतश्च धर्माद् ऋते नान्यत् त्राणमतः
णाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं ।
अकिंचणा उजुकडा णिरामिसा, परिग्गहारंभणियत्तदोसा॥४१॥ १ "अर्थेन नन्दराजः, न बातो गोधनेन कुचिकर्णः । धान्येन तिलकश्रेष्ठी, पुत्रैर्न त्रातः सगरः॥१॥"
Page #437
--------------------------------------------------------------------------
________________
चतुर्दर्श
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२१२॥
दवग्गिणा जहा रणे, डज्झमाणेसु जंतुसुं। अन्ने सत्ता पमोदंति, रागद्दोसवसं गया ॥४२॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं॥४३॥ इषुकारीभोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छंति, दिया कामकमा इव ॥४४॥ याख्यमइमे य बद्धा फंदंति, मम हत्थऽजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ Aध्ययनम् । सामिसं कुललं दिस्सा, बज्झमाणं णिरामिसं आमिसंसबमुज्झित्ता, विहरिस्सामोणिरामिसा ४६]
षण्णाम् गिद्धोवमे उ णचा णं, कामे संसारवड्डणे। उरगो सुवन्नपासि च, संकमाणो तणुं चरे ॥४७॥
इघुकारणागु व बंधणं छेत्ता, अप्पणो वसहिं वए। एयं पत्थं महाराय ! उसुयारि त्ति मे सुयं ॥४८॥
राजादीना व्याख्या-नाऽहं 'रमे' रतिमवाप्नोमि “पक्खिणि पंजरे व" त्ति पक्षिणीव पञ्जरे, किमुक्तं भवति ?-यथासौ
वक्तव्यता। दुःखोत्पादिनि पञ्जरे रतिं न लभते एवमहमपि जरामरणाद्यपद्रवविद्वते भवपञ्जरे न रमे, अतः "संताणछिन्न" त्ति 'छिन्नसन्ताना' प्रक्रमाद् विनाशितस्नेहसन्ततिः चरिष्यामि 'मौन' मुनिभावम् "अकिञ्चना" हिरण्यादिकिश्चनरहिता, ऋजु-मायारहितं कृतम्-अनुष्ठितं यस्याः सा ऋजुकृता, तथा निष्क्रान्ता आमिषाद-विषयादेः निरामिषा, "परिग्गहारंभनियत्तदोस" त्ति परिग्रहारम्भावेव जीवदूषणाद् दोपौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता । अपरञ्च-दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु 'अन्ये' अपरे 'सत्त्वाः' अविवेकिनः प्रमोदन्ते, किंविधाः ? रागद्वेषवशं गताः ।। एवमेव वयं "मूढ" त्ति 'मूढानि' मोहवशगानि कामभोगेषु मूर्च्छितानि दह्यमानं न बुध्यामहे रागद्वेषाग्निना 'जगत्' प्राणिसमू
॥२१२॥ हम् । यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानान् अन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तद्रक्षणोपायतत्पर एव भवति न तु प्रमोदते प्रमादवशगतः सन्। ततो वयमपि भोगापरित्यागादेवंविधान्येवेति ॥
Page #438
--------------------------------------------------------------------------
________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
PIये तु एवंविधा न भवन्ति ते किं कुर्वन्ति ? इत्याह-भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च, लघुः-वायुस्तद्भूताः
तदुपमाः सन्तो विहरन्तीत्येवंशीलाः लघुभूतविहारिणः-अप्रतिबद्धविहारिण इत्यर्थः 'आमोदमानाः' प्रमोदमनुभवन्तः तथाविधानुष्ठानेनेति गम्यते, गच्छन्ति विवक्षितस्थानमिति शेषः । क इव ? 'द्विजा इव' विहगा इव 'कामक्रमाः' स्वेच्छाalचारिणः । किमुक्तं भवति ?-यथा द्विजा यत्र यत्र रोचते तत्र तत्राऽऽमोदमाना भ्राम्यन्ति एवमेतेऽपि अभिष्वङ्गस्याभावाद् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति । पुनरर्थादिष्वास्थां निराकुर्वन्नाह-'इमे' प्रत्यक्षाः शब्दादयः 'चः' समुच्चये 'बद्धाः' नियत्रिता अनेकोपायै रक्षिता इत्यर्थः, स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया। ये कीदृशाः ? इत्याह"मम हत्थऽजमागय" त्ति मम उपलक्षणत्वात् तव च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, आत्मनोऽज्ञतां दर्शयितुमाह-वयं च' वयं पुनः सक्तानि कामभोगेषु, एवंविधेष्वपि चामीष्वभिष्वङ्गो मोहविलसितमिति भावः। यत एवमतो भविष्यामो यथा 'इमे' पुरोहितादयः, किमुक्तं भवति ?-यथाऽमीभिश्चञ्चलत्वमवलोक्यते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति ॥ स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात् किमित्यमी त्यज्यन्ते ? इत्याह-सामिषं' पिशितरूपा| मिषयुक्तं 'कुललं' गृधं शकुनिकां वा दृष्ट्वा 'बाध्यमानं पीड्यमानं विगान्तरैरिति गम्यते, 'निरामिषम्' अन्यथाभूतं दृष्ट्वेति गम्यते, 'आमिषं धनधान्यादि सर्वमुज्झित्वा 'विहरिष्यामि' अप्रतिबद्धविहारितया चरिष्यामि निरामिषा ।। उक्ताऽनुवादेनोपदेष्टमाह-गृद्धोपमान उक्तन्यायेन 'तुः' पूरणे, ज्ञात्वा “ण" वाक्यालङ्कारे, 'कामान् कामयन्ति-शब्दादीनभिलषन्तीति कामाः-विषयिणस्तान , किंभूतान् ? संसारवर्धनान् , किम् ? इत्याह-"उरगो सुवन्नपासि "त्ति इवशब्दस्य भिन्नक्रमत्वाद् आर्षत्वाच्च उरग इव 'सौपर्णयपार्श्व गरुडसमीपे 'शङ्कमानः' भयत्रस्तः 'तनु' स्तोकं यतनयेत्यर्थः, 'चरेः' क्रियासु प्रवर्तस्व । अस्यायमाशयः-यथा सौपर्णयोपमैर्विषयैर्न बाध्यसे तथा यतस्व ।। ततश्च किम् ? इत्याह-नाग इव
CXOXOXOXOXOXOXOXOXOX
Page #439
--------------------------------------------------------------------------
________________
चतुर्दशं
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KaaXXXX
॥२१३॥
बन्धनं छित्त्वाऽऽत्मनो 'वसति' विन्ध्याटवीं ब्रजति, एवं भवानपि कर्मबन्धनमुपहत्याऽऽत्मनः शुद्धजीवस्य वसतिम्-आश्रयं ी मुक्तिमित्यर्थः व्रजेः, अनेन दीक्षायाः प्रसङ्गतः फलमुक्तम् । एवं चोपदिश्य निगमयितुमाह-'एतद्' यन्मयोक्तं 'पथ्य'
इषुकारीहितं महाराज! इषुकार! 'इति' एतद् मया 'श्रुतम्' अवधारितं साधुसकाशादिति गम्यते इति सूत्राष्टकार्थः
याख्यम॥ ४१-४२-४३-४४-४५-४६-४७-४८ ॥ एवं च तद्वचनात् प्रतिबुद्धो नृपः । ततश्च यत् तौ द्वावपि चक्रतुस्तदाह
ध्ययनम्। चइत्ता विउलं रजं, कामभोगे य दुच्चए । णिविसया णिरामिसा, णिन्नेहा णिप्परिग्गहा ॥४९॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झऽहक्खायं, घोरं घोरपरक्कमा ॥५०॥10
षण्णाम् व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान निर्विषयौ' विषयरहितौ अत एव निरामिषौ 'निःस्नेही इषुकारनिःप्रतिबन्धौ ‘निष्परिग्रहो' मूर्छारहितौ सम्यक् 'धर्म' श्रुत-चारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान , पूर्वविशेषणै
राजादीनां तार्थत्वेऽपि पुनरभिधानमतिशयख्यापकम् । 'तपः' अनशनादि 'प्रगृह्य' अभ्युपगम्य 'यथाख्यातं येन प्रकारेण तीर्थ
वक्तव्यता। करादिभिः कथितं 'घोरं' दुरनुचरं, घोरपराक्रमौ तथैव कृतवन्ताविति शेष इति सूत्रद्वयार्थः ॥ ४९-५० ॥ सम्प्रति समस्ताध्ययनोपसंहारमाहएवं ते कमसो बुद्धा, सबे धम्मपरायणा । जम्ममचुभउबिग्गा, दुक्खस्संतगवेसिणो ॥५१॥ सासणे विगयमोहाणं, पुर्वि भावणभाविया । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥1 राया सह देवीए, माहणो य पुरोहिओ। माहणी दारगा चेव, सबे ते परिणिबुडि ॥५३॥ त्ति बेमि॥X||२१३॥
व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' अनन्तरमुक्तरूपाणि षडपि क्रमशो बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकाणि ॥ पुनस्तद्वक्तव्यतामेवाह-शासने 'विगतमोहानाम्' अर्हतां 'पूर्वम्' अन्य
Page #440
--------------------------------------------------------------------------
________________
जन्मनि, भावनया-कुशलकर्माऽभ्यासरूपया भावितानि-वासितानि भावनाभावितानि अत एव 'अचिरेणैव' खल्पेनैव | कालेन दुःखस्य 'अन्तं' मोक्षम् 'उपागतानि' प्राप्तानि, सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह-राजा सह देव्या ब्राह्मणश्च पुरोहितो ब्राह्मणी दारको चैव सर्वाणि तानि 'परिनिर्वृतानि' मुक्तिं गतानीति सूत्रार्थः ॥ ५१-५२-५३ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।।
षण्णाम् इषुकारराजादीनां वक्तव्यता।
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
इषुकारीयाख्यं चतुर्दशमध्ययनं समाप्तम् ॥
Page #441
--------------------------------------------------------------------------
________________
अथ सभिक्षुनामकं पञ्चदशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुचिः ।
पञ्चदर्श सभिक्षुनामकमध्ययनम्। मिझोर्गुणवक्तव्यता।
॥२१४॥
व्याख्यातं चतुर्दशमध्ययनम् । सम्प्रति समिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रम्
मोणं चरिस्सामि समेच्च धम्म, सहिए उजुकडे णियाणछिन्ने।
संथवं जहेज्ज अकामकामे, अन्नायएसी परिवए स भिक्खू ॥१॥ व्याख्या-'मौनं' श्रामण्यं चरिष्यामि इत्यभिप्रायेणेत्युपस्कारः, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं 'सहितः' समेतोऽन्यसाधुभिरिति गम्यते, न त्वेकाकी, एकाकित्वस्यागमे निषिद्धत्वात् । यदुक्तम्-“एगागियस्स दोसा, इत्थी साणे तहेव पडिणीए । भिक्खविसोहिमहत्वय, तम्हा सेविज दोगमणं ॥१॥" 'ऋजुकृतः' अशठानुष्ठानः “नियाणछिन्न" ति निदानं-विषयाऽभिष्वङ्गात्मकं तत् छिन्नम्-अपनीतं येन स छिन्ननिदानः 'संस्तवं मात्रादिभिः परिचयं 'जह्यात्' त्यजेत्, न कामकामः-कामाभिलाषी अकामकामः, अज्ञातः-तपआदिमिर्गुणैः अनवगत एषयते प्रासादिकम् अज्ञातैषी 'परिव्रजेत्' अनियतविहारितया विहरेत् , “स भिक्खु" त्ति य एवंविधः स भिक्षुः । अनेन सिंहतया निष्कम्य सिंहतयैव विहरणं मिक्षुत्वनिबन्धनमुक्तमिति सूत्रार्थः ॥ १॥ तच्च सिंहतया विहरणं यथा स्यात् तथा विशेषत आह
.. "एकाकिनो दोषाः, स्त्री श्वानः तथैव प्रत्यनीकः । भिक्षाविशुद्धि-महावतं, तस्मात्सेवेत द्विगमनम् ॥ १॥"
॥२१४॥
Page #442
--------------------------------------------------------------------------
________________
| मिक्षोर्गुणवक्तव्यवा।
राओवरयं चरेज लाढे, विरए वेदवियाऽऽयरक्खिए।
पन्ने अभिभूय सबदंसी, जे कम्हि वि ण मुच्छिए स भिक्खू ॥२॥ व्याख्या -“रागोवरयं" ति उपरतरागो यथा भवत्येवं 'चरेत्' विहरेत् “लाढे" त्ति 'लष्ट' सदनुष्ठानतया प्रधानः 'विरतः' असंयमाद् निवृत्तः 'वेदवित्' आगमवेदी "आयरक्खिय" त्ति रक्षितो दुर्गतेः तत्विसदनुष्ठानवर्जनत o आत्मा येन स रक्षितात्मा, परनिपातः सर्वत्र प्राकृतत्वात् । 'प्रज्ञः' हेयोपादेयबुद्धिमान् अभिभूय परीषहोपसर्गानिति XIगम्यते, सर्व-गम्यमानत्वात् प्राणिगणं पश्यति-आत्मवत् प्रेक्षते सर्वदर्शी यः कस्मिंश्चित् सचित्तादिवस्तुनि न मूछितः |स भिक्षुरिति सूत्रार्थः ॥२॥ अन्यच्च
अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे णिच्चमायगुत्ते ।
अबग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद् विदित्वा' स्वकृतकर्मफलमेतदिति मत्वा "धीरः' अक्षोभ्यः मुनिश्चरेद् अप्रतिबद्धविहारेणेति गम्यते, "लाढि" त्ति प्राग्वत् 'नित्यं सदा "आयगुत्ते" त्ति गुप्तः-रक्षितोऽसंयमस्थानेभ्य आत्मा | येन स तथा, अव्यग्रम्-अनाकुलम् असमञ्जसचिन्तोपरमतो मनो यस्य सोऽव्यग्रमनाः, 'असम्प्रहृष्टः' आक्रोशदानादिषु न प्रहर्षवान् । यथा कश्चिदाह-"कश्चित्पुमान् क्षिपति मां परिरूक्षवाक्यः, श्रीमरक्षमाभरणमेत्य मुदं व्रजामि ।" इत्यादि । प्रकृतोपसंहारमाह-यः कृत्स्नं समस्तमाक्रोशवधम् 'अध्यास्ते' सहते स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ किञ्च
पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । अवग्गमणे असंपहिहे, जे कसिणं अहियासए स भिक्खू ॥४॥
Page #443
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२१५॥
व्याख्या-'प्रान्तम्' अधमं शयनासनम् , उपलक्षणत्वाद् भोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतोष्णं चस्य पश्चदशं गम्यमानत्वात् "विविधं च' नानाप्रकारं दंशमशकं प्राप्येति शेषः, सर्वत्र च समाहारद्वन्द्वः, अव्यग्रमना असम्प्रहृष्टो सभिक्षुयः कृत्स्नमध्यास्ते स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ अपरञ्च
नामकमणो सक्कियमिच्छती न पूर्य, णो वि य वंदणगं कुओ पसंसं ?।
ध्ययनम्। से संजए सुबए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥
भिक्षोर्गुणव्याख्या-'नो' नैव 'सत्कृतं' सत्कारम् अभ्युत्थानाऽनुगमादिरूपम् 'इच्छति' अभिलषति, न 'पूजां वस्त्रादिसपर्याम् , वक्तव्यता। 'नोऽपि च' नैव च 'वन्दनकं' द्वादशावादिरूपम् , कुतः 'प्रशंसां' निजगुणोत्कीर्तनरूपाम् ?, नैवेच्छ तीत्यभिप्रायः । | 'स' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः 'सुव्रतः' शोभनव्रतः 'तपस्वी' प्रशस्यतपाः 'सहितः' पूर्ववद्, आत्मानं कर्मविगमात् शुद्धरूपं गवेषयति-मृगयति इति आत्मगवेषको यः स भिक्षुरिति सूत्रार्थः॥५॥ तथा
जेण पुण जहाइ जीवियं, मोहं वा कसिणं णियच्छई।
नरनार पजहे सया तवस्सी, ण य कोऊहलं उवेइ स भिक्खू ॥६॥ व्याख्या-येन' हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः 'जहाति' त्यजति 'जीवितं' संयम-2 जीवितं 'मोहं वा' मोहनीयं कषायनोकषायादिरूपं 'कृत्स्नं समस्तं 'नियच्छति' बध्नाति, तदेवंविधं नरश्च नारी च ॥२१५॥ नरनारि 'प्रजह्यात्' त्यजेद् यः सदा तपस्वी, न च 'कुतूहलं' रुयादिविषयमुपैति स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ सम्प्रति | पिण्डविशुद्धिद्वारेण सभिक्षुत्वमाह
REXOXOXOXOXOXOXOXOXOXCXE
Page #444
--------------------------------------------------------------------------
________________
भिक्षोर्गुणवक्तव्यता।
८
देव आस देव
X8XOXOXOXXX
XXXXXXXXXXXXX
वस्त्रशुभाशुभफलयंत्रम्छिन्नं सरंभोमं अंतलिक्खं, सुमिणं लक्षण दंड वत्थुविजं।
अंगवियारं सरस्सविजयं, जे विजाहिं ण जीवई स भिक्खू ॥७॥ व्याख्या-छेदनं छिन्नं वसनदशनादीनां, तद्विषयशुभाऽशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र । छिन्नादिकानि-"अंजण-खंजण-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड़े। तुन्निय-कुट्टिय-पजवलीढे, होइ विवागु सुहो असुहो वा ॥१॥ देवेसु उत्तमो लाभो, माणुस्सेसु य मझिमो । आसुरेसु य गेलन्नं, मरणं जाण रक्खसे ॥२॥ इत्यादि। दैविकादिभागव्यवस्था पुनः-चत्तारि देवयाभागा, दो य भागा य माणुसा । आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो ॥१॥" तथा "सरं" ति स्वरस्वरूपाभिधानम्-"सजं रवइ मऊरो, कुकडो रिसह सरं । हसो रवइ गंधारं, | मज्झिमं तु गवेलए ॥ १॥ तथा-सज्जेण लहइ वित्तिं, कयं च न विणस्सइ । गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो ॥२॥ रिसहेण उ ईसरियं, सेणावचं धणाणि य ।" इत्यादि । तथा भूमौ भवं भौम' भूकम्पादिलक्षणम् , यथा"शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥१॥” इत्यादि । तथा अन्तरिक्षम्आकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिलक्षणम् , यथा-"कपिलं सस्यघाताय, माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्ण
१ “अञ्जन-खञ्जन-कर्दमलिप्ते, मूषकभक्षितेऽग्निविदग्धे । तूर्णित-कुट्टित-पर्यवलीढे, भवति विपाकः शुभोऽशुभो वा ॥१॥ देवेषु उत्तमो लाभो, मानुष्येषु च मध्यमः। आसुरेषु च ग्लान्यं, मरणं जानीहि राक्षसे ॥२॥ २ चत्वारो देवताभागा, द्वौ च भागी च। मानुपौ । आसुरीयौ च द्वौ भागौ, मध्ये वस्त्रस्य राक्षसः॥१॥"३"षड्ज रौति मयूरः, कुर्कुट ऋषभं स्वरम् । हसो रौति गान्धारं, मध्यमं तु गवेलकः ॥१॥ पइजेन लभते वृत्ति, कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च, नारीणां भवति वल्लभः॥१॥ ऋषभेण स्वैश्वय, सेनापत्यं धनानि च ।"
Page #445
--------------------------------------------------------------------------
________________
पञ्चदशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
समिक्षु
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
नामकमध्ययनम् । भिक्षोर्गुणवक्तव्यता।
कुरुते, बलक्षोभं न संशयः ॥१॥ गान्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥२॥” इत्यादि । तथा 'स्वप्नं स्वप्नगतं शुभाऽशुभकथनम् , यथा-"गायने रोदनं ब्रूयाद्, नर्त्तने वधबन्धनम् । हसने शोचनं ब्रूयात् , पठने कलहं तथा ॥१॥" इत्यादि । तथा 'लक्षणं' स्त्रीपुरुषादीनाम् , यथा-"चक्खुसिणेहे सुहिओ, दंतसिणेहे य भोयणं मिटुं । तयणेहेण य सोक्खं, नहनेहे होइ परमधणं ॥१॥” इत्यादि । तथा “दंड" त्ति 'दण्डः' यष्टिः, तत्स्वरूपकथनम्-"एगेपवं पसंसंती"त्यादि । तथा 'वास्तुविद्या प्रासादादिलक्षणाभिधायकं शास्त्रम् । तथा 'अङ्गविकारः' |शिरःस्फुरणादिः, तच्छुभाशुभस्वरूपकथनम् , यथा-"सिरफुरणे किर रजमि"त्यादि । तथा स्वरस्य-दुर्गाशिवादिरुतरूपस्य विजयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा-"सामा-सारस-वायस-कोसिय-सियवत्त-रासह-सिवाओ। जंबुय-वसहा वामा, पत्थाणे कज्जसिद्धियरा ॥१॥" इत्यादि । ततो य एताभिर्विद्याभिन जीवति नैता एव जीविकाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ।। ७ ॥ तथा
मंतं मूलं विविहं विजचिंतं, वमण-विरेयण-धूम-नेत्त-सिणाणं ।
आउरे सरणं तिगिच्छियं च, तं परिन्नाय परिवए स भिक्खू ॥८॥ व्याख्या-'मत्रम् ॐकारादिस्वाहापर्यन्तम् 'मूलं' मलिका कोशाभिहितं शरपुङ्खामूलिकादि 'विविध' नानाप्रकारं | 'वैद्यचिन्तां' वैद्यसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्ताम, यथा-"वर्जयेद् द्विदलं शूली, कुष्ठी मांसं ज्वरी
॥२१६॥
॥२१६॥
"चक्षुःखहे सुखितो, दन्तस्नेहे च भोजनं मिष्टम् । स्वक्त्रेहेन च सौख्यं, नखनेहे भवति परमधनम् ॥1॥" २ “एकपा प्रशंसन्ति"। ३ "शिरःस्फुरणे किल राज्यम्"। "श्यामा-सारस-वायस-कौशिक-शतपत्र-रासम-शिवाः। जम्बुक-वृषभा वामाः प्रस्थाने कार्यसिद्धिकराः ॥१॥"
Page #446
--------------------------------------------------------------------------
________________
घृतम् । नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ॥१॥” इत्यादि। वमनम्-उद्गिरणम् , विरेचनं-कोष्ठशुद्धिरूपम् , धूम-मन:- a मिझोर्गुणशिलादिसम्बन्धि, "नेत्तं" ति नेत्रशब्देन नेत्रसंस्कारकमिह समीराञ्जनादि गृह्यते, स्नानम्-अपत्यार्थ मौषधिसंस्कृत-> वक्तव्यता। जलाभिषेचनम्, वमनादीनां च समाहारद्वन्द्वः । “आउरे सरण" ति सुब्ब्यत्ययाद् 'आतुरस्य' रोगपीडितस्य 'स्मरण' 'हा तात! हा मातः! इत्यादिरूपम् , 'चिकित्सितं च' आत्मनो रोगप्रतीकाररूपम् , 'तद्' इति यदनन्तरमुक्तं वमनादि "परिन्नाय" त्ति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'परिव्रजेत्' संयममार्गे परिगच्छेद् यः स भिक्षुरिति सूत्रार्थः ॥ ८॥ अपरं च
खत्तिय-गण-उग्ग-रायपुत्ता, माहण भोइय विविहा य सिप्पिणो।।
नो तेसिं वयह सिलोगपूर्य, तं परिन्नाय परिबए स भिक्खू ॥९॥ व्याख्या-क्षत्रियाः-राजानः गणाः-मल्लादिसमूहाः उग्राः-आरक्षिकादयः राजपुत्राः-नृपसुता एतेषां द्वन्द्वः । |'माहनाः' ब्राह्मणाः 'भोगिकाः' विशिष्टनेपथ्यादिभोगवन्तोऽमात्यादयः, उभयत्र सुपो लुक । विविधाश्च 'शिल्पिना' स्थपत्यादयः इति शेषः । 'नो' नैव तेषां 'वदति' भाषते श्लोकपूजे, यथा-शोभना एते, पूजयत चैतानिति, उभयत्र पापानुमत्यादिदोषसम्भवात् । किन्तु 'तत्' श्लोकपूजादिकं द्विविधयाऽपि परिज्ञया परिज्ञाय परिव्रजेदू यः स भिक्षुरिति सूत्रार्थः ॥ ९ ॥ अन्यच्च
गिहिणो जे पचइएण दिहा, अप्पवइएण व संथुया हवेजा। तेसिं इहलोइयफलहा, जो संथवं न करेइ स भिक्खू ॥१०॥
उ०अ०-३७॥
Page #447
--------------------------------------------------------------------------
________________
पञ्चदर्श सभिक्षु
नामकमध्ययनम्। भिक्षोर्गुणवक्तव्यता।
ण याचमानो निराकृतः
निगृ हस्थादिभ्यः “अदए" ति
प्रद्वेषं याति स मिवरिति
श्रीउत्तरा-|| व्याख्या-गृहिणो ये प्रव्रजितेन दृष्टाः 'अप्रव्रजितेन वा गृहस्थावस्थेन सह 'संस्तुताः' परिचिता भवेयुः, "तसिं" ति | ध्ययनसूत्रेका तैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥१०॥ तथाश्रीनेमिच
सयणासणपाणभोयणं, विविहं खाइम-साइमं परेसिं। न्द्रीया
अदए पडिसेहिए नियंठे, जे तत्थ ण पउस्सई स भिक्खू ॥११॥ सुखबोधा
व्याख्या-शयनासनपानभोजनं विविधं खादिमस्वादिमं "परेसिं" ति परेभ्यः' गृहस्थादिभ्यः "अदए” त्ति | ख्या लघु
अदद्यः 'प्रतिषिद्धः' कचित् कारणान्तरेण याचमानो निराकृतः 'निम्रन्थः' ग्रन्थरहितो यः 'तत्र' अदाने 'न प्रदुष्यति' वृत्तिः ।
न प्रद्वेषं याति स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ तथा॥२१७॥
जं किंचि आहारपाणं विविहं, खाइम-साइमं परेसिं लई ।
जो तं तिविहेण णाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ व्याख्या-'यत् किश्चिद्' अल्पमपि आहारपानं विविधं खादिमस्वादिमं च, चस्य गम्यमानत्वात् परेभ्यो लब्ध्वा | यः "तं” ति सुब्व्यत्ययात् तेनाहारादिना 'त्रिविधेन' मनोवाकायलक्षणेन प्रकाररूपेण 'न अनुकम्पते' बालग्लानादीन् | नापकुरुतन समिक्षारात शषः। यस्तु सुसंवृतमनोवाकायः सन् बालग्लानादीननुकम्पत इति गम्यते, उक्तश्च"साहवो तो वि जत्तण, निमतेज जहक्कम । जइ इत्थ केइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥१॥" स भिक्षुरिति सूत्रार्थः ॥ १२ ॥ किश्च
"साधवस्ततोऽपि यवेन लिमुन्नयेयुर्यथाक्रमम् । यद्यत्र केऽपि इच्छेयुः तैः साधं तु भुजीरन् ।..."
॥२१७॥
Page #448
--------------------------------------------------------------------------
________________
भिक्षोर्गुणवक्तव्यता।
आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च ।
णो हीलए पिंडं णीरसंतु, पंतकुलाइं परिवए स भिक्खू ॥१३॥ व्याख्या-आयाममेव 'आयामकम्' अवश्रावणं 'चः' समुच्चये, 'एवः' पूरणे, 'यवोदनं च' यवभक्तं 'शीतं' शीतलं सौवीरं च-काञ्जिकं यवोदकं च-यवधावनं सौवीरयवोदकम् , तच 'नो हीलयेत्' धिगिदं किमनेनानिष्टेन ? इति न या निन्देत् , 'पिण्डम्' आयामकादि एव नीरसमपि, तुशब्दस्य अप्यर्थत्वाद् अत एव प्रान्तकुलानि यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ अन्यच्च
__ सद्दा विविहा भवंति लोए, दिवा माणुस्सया तहा तिरिच्छा।
भीमा भयभेरवा उराला, जो सोचा ण विहेजई स भिक्खू ॥१४॥ व्याख्या-शब्दाः 'विविधाः' विमर्शप्रद्वेषादिना विधीयमानतया नानाप्रकारा भवन्ति लोके 'दिव्याः' देवसम्ब|न्धिनः 'मानुष्यकाः' मनुष्यसम्बन्धिनः, तथा 'तैरश्वाः' तिर्यक्सम्बन्धिनः 'भीमाः रौद्राः, भयेन भैरवाः-अत्यन्त
साध्वसोत्पादका भयभैरवाः 'उदाराः' महान्तः, यः श्रुत्वा प्रक्रमात् तानेव शब्दान् 'न व्यथते' धर्मध्यानतो न चलति स | भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता सिंहविहारितायां निमित्तमुक्तम् , सम्प्रति समस्तधर्ममूलसम्यक्त्वस्थैर्यमाह
___ वायं विविहं समिच्च लोए, सहिए खेयाणुगए य कोवियप्पा।
पन्ने अभिभूय सबदंसी, उवसंते अविहेडए स भिक्खू ॥१५॥ व्याख्या-वादं विविधं "मुण्डस्य भवति धर्मः, तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि वसतां भवति धर्मः॥१॥” इत्यादिदर्शनान्तराभिप्रायरूपं 'समेत्य' ज्ञात्वा लोके सहितः प्राग्वत्, खेदयत्यनेन कर्मेति
Page #449
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
खेदः-संयमस्तेनाऽनुगतः 'चः' पूरणे, कोविदः-लब्धशास्त्रपरमार्थ आत्मा यस्य स कोविदात्मा, “पन्ने अभिभूय
पञ्चदर्श सबदंसी उवसंते" त्ति प्राग्वत्, "अविहेठकः" न कस्यचिद् विबाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५ ॥ तथा
समिक्षुअसिप्पजीवी अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के।
नामकमअणुक्कसाई लहुअप्पभक्खी, चिचा गिहं एगयरे स भिक्खू ॥१६॥ त्ति बेमि ॥ ध्ययनम्। व्याख्या-'अशिल्पजीवी' चित्रादिविज्ञानजीविकारहितः 'अगृहः' अनगारः "अमित्ते” त्ति उपलक्षणत्वाद् IX अमित्रशत्रुः जितेन्द्रियः, तथा 'सर्वतः' बाह्याभ्यन्तराच्च ग्रन्थादिति गम्यते विप्रमुक्तः, तथा 'अणुकषायी' स्वल्पकषायः
वक्तव्यता। "लहुअप्पभक्खि” त्ति अल्पानि-स्तोकानि लघूनि-निःसाराणि निष्पावादीनि भक्षितुं शीलमस्येत्यल्पलघुभक्षी त्यक्त्वा 'गृह' द्रव्यभावभेदभिन्नम् , एकः-रागद्वेषरहितः चरत्येकचरो यः स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
॥२१८॥
1 से
.
॥इति श्रीनेमिचन्द्रसुरिरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां पञ्चदशं सभिक्षुनामकमध्ययनं समाप्तम् ॥
.
॥२१८॥
Page #450
--------------------------------------------------------------------------
________________
अथ ब्रह्मचर्यसमाधिनामकं षोडशमध्ययनम् ।
दश ब्रह्मचर्यसमाधिस्थानानि ।
___ व्याख्यातं पञ्चदशमध्ययनम् । अधुना षोडशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने भिक्षुगुणा उक्ताः, ते च तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मचर्यगुप्तिपरिज्ञानत इति ता इहाभिधीयन्ते' इत्यनेन सम्बन्धेनायातस्यास्याध्यनस्यादिसूत्रम्
सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोचा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सदा अप्पमत्ते विहरिज्जा ॥१॥ व्याख्या-श्रुतं मया आयुष्मन् ! तेन भगवता एवं 'आख्यातं' कथितम् , कथम् ? इत्याह-सोपस्कारत्वात् सूत्रस्य यथेति गम्यते, ततो यथा 'इह' प्रवचने 'खलुः' निश्चयेन 'स्थविरैः' गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, कोऽभिप्रायः ? –नैषामियं स्वमनीषिका, किन्तु भगवताऽप्येवमाख्यातं मया श्रुतम् , ततोऽत्र माऽनास्थां कृथाः। तान्येव विशिनष्टि-'ये' इति यानि भिक्षुः 'श्रुत्वा' आकर्ण्य 'निशम्य' अर्थतोऽवधार्य “संजमबहुले” त्ति प्राकृतत्वाद् बहुल:-प्रभूत उत्तरोत्तरस्थानाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलसंवरः पञ्चेन्द्रियाणाम् अत एव 'बहुलसमाधिः' चित्तस्वास्थ्यम् 'गुप्तः' मनोवाकायैः अत एव गुप्तेन्द्रियः, तत एव गुप्तं-नवगुप्तिसेवनाद् ब्रह्मेतिब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा सर्वदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥ १॥
Page #451
--------------------------------------------------------------------------
________________
षोडशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ब्रह्मचर्यसमाधिनामकमध्ययनम्।
कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता ? जे भिक्खू सोचा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा । इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरेजा, तंजहा-विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे । तं कहं ? इति चेद् आचार्य आह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेदं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिजा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइसे निग्गंथे॥१॥ कतराणीत्यादि प्रश्नसूत्रम् , इमानीत्यादि निर्वचनसूत्रं प्राग्वत् । तान्येवाह-'तद्यथे' त्युपन्यासे, 'विविक्तानि | | स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्ग्रन्थो भवतीति शेषः। इत्थमन्वयेनाऽभिधायाव्युत्पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकत आह–'नो' नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेविता' उपभोक्ता भवति । 'तदि' ति अनन्तरोक्तं 'कथं' केन प्रकारेण ? 'इति चेद्' एवं यदि मन्यसे अत्रोच्यते-निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य "बंभयारिस्स" त्ति अपेर्गम्यमानत्वाद् ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये 'शङ्का वा' इहान्येषामिति गम्यते, ततः शङ्का वाऽन्येषां किमेवंविधशयनास
दश ब्रह्मचर्यसमाधि| स्थानानि ।
॥२१९॥
॥२१९॥
Page #452
--------------------------------------------------------------------------
________________
OXOXOXOXOXOXOXOXXX
नसेवी ब्रह्मचारी ? उत नेति ?, अथवा शङ्का-हयादिभिरत्यन्ताऽपहृतचित्ततया विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि XI दश ब्रह्महितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥१॥” इत्यादिरागातुरखचः परिभा- चर्यसमाधिवयतो मिथ्यात्वोदयतः कदाचित् 'तदासेवने यो दोष उक्तस्तीर्थकृद्भिः स दोष एव न भवति' इत्येवंरूपः संशय उत्पद्यते, स्थानानि । 'काङ्क्षा वा' स्याद्यमिलापरूपा, "प्रियादर्शनमेवाऽस्तु, किमन्यदर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणाऽपि चेतसा ?] ॥१॥" इत्याद्यभिधायिका नीलपटादिदर्शनाऽऽग्रहरूपा वा, विचिकित्सा वा' 'किमेतावतः कष्टानुष्ठानस्य फलं भवियति न वा? तद्वरमेतदासेवनमेवाऽस्तु' इत्येवंरूपा 'समुत्पद्येत' जायेत, भेदं वा' विनाशं वा चारित्रस्येति गम्यते लभेत, 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात् , 'दीर्घकालिकं वा दीर्घकालभाविनं, रोगश्च-दाहज्वरादिः आतङ्कश्च| आशुघाती शूलादिः रोगातकं भवेत् , सम्भवति हि रुयाद्यभिलाषातिरेकतोऽरोचकत्वं ततश्च ज्वरादीनि, केवलिप्रज्ञप्ताद् वा 'धर्मात्' श्रुतचारित्ररूपात् समस्ताद् भ्रश्येत् , कस्यचिदतिक्लिष्टकर्मोदयाद् धर्मपरित्यागसम्भवात् । यत एवं 'तस्मादि'त्यादिनिगमनवाक्यं सुगममिति सूत्रार्थः ॥ १॥ उक्तं प्रथमं समाधिस्थानम् । द्वितीयमाह
णो इत्थीणं कथं कहेत्ता हवइ से निग्गंथे । तं कहमिति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं रोगायंकं वा
हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहेजा ॥२॥ व्याख्या-नो स्त्रीणामेकाकिनीनामिति गम्यते, 'कथा' स्त्रीणां वा सम्बन्धिनी कथां रूपनेपथ्यादिविषयां कथयिता भवति स निर्ग्रन्थः, य एवंविधः स निर्ग्रन्थो न त्वन्य इत्यभिप्रायः। तत् कथमित्यादि पूर्ववदिति सूत्रार्थः ॥२॥ तृतीयमाह
XOXOXOXOXOXOXOXOX
Page #453
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
षोडश ब्रह्मचर्यसमाधिनामकमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
णो इत्थीहिं सद्धिं सण्णिसिज्जागए विहरित्ता हवइ से निग्गंथे । तं कहमिति चेद आचार्य आह-णिग्गंथस्स खल इत्थीहिं सद्धिं सण्णिसेन्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंक हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे इत्थीहिं सद्धिं सन्निसिजागए विहरेजा ॥३॥ व्याख्या-नो स्त्रीभिः सार्धं सन्निषद्या-पीठाद्यासनं तद्गतः सन् विहत्ती' अवस्थाता भवति, कोऽर्थः ? ताभिः सहकासने नोपविशेत् , उत्थितास्वपि तासु मुहूर्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, य एवंविधः स निर्ग्रन्थः। शेषं प्रश्ननिर्वचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ ३ ॥ चतुर्थमाह
णो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएत्ता णिज्झाइत्ता हवइ से निग्गंथे। तं कहमिति चेद् आयरियाऽऽह-णिग्गंथस्स खल इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु
णो णिग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएज्जा णिज्झाइज्जा ॥४॥ व्याख्या-नो स्त्रीणाम् 'इन्द्रियाणि' नयनादीनि मनः-चित्तं हरन्ति-दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, तथा
दश ब्रह्मचर्यसमाधि| स्थानानि ।
॥२२०॥
॥२२०॥
Page #454
--------------------------------------------------------------------------
________________
मनो रमयन्ति - दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि 'आलोकिता' ईषद् दृष्टा 'निर्ध्याता' प्रबन्धेन निरीक्षिता भवति यः स निर्मन्थः, अन्यत् प्रतीतमेवेति सूत्रार्थः ॥ ४ ॥ पश्चममाह -
णो इत्थीणं कुर्डुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्दं वा रुइय सद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियस वा विलवियस वा सुणित्ता भवइ से निग्गंथे । तं कहमिति चेदाचार्य आह - इत्थीगं कुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्दं वा रुइय सद्दं वा गीयसद्दं वा हसियसद्दं वा धणियसद्दं वा कंदियसद्दं वा विलवियसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंवा वा वितिगच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालिय वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु णिग्गंथे णो इत्थीणं कुतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा क्रूइयस वा रुइयसद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियसद्दं वा विलवियस वा सुणमाणो विहरेजा ॥ ५ ॥
व्याख्या -नो स्त्रीणां कुड्यं - लेष्टुकादिरचितं तेनाऽन्तरं व्यवधानं कुड्यान्तरं तस्मिन् वा, दूष्यं वस्त्रं यवनिकारूपं तदन्तरे वा भित्तिः - पकेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, 'कूजितशब्द वा रतसमये कोकिलादि विह्गभाषारूपं 'रुदितशब्द वा' रतिकलहादिकं 'गीतशब्दं वा' पञ्चमादिहुङ्कृतिरूपं 'हसितशब्द वा' कहकहादिकं 'स्तनितशब्दं वा'
XCXCXCXCX-0
दश ब्रह्मचर्यसमाधिस्थानानि ।
Page #455
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृतं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो भवति स निम्रन्थः।। | शेषं स्पष्टमिति सूत्रार्थः ॥ ५ ॥ षष्ठमाह
'नो निग्गंथे पुवरयं पुत्वकीलियं अणुसरित्ता भवइ, तं कहमिति चेद् आयरियाऽऽहनिग्गंथस्स खलु इत्थीणं पुबरयं पुबकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ
भंसेज्जा, तम्हा खलु निग्गंथे नो इत्थीणं पुत्वरयं पुचकीलियं अणुसरेजा ॥ ६॥ व्याख्या-नो निग्रन्थः पूर्वरतं 'पूर्वक्रीडितं वा' दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वाद् अनुस्मा भवति । शेष प्राग्वत् । इति सूत्रार्थः ॥ ६॥ सप्तममाह
णो पणीयं आहारं आहारेत्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आहनिग्गंथस्स खलु पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा पाउणिवा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा तम्हा
खल णो निग्गंथे पणीयं आहारं आहारेजा ॥७॥ व्याख्यानो 'प्रणीतं गलद्विन्दु, उपलक्षणत्वाद् अन्यमप्यत्यन्तं धातूदेककारिणम् आहारम् आहारयिता भवति यः स निर्ग्रन्थः । शेषं प्राग्वत् । इति सूत्रार्थः ॥ ७ ॥ अष्टममाह
षोडशं ब्रह्मचर्यसमाधिनामकमध्ययनम्। दश ब्रह्मचर्यसमाधिस्थानानि ।
॥२२१
॥२२१॥
Page #456
--------------------------------------------------------------------------
________________
दश ब्रह्मचर्यसमाधि| स्थानानि ।
EXXXX8XOXOXOXOXOXOXOXO
नो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे । तं कहमिति चेदाचार्य आह-अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु
णो णिग्गंथे अइमायाए पाणभोयणं भुंजेजा ॥८॥ व्याख्या-नो 'अतिमात्रया' "बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥ १ ॥” इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः । शेषं तथैवेति सूत्रार्थः ॥ ८॥ नवममाह
णो विभूसाणुवाई हवइ से निग्गंथे । तं कहमिति चेद् आयरियाऽऽह-विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलसणिजे हवइ । तओ णं तस्स इत्थिजणेणं अभिलसिन्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खल णो णिग्गंथे विभूसा
णुवाई सिया ॥९॥ व्याख्या-नो 'विभूषानुपाती' शरीरोपकरणसंस्कारकर्ता भवति यः स निर्ग्रन्थः । शेषं सुगमम् । नवरं "विभूसा.. "द्वात्रिंशत् किल कवला, आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया, अष्टाविंशतिर्भवेयुः कवलाः॥१॥"
akeXOXOXOXOXOXOXOXOXOXOXO
Page #457
--------------------------------------------------------------------------
________________
षोडश
ब्रह्मचर्य
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KOXOXOXOXOXe
वत्तिए” त्ति विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावर्ती स एव विभूषावर्त्तिकः, अत एव 'विभूषितशरीरः' स्नानाद्यलङ्कततनुरिति सूत्रार्थः ॥ ९॥ दशममाह
णो सद्द-रूव-रस-गंध-फासाणुवाई हवइ से निग्गंथे । तं कहं ? इति चेद् आयरियाह-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायंकं हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेजा, तम्हा खलु णो णिग्गंथे सद्द-रूव-रस-गंध-फासाणुवाई भवइ से निग्गंथे, दसमे बंभचेर
समाहिट्ठाणे हवइ ॥१०॥ व्याख्या-नो शब्द-रूप-रस-गन्ध-स्पर्शान् अनुपतति-अनुयाति शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः । शेषं प्राग्वत् । नवरं शब्दः-मन्मनभाषितादिरिति सूत्रार्थः ॥ १० ॥
भवंति इत्थ सिलोगा। तंजहाभवन्ति 'अत्र' उक्त एवार्थे 'श्लोकाः' पद्यरूपाः, तद्यथाज विवित्तमणाइन्न, रहिअं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥१॥ मणपल्हायजणणि, कामरागविवणिं । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ व्याख्या-"ज" ति प्राकृतत्वाद् यः 'विविक्तः' रहस्यभूतः प्रक्रमात् तत्रैव वास्तव्यख्याद्यभावात् 'अनाकीर्णः' तत्प्रयोजनागतः रुयाद्यसङ्कलः, रहितः अकालचारिणा वन्दनादिनिमित्तागतेन स्त्रीजनेन, कालाकालचारित्वविभागस्तु
समाधिनामकमध्ययनम्। | दश ब्रह्मचर्यसमाधिस्थानानि ।
॥२२२॥
॥२२२॥
KO-KOKOK
Page #458
--------------------------------------------------------------------------
________________
उ० अ० ३८
XXX
श्रमणीराश्रित्याऽयम् - "अट्ठेमी - पक्खिए मोतुं, वायणाकालमेव य । सेसकालमयंतीओ, नेयाओ अकालचारीओ || १ ||” चशब्दात् पण्डकादिभिर्ब्रह्मचर्यस्य रक्षणार्थमालयं तमिति गम्यते, 'तुः' पूरणे, निषेवते । तथा मनःप्रह्लादजननीं, कामरागः - विषयाभिष्वङ्गः तद्विवर्द्धनीम्, शेषं स्पष्टम् ॥ १-२ ॥
समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, णिच्चसो परिवज्जए ॥ ३ ॥ व्याख्या – 'समं च ' सह 'संस्तव' परिचयं स्त्रीभिर्निषद्या प्रक्रमाद् एकासनभोगेनेति गम्यते, शेषं स्पष्टम् ॥ ३ ॥ अंग-पच्चंग संठाणं, चारुल्लवियपेहियं । वंभचेररओ थीणं, चक्खुगेज्झं विवज्जए ॥ ४ ॥
व्याख्या - अङ्गानां - शिरः प्रभृतीनां प्रत्यङ्गानां कुचकक्षादीनां संस्थानम् - आकार: अङ्गप्रत्यङ्गसंस्थानं, चारु - शोभनम् उल्लपितं प्रेक्षितं ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ग्राह्यं सद् विवर्जयेत् । किमुक्तं भवति ? – चक्षुषि सति रूपग्रहण - मवश्यम्भावि परं तद्दर्शनेऽपि तत्परिहार एव कर्त्तव्यो न तु रागवशतः पुनः पुनस्तदेव वीक्षणीयम् । उक्तं हि - "असेकं रूवमद्दहुँ, चक्खुगोयरमागयं । रागद्दोसे उ जे तत्थ, ते बुहो परिवज्जए ॥ १ ॥” ॥ ४ ॥
इयं रुइयं गीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोयगेज्झं विवज्जए ॥ ५ ॥ व्याख्या - सुगममेव, नवरं कूजितादि विवर्जयेत् । कुड्यान्तरादिष्विति शेषः ॥ ५ ॥ हासं खिडुं रतिं दप्पं, सहसाऽवत्तासियाणि य । वंभचेररओ थीणं, नाणुचिंते कयाइ वि ॥ ६ ॥ व्याख्या -हासं प्रतीतम्, 'क्रीडां' द्यूतरमणादिरूपाम्, 'रतिं' कान्ताऽङ्गसञ्जनितां प्रीतिम्, 'दर्पं' मानिनीमानद“अष्टमी - पाक्षिके मुक्त्वा, वाचनाकालमेव च । शेषकालमायान्त्यो, ज्ञेया अकालचार्यः ॥ १ ॥” “अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तन्त्र, तौ बुधः परिवर्जयेत् ॥ १ ॥”
OXOXOXOXXXXXXXXXX
दश ब्रह्मचर्यसमाधि
स्थानानि ।
Page #459
--------------------------------------------------------------------------
________________
षोडशं
ब्रह्मचर्य
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
k8XXXX SXEX
समाधिनामकमध्ययनम् ।
लनोत्थं गर्वम् , 'सहसाऽवत्रासितानि च' पराङ्मुखदयितादेः सपदि त्रासोत्पादकानि अक्षिस्थगनादीनि, शेषं स्पष्टम् ॥६॥
पणीयं भत्तपाणं तु, खिप्पं मयविवड्डूणं । बंभचेररओ भिक्खू, णिचसो परिवजए॥७॥ व्याख्या-सुगमम् , नवरं मदः-कामोद्रेकः ॥ ७॥ धम्मलद्धं मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ॥८॥ व्याख्या-धर्मेण हेतुना न तु कुण्टलादिकरणेन लब्धं धर्मलब्धं 'मितम्' "अद्धमसणस्स सबंजणस्स कुज्जा दुवस्स दो भाए । वाउपवियारणट्ठा, छब्भागं ऊणयं कुजा ॥॥” इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते । 'काले' प्रस्तावे 'यात्रार्थ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थम् , 'प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति सम्बध्यते, | 'न तु' नैव तुशब्दस्योत्तरस्यात्र सम्बन्धात् । 'अतिमात्र' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्ये रतः 'सदा' सर्वदा, कदाचित् | कारणतोऽतिमात्राहारस्याप्यदुष्टत्वात् । उक्तञ्च-"कैक्खडखेत्तचुओ वा, दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं, बहुं च उवमा अयकडिल्ले ॥ १॥" ॥ ८ ॥
विभूसं परिवजेजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए॥९॥ | व्याख्या-'विभूषाम्' उपकरणगतां परिवर्जयेत् , 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादिकं शृङ्गारार्थ न धारयेदिति सूत्रार्थः ॥ ९॥ सद्दे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, णिचसो परिवजए ॥१०॥ १ "अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वातप्रविचारणार्थ षड्भागमूनं कुर्यात् ॥१॥" २ "रूक्षादिक्षेत्रच्युतो वा दुर्बलोऽध्वानं प्रविशन् वा । क्षीरादिग्रहणे दीर्घा बहु च उपमा अयःकढिल्लन ॥१॥"
॥२२३॥
दश ब्रह्मचर्यसमाधिस्थानानि ।
न तु' नैव
॥२२३॥
Page #460
--------------------------------------------------------------------------
________________
FoXXXXXXXXXXXX
व्याख्या-स्पष्टमेव, नवरं कामस्य गुणाः-उपकारकाः कामगुणा इति सूत्रदशकार्थः ।। १० ।। सम्प्रति यत् प्राक् |
दश ब्रह्मप्रत्येकमुक्तं शङ्का वा भवेदित्यादि तद् दृष्टान्ततः स्पष्टयितुमाह--
Xचर्यसमाधिआलओ थीजणाइन्नो, थीकहा य मणोरमा। संथवो चेव णारीणं, तासिं इंदियदरिसणं ॥११॥x
स्थानानि । कृइयं रुदियं गीयं, हसियं भुत्तासियाणि य। पणीयं भत्तपाणंच, अतिमायं पाणभोयणं ॥१२॥ गत्तभूसणमिट्टं च, कामभोगा य दुजया । नरस्सऽत्तगवेमिस्स, विसं तालउडं जहा ॥१३॥ व्याख्या-सूत्रत्रयमपि प्रतीतम , नवरं भुक्तासितानि च स्मृतानीति शेपः, तत्र भुक्तानि-भोगम्पाणि आसितानिरूयादिभिरेव सहाऽवस्थितानि, हास्याापलक्षणमेतत् , गात्रभूपणमिष्टं चेति, चशब्दोऽप्यर्थः, तन इष्टम यास्तां विहितम, विपं तालपुटं 'यथेति यथा तालपुटविषं सद्योघातित्वेन दारुणविपाक तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकारणतया संयमरूपभावजीवितम्बतरन्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ।। ११-१२-१३ । सम्प्रति निगमयितुमाह
दुजए कामभोगे य, णिचसो परिवजए। संकाठाणाणि सवाणि, वज्जेजा पणिहाणवं ॥१४॥ धम्माराम चरे भिक्खू, धिईम धम्मसारही। धम्मारामरए दंते, बंभचेरसमाहिए ॥ १५ ॥
व्याख्या-दुर्जयान कामभोगान् “निच्चसो" त्ति नित्यं परिवर्जयेत , 'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्य | भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेत् 'प्रणिधानवान्' एकाग्रमनाः ।। एतद्वर्जकश्च किं कुर्याद् ? इत्याह-धर्म आराम इव दुःखसन्तापतप्तानां निर्वृतिहेतुतया धर्मारामस्तस्मिन चरेद् भिक्षुः धृतिमान् , 'धर्मसारथिः' अन्येपामपि धर्मप्रवर्तयिता, धर्मे आरमन्ते धर्मारामाः-सुसाधवस्तेपु रतो न त्वेकाक्रित्वे धर्मारामरतः, दान्तः' उपशान्तो ब्रह्मचर्यममाहित इति सूत्रद्वयार्थः ।। १५ ।। ब्रह्मचर्यविशुद्ध्यर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह
.*.*.XXXXXXXXX
माहित इति सत्रहया धर्मारामा:-सुसाधवतेपु रतो नमः धृतिमान् , 'धर्मसारथिः
Page #461
--------------------------------------------------------------------------
________________
श्रीउत्तरा- देव-दाणव-गंधवा, जक्ख-रक्खस-किन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति तं ॥१६॥ षोडशं ध्ययनसूत्रे XI व्याख्या-देव-दानव-गन्धर्वाः यक्ष-राक्षस-किन्नराः, समस्तदेवजात्युपलक्षणमेतद् , एते सर्वेऽपि ब्रह्मचारिणं यति-IXI ब्रह्मचर्यश्रीनेमिच- मिति शेषः, नमस्यन्ति 'दुष्करं' दुरनुचरं "जे करेंति" त्ति यः 'करोति' अनुतिष्ठति 'तदिति प्रक्रमाद् ब्रह्मचर्यमिति समाधिन्द्रीया सूत्रार्थः ॥ १६ ॥ सकलाध्ययनोपसंहारार्थमाह
नामकमसुखबोधा- एस धम्मे धुवे णियए, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरे ॥१७॥ ध्ययनम्। ख्या लघु
त्ति बेमि॥
दश ब्रह्मवृत्तिः । व्याख्या-'एषः' अनन्तरोक्तः 'धर्मः' ब्रह्मचर्यलक्षणः 'ध्रुवः' स्थिरः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, 'नित्यः' त्रिकालसम्भवात् , 'शाश्वतः' अनवरतभवनात् , एकाथिकानि वा एतानि, जिनदेशितः। अस्यैव त्रिकालगोचरं
चर्यसमाधि॥२२४॥ XIफलमाह-सिद्धाः' पुरा अनन्तासु उत्सर्पिण्यवसर्पिणीषु, सिद्ध्यन्ति 'चः' समुच्चये विदेहेषु 'अनेन' ब्रह्मचर्यलक्षणेन
स्थानानि । धर्मेण, सेत्स्यन्ति तथा 'अपरे' अनन्तायामनागताद्धायामिति सूत्रार्थः ॥ १७ ॥ इतिः' परिसामाप्तौ, ब्रवीमीति पूर्ववत् ।।
॥२२४॥
॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां दशब्रह्मचर्यसमाधिनामकं षोडशमध्ययनं समाप्तम् ॥
Page #462
--------------------------------------------------------------------------
________________
xoxoxoxoxox
XX
अथ पापश्रमणीयाख्यं सप्तदशमध्ययनम् ।
व्याख्यातं षोडशमध्ययनम् । अधुना पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः - 'इहाऽनन्तराध्ययने दश ब्रह्मचर्यगुप्तय उक्ताः, ताश्च पापस्थानवर्जनादेवाऽऽसेवितुं शक्यन्ते इति पापश्रमणस्वरूपाभिधानतस्तदेव का कोच्यते ' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रद्वयम् —
जे के उपइए नियंठे, धम्मं सुणेत्ता विणओववन्ने ।
सुदुलहं लहिउं बोहिलाभं, विहरेज पच्छा य जहासुहं तु ॥ १ ॥ सेज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भोत्तु तहेव पाउं ।
जाणामि जं वहइ आउसु ! त्ति, किं नाम काहामि ? सुएण भंते ! ॥ २ ॥
व्याख्या- 'यः कश्चित्' इत्यविविक्षितविशेषः 'तुः' पूरणे, 'प्रब्रजितः ' निष्क्रान्तो निर्ग्रन्थः प्राग्वत् । कथं पुनरयं प्रव्रजितः ? इत्याह- 'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा' निशम्य विनयेन ज्ञानाद्युपचारात्मकेनोपपन्नः - युक्तो विनयोपपन्नः सन् ' सुदुर्लभम् ' अतिशयदुष्प्रापं "लभिउं" ति लब्ध्वा 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रत्र - |जित इत्युक्तं भवति । स किम् ? इत्याह- 'विहरेत्' चरेत् 'पश्चात्' प्रत्रजितोत्तरकालं 'चः' पुनरर्थे विशेषद्योतकः, ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा तथा निद्राविकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्य एवकारार्थत्वाद् यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थः । स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति | प्रेरितो यद्वक्ति तदाह – 'शय्या' वसतिः 'दृढा' वातातपजलाद्युपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे'
पापस्थानवर्जन
वक्तव्यता ।
Page #463
--------------------------------------------------------------------------
________________
सप्तदशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
वक्तव्यता।
॥२२५॥
ममाऽस्ति, किञ्च–'उत्पद्यते' जायते 'भोक्तुं' भोजनाय, तथैव 'पातुं' पानाय, यथाक्रममशनं पानं चेति शेषः, तथा जानामि' अवगच्छामि 'यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन् !' इति प्रेरयितुरामत्रणम् इति' एतस्माद् हेतोः 'किं पापश्रमनाम ?' न किश्चिदित्यर्थः, "काहामि" त्ति करिष्यामि 'श्रुतेन' आगमेनाऽधीतेनेत्यध्याहारः, 'भदन्ते'ति पूज्यामश्रणम् ,IX
णीयाख्यइह च प्रक्रमादाक्षेपे किंशब्दः । अयं हि किलास्याशयः–'यथा ये भवन्तोऽधीयन्ते तेऽपि नातीन्द्रियं वस्तु किञ्च- मध्ययनम्। नाऽवबुध्यन्ते, तत् किं हृदयगलतालुशोपविधायिनाऽधीतेन ?' इत्येवमध्यवसितो यः स पापश्रमण इत्युच्यते इतीहाऽपि
पापस्थानसिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥ १-२॥ किश्च
वर्जन| जे केइ पचईए, णिहासीले पगामसो भोचा। पेच्चा सुहं सुयइ, पावसमणि त्ति वुच्चई ॥३॥ ।
व्याख्या-यः कश्चित् प्रव्रजितः 'निद्राशीलः' निद्रावान् 'प्रकामशः' बहुशः 'भुक्त्वा' ध्यौदनादि 'पीत्वा तक्रादि 'सुखं' यथाभवत्येवं सकलक्रियानुष्ठाननिरपेक्ष एव 'स्वपिति' शेते स इत्थम्भूतः पापश्रमण इत्युच्यत इति सूत्रार्थः ॥३॥ तथा
आयरियउवज्झाएहिं, सुयं विणयं च गाहिए।तेचेव खिंसई बाले, पावसमणि त्ति वुच्चई॥
आयरियउवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूयए थद्धे, पावसमणि त्ति वुचई ॥५॥ . व्याख्या-आचार्योपाध्यायैः श्रुतं विनयं च 'ग्राहितः' शिक्षितो यैरिति गम्यते 'तानेव' आचार्यादीन् 'खिंसति | निन्दति 'बालः' विवेकविकलो यः स पापश्रमण इत्युच्यत इति ॥ आचार्योपाध्यायानां 'सम्यग् अवैपरीत्येन 'न प्रति|तप्यते न तत्तप्तिं विधत्ते, तथा 'अप्रतिपूजकः' केनचित् साधुनोपकृतेऽपि न प्रत्युपकारकारी 'स्तब्धः' गर्वाध्मात आत्मा- ॥२२५॥ नमेव बहुमन्यते यः स पापश्रमण इति सूत्रद्वयार्थः ॥४-५॥ चारित्रविषयं तमाह-इत्थं विनयरहितं पापश्रमणमभिधाय चरणकरणविकलं तमेवाह
Page #464
--------------------------------------------------------------------------
________________
पापस्थान
वर्जनवक्तव्यता ।
XXXXXXXXXXXXX
सम्ममाणो पाणाणि, बीयाणि हरियाणिय।असंजए संजय मन्नमाणे, पावसमणि त्ति वुचई ॥६॥ संथारं फलगं पीढं, णिसिज्जं पायकंबलं । अप्पमजियमारुहई, पावसमणि त्ति वुच्चई ॥७॥ दवदवस्स संचरई, पमत्ते य अभिक्खणं । उल्लंघणे य चंडे य, पावसमणि त्ति वुच्चई ॥ ८॥ | पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्तो, पावसमणि त्ति वुच्चई ॥९॥ | पडिलेहेइ पमत्ते, से किंचि हु णिसामिया। गुरुं परिभावए णिचं, पावसमणि त्ति वुच्चई ॥१०॥ X बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पावसमणि त्ति वुच्चई ॥११॥
I विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणि त्ति वुचई ॥ १२ ॥ 8 अथिरासणे कुक्कुईए, जत्थ तत्थ णिसीयई। आसणम्मि अणाउत्ते, पावसमणि त्ति वुच्चई ॥ १३ ॥ S ससरक्खपाओ सुयई, सेजं ण पडिलेहए । संथारए अणाउत्ते, पावसमणि त्ति वुचई ॥ XI दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए य तवोकम्मे, पावसमणि त्ति वुचई ॥
अत्यंतम्मिय सूरम्मि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणि त्ति वुच्चई ॥१६॥ आयरियपरिचाई, परपासंडसेवए। गाणंगणिए दुभूए, पावसमणि त्ति वुच्चई ॥ १७ सयं गेहं परिचज, परगेहंसि वावडे । णिमित्तेण य ववहरई, पावसमणि त्ति वुच्चई ॥ सन्नाइपिंडं जेमेइ, णेच्छई सामुयाणियं । गिहिणिसेजं च वाहेइ, पावसमणि त्ति वुच्चई ॥१९॥ व्याख्या–सम्मर्दयन् 'प्राणानिति प्राणिनो द्वीन्द्रियादीन् 'वीजानि' शाल्यादीनि 'हरितानि च' दूर्वादीनि,
=
=
=
=
Page #465
--------------------------------------------------------------------------
________________
सप्तदर्श
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधाख्या लघुवृत्तिः ।
पापश्रमणीयाख्यमध्ययनम्।
पापस्थान
वर्जनवक्तव्यता।
॥२२६॥
केन्द्रियोपलक्षणं चैतद्, अत एवाऽसंयतः, तथा "संजय मन्नमाणे" त्ति कोऽर्थः ? संयतोऽहमिति मन्यमानः, अनेन च संविनपाक्षिकत्वमप्यस्य नास्तीत्युक्तम् , शेष प्राग्वत् ॥ ६ ॥ तथा 'संस्तारकं' कम्बलादि 'फलकं' दारुमयं 'पीठम्' आसनं 'निषद्यां' स्वाध्यायभूमि ‘पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिना, उपलक्षणत्वाद् अप्रत्युपेक्ष्य च 'आरोहति' उपविशति यः स पापश्रमण इत्युच्यते ॥ ७ ॥ तथा 'दवद्वस्स" त्ति 'द्रुतं द्रुतं' तथाविधालम्बनं विनाऽपि त्वरितं त्वरितं | 'सश्चरति' भिक्षाचर्यादिषु पर्यटति 'प्रमत्तश्च प्रमादवांश्च भवति इति शेषः, 'अभीक्ष्णं' पुनः पुनः 'उल्लङ्घनश्च' वत्सडिम्भादीनामधःकर्ता, 'चण्डश्च' आरभटवृत्त्याऽऽश्रणयतः । चरमपादोऽत्रोत्तरत्र च प्राग्वत् ॥ ८ ॥ तथा प्रतिलेखयति प्रमत्तः सन् , 'अपोज्झति' यत्र तत्र निक्षिपति, किं तत् ? 'पादकम्बलं' पादपुञ्छनम् , समस्तोपध्युपलक्षणमेतत्, स एवं 'प्रतिलेखनाऽनायुक्तः' प्रत्युपेक्षाऽनुपयुक्तः ॥ ९॥ तथा प्रतिलेखयति प्रमत्तः स किश्चिदपि 'हुः' अप्यर्थे विकथादीति गम्यते, 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भावः । गुरून् परिभावयति गुरुपरिभावको नित्यम् , किमुक्तं भवति ?-असम्यक्प्रत्युपेक्षमाणः अन्यद्वा वितथमाचरन् गुरुभिश्वोदितस्तानेव अभिभवति, यथा-स्वयमेव प्रत्युपेक्षध्वम्, युष्माभिरेव वयमित्थं शिक्षिताः ततो युष्माकमेवैष दोष इत्यादि ॥ १०॥ किञ्च-बहुमायी' प्रभूतवञ्चनाप्रयोगवान् 'प्रमुखरः' प्रकर्षण मुखरः स्तब्धः लुब्धः 'अनिग्रहश्च' अविद्यमानेन्द्रियनिग्रहः 'असंविभागी' गुरुग्लानादीनामुचितमशनादि न | यच्छति, "अचियत्ते" त्ति गुवादिष्वप्यप्रीतिमान् , शेषं तथैव ॥११॥ तथा 'विवादं' वाकलह 'चः' पूरणे 'उदीरयति' कथञ्चिदुपशान्तमपि उत्प्रासनादिना प्रवृद्धिं नयति, 'अधर्मः' निर्धर्मः, आप्तां-सद्बोधरूपतया हितां प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आप्तप्रज्ञाहा, 'व्युद्वहे' दण्डादिघातजनिते विरोधे 'कलहे' वाचिके 'रक्तः' सक्तः, शेषं प्राग्वत् ॥ १२ ॥ तथा अस्थिरासनः कुकुचः प्राग्वत् । 'यत्र तत्र' संसक्तसरजस्कादावपीत्यर्थः निषीदति
॥२२६॥
Page #466
--------------------------------------------------------------------------
________________
XOX CXCXX CXCXCXCXCXCXCXCX
'आसने' पीठादौ 'अनायुक्तः' अनुपयुक्तः सन् शेषं प्राग्वत् ॥ १३ ॥ तथा सरजस्कपादः स्वपिति, किमुक्तं भवति ? - असंयमं प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा 'शय्यां' वसतिं न प्रतिलेखयति, 'संस्तारके' कम्बलादौ सुप्त इति शेषः, 'अनायुक्त:' ''कुक्कुडिपायपसारण आयामेउं पुणो वि आउंटे" इत्याद्यागमानुपयुक्तः, शेषं तथैव ॥ १४ ॥ तपो| विपयं पापश्रमणत्वमाह - "दुद्धदहि" त्ति दधिदुग्धे, विकृतिहेतुत्वाद् विकृती, उपलक्षणत्वाद् घृताद्यशेपविकृतिपरिग्रहः, आहारयति 'अभीक्ष्णं' वारं वारं तथाविधपुष्टालम्बनं विनेति भावः, अत एव अरतश्च 'तपः कर्मणि' अनशनादौ, शेषं - प्राग्वत् ॥ १५ ॥ तथा अस्तमयति 'चः' पूरणे सूर्ये आहारयति 'अभीक्ष्णं' पुनः पुनर्दिने दिने इत्यर्थः, यदि चासौ केनचिद् गीतार्थसाधुना चोद्यते, यथा - आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ? दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एतामवाप्य तपस्युद्यन्तुमुचितमिति, ततः किम् ? इत्याह – “चोइओ पडिचोएइ" त्ति चोदितः प्रतिचोदयति, यथा— कुशलस्त्वमुपदेशदाने न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान् न विकृष्टतपोऽनु| तिष्ठति ?, शेषं तथैव ॥ १६ ॥ ' आचार्य परित्यागी' ते हि तपः कर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बालग्लानादिभ्यो दापयन्ति, अतोऽतीबाहारलोभेन तत्परित्यजनशीलः । परपापण्डान्-सौगतादीन् “मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्यभिप्रायवतोऽत्यन्ताहारप्रसक्तान् सेवते - तथा तथोपसर्पति इति परपाषण्डसेवकः, तथा स्वेच्छाचारितया गणाद् गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, अत एव दुष्टं भूतं - जातमस्य 'दुर्भूतः ' दुराचारतया निन्द्यो भूत इत्यर्थः ॥ १७ ॥ वीर्याचारविषयमाह — स्वकं गृहं परित्यज्य परगेहे "वावडि" त्ति 'व्याप्रियते' पिण्डाद्यर्थी स्वतस्तत्कृत्यानि कुरुते, 'निमित्तेन च' शुभाशुभकथनादिना 'व्यवहरति' द्रव्याद्यर्जनं करोति ॥ १८ ॥ "कुक्कुटी वत्पादप्रसारणं आयम्य पुनरपि आकुञ्चयेत् ।”
पापस्थानवर्जनवक्तव्यता ।
Page #467
--------------------------------------------------------------------------
________________
सप्तदर्श
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पापश्रमणीयाख्यमध्ययनम्।
पापस्थान
वजेनवक्तव्यता।
॥२२७॥
स्वज्ञातिभिः-निजबन्धुभिर्यः स्नेहाद् दीयते पिण्डः स स्वज्ञातिपिण्डस्तं 'जेमति' भुङ्क्ते, नेच्छति 'सामुदानिक' भैक्षम् , गृहिणां निषद्यां पर्यङ्कतूल्यादिकां शय्यां 'वाहयति' सुखशीलतया आरोहतीति सूत्रचतुर्दशकार्थः ॥ १९ ॥ सम्प्रति | अध्ययनार्थमुपसंहरन् उक्तरूपदोषाऽऽसेवनपरिहारयोः फलमाह
एयारिसे पंचकुसीलऽसंवुडे, रूवंधरे मुणिपवराण हेडिमे । अयंसि लोए विसमेव गरहिए, ण से इहं व परस्थ लोए ॥२०॥ जे वजए एते सदा उ दोसे, से सुपए होइ मुणीण मज्झे।
अयंसि लोए अमयं व पूइए, आराहए लोगमिणं तहा परं ॥ २१॥ ति बेमि ॥ व्याख्या-'एतादृशः' ईदृशः पञ्चकुशीलाः-पार्श्वस्थादयस्तद्वदसंवृतः 'रूपधरः' रजोहरणादिवेषधरः, प्राकृतत्वाच्च बिन्दुनिर्देशः, 'मुनिप्रवराणां' प्रवरयतीनां "हेट्ठिमो” त्ति 'अधोवर्ती अतिजघन्यसंयमस्थानवर्तितया निकृष्टः, एतत्फलमाह-"अयंसि लोए विसमेव गरहिए न से इहं नेव परत्थ लोए" त्ति अस्मिन् लोके 'विषमिव गरल इव गर्हितः |अत एव स न इह नैव परलोके अर्घतीति शेष इति ॥ यो वर्जयति 'एतान्' उक्तरूपान् “सया उ" ति सदैव दोषान् सः 'सुव्रतः' प्रशस्यव्रतो भवति मुनीनां मध्ये तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजितः आराधयति लोकमिमं तथा 'परं' परलोकमिति सूत्रद्वयार्थः ॥ २०-२१ ॥'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
FIRastrasesasteraserasenastasecasaseasesastarastrastra ॥इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसुत्रलघुटीकायां सुख
बोधायां पापश्रमणीयाख्यं सप्तदशमध्ययनं समाप्तम् ॥ RasSRRRRRSERSERSZERKERSERTAGORSRSRSR
॥२२७॥
reerseRS
resRGERER
Page #468
--------------------------------------------------------------------------
________________
अथ संयतीयाख्यमष्टादशमध्ययनम् ।
सञ्जयराजवक्तव्यता।
उक्तं सप्तदशमध्ययनम् । अधुना संयतीयाख्यमष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहाऽनन्तराध्ययने पापस्थानवर्जनमुक्तम् , तच्च संयतस्यैव, स च भोगर्द्धित्यागत एवेति स एव सञ्चयोदाहरणत इहोच्यते' इत्यनेन सम्बन्धेनायातस्यास्यादिसूत्रम्
कंपिल्ले नगरे राया, उदिन्नबलवाहणो । णामेणं संजए णाम, मिग, उवणिग्गए॥१॥ व्याख्या-काम्पिल्ये नगरे राजा, उदीर्णम्-उदयप्राप्तं बलं-चतुरङ्गं वाहनं च-गिल्लिथिल्ल्यादिरूपं यस्य सः, तथा स च नाम्ना सञ्जयः 'नामेति प्राकाश्ये, ततः सञ्जय इति प्रसिद्धः, 'मृगव्यां' मृगयां, पाठान्तरेण मृगवधं वा प्रतीति शेषः, 'उपनिर्गतः' निर्यातः तत एव नगरादिति गम्यते इति सूत्रार्थः॥१॥ स च कीदृग् विनिर्गतः ? किं च कृतवान् ? इत्याह
हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सवओ परिवारिए ॥२॥ मिए छुभित्ता हयगओ, कंपिल्लज्जाणकेसरे। भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥ व्याख्या-सुव्यत्ययाद् यानीकेन गजानीकेन रथानीकेन, तथैव च पदातीनां समूहः पादातं तदनीकेन महता सर्वतः परिवारितः मृगान् ‘क्षित्वा' प्रेरयित्वा 'हयगतः' अश्वारूढः, "कंपिल्लुजाणकेसरे" त्ति काम्पिल्यस्य सम्बन्धिनि केशरनाम्न्युद्याने 'भीतान् त्रस्तान् 'श्रान्तान्' इतस्ततः प्रेरणेन खिन्नान् 'मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये "वहेइ" त्ति हन्ति रसमूच्छित इति सूत्रद्वयार्थः ॥ २-३ ॥ अत्रान्तरे यदभूत् तदाहअह केसरम्मि उज्जाणे, अणगारे तवोधणे । सज्झायझाणसंजुत्ते, धम्मज्झाणं झियायइ॥४॥
Page #469
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २२८ ॥
अप्फोवमंडवम्मी झायई झवियासवे । तस्सागए मिगे पासं, वहेइ से णराहिवे ॥ ५ ॥
व्याख्या – 'अथ' अनन्तरं केसरे उद्याने अनगारः तपोधनः स्वाध्यायध्यानसंयुक्तः अत एव धर्मध्यानं ध्यायति ॥ "अप्फोवमंडवम्मि" त्ति अप्फोव इति-वृक्षाद्याकीर्णः स चासौ मण्डपश्च- नागवहयादिसम्बन्धी अप्फोवमण्डपस्तस्मिन् ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानम् अतिशयख्यापकम्, “झविय" त्ति क्षपिता आश्रवाः - हिंसादयो येन स तथा, 'तस्य' अनगारस्य 'आगतान्' मृगान् 'पार्श्व' समीपं हन्ति स नराधिप इति सूत्रद्वयार्थः ॥ ४-५ ॥
अह आसगओ राया, खिष्पमागम्म सो तहिं । हुए मिगे उपासित्ता, अणगारं तत्थ पासई ॥ ६ ॥ व्याख्या – 'अथ' अनन्तरम् अश्वगतो राजा क्षिप्रमाऽऽगत्य सः 'तस्मिन् ' मण्डपे हतान् "मिगे उ" त्ति मृगानेव न पुनरनगारमित्यर्थः दृष्ट्वा अनगारं तत्र पश्यति च इति सूत्रार्थः ॥ ६ ॥ ततः किमकार्षीत् ? इत्याहअह राया तत्थ संभंतो, अणगारो मणाऽऽहओ । मए उ मंदपुन्नेणं, रसगिद्वेण घचुणा ॥ ७ ॥ आसं विसज्जइत्ता णं, अणगारस्स सो णिवो। विणएणं वंदई पाए, भगवं । एत्थ मे खमे ॥ ८ ॥ अह मोणेण सो भगवं, अणगारे झाणमस्सिए । रायाणं ण पडिमंतेइ, तओ राया भयहुओ ॥ ९ ॥ संजओ अहमस्सी ति, भगवं ! वाहराहि मे । कुद्धे तेएण अणगारे, डहेज णरकोडिओ ॥ १० ॥
व्याख्या— अथ राजा 'तत्रे'ति तद्दर्शने सति 'सम्भ्रान्तः' भीतो यथा अनगारो 'मनाक्' स्तोकेनैव आहतः, तदासन्नमृगहननाद् इत्यभिप्रायः, मया 'तुः' पूरणे, मन्दपुण्येन रसगृद्धेन "घत्तुण" त्ति 'घातुकेन' हननशीलेन ॥ ततश्च अश्वं "विसृज्य' विमुच्य " " प्राग्वद् अनगारस्य स नृपः विनयेन वन्दते पादौ, वक्ति च - यथा भगवन् ! 'अत्र' मृगवधे ममापराधमिति शेषः क्षमस्व || अथ मौनेन स भगवान् अनगारो ध्यानम् 'आश्रितः स्थितो राजानं 'न प्रतिमन्त्रयते'
अष्टादशं संगती
याख्यम
ध्ययनम् ।
सञ्जयराज
वक्तव्यता ।
॥ २२८ ॥
Page #470
--------------------------------------------------------------------------
________________
उ०म० ३९
न प्रतिवक्ति, यथा - अहं क्षमिध्ये न वेति, 'ततः' कारणाद् राजा 'भयद्रुतः ' भयत्रस्तः, यथा न ज्ञायते किं किमेष क्रुद्धः करिष्यति ? इति । उक्तवांश्च - यथा सञ्जयनामा राजा अहमस्मि न तु नीच इत्यभिप्रायः, 'इति' अस्माद् हेतोर्भगवन् ! 'व्याहर' सम्भाषय 'मे' इति माम् । स्यात् — किमेवं भवान् भयद्रुतः ? इत्याह — ऋद्धः 'तेजसा ' तेजोलेश्यादिना अनगारो दहेद् नरकोटीः आस्तां शतं सहस्रं वेति, अतो भयद्रुतोऽहमिति सूत्रचतुष्टयार्थः ॥ ७-८- ९-१० ॥ इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाह
१४ ॥
१५ ॥
अभयं पत्थिवा! तुभं, अभयदाया भवाहिय । अणिचे जीवलोगम्मि, किं हिंसाए पसज्जसि १ ॥११॥ जया सर्व्वं परिचज्ज, गंतवमवसस्स ते । अणिचे जीवलोगम्मि, किं रज्जम्मि पसज्जसि ? ॥ १२ ॥ जीवियं चैव रूवं च, विज्बुसंपायचंचलं । जत्थ तं मुज्झसि रायं !, पेचत्थं णाववुझसे ॥ १३ ॥ दाराणि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति य ॥ णीहरंति मयं पुत्ता, पियरं परमदुक्खिया । पियरो वि तहा पुत्ते, बंधू रायं ! तवं चरे ॥ ततो तेणऽज्जिए दबे, दारे य परिरक्खिए । कीलंतऽन्ने नरा रायं !, हट्टतुट्ठमलंकिया ॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ व्याख्या -अभयं पार्थिव ! तव । इत्थं समाश्वास्योपदेशमाह - अभयदाता च भव, यथा भवतो मृत्युभयम् एवमन्येषामपीति भावः, चशब्दो योजित एव । अनित्ये जीवलोके किं हिंसायां प्रसजसि ? नरकहेतुरियं न कर्त्तुमुचितेति भावः ॥ | अन्यच्च - यदा 'सर्व' कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः 'अवशस्य' अस्वतन्त्रस्य 'ते' तव, ततोऽनित्ये जीवलोके किं राज्ये प्रसजसि ? ॥ जीवलोकानित्यत्वमेव भावयितुमाह-जीवितं चैव रूपं च विद्युत्सम्पातः - विद्यु
१६ ॥
१७ ॥
सञ्जयराज - वक्तव्यता |
Page #471
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
सञ्जयराजवक्तव्यता।
॥२२९॥
चलनं तद्वत् चञ्चलं 'यत्र' जीविते रूपे च त्वं मुह्यसि राजन्! प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे ॥तथा "दाराणि य" त्ति दाराश्च सुताश्चैव मित्राणि च तथा बान्धवा जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्तायुपभोगत उपजीवन्ति, मृतं नानुव्रजन्त्यपि, किं पुनः सह यास्यन्ति ?, चशब्दस्य अप्यर्थत्वादिति, अतो दारादिष्वपि कृतघ्नेषु नाऽऽस्था विधेयेति भावः॥ पुनस्तत्प्रतिबन्धनिराकरणायाह-नीहरंति" त्ति निस्सारयन्ति मृतं पुत्राः पितरं 'परमदुःखिताः' अतिशयदुःखिता अपि, पितरोऽपि तथा पुत्रान् , "बंधु" त्ति बन्धवश्व बन्धूनिति शेषः, ततो राजन् ! तपः 'चरेः' आसेवस्व ।। अपरश्च-'ततः' |निःसारणादनन्तरं 'तेन' पित्रादिना अर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन दारश्चेति गम्यते
अन्ये नरा राजन् ! 'हृष्टतुष्टाऽलङ्कताः' तत्र हृष्टा:-बहिःपुलकादिमन्तः तुष्टा:-आन्तरप्रीतिभाजः अलङ्कृताः-विभूषिताः, |यत ईदशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति सम्बन्धः॥ मृतस्य को वृत्तान्तः? इत्याह तेनाऽपि यत् कृतं कर्म शुभ वा 'यदि वा' इति अथवा अशुभं कर्मणा तेनैव न तु धनादिना संयुक्तो गच्छति, तुशब्दो योजित एव, 'परम्' अन्य भवम् , यतश्च शुभाशुभयोरनुयायिता ततः शुभहेतुं तपश्चरेरिति भाव इति सूत्रसप्तकार्थः॥११-१२-१३-१४-१५१६-१७ ॥ ततस्तद्वचः श्रुत्वा राजा किमचेष्टत ? इत्याहसोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगणिवेगं, समावन्नो नराहिवो ॥१८॥ संजओ चहउं रज्जं, णिक्खंतो जिणसासणे । गहभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ __ व्याख्या-सुगममेव । नवरं "महय" त्ति महता आदरेणेति शेषः, सुव्यत्ययात् महत् 'संवेगनिर्वेद' तत्र संवेग:मोक्षाऽभिलाषः निर्वेदः-संसारोद्विग्नता ॥ १८॥ १९॥ स चैवंग्रहीतप्रव्रज्योऽवगतहेयोपादेयविभागो दशविधचक्रवालसामाचारीरतश्च अनियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत् तदाह
॥२२९॥
Page #472
--------------------------------------------------------------------------
________________
सञ्जय
राजर्षेवक्तव्यता।
चेचा रट्ट पञ्चइओ, खत्तिए परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥२०॥ |किं णामे ? किंगोत्ते?, कस्सऽहाए व माहणे?। कहं पडियरसी बुद्धे ?, कहं विणीय त्ति वुच्चसी?॥२१॥ | व्याख्या-त्यक्त्वा राष्ट्रं प्रबजितः 'क्षत्रियः' अनिर्दिष्टनामा परिभाषते सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत् , ततश्च्युत्वा क्षत्रियकुलेऽजनि, तत्र च कुतश्चित् तथाविधनिमित्ततः स्मृतपूर्वजन्मा, तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , विहरंश्च सञ्जयमुनिं दृष्ट्वा तद्विमार्थमिदमुक्तवान् यथा ते दृश्यते रूपं 'प्रसन्नं विकाररहितं 'ते' तव 'तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः 'मनः' चित्तम् , अन्तःकलुषितायां हि बहिरप्येवं प्रसन्नताऽसम्भवः॥ तथा किं नामा? किं गोत्रः ? "कस्सऽहाए व"त्ति कस्मै वा अर्थाय 'माहनः' प्रव्रजितः ? 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे 'बुद्धान्' आचार्यादीन् ? कथं विनीत इत्युच्यसे ? इति सूत्रद्वयार्थः ॥ २०-२१ ॥ सञ्जयमुनिराहसंजओ नाम नामेणं, तहा गोत्तण गोयमे । गद्दभाली ममायरिया, विजाचरणपारगा॥ २२॥
व्याख्या-सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति गम्यते । शेषप्रश्नत्रयनिर्वचनमाह-गईभालयो मम आचार्याः 'विद्याचरणपारगाः' श्रुतचारित्रपारगताः । एवं च वदतोऽयमाशयः-यतो गर्दभाल्यभिधानाचार्यैर्जीवघातान्निवर्तितोऽहम् , विद्याचरणपारगत्वाच तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तम् , ततस्तदर्थं माहनोऽस्मि । यथा च तदुपदेशस्तथा गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ॥ २२ ॥ इत्थं विमृश्य तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहकिरियं अकिरियं विणयं, अन्नाणं च महामुणी!। एतेहिं चउहि ठाणेहिं, मेयन्ने किं पभासह १॥२॥
व्याख्या-'क्रिया' अस्तीत्येवंरूपा, प्राकृतत्वाद् नपुंसकनिर्देशः, 'अक्रिया' तद्विपरीता, 'विनयः' नमस्करणादिः,
Page #473
--------------------------------------------------------------------------
________________
अष्टादर्श
श्रीउत्तराभ्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधा- ख्या लघुवृत्तिः ।
॥२३०॥
लिङ्गव्यत्ययः प्राग्वत् , तथा 'अज्ञानं' तत्त्वानवगमः, 'चः' समुच्चये, महामुने! 'एतैः' क्रियादिमिश्चतुर्भिः स्थानः | "मेयने" त्ति मेय-ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिमिः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्त्वपरिच्छेदिन इत्यर्थः, संयती'किमिति कुत्सितं "पहासई" त्ति प्रभाषन्ते, विचाराक्षमत्वात् । तथा हि-ये तावत् क्रियावादिनस्तेऽस्तिक्रिया
याख्यमविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसौ इत्यायेकान्तवादमभ्युपगताः, कुत्सितभाषणं
ध्ययनम्। चैतत् , युक्त्या-ऽऽगमबाधितत्वात्। अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्येव, एतच्चासङ्गततरम् , प्रत्यक्षा-8 | दिप्रमाणप्रसिद्धत्वात् तस्य । वैनयिकवादिनस्तु सुर-नृपति-यति-करि-तुरग-गो-महिष्य-ऽजा-ऽश्व-शृगाल-काक-बक
सञ्जयमकरादिनमस्करणात् क्लेशक्षयमभ्युपगताः, अयुक्तं चैतद्, लोकसमयवेदेषु गुणाधिकस्यैव विनयाईत्वेन प्रसिद्धत्वात् ,
राजर्षे तदितरविनयस्य चाशुभफलत्वात् । अज्ञानवादिनस्तु किमात्मादिस्वरूपज्ञानेन?, अपवर्ग प्रत्यनुपयोगित्वात् ज्ञानस्य; केवलं
वक्तव्यता। कष्टं तप एव कार्यम् , नहि कष्टं विनेष्टसिद्धिरिति प्रतिपन्नाः, इदं च दुर्भाषिततरम् , ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् । अतः सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति स्थितमिति सूत्रार्थः ॥ २३॥ न चैतत् स्वामिप्रायेणोच्यते किन्तु
इइ पाउकरे बुद्धे, नायए परिनिबुडे । विजाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥ व्याख्या-'इती'त्येतत् क्रियादिवादिनः कुत्सितं प्रभाषन्त इत्येवंरूपं “पाउकरे" त्ति 'प्रादुरकार्षीत्' प्रकटितवान्, 'बुद्धः' अवगततत्त्वा, ज्ञात एव 'ज्ञातकः' क्षत्रियः, स चेह प्रस्तावाद महावीरः। 'परिनिर्वृतः' कषायानलविध्यापनात् शीतीभूतः विद्याचरणाभ्यां-क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, अत एव 'सत्यः' सत्यवाकू, तथा 'सत्य- ॥२३०॥ पराक्रमः' सत्यवीर्य इति सूत्रार्थः ॥ २४ ॥ तेषां च फलमाह
पडंति नरए घोरे, जे णरा पावकारिणो। दिवं च गई गच्छंति, चरित्ता धम्ममारियं ॥२५॥
Page #474
--------------------------------------------------------------------------
________________
सञ्जय
राजर्षे
वक्तव्यता।
व्याख्या-पतन्ति नरके घोरे ये नराः पाप-प्रस्तावाद् असत्प्ररूपणारूपं कत्तुं शीलमेषां ते पापकारिणः । ये तु - एवंविधा न भवन्ति ते किम् ? इत्याह-दिव्यां पुनर्गतिं, 'चः' पुनरर्थे गच्छन्ति चरित्वा धर्मम् आर्यम् । तदयमभिप्रायःअसत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव भवता भाव्यमिति सूत्रार्थः ॥ २५ ॥ कथं पुनरमी पापकारिणः ? इत्याह
मायाबुईयमेयं तु, मुसाभासा निरत्थिया। संजममाणो वि अहं, वसामि इरियामि य॥२६॥ SI व्याख्या-मायया-शाठ्येन “बुइयं" ति उक्तं मायोक्तम् 'एतत्' यदनन्तरं क्रियादिवादिभिरुक्तम् , 'तुः' एवकारार्थः,
स च मायोक्तमेव इत्यत्र योज्यः, अतश्चैतद् मृषाभाषा 'निरर्थिका' सम्यगभिधेयशून्या, तत एव च "संजममाणो वि" |त्ति अपिरेवकारार्थः, ततः 'संयच्छन्नेव' उपरमन् एव तदुक्त्याकर्णनादिभ्यः 'अहमिति आत्मनिर्देशो विशेषेण तत्स्थिरीकरणार्थम् , उक्तं हि-"ठिओ ठावए परं" ति 'वसामि' तिष्ठामि उपाश्रय इति शेषः, "इरियामि य" ति ईरे च' गच्छामि गोचरादिष्विति सूत्रार्थः ॥ २६ ॥ कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसि ? इत्याहसचे ते विदिता मज्झं, मिच्छादिट्ठी अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥२७॥ | व्याख्या-सर्वे 'ते' क्रियादिवादिनो विदिता मम, यथाऽमी मिथ्यादृष्टयः तत एव 'अनार्याः' अनार्यकर्मप्रवृत्ताः ।। कथं पुनस्ते एवंविधास्तव विदिताः ? इत्याह-विद्यमाने सति 'परलोके' अन्यस्मिन् जन्मनि सम्यगू जानामि आत्मानम. ततः परलोकात्मनः सम्यग्वेदनाद् मम ते विदिताः, ततोऽहं तदुक्त्याकर्णनादिभ्यः संयच्छामीति सूत्रार्थः ॥ २७॥ कथ
पुनस्त्वं महात्मन् ! आत्मानमन्यजन्मनि जानासि ? इत्याह*अहमासी महापाणे, जुइमं वरिससओवमे।जा सा पाली महापाली, दिवा वरिससओवमा ॥२८॥
से चुए बंभलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिंच, आउं जाणे जहा तहा ॥२९॥
Page #475
--------------------------------------------------------------------------
________________
श्रीउत्तराव्याख्या-'अहमासि" त्ति अहमभूवं 'महाप्राणे' ब्रह्मलोकविमाने द्युतिमान् , “वाससयोवमे" त्ति वर्षशतजीविना
अष्टादशं ध्ययनसूत्रे उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपी समासः, अयमर्थः-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते एवम-10
संयतीश्रीनेमिचहमपि तत्र परिपूर्णायुरभूवम् । तथाहि-या सा पालिरिव पालिः-जीवितधारणाद् भवस्थितिः सा चोत्तरत्र महाशब्दो
याख्यमन्द्रीया Xपापियो
पादानादिह पल्योपमप्रमाणा 'महापाली' सागरोपमप्रमाणा, तस्या एव महत्त्वात् । दिवि भवा दिव्या वर्षशतैः-केशो- ध्ययनम्। सुखबोधा-शादानसिपमा तयार द्धारहेतुभिरुपमा अर्थात् पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मम महापाली दिव्या भवस्थितिरासीद् इत्युपस्कारः ।
सञ्जयख्या लघु| अतश्चाहं वर्षशतोपमायुरभूवमिति भावः ॥ 'से' इत्यथ स्थितिपरिपालनानन्तरं च्युतो ब्रह्मलोकाद् मानुष्यं भवमागतः,
राजर्षे वृत्तिः । इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्याय अतिशयान्तरमाह-आत्मनश्च परेषां च आयुर्जाने 'यथा' येन प्रकारेण
वक्तव्यता। ॥२३१॥
स्थितमिति गम्यते 'तथा' तेनैव प्रकारेण न त्वन्यथेत्यभिप्राय इति सूत्रद्वयार्थः ।। २८-२९ ॥ इत्थं प्रसङ्गतोऽपृष्टमपि | स्ववृत्तान्तमावेद्योपदेष्टुमाहणाणा रुइंच छंदं च, परिवजेज संजए। अणट्टा जे य सवत्था. इति विजामणुसंचरे ॥ ३०॥
व्याख्या-'नाना' अनेकधा 'रुचिं च' प्रक्रमाच्च क्रियावाद्यादिमतविषयमभिलाषं 'छन्दश्च' स्वमतिविकल्पितमभिप्रायम् , इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः, तथा 'अनर्थाः' निःप्रयोजना ये च व्यापारा इति गम्यते, | "सत्वत्था” इति आकारस्यालाक्षणिकत्वात् 'सर्वत्र' क्षेत्रादौ तान् परिवर्जयेदिति सम्बन्धः, 'इति' इत्येवंरूपां 'विद्या' सम्यग्ज्ञानात्मिकां 'अन्विति लक्षीकृत्य 'सञ्चरेः' सम्यक् संयमाध्वनि याया इति सूत्रार्थः ॥ ३०॥ अन्यच्च
॥२३१॥ पडिकमामि पसिणाणं, परमंतेहिं वा पुणो। अहो उदिए अहोरायं, इति विजा तवं चरे॥३१॥ व्याख्या-'प्रतिक्रमामि' प्रतिनिवर्ते “पसिणाणं" ति 'प्रश्नेभ्यः' शुभाशुभसूचकेभ्यः अङ्गुष्ठप्रभादिभ्यः, तथा परे
XXXXXXXXXXXX
Page #476
--------------------------------------------------------------------------
________________
सञ्जय
राजर्षे
वक्तव्यता।
गृहस्थास्तेषां मन्त्राः-तत्कार्यालोचनरूपास्तेभ्यः, 'वा' समुच्चये, 'पुनः' विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि । सोपस्कारत्वात् सूत्रस्य अमुनाऽभिप्रायेण यः संयम प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः' धर्म प्रत्युद्यतः । कश्चिदेव हि महात्मा एवंविधः सम्भवति, 'अहोरात्रम्' अहर्निशम् 'इति' एतद् अनन्तरोक्तं "विज" त्ति 'विद्वान्' जानन "तवं" ति गम्यमानत्वाद् अवधारणस्य तप एव न तु प्रश्नादि 'चरेः' आसेवस्खेति सूत्रार्थः ॥३१॥ अत्रान्तरे "अप्पणो य परेसिं चे"त्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनोक्तम्-कथं भवानायुर्जानातीति पृष्टोऽसावाहजं च मे पुच्छसी काले, सम्म सुद्धेण चेयसा। ताई पाउकरे बुद्धे,तं णाणं जिणसासणे ॥३२॥ | व्याख्या-यच्च 'मे' इति मां पृच्छसि 'काले' कालविषयं सम्यक् शुद्धेन चेतसा उपलक्षितः, "ताई" ति सूत्रत्वात् तत् 'प्रादुःकृतवान्' प्रकटीकृतवान् , 'बुद्धः' सर्वज्ञः अत एव तद् ज्ञानं जिनशासने, सावधारणत्वाद् वाक्यस्य जिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि
जानीषे । पूर्वोक्तश्च आयुर्विज्ञानविषयः सञ्जयमुनिना कृतः प्रश्नोऽस्मादेव प्रतिवचनात् लक्ष्यत इति सूत्रार्थः ॥ ३२ ॥ alपुनरुपदेष्टुमाहकिरियं च रोयए धीरे, अकिरियं परिवजए। दिट्ठीए दिहिसंपन्ने, धम्म चर सुदुच्चरं ॥३३॥
व्याख्या-क्रियां च' अस्तिजीव इत्यादिरूपां रोचयेत् 'धीरः' अक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिका परिवर्जयेत्, ततश्च 'दृष्ट्या' सम्यग्दर्शनात्मिकया उपलक्षितो दृष्टिः-बुद्धिः सा चेह प्रस्तावात् सम्यग्ज्ञानात्मिका तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्म चर सुदुश्चरमिति सूत्रार्थः ॥ ३३ ॥ पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषोदाहरणैः स्थिरीकर्तुमाह
Page #477
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्।
सञ्जय
राजर्षे
वक्तव्यता।
॥२३२॥
OXOXOXOXOXOXOX8XOXOXOXOX
एयं पुन्नपयं सोचा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चेचा कामाई पच्चए ॥३४॥ सगरो वि सागरंतं, भरहवासं णराहिवो । इस्सरियं केवलं हेच्चा, दयाए परिनिबुडे ॥ ३५ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ। पवनमन्भुवगओ, मघवं णाम महाजसो ॥ ३६॥ सणंकुमारो मणुस्सिंदो, चक्कवट्टी महिडिओ। पुत्तं रजे ठवेऊणं, सो वि राया तवं चरे ॥ ३७॥ चइत्ता भारहं वासं, चक्कवही महिडिओ। संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥ ३८॥ इक्खागरायवसभो, कुंथू णाम णरेसरो। विक्खायकित्ती भगवं, पत्तो गइमणुत्तरं ॥ ३९॥ सागरंतं चइत्ता णं, भरहं णरवरीसरो । अरो य अरयं पत्तो, पत्तो गइमणुत्तरं ॥४०॥ चइत्ता भारहं वासं, चक्कवही महिडिओ। चइत्ता उत्तमे भोगे, महापउमो तवं चरे ।। ४१॥ एगच्छत्तं पसाहित्ता, महिं माणणिसूरणो। हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ॥४२॥ अनिओ रायसहस्सेहिं, सुपरिचाई दमं चरे। जयणामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ दसन्नरजं मुइयं, चइत्ता णं मुणी चरे। दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥४४॥ नमी नमेइ अप्पाणं, सक्खं सकेण चोइओ। चइऊण गेहं वइदेही, सामन्ने पज्जुवडिओ ॥ ४॥ करकंडू कलिंगेसु, पचालेसु य दुम्मुहो । णमी राया विदेहेसु, गंधारेसु य णग्गई ॥ ४६॥ एते णरिंदवसभा, णिक्वंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामन्ने पज्जुवटिया ॥४७॥ सोवीररायवसभो, चेचा रजं मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥४८॥ तहेव कासीराया वि, सेओसच्चपरक्कमो। कामभोगे परिचज, पहणे कम्ममहावणं ॥४०॥
**OXXXXXXXX
॥२३२॥
Page #478
--------------------------------------------------------------------------
________________
भरतचक्रिणो वक्तव्यता।
XoxoXXX XOXOXOXOXOXOX
तहेव विजओ राया, अणहाकित्तिपवए । रज तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ तहेवुग्गंतवं किच्चा, अवक्खित्तेण चेयसा । महाबलो रायरिसी, आदाय सिरसा सिरिं॥५१॥ ___ व्याख्या-'एतद्' अनन्तरोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते-गम्यतेऽनेनार्थ इति पद-क्रियादिवादिस्वरूपं नानारुचिपरिवर्जनाद्यावेदकं शब्दसन्दर्भ श्रुत्वा, अर्थः-अर्थ्यमानतया स्वर्गापवर्गादिः धर्मः-तदुपायभूतः श्रुतधर्मादिः ताभ्यामुपशोभितमर्थधर्मोपशोभितं 'भरतोऽपि' प्रथमचक्रवर्ती, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्ष त्यक्त्वा “कामाई" ति चस्य गम्यमानत्वात् कामांश्च “पवए" त्ति प्राब्राजीत् ॥ तथाहि___ अत्थि अवज्झाए नयरीए सिरिउसहनाहपढमसुओ, पुवभवकयमुणिजणवेयावच्चऽजियचक्किभोओ भरहो नाम | पढमचक्कवट्टी । तस्स य णवण्हं निहीणं चउदसण्हं रयणाणं बत्तीसाए महाणरवइसहस्साणं चउसट्ठीए पवरावरोहजुवईसहस्सीणं बावत्तरिपुरवरसहस्साणं छन्नउईगामकोडीणं चुलसीहयगयरहसयसहस्साणं छक्खंडस्स भरहस्साहेवच्चं करेंतस्स वत्थाहारदाणेण साहम्मियवच्छल्लं कुणमाणस्स उसभजिणनिवाणगमणाणतरं च सयंकारियअट्ठावयसिहरसंठियचउमुहजोयणायामतिगबुस्सियएगजिणाययणमझपरिट्ठियमणिपीढिओवरिदेवच्छंदयसिरपत्तेयसिंहासणपइट्ठावियाणं नियनियवनपमाणोववेयाणं उसभाइचउवीसजिणपडिमाणं वंदणऽञ्चणं समायरंतस्स अइकंता पंच पुवलक्खा । अन्नया महाविभूईए उचट्टियमज्जियदेहो सवालंकारविभूसियसरीरो आयरिसभवणमइगओ। तत्थ य सबंगिओ पुरिसो दीसइ । तत्थ |सदेहं पेच्छमाणस्स अंगुलेयगं पडियं, तं च तेण न नायं पडमाणं । पलोयंतस्स जाहे सा अंगुली दिद्विम्मि पडिया ताहे असोहंतिया दिहा। तओ कडयं पि अवणेइ, एवमेकेकमवर्णितेण सव्वमाभरणमवणीयं । ताहे अप्पाणं उझियपउमं पउमसरं व असोहंत पेच्छिय संवेगमावन्नो, चिंतिउंच पवत्तो-अहो! आगंतुगवेहिं भूसियं चेव रेहइ सरीरं न सहावसुंदरमेयं,
Page #479
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
अष्टादशं संयतीयाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
भरतचक्रिणो वक्तव्यता।
२३३॥
सुंदरं पि वत्थु विणस्सए इमस्स संगणं । तथाहि-मणुन्नमसणं पाणं, खाइमं साइमं वरं । सरीरसंगमावन्नं, सब पि असुई। भवे ॥१॥ वरं वत्थं वरं पुप्फं, वरं गंधविलेवणं । विणस्सए सरीरेण, वरं सयणमासणं ॥२॥ निहाणं सबरोगाणं, कयग्घमथिरं इमं । पंचासुहभूयमयं, अथक्कपरिकम्मणं ॥३॥ ता सबहा न जुत्तमेयस्स कारणे दुल्लहं मणुस्सजम्मं लद्धं पावकम्मकरणेण हारवित्तए । यत उक्तम्-"लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणिं दृणाति । सच्चन्दनं प्लोषति भस्मनेऽसौ, यो मानुषत्वं नयतीन्द्रियार्थे ॥१॥" एवमाइ चिंतंतस्स जाओ चरणपरिणामो । पवद्माणसुहज्झवसाणस्स य खवगसेढिपवनस्स उप्पन्नं केवलं नाणं । सक्को देवराया समागओ भणइ-दवलिंगं पडिवजह, जेण णिक्खमणमहिमं करेमि। तओ तेण पंचमुढिओ लोओ कओ । देवयाए रजोहरणपडिग्गहाइयमुवगरणमुवणीयं । दसहिं रायसहस्सेहिं समं पवइओ। सेसा णव चक्किणो सहस्सपरिवारा णिक्खंता । सक्केण वंदिओ। विहरिओ य गामागरनगरेसुं भयवं । भवसत्ते पडिबोहतो पुवसयसहस्सं केवलिपरियागं पाउणित्ता परिनिबुडो य । आइच्चजसो य सक्केण अहिसित्तो । एवं अट्ठजुगाणि अहिसित्ताणि त्ति ॥
"सगरो वि" सूत्रम् । 'सर्गरः' द्वितीयश्चक्रवर्ती सागरान्तं भारतं वर्ष नराधिप ऐश्वर्य 'केवलं' परिपूर्ण हित्वा 'दयया' संयमेन 'परिनिर्वृतः' मुक्तः । , राया माहचेजसे, महाँजसे अइबले य बैलभद्दे । बल्लेविरिय कित्तिवीरिय, जलवीरिए दंडविरिए य॥1॥
राजा आदित्ययशा, महायशा अतिबलश्च बलभद्रः । बलवीर्यः कीर्तिवीर्यो, जलवीयों दण्डवीर्यश्च ॥३॥ एएहिं अद्धभरहं, सयलं भुत्तं सिसेण धरिओ य । जिणसंतिओ य मउडो, सेसेहि न चाहओ वोढुं ॥२॥ एतैरर्द्धभरतं, सकलं भुक्तं शीर्षेण धृतश्च । जिनसत्कश्च मुकुटः, शेषैर्न शक्तः वोढुम् ॥ २॥ . होही सैगरो मैघवं, सँणकुमारो य रायसङ्कलो । संती कुंथू य अरो, हवइ सुभूमो य कोरवो ॥३॥ भविष्यति सगरो मघवान् , सनत्कुमारश्च राजशार्दूलः । शान्तिः कुन्थुश्च अरो, भवति सुभूमश्च कौरग्यः॥॥
॥२३३॥
Page #480
--------------------------------------------------------------------------
________________
सगरचक्रिणो वक्तव्यता।
KO-KO-KOKOXOXOXOXOXOXOXXX
तथाहि-अस्थि अओज्झा नयरी, तीए इक्खागकुलुब्भवो जियसत्तू राया, तस्स सहोयरो सुमित्तविजओ जुव-18 राया । विजया-जस्समईओ य इमाण भारियाओ। विजयाए चोइससुमिणसूइओ पुत्तो उववन्नो 'अजिओ' त्ति नाम बीयतित्थयरो, जसमईए वि बीओ चक्कवट्टी सगरो उववन्नो । पत्ता ते जोवणं, परिणाविया उत्तमनरिंददुहियाओ। जियसत्तुरन्ना ठविओ नियरजे अजियकुमारो, सगरो जुवरजे । अप्पणा य ससहोयरेण दिक्खा गहिया । अजियराया वि तित्थपवत्तणसमए ठविऊण रज्जे सगरं निक्खंतो । सगरो वि उप्पन्नचोद्दसरयणो साहियछक्खंडभरहो पालेइ | रजं । जाया य तस्स सूराणं वीराणं पुत्ताणं सट्ठीसहस्सा, तेसिं जेट्ठो जण्हकुमारो । अन्नया तोसिओ जण्हुकुमारेण कहिंचि सगरो । तेण भणिओ जण्हकुमारो-वरसु वरं । तेण भणियं–ताय! मम अत्थि अहिलासो जइ तुब्भेहिं अणुन्नाओ चोइसरयणसमेओ भाइबंधुसंजुओ वसुमई परिब्भमामि । पडिवन्नं राइणा । सवसहोयरसमेओ सबबलेण य पसत्थमुहुत्ते निग्गओ । परिन्भमंतो य अणेगे जणवए पेच्छंतो गाम-नगरा-ऽऽगर-सरि-गिरि-सर-काणणाई पत्तेयं पत्तो अट्ठावयगिरिं । हेट्ठा सिबिरं निवेसिऊण आरूढो उवरिं, दिढे भरहनरिंदकारियं मणिरयणकणगमयं चउवीसजिणपडिमाहिट्ठियं थूभसयसंगयं जिणाययणं । वंदिऊण य जिणिंदे पुच्छिओ मंती-केणेयं सुकयकम्मुणा अइसयरम
KeXXXXXXXXXXX)
नवमो य महापउमो, हैरिसेणो चेव रायस दुलो । जयनामो य नरवई, बारसमो बभेदत्तो य ॥ २ ॥ नवमश्च महापद्मः, हरिषेणश्चैव राजशार्दूलः । जयनामा च नरपतिः, द्वादशो ब्रह्मदत्तश्च ॥२॥ अढेव गया मुक्खं, मुंहुमो ·य भेदत्त सत्तमिपुढविं । मधैवं संर्णकुमारो, सणंकुमारं गया कप्पं ॥३॥ अष्टावेव गता मोक्षं, सुभूमश्च ब्रह्मदत्तः सप्तमीपृथिवीम् । मघवान् सनत्कुमारः, सनत्कुमारं गतौ कल्पम् ॥३॥
Page #481
--------------------------------------------------------------------------
________________
अष्टादर्श संयतीयाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघु
वृत्तिः । ।।२३४॥
सगरचक्रिणो वक्तव्यता।
..*.XOXOXOXXX
णीयं कारियं जिणभवणं? । कहिओ तेण भरहवइयरो । तं सोऊण भणियं जण्हुकुमारेण-निरूवेह अन्नं अट्ठावयसरिसं सेलं, जेण तत्थ चेइयहरं कारवेमो। निउत्तपुरिसेहि य समंतओ निरूविऊण साहियं-जहा णत्थि देव! एरिसो अन्नो गिरी । तेण भणियं-जइ एवं ता करेमो एयस्सेव रक्खं, जओ-होहिंति कालेणं लुद्धा य सढा य नरा, अहिणवकारावणाओ य पुवकयपरिपालणं वरं । तओ दंडरयणं गेण्हित्ता समंतओ महीहरस्स पासेसु ते लग्गा खणिउं । तं च | दंडरयणं सहस्सं जोयणाणि भिंदिऊण पत्तं नागभवणेसु । भिन्नाई ताई । तं च अञ्चब्भुयं पेच्छंता भीया नागकुमारा सरणं मग्गमाणा गया जलणप्पहणागरायस्स समीवं । साहिओ वइयरो। सो वि संभंतो उढिओ, ओहिणा आभोइत्ता आसुरुत्तो समागओ सगरसुयसगासं, भणियं च-भो! भो! किं तुन्भेहिं दंडरयणेण महिं भिंदिऊण कओ भवणभिंदणेण उबद्दवो नायलोयस्स ?, ता अप्पवहाय तुम्भेहिं कयमेयं, जओ-"अप्पवहाए नूणं, होइ बलं उत्तुणाण भुवणम्मि । णियपक्खबलेणं चिय, पडइ पयंगो पईवम्मि ॥ १॥” तओ तस्स उवसमणनिमित्तं भणियं जण्हुणा-भो नागराय! करेसु पसायं, उवसंहरसु संरंभ, खमसु अम्ह अवराहमेयं, न अम्हेहिं तुम्होवद्दवनिमित्तमेयं कयं, अट्ठावयचेइयरक्खट्ठा फरिहा कया एस त्ति, न पुणो एवं काहामो । उवसंतकोवो गओ सट्ठाणं जलणप्पभो। तम्मि गए भणियं जण्हुकुमारेण-एसा फरिहा दुल्लंघा वि न सोहए जलविरहिया ता पूरेमो नीरेणं ति । तओ दंडरयणेण गंगं - भिंदिऊण आणीयं जलं, भरिया फरिहा । पत्तं तं नायभवणेसु जलं । जलप्पवाहसंतत्थं नायनाइणीजणं पलायंतं पेच्छिय पउत्तोवही कोवानलपलित्तमणो आसुरुत्तो जलणप्पहो भणिउं पवत्तो-अहो! महापावाणं जइ तेसिमणुकंपाए खमिओ एक्कसिमवराहो मए, ता तेहिं अहिययरं उवद्दवो काउमाढत्तो अम्हं, अहवा दंडेण चेव नीयाणमुवसमो न सामेणं, ता दंसेमि संपइ अविणयफलं ति । पेसिया तत्वहणत्थं नयणविसा महाफणिणो । तक्खणं चिय नीहरिऊण तेहिं जलंतणय
॥२३४॥
OXOXO KOK
Page #482
--------------------------------------------------------------------------
________________
सगरचक्रिणो वक्तव्यता।
णेहिं पलोइया समाणा भासरासीभूया सवे वि सगरसुया । तं पेच्छिय जाओ हाहारवगम्भिणो महाकंदो। सिबिरे विमुककेसाओ भग्गवलयाओ तोडियहारलयाओ 'हा देव! हा देव!' त्ति पलवंतीओ लोलंति महीवीढे अवरोहजुबईओ। एवं | विलवमाणं संठवियं सेन्नं मंतिणा, जहा-ईइसो चेव एस असारो संसारो, अणिवारणिज्जो दिवपरिणामो, किमेत्थ बहुणा 4 | विलवणेणं ?, कजे मणो दिजइ, ण सोयणिज्जा य कुमारा, जओ बहुतित्थवंदणेणं इमस्स जिणालयस्स रक्खाकरणेणं बहुजणोवयारेण य उवज्जियसुहकम्मा, तेण दिजउ तुरियमेव पयाणयं, गच्छामो महारायसमीवं । अणुमन्नियं च मंतिवयणं सवेहि वि, दिन्नं पयाणयं, कमेण पत्ता णियपुरिसमासन्नं। सामंताऽमचेहि य मंतियं तत्थ-कहमिमं रायरायस्स कहिउँ पारीयइ-जं कुमारा सवे एक्कपए पेच्छंताण चेव दहा वयं च अक्खयदेहा समागया, लज्जाकरमेयं, ता पविसामो सधे चेव जलंतजलणं । एवं तेसिं मंतंताणं समागओ एगो दिओ, भणियं च तेण–किमेवमाउलीहूया? मुंचह विसायं, जओ-न संसारे किंचि सुहं असुहं वा अञ्चन्भुयमत्थि, भणियं च-“कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, जं संसारे न संभवइ ॥१॥" अहं साहेमि राइणो इमं वइयरं । पडिवन्नं तं तेहिं । ततो सो अणाहमडयं घेत्तूण 'हा! मुट्ठो मुट्ठो' त्ति कलुणं वाहरंतो गओ रायदुवारं । निसुओ राइणा तस्स विलवणसद्दो, वाहराविओ केण मुट्ठो सि?' पुच्छिओ वुत्तंतो । तेण भणियं-देव! एस एको चेव मे सुओ अहिणा दट्ठो य इमो जाओ निजिद्रो, ता काऊण करुणं जीवावेह इमं । एयम्मि अवसरे पत्ता तत्थ मंतिसामंता, पणमिऊण उवविट्ठा अत्थाणे । णरिंदेण य आणत्तो वेजो-कुण निविसमेयं । वेजेण मुणियणरिंदसुयमरणेण भणियं-देव! जम्मि गोत्ते कुले वा कोई न मओ जइ ताओ भई आणिजइ ता जीवावेमि तीए इमं । मग्गिया दिएण भूई । जाव सहस्ससो घरे घरे जायाई बंधुमरणाई। साहियं-देव ! णत्थि वेजोवइट्ठभूईए लंभो । राइणा भणियं-जइ एवं ता किं नियपुत्तं सोएसि, सवतिहु-1
३०४०
Page #483
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२३५॥
KaXXXXXXXXXXX
IIMIL यणसाहारणमिमं मरणं, भणियं च-"किं अत्थि कोइ भुवणम्मि जस्स जायंति नेय पावाइं?। नियकम्मपरिणईए, जम्म- अष्टादर्श णमरणाई संसारे ॥१॥" ता माहण! मा रुयसु, मुंच सोयं, कजं चिंतेसु, कुणसु अप्पहियं, जाव तुम पि एवं कव- संयतीलिज्जसि मचुसीहेणं । विप्पेण भणियं-देव! जाणामि अहमेयं परं पुत्तमंतरेण संपइ चेव मे कुलक्खओ होइ, दुहियाऽणा- याख्यमहवच्छलो अप्पडियप्पयावो सयलपयापालणनिरओ य देवो, ता देउ पुत्तजीवावणेण माणुसभिक्खं । रन्ना भणियं-भद्द ! ध्ययनम्। असकपडियारं विहिविलसियमेयं, भणियं च-"सीयंति सबसत्थाई एत्थ न कमंति मंततंताई।अद्दिट्टपहरणम्मी, विहिम्मि
सगर| किं पोरुसं कुणइ? ॥१॥” ता परिचयसु सोगं, करेसु परलोगहियं, मुक्खो चेव करेइ हिए णडे मए वा सोगं। विप्पेण
चक्रिणो | भणियं-महाराय ! जइ सच्चमेयं ण कायद्यो एत्थ जाणएण सोगो, ता तुमं पि मा करेजस सोगं, असंभावणिज तुम्ह
वक्तव्यता। सोयकारणं जायं । तओ संभंतेण रन्ना पुच्छियं-भो विप्प ! केरिसं सोयकारणं । विप्पेण भणियं-देव ! सहि पि तुह सुयसहस्सा कालगया। सोऊण य इमं राया वजपहारहउ व नढचेयणो सिंहासणाओ मुच्छाविहलंघलो निवडिओ। मुच्छावसाण य सागाकारयमणो मुककंठं रोविऊण पलावे काउमाढत्तो-हा पुत्ता! हा हिययदइया ! हा बधुवल्लहा ! हा सुसहावा! हा विणीया ! हा सयलगुणनिहाणा! कत्थ मं अणाहं मोत्तूण तुम्भे गया?, देह मे तुम्हविरहदुहट्टस्स दसणं, हा निग्घिणपावविहि ! एक्कपए चेव सबे ते बालए संहरंतेण किं तए अपुन्नं पूरियं? हा निठुरहियय! असज्झसुयमरणदुक्खसंतत्वं पि किं न वचसि सयखंडं ? । एवं च विलवमाणो भणिओ तेण विप्पेण-महाराय! संपइ चेव ममोवइससि संसारासारय, ता किमप्पणा गच्छसि सोयपरवसत्तं?. अहवा-परवसणम्मि सुहेणं, संसारानिच्चयं कहइ
॥२३५॥ लोओ। णियबंधुयणविणासे, सबस्स वि चलइ धीरत्तं ॥१॥ दुस्सहं च एगबंधुस्स वि नरिंद! मरणं किं पुण सट्ठीए पुत्तसहस्साणं?, तहा वि-सप्पुरिस चिय वसणं, सहति गरुयं पि साहसेकरसा । धरणि च्चिय सहइ जए, वज्जनिवार्य
Page #484
--------------------------------------------------------------------------
________________
XOM
Xन उण तंतू ॥१॥ अओ अवलंबेसु धीरयं, अलमेत्थ विलविएणं, जओ-सोयंताणं पि नो ताणं, कम्मबंधो उ केवलो।
सगर|तो पंडिया न सोयंति. जाणता भवरूवयं ॥१॥ एमाइवयणविन्नासेण संठविओ राया विप्पेण । भणिया य तेण मंति-Idli
चक्रिणो सामंता-साहेह जहावत्तं राइणो । साहियं च तेहिं पगलंतबाहजलेहिं । समागया पहाणपउरा, धीरविओ सबेहिं वि X वक्तव्यता। | राया, कयमुचियकरणिज । एत्थंतरे पत्ता अट्ठावयस्स आसन्नवासिणो जणा पणयसिरा विन्नविति-जहा देव ! तुम्ह सुएहिं अट्ठावयरक्खणट्ठा आणीओ गंगाजलप्पवाहो, सो फरिहं भरेऊण आसन्नगामनगरे उवद्दविंतो पसरइ ता तं निवारेउ देवो, न अत्थि अन्नस्स तन्निवारणसत्ती। राइणा भणिओ नियपुत्तजण्हकुमारपुत्तो भगीरही नियपोत्तो-वच्छ !x दंडरयणेण नागरायमणुन्नविय नेसु उयहिम्मि गंगं । सो वि गओ अट्ठावयं । अट्ठमभत्तेणाराहिओ नागराया आगओ कयभीसणभुयंगहारकेऊरो भणइ-किं संपाडेमि ? । भगीरहिणा भणियं पणामपुवयं-तुम्ह पसाएण नेमि गंगं समुद्दे, उवद्दवो महंतो लोयस्स।नायराएण भणियं-विगयभओ करेसुसमीहिय, निवारिस्सामि अहं भरहनिवासिणो नागि-त्ति भणिऊण गओ नागराया। भगीरहिणा वि कया णागाणं बलिकुसुमाईहिं पूया । तप्पभिई च नागबलिं कुणइ लोओ।* रायसुओ वि गंगमागरिसंतो दंडरयणेण भंजतो य बहवे थलसेलवणे जणाबाहाए पत्तो पुवसमुदं । तत्थाऽवयारिया गिण्हती| अणेगाई नइसहस्साइं गंगा। पुणो विहिया तत्थ बली नागाणं । जत्थ य सायरे मिलिया गंगा तं गंगासायरं तित्थं जायं । अज वि तं लोए विक्खायं । गंगा वि 'जण्हुणा आणीय' त्ति जण्हुवी जाया, 'भगीरहिणा विणीय' त्ति तेण भागीरहि त्ति । सो वि नागेहिं मिलिऊण पूइओ गओ अओझं । पूइओ य राइणा तुटेण ठविओ नियरजे । अप्पणा य |णिक्खंतो अजियजिणसयासे सिद्धो य । अन्नया पुच्छिओ भगीरहिराइणा अइसयणाणी-भगवं! किं कारणं जण्हु|पमुहा ते सहि पि कुमारसहस्सा सममरणा संजाया ? । भयवया भणियं-महाराय ! एगया महंतो संघो चेइयवंदणत्थं
Page #485
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥२३६॥
सम्मेयपचए पत्थिओ, पत्तो य अरण्णमुल्लंघिऊण अंतिमगामं । तन्निवासिणा सङ्घजणेण अणारिएणं अच्चंतमुवद्दविओ दुधयणनिंदणेणं वत्थऽन्नधणाऽऽहरणाइआच्छिदणेण य, तप्पञ्चयं च बद्धमसुहं महंतं कम्ममणेण । कुंभयारेण य एगेण पयइभद्दणं ' मा उवद्दवेह इमं तित्थजत्तागयं जणं, इयरजणस्स वि निरवराहस्स परिकिलेसणं महापावहेऊ किं पुण एरिसधम्मियजणस्स, ता जइ सागयपडिवत्तिं इमस्स न सकेह काउं ता उवदवं पि ताव रक्खेह' त्ति भणिऊण निवारिओ सो गामजणो । गओ य संघो । अन्नम्मि य दिणे तन्निवासिणा एगेण नरेण रायसन्निवेसे चोरिया कया । तन्निमित्तेण रायनिउत्तेहिं पुरिसेहिं दाराइं पिछेऊण सो गामो पलीविओ । तया य सो कुंभयारो सयणेहिं निमंतिओ गाममन्नं गओ आसि । दड्ढा य तत्थ सहिं जणसहस्सा उववन्ना चोराडवीए अंतिमग्गामे माइवाहत्ताए । ते सधे 'कोहविय' त्ति जाओ | लोए भन्नंति । कहिंचि तत्थागओ करी, तञ्चलणेण य मद्दिया ते तओ णाणाविहासु दुक्खपउरासु कुजोणीसु परिभमिऊण सुइरं अणंतरभवे किं पि काऊण तहाविहं सुहकम्मं उववन्ना - सगरसुयत्ताए सट्ठि पि सहस्सा, तक्कम्मसेसेण य पत्ता इमं मरणवसणं । सो वि कुंभयारो नियआउक्खए मरिऊण जाओ एगम्मि सन्निवेसे धणसमिद्धो वणिओ, तयणंतरं कयसुकयकम्मो संजाओ मरिऊण नरवई, सुहाणुबंधसुहकम्मोदएण य पडिवन्नो मुणिधम्मं, काऊण कालं गओ य सुरलोयं, ततो चुओ जण्डुसुओ जाओ सि तुमं ति । इमं च भगीरही सोऊण संवेगमुवगओ भयवंतं वंदिऊण सभवणम्मि | गओ । इदं च भगीरथीपृच्छासंविधानकं प्रसङ्गतः कथितम् || "चइत्ता" सूत्रं सुगमम् । तच्चरितोद्देशस्तु
1
sta भार वासे सावत्थीए नयरीए समुद्दविजयस्स राइणो भद्दाए देवीए चोदसमहासुमिणसूइओ उववनो मघवं नाम तइयचक्कवट्टी, जोवणत्थो य जणय विइन्नरज्जो पसाहियभहरवासो जाओ महाणरिंदाहिवई । सुइरं च रज्जमणुहवंतस्स अन्नया जाओ भवविराओ, परिभाविडं पयत्तो—जे इत्थ पडिबंधहेऊ रमणीया पयत्था ते सधे वि अधिरा अवि
अष्टादशं संगती
याख्यम
ध्ययनम् ।
मघव
चक्रिणो
वक्तव्यता ।
॥२३६॥
Page #486
--------------------------------------------------------------------------
________________
य - " हियइच्छिया उदारा, सुया विणीया मणोरमा भोगा । विउला लच्छी देहो, निरामओ दीहजी वित्तं ॥ १ ॥ भवपडिबंधनिमित्तं, एमाई वत्थु नवर सवं पि । कइवइदिणावसाणे, सुमिणुवभोगु व न हु किंचि ॥ २ ॥ " ता धम्मकज्जे उज्जमामि, धम्मो चेव भवंतराणुगामी । एमाइ भाविऊण पुत्तनिहित्तरज्जो पवइओ । कालेण य विविहतवे चरिऊण गओ सणकुमारकप्पं ति ॥ “सणंकुमार” सूत्रं सुगमम् । चरितं चेदम्
अत्थि इव भारहे वासे कुरुजंगले जणवए हत्थिणाउरं नयरं, तत्थ य कुरुवंसे आससेणो राया, सहदेवी भारिया, ताण पुत्तों चउदसमहासुमिणसूइओ चउत्थचकवट्टी सणकुमारो नाम । सो सहपंसुकीलिएण सूरकालिंदीतणएण महिंदसीहेण सह गहियकलाकलावो जोवणमणुपत्तो । अन्नया वसंतमासे रायउत्तो नायरसहिओ गओ कीलण स्थमुज्जाणं । कीलिऊण य तत्थ विसिद्धकीलाहिं आसपरिवाहत्थं आरूढा तुरंगमेसु रायकुमारा । सणं कुमारो वि जलहिकल्लोलाभिहाणं तुरंगममारूढो । मुक्का समकालमासा । ततो विवरीयसिक्खत्तणओ पंचमधाराए लग्गो कुमारतुरंगो अहंसणीहूतो खणमितेण । लग्गो विन्नायत्ततो राया सपरियणो मग्गतो। एत्थंतरम्मि लग्गो चंडमारुतो, तेण भग्गो तुरयपयमग्गो । महिंदसीहेण विन्नत्तो राया - नियत्त महाराओ, अहं कुमारमुद्धिं लहिऊण वलिस्सं । नियत्तो राया । | महिंदसीहो वि लग्गो अणुमग्गेण कुमारस्स पविट्ठो भीसणं महाडई, हिंडंतस्स तीए अइगयं वरिसमेगं । एगदिवसम्मि य गतो थेवं भूमिभागं ताव निसुतो सारसरवो, अग्धाइओ अरविंदपरिमलो, पयट्टो तयभिमुहं, दिट्ठं च सरवरं, निसुओ महुरो गीयवेणुरवो, हरिसुप्फुल्ललोयणो जाव गच्छइ ताव पेच्छइ तरुणीयणमज्झसंठियं सणकुमारं विम्हियमाणसो चिंतेइ – 'किं मणविभमो एसो ? किं वा सवं चैव एस सर्णकुमारो ?' विगप्पंतो जाव चिट्ठइ ताव पढियं बंदिणा - जय
१ अश्वविशेषगतौ ।
सनत्कुमारचक्रिणो
वक्तव्यता ।
Page #487
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादशं संयतीयाख्यमध्ययनम् ।
सनत्कुमार
चक्रिणो वक्तव्यता।
॥२३७॥
आससेणनयलमियंक! कुरुभवणलग्गणक्खंभ!। जय तिहुयणनाह ! सणंकुमार! जय लद्धमाहप्प!॥१॥ ततो 'सणंकुमारो' त्ति कयनिच्छतो महिंदसीहो पमोयाऊरियमाणसो अउबरसंतरमणुहवंतो गओ सणंकुमारदसणपहं । दूराओ चेव सणंकुमारेण परियाणिऊण अब्भुट्टितो, पायपडणुट्टिओ य अवगूढो गाढं । दुवे वि पमोयाऊरियमाणसा उवविट्ठा दिन्नासणेसु । विज्जाहरलोगो य उवसंतगेयाइकलयलो पासेसु अल्लीणो । तयणंतरं च फुसिऊण आणंदजलभरियं नयण-| जुयलं भणियं सणंकुमारेण-वयंस ! कहं तुममेगागी एत्थ भीसणारत्ने आगतो ? कहं एत्थ द्वितो वियाणिओ हं ? किं वा करेइ मम विरहे महाराओ अंबा य? । कहियं च जहावत्तं महिंदसीहेण । ततो मजावितो वरविलासिणीहिं | महिंदसीहो। कयमुचियकरणिज्जं । भोयणावसाणे य पुट्ठोऽणेण सणंकुमारो-जया कुमार ! तुरंगमेणावहरितो तुम तया कहिं गतो? कहिं ठिओ ? कत्तो वा एरिसी रिद्धी ?। सणंकुमारेण चिंतियं-न जुत्तं नियचरियकहण नियमुद्देण सप्पुरिसाणं ता कहावेमि परमुहेण । ततो भणिया कन्नासयमज्झपरिणीया खयरिंदधूया नियदइया विउलमई-'पिए ! नीसेसं मह वइयरं विजाए आभोएऊण साहेसु महिंदसीहस्स, मम पुण निदाए घुम्मति लोयणाई ति भणिऊण निवन्नो रइहरे। विउलमई वि साहिउमाढत्ता कुमारचरियं-अत्थि तया तुम्ह नियंताण चेव अस्सेणावहरिओ कुमारो, पवेसितो तेण घोराए अडवीए, बीयदियहे वि वच्चंतस्स आसस्स जातो मज्झन्हसमओ। खुहा-पिवासाउलेण य आसेण निल्लालिया जीहा । उद्धडिओ चेव सासाऊरियगल्लो थक्को उत्तरितो कुमारो। छोडिया पट्टाढा । ऊसारियं पल्लाणं । जाव घुम्मिऊण निवडितो आसो मुको 'अकजकारि त्ति कलिऊणं च पाणेहिं । तं चुकपेसणं व मोत्तूण गतो कुमारो, उदयन्नेसणपरायणो य हिंडिउमाढत्तो, न कहिं पि आसाइयमुदयं । ततो दीहद्धाणयाए सुकुमारयाए मज्झण्हकालत्तणतो
१ घोडेकी पेटी।
|॥२३७॥
Page #488
--------------------------------------------------------------------------
________________
सनत्कुमार
चक्रिणो वक्तव्यत
य दवदद्धयाए य रणस्स अईव हल्लोहलीहूतो दूरदेसम्मि दटूण सत्तच्छयं पहावितो तयभिमुहं । पत्तो य तस्स च्छायाए उवविट्ठो पडितो लोयणे भंजिऊण धरणीए । एत्थंतरम्मि तप्पुन्नाणुभावेणं तन्निवासिणा जक्खेण आणिऊण सिसिरसीयलं जलं सित्तो सवंगेसु, आसासितो । लद्धचेयणेण य पीयं सलिलं, पुच्छिओ तेण-को तुम ? कत्तो वा एयमाणियं
सलिलं ? ति। तेण भणियं-अहं जक्खो एत्थ निवासी, सलिलं च माणससरवरातो तुह निमित्तमाणियं । तओ IA कुमारेण भणियं—एस मह संतावो परं माणससरमजणेण जइ अवगच्छइ त्ति । तं सोऊण भणियं-'अहं संपाडेमि भवतो
मणोरहो' त्ति भणिऊण काऊण करयलसंपुडे नीतो माणससरं । मजितो विहिणा । तत्थ य 'वसणावडियं' ति काऊण कुद्धेण वेयड्डवासिणा असियक्खजक्खेण सह जुद्धं संवुत्तं । तेण य पढमं गुरुसकरोहनिब्भरो मोडियतरुवरो पवणो मुक्को । ततो नहयलं बहलधूलीए अंधारियं । तओ विमुक्कऽट्टहासा जलियजलणपिंगलकेसा मुहणितजालाकराला पिसाया मुक्का । जाहे तेहिं न भीतो तओ नयणमुक्कजालाफुलिंगेहिं नागपासेहिं बद्धो। तओ जुन्नरजू इव तेण ते तोडिया । तओ दढकरघाएहिं लग्गो, ततो मुट्ठिप्पहारेण कुमारेण खंडाखंडि कतो । पुणो वि रक्खसेण गुरुमच्छरेण घणलोहज|डियमोग्गरेण हओ वच्छत्थले कुमारो । तेणावि महाकायं चंदणतरुं उम्मूलिऊण अच्छोडितो उर्दू वड्ढतो ऊरुएसु च्छिन्नदुमो व पडितो भूमीए । ततो रक्खसेण दूरमुक्खिविऊण गिरिवरो कुमारस्सोवरिं मुक्को। तेण दढपीडियंगो - निच्चेयणो जातो कुमारो, लद्धसन्नो य तेण समं बाहुजुद्धेण लग्गो । कुमारेण करमोग्गराहतो सयसिकरो विव कओ|
'अमरो' त्ति काउं न मतो, विरसमारडिऊण नट्ठो। कोउगदंसणथमागएहिं देवविजाहरेहिं पुप्फवुट्ठी मुक्का 'अहो! जितो a जक्खो कुमारेणं' ति । ततो जिणिऊण रक्खसं पच्छिमदिसागए सूरे उच्चलिओ सरवराओ अजउत्तो । गतो थोवभूमिभाग, दिवातो तत्थ नंदणवणस्स मज्झगयातो मणोरमाओ अट्ठ दिसाकुमारीतो व दिवातो भाणवेगविजाहरधूयातो । पलोइतो
aXXXXXXXXXXXX
Page #489
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
सनत्कुमार
चक्रिणो वक्तव्यता।
॥२३८॥
ताहिं ससिणिद्धाए दिट्ठीए सो । तेण वि चिंतियं-कातो पुण इमातो त्ति पुच्छामि । उवसप्पिऊणं गतो तासिं समीवं, पुच्छियं महुरवाणीए एग कन्नगमुद्दिसिऊण-कातो तुब्मे , किं निमित्तमिमं सुन्नरन्नमलंकियं तुब्भेहिं ? । ताहिं भणियं-'महाभाग ! इओ नाइदूरम्मि पियसंगमाऽभिहाणा अम्हपुरी अत्थि, ता तुमं पि तत्थेव ताव वीसमसु' त्ति | भणिऊण किंकरदरिसियमग्गो पयट्टावितो अजउत्तो। अत्थमितो य रखी । पत्तो य नयरिं । नेयाविओ य ताहिं कंचुइणा रायभवणं । दिट्ठो य राइणा अब्भुट्टितो य। कयमुचियकरणीयं । भणितो य भाणुवेगराइणा-जहा महाभाग ! मह इमातो अट्ठ कन्नगातो, एयासिं च तुमं पुविं चेवाऽच्चिमालिणा मुणिणा वरो आइट्ठो, जहा-'जो असियक्खं जक्खं जिणिस्सइ सो एयासिं भत्त' ति, ता परिणेसु इमीतो । अजउत्तेणावि तह' त्ति पडिवजिऊण सबमणुट्ठियं । ततो वत्तो वीवाहो । बद्धं कंकणं । सुत्तो य रइभवणं ताहिं सद्धिं वरपल्लंके, जाव निहाविरमम्मि भूमीए अप्पाणं पेच्छइ, चिंतियं च तेण-किमयं? ति । पेच्छइ य करे 'कंकणं ति, तओ अविसन्नमणो गंतं पयत्तो। दिलु च रनमज्झम्मि गिरिवरसिहरे मणिमयखंभपइडियं दिवं भवणं । तेण चिंतयं-इमं पि इंदयालप्पायं भविस्सह त्ति । गओ य तयासन्ने इत्थीए करुणसरेणं रुयंतीए सई निसामेइ । पविट्ठोय भवणं गयभओ, दिवा य सत्तमभमियाए दिवा कन्नगा करुणेण सरेणं रुयंती भणंती य । 'कुरुकुलनयलमियलंछण ! सणंकुमार! अन्नजम्मम्मि वि महं तमं चेव नाहो होजमु' त्ति भणंती पुणो पुणो रोविउमारद्धा । ततो दिन्नासणेण नियनामासंकिएण पुच्छिया अजउत्तेण किं तमं तस्स सणकुमारस्स होसि जेण तए तस्स सरणं पडिवन्नं? । तीए भणियं-सो भत्ता मणोरहमेत्तेणं ति, जेण अहं साकेयपुरनरिंदेण सुरप्पहेण चंदजसाजण-| णीए य इट्ठा धूय त्ति काऊण दूयाणीयतदीयचित्तफलयरूवविमोहिया तस्स पुत्वं उदयदाणेण दिन्ना, न य वत्तो विवाहो त्ति, ताव य अहमेगेण विज्जाहरकुमारेण कुट्टिमतलातो इहमाणिया, गतो य सो इमम्मि विजाविउविए धवलहरे में मोत्तूणं
॥२३८॥
Page #490
--------------------------------------------------------------------------
________________
| कहिं पि । जाव एवं जंपइ सा कन्नगा ताव य तेण असणिवेगसुयवज्जवेगेण विज्जाहराहमेण आगंतून उक्खित्तो गयणमंडलं अज्जउत्तो । तो सा हाहारवं कुणमाणी मुच्छापराहीणा निवडिया धरणिवट्टे । ताव य मुट्ठिपहारेण वावाइऊण तं | दुट्ठविज्जाहरं समागतो अक्खयसरीरो तीसे समीवमज्जउत्तो, समासासिया, साहितो निययवुत्तंतो, तेण वीवाहिया य । सा य सुणंदाभिहाणा इत्थीरयणं भविस्सइ । थेववेलाए य समागया वज्जवेगभगिणी संझावली नाम, वावाइयं च दद्दूण भाउयं कोवमुवगया, पुणो वि सुमरियं नेमित्तियवयणं जहा – 'भाइवहगस्स भज्जा होही' अज्जउत्तं विवाहत्थ मुवट्ठिया । सा वि तस्साणुमईए तद्देव विवाहिया । एत्यंतरे समागया अज्जउत्तसमीवं दुवे विज्जाहरा, पणामपुवं भणियं तेहिं - | देव ! असणिवेगो विज्जाहरबलेण जाणियपुत्तमरणवुत्तंतो तुम्होवरि समागच्छइ, अतो चंडवेग - भाणुवेगेहिं पेसिया अम्हे हरिचंद - चंदसेणामिहाणा नियपुत्ता, रहो सन्नाहो य पेसिओ, अम्ह पियरो वि तुम्ह चलणसेवानिमित्तं एए संपत्ता चैव त्ति । तयणंतरं च समागया चंडवेग-भाणुवेगा अज्जउत्तसाद्देज्जनिमित्तं । संझावलीए दिन्ना पन्नत्ती विज्जा । ततो अज्जउत्तो चंडवेग-भाणुवेगा य नियविज्जाहरबलसमेया असणिवेगबलेण य समं जुज्झिउं पवत्ता । ततो भग्गेसु दोसु वि बलेसु अज्जउत्तस्स असणिवेगेण समं महाजुज्झे समावडिए तेण मुक्कं महोरगत्थं, तं च कुमारेण गरुलत्थेण विणिहयं । पुणो मुक्कं तेण अग्गेयत्थं, तं पि कुमारेण वारुणत्थेण पडिहयं । पुणो वि मुक्कं वायव्वं, तं पि सेल - त्थेण पडिपेल्लियं । ततो गहियगंडीवो नाराए मुच्चतो पहावितो सो । कुमारेण निज्जीवं कथं तस्स चावं । पुणो कड्डियमंडलग्गो उद्विओ, कुमारेण तस्स करो छिन्नो । ततो बाहुजुद्धमिच्छंतो आगतो । कुमारेणावि चक्केण मुद्धविगलं सीसं कथं । ततो तक्खणमेवासणिवेगविज्जाहररायलच्छी सयलविज्जाहरसमेया सणकुमारं संकंता । ततो हंतूण असणिवेगं थुवं तो चंडवेगपमुद्देहिं नभातो रहेण विज्जाहरसहितो ओयरिओ पासायवडिंसए । दिट्ठो य तत्थ हरिसियाहिं सुनंदा-संझाव
सनत्कुमार
चक्रिणो
वक्तव्यता ।
Page #491
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-I
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥२३९॥
(602
लीहिं । वुत्तो य ताहिं-जहा अजउत्त! सागय ? ति । ततो लद्धजया गया वेय९, अणेगविजाहरविजाहरीलोगपरि- अष्टादशं गया मंगलतूररवाऊरिजमाणदियंता पविट्ठा निययमंदिरेसुं। कओ य सणंकुमारस्स सयलविज्जाहरेहिं विजाहरमहा- संयतीरायाभिसेतो । ततो सुहंसुहेणं अच्छंति । अन्नया य चंडवेगेण विन्नत्तो चक्की-जहा देव ! मझं मुणिणा अच्चिमालिणा याख्यमसिटुं, जहा—तुह एवं कन्नासयं भाणुवेगस्स य अट्ठ कन्नाओ चक्की परिणेही, सो य सणंकुमारनामो चउत्थो चक्कवट्टी ध्ययनम्। जिणेहिं समाइट्ठो, सो य इतो मासमेत्तेणं एही माणससरवरं ति, तत्थ 'मजणुत्तिन्नं वसणावडियं' ति नाऊण असि
| सनत्कुमारयक्खो नाम जक्खो पुवभववेरी दच्छिही । कहं पुण सो पुवभववेरी ?। भन्नइ
चक्रिणो ___ अत्थि कंचणउरं नाम नयरं, तत्थ विक्कमजसो नाम राया, तस्स पंच अंतेउरसयाई । तत्थ नागदत्तो नाम सत्थ-18
वक्तव्यता। वाहो, तस्स रूवलावण्णजोबणसोहग्गगुणेहिं सुरसुंदरीण वि अब्भहिया विण्हसिरी नाम भज्जा । सा विक्कमजसेण कह वि दिट्ठा मयणाउरेण अंतेउरे छूढा । ततो नागदत्तो तबिओए 'हा पिए! चंदाणणे! कत्थ गया ? देहि मे दसणं' ति एवं विलवंतो डिंभपरिगतो उम्मत्तीभूतो कालं गमेइ । इतो य सो विक्कमजसो राया अवहत्थियरजकज्जो अगणियजणाववातो अवमन्नियवरतरुणिपंचसयावरोहो तीए विण्हसिरीए समं अच्चतरइपसत्तो कालं नेइ । अन्नया ताहि अंतेउरियाहिं रना परिभूयाहिं ईसापरवसाहिं कम्मणजोगेण विणिवाइया विण्हसिरी । ततो राया तीए मरणेण अञ्चतसोगाउरो अंसु| जलभरियनयणो जहा नागदत्तो तहा उम्मत्तीभूतो विण्हसिरीकलेवरं न दहिउं देइ । ततो मंतीहि मतिऊण रायाणं वंचिय रत्ने कलेवर नेऊण छड़ियं । राया तमपेच्छंतो परिहरियपाणभोयणो ठितो तिन्नि दिणे । मंतीहिं 'अदिखे तम्मि
॥२३९॥ मरिइ' त्ति कलिऊण नीतो रन्नं । दिद्वं च तं राइणा गलंतपूइनिवहं सुलसुलंतकिमिजालं वायसायडियनयणजुयलं खगचंडतुंडखंडियं दुरभिगंधं । तं पेच्छिय कलेवरं राया तक्खणेण सज्झसपरवसो अप्पाणं निंदिउमाढत्तो । कहं ?–जस्स कए
Page #492
--------------------------------------------------------------------------
________________
रे जीव ! कुलं सीलं जाई जसो लज्जा य परिचत्ता तस्स एरिसी अवत्था जाया। ततो वेरग्गमग्गवडिओ रजं रडं पुर-19
सनत्कुमारlal मंतेउरं च सयणवग्गाइयं परिचइय तणमिव सुबयायरियसमीवे निक्खंतो। ततो चउत्थ-छट्ठ-ऽहमाईहिं विचित्ततवोकम्मेहिं l चक्रिणो अप्पाणं भाविय संलेहणापुवं गतो सणंकुमारं कप्पं । आउयक्खए रयणपुरे सेट्ठिसुतो जिणधम्मो नाम जातो । सो य|
वक्तव्यता। जिणवयणभावियमई सम्मत्तमूलं दुवालसविहं सावगधम्मं पालितो जिणिंदपूयारतो कालं गमेइ । इतो य सो नागदत्तो पियाविरहदुक्खिओ नट्ठचित्तो गुरुअट्टज्झाणेण परिखवियसरीरो मरिउं बहुतिरियजोणीसु भमिऊण ततो सीहउरे नयरे अग्गिसम्मो नाम बंभणसुओ जातो । कालेण य तिदंडिवयं घेत्तुं दोमासखमणाइतवोरत्तो रयणपुरमागओ। तत्थ य हरिवाहणो नाम राया भगवभत्तो, सो तेण तत्थागओ नाओ, जहा-एत्थ को वि महातवस्सी आगतो। पारणयदिणे राइणा निमंतितो घरमागतो । एत्थंतरे जिणधम्मो सावगो तत्थ देवजोगेण आगतो। तं दटुं पुबजायवेरेण मुणिणा रोसारुणलोय
ण राया भणितो-जइ ममं भुंजावेसि तो इमस्स सेहिस्स पट्ठीए उण्हपायसपत्तीए भुंजावेह । रन्ना भणितो-अन्नपुरि-19 सपट्टीए भुंजावेमि । ततो मुणिणा वि जम्मंतरजणियवेराणुबंधेण वुत्तो राया-न अन्नहा जेमेमि । ततो रन्ना अणुरागेण पडिवन्नं । सिट्ठी वि 'पुट्टिट्ठियपत्तिदाहं पुवदुकयकम्मफलमेयमुवट्ठियं ति मन्नमाणो सम्मं सहइ । ततो भुत्ते ससोणियोहारुमंस-वसा पट्ठीतो उक्खया पत्ती । ततो घरं गतो सम्माणिऊण सयणवग्गं खामेऊण य चेइयपूर्य काऊण घेत्तूण समणदिक्खं निग्गतो नयरातो। गतो गिरिसिहरे, तत्थ अणसणं काऊण पुवदिसमद्धमासं काउस्सग्गेण ठितो, एवं सेसासु वि दिसासु | अद्धमासं अद्धमासं । ततो पट्टीए गिद्ध-काग-सिवाईहिं खजंतो तं पीडं सम्म सहिय नमोकारपरो मरिउ सोहम्मे कप्पे इंदो जातो । भगवो वि तस्सेव वाहणं एरावणो जाओ तेण आभिओगिककम्मणा । ततो एरावणो चुतो नरतिरिएसु हिंडिय असियक्खो जक्खो जातो । सको वि तओ चुतो हत्थिणाउरे नयरे सणकुमारचक्की जातो । एवं वेरकारणं ति ।
Page #493
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२४० ॥
ततो मुणिणा एवं सिट्ठे मेए तुह अंतरवासनिमित्तं भाणुवेगं विसज्जिय पियसंगमपुरिनिवेसपुत्रं तुमं अट्ठ भाणुवेगकन्नातो विवाहावितो । मुक्को य कारणेणं तत्थेव ' कज्जसमत्तीए सेवं करेहामो' त्ति । मरिसेज्जह अवराहं जं मुक्को वणम्मि, ता विन्नवेमि — मन्नह मे कन्नासयस्स पाणिग्गहणं ति । ताओ वि तुम्हऽट्ठवहूतो पेच्छंतु सामिणो मुहकमलं ति । 'एवं होउ ' त्ति मन्निए समागयाओ ताओ । महया विभूईए विवाहियं अज्जउत्तेण कन्नासयं । दसुत्तरेण देवी - सएण सहितो मुंजए भोए । एवं च वच्चए कालो । अज्ज पुण अज्जउत्तेण एवं समाणत्तं - जहा गंतव्वमज्ज जत्थ जक्खेण सह जुज्झियं तं सरं ति । ततो एत्थागयाणमज तुम्हेहिं सह पेच्छणयावसरे दंसणं जायं ति । एत्थंतरम्मि उट्ठितो सुहसुत्तो रहहरातो सणकुमारो । गया य महया चडयरेण वेयङ्कं । विन्नत्तो अवसरं लहिऊण महिंदसीहेण - जहा कुमार ! दुक्खेण तुह जणणिजणया कालं गर्मिति, ता तदंसणेणं कीरउ पसात अम्हारिसजणस्स त्ति । विन्नत्ताणंतरमेव गया महया गयणट्ठियणाणाविहविमाणहयगयाइवाहणारूढविचित्तवेसाहरणभूसियविज्जाहरवंदसम्मद्देणं हत्थिणाउरं ति । आनंदिया जणणिजणया नायरजणा य । ततो महया विभूईए रन्ना अस्ससेणेण सणंकुमारं पयइसमग्गेण रज्जम्मि अहिसिंचिऊण महिंदसीहं सेणावई निउंजिय धम्मतित्थयरतित्थे तहाविहाणं थेराणं | अंतिए पवज्जाविहाणेणं सकज्जमणुट्ठियं ति । सणकुमारो वि परिवडूमाणको सबलसारो विकंतो रज्जमणुपालेइ । उप्पन्नाणि य चक्करयणपमुहाणि चोद्दस वि रयणाणि नव निहीतो य, कया य तेसिं पूया । तयणंतरं चक्करयणदंसियमग्गो मागहवरदाम-प्रभास-सिंधु-खंडप्पवायाइकमेण भरहं ओयविय वाससहस्सेणागतो गयपुरं । दिट्ठो ओहीए सक्केण 'पुत्रिं सुहम्मवई | महसरिसो आसि' त्ति बंधुनेहेण आणत्तो वैसमणो — करेह सणकुमारस्स रज्जाभिसेयं, इमं च हारं वणमालं छत्तं मउडं
१ 'मये 'ति चण्डवेगेन विद्याधरेण ।
अष्टादर्श संयती
याख्यम
ध्ययनम् ।
सनत्कुमारचक्रिणो
वक्तव्यता ।
॥ २४० ॥
Page #494
--------------------------------------------------------------------------
________________
सनत्कुमारचक्रिणो वक्तव्यता।
चामरजुयं दूसजुयं कुंडलजुयं सीहासणं पाउयाजुयं पायपीढं च पाहडं ढोएजह । वत्तवं च तए-जहा महाराय ! सको तुम्ह वत्तं पुच्छइ। वेसमणो वि 'एवं होउ' त्ति पाहुडं सकविइन्नं घेत्तण गतो गयपुरं रंभ-तिलोत्तमातो पेसियातो सकेण| अभिसेयमहूसवकरणत्थं । समप्पिय पाहुडं विनत्तो वेसमणेण चक्की-तुम्हाभिसेयनिमित्तमम्हे सकेण पेसियातो, तं अणुमन्नह तुन्भे। एवं ति पडिवन्ने चकिणा विउधियं जोयणपमाणं मणिपेढं, तस्सोवरिं रयणमयमहिसेयमंडवं, तस्स मज्झे मणिपीढिया, तीए उवरि सिंहासणं, तत्थ निवेसिय खीरोयजलेण रयणकणयकलसावजिएणं जयजयसहसम्मिस्सगीयरवमुहलं अहिसित्तो सुरेहिं । पणच्चियातो रंभातिलोत्तमातो। सव्वालंकारविभूसियं करेत्ता पवेसिऊण महाविच्छड्डेण गयउरं गतो सुरलोयं धणयाइसुरजणो। चक्की वि भोए भुंजतो गमेइ कालं । अन्नया य सोहम्मसभाए सिंहासणमत्थयत्थो सोहम्मिदो सोयामणिनाडयं पेच्छंतो अच्छइ । एयम्मि अंतरे एगो ईसाणकप्पातो संगमाभिहाणो देवो सोहम्मदपासे आगतो, तस्स य देहप्पहाए सभाठियसव्वदेवाण तेओ णट्ठो, आइच्चोदए चंदगहा इव निप्पभा जाया सुरा। गए य तम्मि सुरेहिं विम्हिएहिं सोहम्मिदो पुच्छितो-जहा केण कारणेणं सामि! इमस्स संगमदेवस्स बारसाइच्चोदयाहिओं तेउ ? त्ति । इंदेण भणियं-इमेण पुवभवे आयंबिलं वद्धमाणो नाम तवो कतो त्ति । ततो देवेहिं इंदो पुणो वि | पुच्छितो-जहा अन्नो वि कोइ एरिसतेयरूवसंपन्नो किं अत्थि ? त्ति भणिए इंदेण भणियं-जहा हत्थिणाउरे कुरुवंसे अत्थि सणंकुमारो नाम चकवट्टी, जस्स तेओ रूवं च देवाणं पि अहियमिति । ततो विजय-वेजयंतदेवा असद्दहंता बंभणरूवेण आगया। ततो पडिहारेण मुक्कदारा पइट्ठा रायसमीव, दिट्ठो य तेहिं राया गंधतेल्लब्भंगणकिच्चं कुणतो, विम्हिया सक्कवन्नियरूवसिरीओ अहिययरं रूवाइसंपयं दुटुं। पुच्छिया य रन्ना-किमेत्थमागया ? । ते भणंति-जहा तुम्ह रूवं तिहुयणे वि वन्निज्जइ तहसणकोऊगेणं ति । पुणो वि रत्ना अइरूवगविएण वुत्ता-भो भो विप्पा! किं मज्झ रूवं
KOKeXOXOXOXOXOXOXOXOX
१०.४१
Page #495
--------------------------------------------------------------------------
________________
श्रीउत्तरा
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२४१॥
तुम्हेहिं दिटुं ?, थेवकालं पडिच्छह जाव अत्थाणमुवविसामि । 'एवं ति जंपिय निग्गया दिया। चक्की वि लहुं मजिऊण मंडण- अष्टादशं विभूसणं सिंगारंच काऊण उवविट्ठो सिंहासणे। वाहरिया दिया। ते सरीरं दट्ठण विसन्ना, भणियं च तेहिं-अहो! मणुयाणं संयतीरूवलावन्नजोवणाणि खणदिट्ठनट्ठाणि । तं सोऊण भणियं चक्किणा-भो! किमेवं तुम्हे विसायपरा मम सरीरं निंदह? ||
याख्यमतेहिं भणियं-महाराय ! देवाणं रूवजोवणतेया पढमसमयातो जाव छम्मासाउगसेसं ताव अवट्ठिया भवंति ततो
ध्ययनम्। हीयंति, मणुयाणं पुण ते य वड्डमाणा भवंति जाव जीवियमज्झो ततो परेण हीयंति, तुम्ह पुणो रूवजोवणसिरीए अच्छेरयं
सनत्कुमारदीसइ, जओ संपइ चेवेसा खलमेत्ति व नट्ठा खणेण । रन्ना भणियं-कहं तुम्हे जाणह ? । तेहिं परमत्थो सक्कपसंसाइतो
चक्रिणो सिहो । विम्हिएण य केऊरभूसियं बाहुजुयलं पलोयंतेण विच्छायं दिलु, वच्छत्थलं पि हाराइविभूसियं विवन्नमुबलक्खियं ।
वक्तव्यता। तं पेच्छिऊण चिंतियं-'अहो! अणिच्चया संसारस्स, असारया सरीरस्स, एत्तियमेत्तेण वि कालेण रूवजोबणतेया पणट्ठा, ता अजुत्तो भवे पडिबंधो, अन्नाणं सरीरमोहो, मुक्खत्तणं रूवजोवणाभिमाणो, उम्माओ भोगासेवणं, गहो चेव या परिगहगहो, ता उज्झिऊणमेयं करेमि परलोयहियं ति चिंतिऊणमहिसित्तो रजे पुत्तो। "अणुयरियं धीर ! तुमे, चरियं । निययस्स पुवपुरिसस्स । भरहमहानरवइणो, तिहुयणविक्खायकित्तिस्स ॥१॥" इञ्चाइ उवहिऊण य गया देवा । चक्की वि तक्खणमेव तणं व पडलग्गं उज्झिऊण सबं परिग्गहं राहायरियसमीवे पवइओ। ततो इत्थिरयणप्पमुहाणि सवरयणाणि सेसरमणीओ य आभितोगियसुरा महानरिंदा निहीतो सबहा कि बहणा ? समत्थखंधावारवासिणो वि जणा छम्मासे जाव मग्गाणुलग्गा भमिया । न सीहावलोइएणावि तेण सञ्चविय त्ति । ततो छट्ठभत्तेण भिक्खानिमित्तं गोयरं पविट्ठस्स ॥२४१॥ पढममेव चीणाकूरं छेलियातक्केण दिन्नं । तं भोत्तूण पुणो वि छट्ठोववासो कतो । तत्कालप्पभिई तेणेव दोसेण कच्छू जरो x खासो सासो भत्तच्छंदो अक्खिदुक्खं पोट्टदुक्खं एयातो सत्तवाहीतो दारुणातो समं वाससए सत्त अहियासिय उग्गतवे
Page #496
--------------------------------------------------------------------------
________________
तत्ततवे महातवे करेमाणस्स आमोसहि-खेलोसहि-विप्पोसहि-जल्लोसहि-सबोसहिपभिईतो सत्त लद्धीतो उप्पन्नातो तो विal श्रीशान्तिसरीरपडियारं न करेइ । पुणो य सक्केण पसंसितो-अहो ! सणंकुमारस्स मुणिणो धीरया, वाहिकयत्थितो वि न करेइ नाथचक्रिणो तप्पडियारं । तमसदहंता ते चेव देवा सवरवेजस्वेण आगया, भणियं-भयवं! तुह वा हिपसमं करेमो । भयवं तुहिको वक्तव्यता। अच्छइ । जाहे पुणो पुणो भणंति ताहे मुणिणा भणियं-तुम्हे किं सरीरवाहिं फेडह ? उयाहु कम्मवाहिं ? । तेहिं भणियं-सरीरवाहिं । तओ भयवया निट्ठहणेण घसिऊण कणयवन्ना कया अंगुली दंसिया, भणियं च-अहं सयमेव
इयरवाहिं फेडेमि, तुम्हे जइ संसारवाहिस्स फेडणे समत्था तो फेडेह । देवा वि विम्हियमणा 'तुम्हे चेव संसारवाहि फेडणXIपरमवेज' त्ति पसंसिय सक्कसंतियवइयरमावेइऊण देवरूवेण पणमिऊण गया सहाणं । भयवं पि कुमारत्तं मंडलियत्तं च
पन्नासं पन्नासं वाससहस्साई वासलक्खं चकवदि वासलक्खं च सामन्नमणुपालेऊण गतो सम्मेयसेलसिहरं, तत्थ सिलायले आलोयणाविहाणेण मासिएण भत्तेण कालगतो सणंकुमारे कप्पे उववन्नो । ततो चुतो महाविदेहे सिज्झिहि त्ति ॥ ___ "चइत्ता" सूत्रं सुगमम् । चरितं चेदम्___ अत्थि इहेव जंबूदीवे वेयड्ढे पञ्चयवरे उत्तराए सेढीए रहनेउरचक्कवालं नाम नयरं, तत्थ राया अमियतेओ परिवसइ, तस्स य सुतारा नाम भगिणी, सा य पोयणाहिवइणो सिरिविजयस्स दिना। अन्नया य अमियतेओ। |पोयणपुरं सिरिविजय-सुतारादसणत्थं गतो । पेच्छइ य पमुइयं असियधयवडायं सवं पि पुरं, विसेसेण राउलं ति । ततो विम्हियउप्फुल्ललोयणो उइन्नो गयणयलाओ रायभवणंगणे । अब्भुट्टिओ य सिरिविजएणं, कयमुचियकरणिज्जं । उवविठ्ठो सिंहासणे । पुच्छियं अमियतेएणं उच्छवकारणं । ततो सिरिविजओ साहिउमाढत्तो-जहा इओ य अट्ठमे| दिवसे पडिहारनिवेइओ समागतो एगो नेमित्तितो, दिनासणो उवविट्ठो। पुच्छिओ य मए-किमागमणपतोयणं? । ततो
Page #497
--------------------------------------------------------------------------
________________
Xo
अष्टादर्श
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
संयती याख्यमध्ययनम्।
श्रीशान्तिनाथचक्रिणो वक्तव्यता।
॥२४२॥
तेण भणियं-महाराय ! मए निमित्तमवलोइयं-जहा पोयणाहिवइणो इओ सत्तमे दिवसे मज्झण्हसमए इंदासणी | पडिस्सइ । तं च कन्नकडुयं सोऊण मंतिणा भणियं—तुज्झ पुण उवरिं किं पडिस्सइ ? । तेण भणियं—मा कुप्पह, मए जहा उवलद्धं निमित्तं तहा साहियं, न य मह एत्थ कोइ भावदोसो, मझं च तम्मि दिवसे हिरनवुट्ठी पडिस्सइ । एवं च तेण भणिए मए भणियं-कहिं तए एवंविहं निमित्तमागमियं । तेण भणियं-अहमयलसामिनिक्खमणकाले सह पिउणा पवइओ, तत्थ मए अहि जियं अटुंग पि निमित्तं, ततो अहं पत्तजोवणो पुवदत्तकन्नाभाउगेहिं उप्पवाविओ, कम्मपरिणइवसेण मए सा परिणीया, तओ मए सवनुप्पणीयनिमित्ताणुसारेण पलोइयं-जहा पोयणाहिवइणो विजनिवायउवद्दवो त्ति । एवं च तेण सिटे एगेण मंतिणा भणियं-जहा राया समुद्दमज्झम्मि पवहणे कीरउ, तत्थ |किल वित न पहवइ । अन्नेण भणियं-न देवनिओगो अन्नहा काउं तीरइ त्ति, जतो-“धारिजइ इंतो सायरो वि कल्लो- | लभिन्नकुलसेलो। न हु अन्नजम्मनिम्मियसुहासुहो कम्मपरिणामो॥१॥" अवरेण मंतिणा भणियं-'पोयणाहिवइणो वहो समाइट्ठो न उण सिरिविजयमहाराइणो, ता सत्तमदिवसे अवरो कोइपोयणाहिवई परिकप्पिजउ' त्ति मंतिऊण वेसमणजक्खो पडिमारूवो मिलिऊण रजे अहिसित्तो । सत्तमे दिवसे मज्झण्हसमयम्मि समुप्पन्नो मेहो, फुरियं विजुलयाए, गज्जियं जलहरेण । ततो समंततो फुरिऊण विजुलयाए पडिऊण जक्खहरे जक्खपडिमा विणासिया । अहं च पोसहसालाए सत्तरत्तोसिओ आगतो सभवणं, अहिनंदिओ य पउरेहिं पुगो वि अहिसित्तो रजे, पूइतो निमित्तितो । ता एयं वद्धावणयकारणं ति । एवं च सोऊण भणियं अमियतेएणं-अविसंवाइ निमित्तं, सोहणो रक्खणोवातो । तयणंतरं च सिरिविजतो सुताराए सद्धिं गओ बाहिरुजाणं । तत्थ य कणयछवि पासिऊण मिश्र भणियं सुताराए-जहा पिययम! सोहणो एस मिओ, ता आणेहि एयं मे खेलगयनिमित्तं । ततो सयमेव पहाविओ राया । पलाणो य मतो थेवं
||२४२॥
Page #498
--------------------------------------------------------------------------
________________
भूमिं तयणंतरमुप्पइतो । ताव य कूइयं महादेवीए - जहाऽहं देव ! कुक्कुडसप्पेणं खइया ता परित्तायउ मं देवो त्ति । एवं सोऊण तुरियं समागतो। ताव य सा पंचत्तमुवगया । राया य सोगपरवसो तीए सद्धिं चियाए पविट्ठो । जलिउमाढत्तो जलणो । ताव य थेववेलाए समागया दुवे विज्जाहरा । तत्थ एगेण अभिमंतिऊण सलिलं सित्ता चिया । नट्ठा वेयालिणी विज्जा अट्टट्टहास काऊण । समासत्थो राया जातो, भणियं च तेण -- किमेयं ? ति । भणियं च विज्जाहरेहिं — जहा अम्हे पिया उत्ता अमियतेयस्स परिग्गहे वट्टामो, जिणवंदणनिमित्तं गया आसि, आगच्छंतेहि य निसुतो सुताराए असणिघोसेण निज्जंतीए अकंदसद्दो, अम्हे य तम्मोयावणत्थं जुज्झसज्जा जाया । ततो सुताराए भणिया - अलं जुज्झेण, जहा महाराओ वेयालिणीए विज्जाए वेळवितो जीवियं न परिच्चयइ तहा गंतूण उज्जाणे सिग्घं करेह । ततो अम्हे इहं आगय त्ति, दिट्ठो य तुमं वेयालिणी विज्जाए समं चियारूढो, अहिमंति यजलेण सित्ता चिया, नट्ठा य सा दुट्ठविज्जा, ततो उट्ठतो तुमं ति । अवहरियं सुतारं नाऊण विसन्नो राया । भणिओ य तेहिं - 'वीसत्थो होहि, कहिं जाइ सो पावो ?' ति संठविऊण गया विज्जाहरा । विन्नातो एस वइयरो अमिअतेएणं । गया य चमरचंचं नयरिं अमियतेय-सिरिविजया असणिघोसंतियं । पट्ठवितो वाहिं ठिएहिं चैव असणिघोसस्स दूतो, पलाणो य सो, पहाविया पिट्टतो । दिट्ठो य अयलस्स उप्पन्नकेवलस्स समीवे असणिघोसो । आणिया सुतारा तत्थेव एगेण अमियतेयविज्जाहरेण । ततो उवसंतवेरा केवलिसमीवे धम्मं सुणंति । लद्धावसरेण य भणियं असणिघोसेण— जहा न मए दुट्टभावेण अवहरिया सुतारा, किंतु विज्जं साहिऊण आगच्छंतेण मया दिट्ठा इयं, न सक्केमि य परिच्चइउं पुबसिणेहेण, ततो छलेण वामोहिऊण सिरिविजयं वेयालिणीए विजाए घेत्तूणं सुतारं समागतो अहं, ता खमियवं तुम्हेहिं अदुट्ठभावस्स महं
१ प्रथमबलदेवस्य |
श्री शान्तिनाथचक्रिणो
वक्तव्यता ।
Page #499
--------------------------------------------------------------------------
________________
अष्टादशं संयतीयाख्यम| ध्ययनम् । श्रीशान्तिनाथचक्रिणो वक्तव्यता।
वयस्स दाम दासचेडओ
ख्या लघु-
श्रीउत्तरा- ति । ततो एयमायन्निऊण अमियतेएण भणियं-भयवं! किं पुण कारणं एयस्स इमीए सिणेहो ? त्ति । ततो केवली ध्ययनसूत्रेकहित्तुमाढत्तोश्रीनेमिच- | इहेव भारहे मगहाजणवए अचलग्गामे धरणिजढो नाम विप्पो, तस्स कविलाभिहाणा दासचेडी, तीए पुत्तो न्द्रीया
कविलो नाम दासचेडओ। तेण य कन्नाहेडएण वेया सिक्खिया । गतो य देसंतरे रयणउरं नाम नयरं । तत्थ अज्झासुखबोधा-सा
वयस्स अल्लीणो । पुच्छितो उवज्झाएण-कत्तो आगतो सि?। कविलेण भणियं-अचलग्गामातो धरणिजढविप्प
सुतो कविलनामोऽहं विजस्थी समागओ तुम्ह सयासं । तेण वि धरितो सबहुमाणं, नियधूया दिन्ना सच्चभामा । अन्नया वृत्तिः । | सो कविलो वासारत्ते पत्ते पओसे मंदप्पयासे वरिसंते य मेहे वत्थाणि कक्खाए काऊण समागतो। सच्चभामा य 'तीमिय॥२४३॥ IIवत्थो' त्ति अवराणि वत्थाणि घेत्तूण उट्ठिया। तेण भणियं-अत्थि मह प्पभावो जेण न वत्थाणि तिम्मति । तीए नायं
नूणमवसणो एस आगतो । निउणं च निरूवितो जाव तहेव जायं । ततो 'न कुलीणाणमेयं जुजइ ता नूणमकुलीणो एसो' त्ति | मंदसिणेहा जाया । अन्नया धरणिजढो तत्थागतो कविलस्स समीवं । सच्चभामाए पियपुत्ताणं विरुद्धमायारं पेच्छिऊण XIपरमत्थं पुच्छितो धरणिजढो । तेण जहद्वियमेव कहियं । तं च सोऊण उबिग्गा सच्चभामा निविण्णा कामभोगाणं, बापवजागहणनिमित्तं पुच्छितो कविलो न मुयइ एसो । ततो गया तन्निवासिसिरिसेणरन्नो समीवं, भणियं च-मोया-1
वेह में कविलसगासातो जेण दिक्खं गिण्हामि । भणितो सो रन्ना न मुयइ । ततो सा राइणा भणिया-चिट्ठसु जाव कविलं मन्नावेमि। अन्नया सो राया नियपुत्ते गणियानिमित्तं जुझंते पासिऊण वेरग्गेण विसं खाइऊण मतो । ततो सिहिनंदिया-अभिनंदियानामाओ तब्भज्जातो सच्चभामा य विसप्पओगेण कालगयातो । चत्तारि वि जणाई देवकुराए जुगलत्तेण समुप्पन्नाई । ततो सोहम्मे कप्पे गयाणि । चइऊण सिरिसेणजीवो अमियतेतो अहिनंदियाजीवो सिरिवि
॥२४३॥
XOXOXax
Page #500
--------------------------------------------------------------------------
________________
मारठामजताणवाताश्रीकान्त
XOXOXOXOXOXOXOXOXE
लाजतो सच्चभामा सुतारा समुप्पन्ना । सो य कविलो तिरिएसु आहिंडिय तहाविहं किंचि काऊणमणुढाणं असणिघोसोटा समुप्पन्नो। तओ सुतारं च सच्चभामामाहणीजीवं पासिऊण पुवसिणेहेणं अवहरिऊण गतो त्ति । पुणो वि अमिअतेएण
मिअतएणनाथचक्रिणो पुच्छियं-भयवं! किमहं भवितो न व? त्ति । केवलिणा भणियं-भवितो तुमं, इओ य नवमे भवे तित्थयरो भवि
वक्तव्यता। स्ससि, एसो वि सिरिविजतो तुह पढमगणहरो भविस्सइ त्ति। ततो एयमायन्निय अमियतेय-सिरिविजया हरिसाऊरि| यसरीरा वंदिऊण भयवंतं गया नियनियनयरं भुंजति भोए। अन्नया य दोहिं वि जणेहिं उज्जाणगएहिं विउलमइ-महामइणो चारणसमणा दिट्ठा । तयंतिए धम्म सोऊण आउयं परिपुच्छियं । चारणसमणेहिं ओहिणा आभोएऊण साहियं|जहा छवीसइं दियहे आउयं ति । ततो तेहिं समागंतूण कया अट्ठाहिया महिमा । अप्पप्पणो पुत्तेसु रजधुरं संकामेऊण
अभिनंदण-जगनंदणसमीवे पातोवगमणविहिणा कालं काऊण पाणए कप्पे वीससागरोवमाऊ देवत्तेण उववन्ना। तत्थ |य अणुहविऊण रइसागरावगाढा सवाउयं इहेव जंबुद्दीवे दीवे पुवविदेहे रमणिजे विजए सीयाए महानईए दाहिणकूले सुभगाए नयरीए थिमियसागरस्स राइणो वसुंधरी-अणंगसुंदरीणं महादेवीणं गब्भे कमेण कुमारत्तणेण समुववन्ना । अमियतेतो अपराजितो सिरिविजतो अणंतविरितो। तत्थ वि दमियारी विज्जाहरं पडिसत्तुं वावाइऊण कमेण बलदेव-वासुदेवत्तं पत्ता। तेसिं च पिया पवजाविहाणेण मरिऊण असुरत्तणेण चमरो समुप्पन्नो। अणंतविरितो य आउयमणुपालिऊण निबद्धनिरयाउतो कालं काऊण गतो पढमपुढविं। बायालीसं वाससहस्सा ठिती। तत्थ वि तिबातो |वेयणाओ सहइ । तस्स य पुत्तसिणेहेण चमरो गंतूण वेयणोवसमं करइ । सो संविग्गो सम्म अहियासेइ। अपराजितो alय बलदेवो भाउयविओए दुक्खिओ निक्खित्तपुत्तरजभरो जयहरगणहरसमीवे निक्खंतो, गमिऊण पवज्जाविहाणेण
आउयं अच्चुए इंदत्तणेण उववन्नो। इतो य अणंतविरितो उवट्टिऊण नरगातो वेयड़े विजाहरत्तणेण उववन्नो । तत्थ
Page #501
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्। श्रीशान्तिनाथचक्रिणो वक्तव्यता।
॥२४४॥
य अच्चुयसुरिंदेणं बोहितो पवज काऊण अच्छयदेवत्तणेण उववन्नो । अपराजितो देविंदाउयमणुपालिऊण चुतो समाणो इहेव जंबुद्दीवे दीवे पुवविदेहे सीयाए महामईए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीए खेमंकरो | राया, तस्स भजा रयणमाला, तेसिं पुत्तो वजाउहाभिहाणो जाओ त्ति । इओ य सिरिविजयजीवो देवाउयमणुपालिऊण तस्सेव य पुत्तत्तणेण उववन्नो। पइट्ठावियं च से नाम 'सहस्साउहो' त्ति । अन्नया य पोसहसालाए ठिओ वजाउहो देविदेण पसंसितो, जहा-धम्मातो न सको देवेहिं पि चालेउं वजाउहकुमारो त्ति । तओ एगो देवो तमसद्दहंतो समागतो। आगंतूण य विउरुवितो पारेवतो।सोय भयसंभंतो वजाउहमल्लीणो माणुसभासाए ‘सरणमागतो' त्ति |भणमाणो। वज्जाउहेण दिन्ने सरणे तयासन्ने ठितो। तयणंतरं च समागतो उलावगो, तेणावि भणियं-जहा महासत्त! एस मए छुहाकिलंतेण पावितो ता मुंच एयं, अन्नहा नत्थि मम जीवियं ति । ततो तमायन्निऊण वजाउहेण भणियंन जुत्तं सरणागयसमप्पणं, तुज्झ वि न जुत्तमेयं, जतो-"हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं | दिवसाणं, करण नासेइ अप्पाणं ॥ १ ॥ जह जीवियं तुह पियं, निययं तह होइ सबजीवाणं । पियजीवियाण जीवाण रक्ख जीवं सजीवं व ॥ २॥ खणमेत्तं तुह तित्ती, इमस्स पुण चयइ जीवियं जीवो। तम्हा उ न जुत्तमिणं, चडप्फडतं विवाएउं ॥ ३ ॥ इय एवमणुसिट्ठो, रन्ना महरक्खरेहिं सो सउणो । पडिभणइ भुक्खितोऽहं, न महं धम्मो मणे ठाइ ॥ ४ ॥" ततो पुणरवि भणियं राइणा-भो महासत्त! जइ भुक्खितो तुमं ता अन्नं देमि तुह मंसं । पडिभणइ सउणो-नियवावाइयमंसदुल्ललितोऽहं, न य रोयए मज्झ परवावाइयं मंसं ति । राइणा भणियं-जेत्तिय|मेत्तं पारावतो तुलेइ तेत्तियं देमि निययदेहातो उक्कत्तिऊण मंसं, तुम खाहि । ततो तुट्ठो उलावओ, पडिवन्नं च राइणो वयणं । आणितो नाराओ, पक्खित्तो एकम्मि पासम्मि पारावतो, बीयपासे-'उक्कत्तिऊण देहं, राया जह जह
॥२४४॥
Page #502
--------------------------------------------------------------------------
________________
xoxoxoxoxoxoxoxoxoxox
परिक्खिव मंसं । तह तह य होइ सउणो, गरुययरो देवमायाए ॥१॥ दृहूण तयं राया, हाहारवमुहल परियणसमक्खं । आरुहइ सयं चिय वरतुलाए नियजीयनिरवेक्खो ॥२॥ इय तुलियदेवमायं, रायं दद्दूण विहितो देवो । दंसेइ नियं रूवं, मणिकुंडलभूसियसरीरं ॥ ३ ॥ अणुसासिऊण रायं, देवो तह संसिऊण नियभावं । हरिसाऊरियहियतो, विम्हियमणसो गतो सहसा ॥ ४ ॥ अन्नया य वज्जाउह सहस्साउहा पियापुत्ता खेमंकर तित्थयरगणहरसमीवे जायवेरग्गा सहसाउहसुयं बलिं रज्जे अहिसिंचिऊण पवइया । पवज्जापरियागं परिवालिऊण पायवोवगमणविहिणा काऊण अणसणं ईसिप भारसिहरम्मि दो वि • जणा उवरिमउवरिमगेवेज्जे एगत्तीससागरौवमट्ठिइया अहमिंदा देवा जाया । तो तं अहमिंदसोक्खमणुहविऊण चुया समाणा इहेव जंबुद्दीवे दीवे पुत्रविदेहे पुक्खलावईविजए पुंडरिगिणीए नयरीए घणरहो नाम राया, तस्स दुवे महादेवीओ पउमावई मणोरममई य, तासिं गब्भे जाया वज्जाउहो मेहर हो, सहस्सा उहो दढरहो ति । वड्डिया देहेणं, कयं कलागहणं । मेहरह- दढरहाण य पुवभवन्भासतो परिणओ जिणदेसितो धम्मो, जाया अहिगयजीवाइपयत्था सुसावगा । अन्नया य पिउतित्थयरसमीवे दो वि जणा नियपुत्तं रज्जे अहिसिंचिऊण दाऊण य उरं परीसहाणं पवइया । तत्थ मेहरहेणं अहिज्जियसुत्तत्थेणं वीसाए अन्नयरएहिं ठाणेहिं समज्जियं तित्थयरनामगोत्तं कम्मं । ततो संलेहणासंलिहियदेहा विहिणा कालं काऊण अणुत्तरोववाइएसु देवेसु उववन्ना । तत्थ य अणुहविऊण सुरलोयसुहं मेहरहकुमारो चइऊण सबट्ठविमाणातो इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नयरे वीससेणस्स राइणो अइरादेवीए कुच्छिसि भद्दवयकिण्हसत्तमीए चउद्दसमहासुमिणसूइतो पुत्तत्ताए उववन्नो । नवमासे साहिए उयरे धरिऊण तियसिंदनमंसियं तिहिं नाणेहिं समग्गं भयवंतं तित्थयरं जेट्ठ किण्हतेरसीए अद्धरते सुहंसुद्देण पसूया देवी । कयं छप्पन्न दिसाकुमारीहं जायकम्मं । अवि य - अहलोग- उड्डलोगा, पुवाईरुयगवासिणीतो य । अट्ठऽट्ट विदिसिमज्झिमरुयगा तो एंति
श्रीशान्तिनाथचक्रिणो
वक्तव्यता ।
Page #503
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
चउचउरो॥१॥ तासिं पुण कमेण किचं-संवट्ट-मेह-आयंसया य भिंगार-तालियंटा य । चामर-जोई-रक्खं, करेंति X| अष्टादशं एयं कुमारीतो ॥ २॥ "संवट्टो" त्ति संवट्टगवाऊ । कप्पिति नालमुचियं, जिणं च जणणिं च परमसद्धाए । मन्जिय संयतीअलंकरेंति, मज्झिमरुयगस्स कुमरीतो ॥ ३ ॥ मेरुम्मि य अहिसेतो सुरासुरिंदेहि कतो। अवि य-"चलियासण- याख्यमसक्कागम, मंदरनयणं सुरिंदसमवातो। सबोदगाइमजण-माणयणं जणणिपासम्मि ॥१॥" कयं च वद्धावणयं राइणा ।।
ध्ययनम्। 'उचियसमए य गब्भत्थेण य भयवया सव्वदेसेसु संती जाय' त्ति काऊण 'संति' त्ति नाम पइट्ठियं अम्मापिईहिं । *
श्रीकुन्थुकमेण य सबकलाकुसलो पत्तो जोधणं विवाहितो पवरातो रायकन्नगातो । कालेण य रजे ठविऊण संति गहियं सामन्नं
नाथचक्रिणो राइणा । संतिस्स चउद्दस रयणाई समुप्पन्नाई, साहियं भरह, जातो चकवट्टी । उचियावसरे य सयंबुद्धो वि पडिबो
वक्तव्यता। हितो लोगंतियसुरेहिं दाऊण य संवच्छरमहादाणं जेट्टकिण्हचउद्दसीए तुसमुढि व चइऊण चक्किभोगसमुदयं निक्खंतो। उज्जयविहारेण विहरमाणस्स चउनाणसमग्गस्स पोसस्स सुद्धनवमीए उप्पन्नं केवलं नाणं । कयं देवेहिं समोसरणं । कया धम्मदेसणा भगवया । पवाविया गणहरा । पडिबुद्धा पाणिणो बहवे । कमेण य विहरिऊण गामागरनगरमंडियं मेइणि पडिबोहिऊण भवसत्ते सम्मेयसेलसिहरे खीणसबकम्मंसो जेस्स किण्हएगारसीए मोक्खं गतो त्ति । कुमारत्ते मंडिलयत्ते चक्कित्ते परियाए य पणवीसं पणवीसं वाससहस्साई, सवाउयं वासलक्खं एयस्स भगवतो जायं ति ॥
"इक्खाग" सूत्रं सुगमम् । तच्चरितोद्देशस्तुहस्तिनागपुरे सूरराज्ञः श्रीदेव्याश्च भगवान् पुत्रत्वेनाऽजनि । जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुस्थो
॥२४५॥ दृष्टः । शत्रवश्च गर्भस्थे भगवति लघुतया कुन्थुवद् दृष्टाः, ततः 'कन्थरि ति नाम कृतं पित्रा । प्राप्तयौवनश्च विवाहितो राजकुमारिकाः । कालेन च राज्ये व्यवस्थाप्य भगवन्तं दीक्षां जग्राह सूरराजा । भगवांश्चोत्पन्नचक्रादिरत्नः प्रसाधित
XXOXOXOXOXOXOXOX
॥२४५॥
Page #504
--------------------------------------------------------------------------
________________
श्रीअरनाथ
चक्रिणो. वक्तव्यता।
भरतः चक्रवर्तिभोगानुत्तमान् बुभुजे, तीर्थप्रवर्तनसमये च निष्क्रम्य षोडश वर्षाणि च विहृत्योपविहारेण केवलज्ञान- मुदपादयत् । देवाश्च समवसरणमकार्षुः । प्रवाजिताश्च भगवता गणधराः। केवलिपर्यायेण च विहृत्य प्रभूतकालं सम्मेतगिरिशिखरे मोक्षमगमत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि |च सप्तशतानि वर्षाणां प्रत्येकमभवत्तस्य तीर्थकृतः ॥ ___“सागर" सूत्रं सुगमम् । नवरं "अरयं पत्तो" त्ति रजसः-कर्मणोऽभावोऽरजः तत्प्राप्तः प्राप्तो गतिमनुत्तराम् । तथाहि
गजपुरे नगरे सुदर्शनस्य राज्ञो देव्याश्च राज्याः पुत्रत्वेनोत्पद्य सुरपतिनिर्वतितजननमहोत्सवो जननी स्वप्ने रत्नारमपश्यदिति प्रतिष्ठितअरनामा क्रमेणासादिततारुण्यो वितीर्णपितृराज्यः सम्प्राप्तचक्रवर्तिलक्ष्मीकः प्रभूतकालोपभुक्ताऽनुत्तरकामभोगो धर्मचक्रवर्त्तित्वं चिकीर्षुर्जरत्तृणमिव 'महापरिग्रहारम्भहेतुर्भवाम्भोधिभ्रमणनिबन्धनं चेदमिति बुद्ध्या परित्यज्य राज्यमङ्गीकृत्य श्रामण्यं वर्षत्रयेण चोत्पाद्य केवलज्ञानं प्रवर्तिततीर्थो भव्यसत्त्वप्रतिबोधननिरतः प्रतिपालितकेवलिपर्यायः सम्मेतगिरी मोक्षमगच्छत् । कुमारत्वे मण्डलिकत्वे चक्रवर्तित्वे श्रामण्ये चैकविंशतिवर्षसहस्राण्यतिगतानि अस्य भगवत इति ॥ __ "चइत्ता" सूत्रं सुगमम् । चरितं चेदम्___ इहेव जंबुद्दीवे दीवे भारहे वासे कुरुखेत्ते हत्थिणारं नयरं । तत्थ य रिसहसामिवंसप्पसूतो पउमुत्तरो नाम | राया, तस्स जाला नाम महादेवी साविया, तीए सीहसुमिणसूइतो विण्हुकुमारो नाम पुत्तो, तहा चोदसमहासुमिणसूहतो बीओ महापउमो नाम । वडिया ते दो वि देहोवचएणं कलाकलावेण य । स 'जिगीसो' त्ति पउमोत्तरेण कओ
****XXXXXXX
XOXXX
Page #505
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम् ।
महापद्यचक्रिणो वक्तव्यता।
Poyoy
जुवराओ महापउमो । इतो य अत्थि उज्जेणीए नयरीए सिरिधम्मो नाम राया, तस्स नमुई नाम मंती । अन्नया तत्थ समोसरितो मुणिसुब्वयसामिसीसो सुबतो नाम सूरी । तस्स य लोओ नियनियविभूईए वंदणत्थं गच्छमाणो | पासाओवरिट्ठिएण दिट्ठो रन्ना, भणियं च तेण-जहा लोगो अकालजत्ताए कहिं गच्छइ ?। ततो नमुइमंतिणा 'देव ! | इत्थुज्जाणे समणा आगया, तेसिं च जो भत्तो सो गच्छई' त्ति वुत्ते राया भणइ-अम्हे वि गच्छामो । नमुई भणइ
जइ एवं ता तए मज्झत्थेण अच्छियचं जेणाहं ते वायं काऊण निरुत्तरे करेमि । गतो तत्थ राया । नमुई वि भणइयाभो पवइयगा ! जइ किंचि धम्मतत्तं जाणेह तुब्भे ता साहह अम्हं । मुणिणो वि सवे 'खुद्दो' त्ति नाऊण मोणेण ट्ठिया ।।
ततो नमुई रुट्ठो सूरि भणइ-किमेस बइल्लो जाणइ ? । ततो सूरिहिं भणियं-भणामो किं पि जइ ते मुहं खजइ ।। इमं च सोऊण एगेण वियक्खणचेल्लएण 'भयवं ! अहमेव इमं निरागरिस्सामि' त्ति वोत्तूण कओ सो निरुत्तरो वितंडावायं कुणंतो । गतो साहूणमुवरिमईवपतोस । ततो रत्तीए वेरमुबहतो मुणीणं वहत्थमागओ देवयाए थंमितो । पहाए य तमच्छरियं दद्दूण राया लोगो य सुयधम्मो बहुतो समुवसंतो। नमई य तहावमाणितो विलक्खीहूतो गतो हत्थिणाउरं, महापउमस्स जुवरन्नो मंती जातो । इतो य पञ्चंतवासी सिंहबलो नाम राया, सो य 'कोट्टाहिवई' त्ति महापउमस्स देसविणासं काउं पुणो दुग्गं पविसइ । ततो रन्ना रुटेण पुच्छितो नमई-जाणासि किंचि उवायं सिंहबलगहणे ? । नमुई वि 'सुटु जाणामि' त्ति वोत्तुं गतो, निउणोवाएण दुग्गं भंजित्ता सिंहबलं च घेत्तृणागतो । ततो तुटेण रन्ना 'वरं | वरेहि' त्ति भणिए नमुई भणइ-जया मग्गामि तया दिजसु । एवं च जुवरजमणुपालयतम्मि महापउमे जालामायाए कारावितो जिणभवणे रहो। तहा अवरा वि मिच्छादिट्ठिणी जिणधम्मपडिणीया सावकिया लच्छी नाम महापउममाया, तीए वि कारावितो बंभरहो । भणिओ य पउमुत्तरो राया-जहा एस बंभरहो पढमं परिभमउ नयरमझे, पच्छा
॥२४६॥
॥२४६॥
Page #506
--------------------------------------------------------------------------
________________
महापद्यचक्रिणो वक्तव्यता।
जा जिणरहो । इमं च निसामिऊण जालाए गहिया पइन्ना नरवरसमक्खं-जहा जइ पढमं जिणरहो न भमिही तो
अवरजम्मो आहारस्स मम । ततो राइणा निरुद्धा दो वि रहा। ततो महापउमो इमं पेच्छिय अईव अधिईए जणणिसोएण य सोयगहियचित्तो नीहरितो देसजत्ताए। पसुत्ते य जणे रयणीए न केणावि नातो। गच्छमाणो य महाडइं पविट्ठो। तत्थ य परिभममाणो पत्तो तावसालयं, कयसम्माणो य तेहिं अच्छिउं पयत्तो। इत्तों य चंपाए नयरीए जणमेजतो. राया परिवसइ । सो य कालनरिंदेणं पडिरुद्धो । जायमाओहणं । पलाणो य नायरजणो। अप्पपरीहूतो सयललोतो । नटुं अंतेउरं । एवं च संजाए महाविन्भमे जणमेजयस्स राइणो भज्जा नागवई नाम सह मयणावलीए दुहियाए पलायमाणा आगया तं तावसासमं । समासासिया कुलवइणा ठिया तत्थेव। जातो कुमारमयणावलीण परोप्परमणुरातो । लक्खियाई कुलवइ-नागवईहिं । भणिया य नागवईए मयणावली-जहा पुत्ति! किं न सरेसि निमित्तियवयणं ?, जहा 'चकवट्टिस्स पढमपत्ती भविस्ससि ता किं जत्थ तत्थाणुरागं करेसि?। कुलवइणावि विसजिउकामेण कुमारो भणितोकुमार! गच्छ तुम जत्थ पयट्टो । कुमारो वि 'नूणमिमीए समागमेणाहं समत्तभरहाहिवो होऊण गामनगराईस सबत्थ जिभवणाई कराविस्सामि' ति मणोरहमालाउलो निग्गतो, भमंतो य पत्तो सिंधुनंदणं नाम नयरं । तत्थ य उज्जाणियामहसवे निग्गयाओ नयरनारीओ कीलंति मत्तातो विविहपयारेहिं । इतो य ताण सुणिऊण केलिकलयलं उम्मूलियालाणखंभो महसेणनरवइणो पहाणहत्थी वावाइऊण मिठं वेएण संपत्तो तम्मि नारीजणसमूहासन्ने। ताओ य तं दट्टण भयभीयाओ पलाइउं असमत्थातो तत्थेव ठियातो धाहाविउ पयत्ताओ। ततो अदूरदेसट्टिएण महापजमकमारेण तमित्थियावग्गं तेण करिणा कयत्थिजंतं दद्दूग करुणोववन्नहियएण पहाविऊण अभिमुहं हकितो सो करी । सो वि वेगेण वलितो। कुमाराभिमुहं धावतं दवण भणिउं पयत्तातो ताओ-हाहा! अहो! अम्ह रक्खणथमिमो महाणुभावो समुजतो
BXoko-koKEXOXOKE
अ०४२
Page #507
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादशं संयतीयाख्यमध्ययनम्।
महापद्मचक्रिणो वक्तव्यता।
(OXOXOXOXOXOXOXOXOXOX
करिणा विणासिज्जइ लग्गो' । "एवं च भणंतीणं, पेच्छंताणं च ताण जुबईणं । करिणा दिन्नो विज्झो, कुमारखेत्तम्मि उवरिल्ले॥१॥ एयम्मि अंतरम्मी, मिलितो सन्बो विनायरजणोहो।सामंतभिच्चकलितो, सहितो महसेणराएणं ॥२॥ भणियं च नरिदेणं, मा मा मा कुमर! दुक्कसु इमस्स । दुट्ठस्स महाकरिणो, रुटुस्स व हयकयंतस्स ॥३॥" कुमारेण भणियं-महाराय ! पेच्छ वीसत्थो, खणेण चेव वसीकरेमि इमं मत्तकरिं ति। ततो लग्गो कीलाविउ, सत्थभणिएहिं करणेहिं नीतो समं, आरूढो विजुखित्तकरणेण तम्मि मत्तगयवरे । “एवं च महापउमो, काऊण वसम्मि तं वरगइदं। हत्यारोहस्स पुणो, समप्पिउं झत्ति अवयरइ॥४॥ इय सो साहुक्कारेण पूइओ रायपमुहलोएण। देवोवमो कुमारो, जयउ इमो इय भणंतेहिं ॥५॥” ततो नरवइणा विन्नायं-जहा एस कोइ महापुरिसो पहाणकुलसमुद्भवो य, अन्नहा कहं एरिसं रूवं विन्नाणं च ?।ततो नेऊण | सगिह कयोवयारस्स दिन्नं कन्नाण सयमेगं । ताहि य समं विसयसुहमणुहवंतस्स महापउमकुमारस्स वच्चंति दियहा, | किंतु तहावि तं मयणावलिं सरइ हियएण । अन्नया सयणीयातो रयणीए पसुत्तो अवहरिओ वेगवईए विज्जाहरीए । दिट्ठा य निद्दाखएण सा तेण, भणिया य दरिसिऊण मुट्ठिवंधं-किं मं तुममवहरसि । तीए भणियं-निसुणसु कुमार!, | वेयड्ढे सूरोदयं नामऽथि नयरं, इंदधण नाम तम्मि विजाहराहिवई परिवसइ, भज्जा य सिरिकता, धूया य जयचंदा, सा य पुरिसवेसिणी न इच्छइ कि पि पवरं पि वरं, ततो नरवइभणियाए मए पट्टियालिहिया दंसिया तीए सधे वि
भरहनरवरिंदा, न य तेसिं कोई अभिरुइओ। अन्नया तुम्ह रूवं दंसियं, ततो तुम्ह रूवर्दसणाणतरमेव गहिया कामा|वत्थाए, भणिया य अहं तीए-जइ मम एस भत्तारो न संपज्जइ ता अवस्स मए मरियचं, अन्नस्स जावज्जीवं निवित्ती पुरिसस्स । इमो य वइयरो मए साहितो तीए जणणिजणयाणं । तेहिं अहं तुम्ह आणणनिमित्तं पउत्ता। ततो तीए अवीससंतीए पुरतो इमा पइन्ना मए गहिया-"जइ तं नाणेमि अहं, रायकुमारं अइप्पियं तुझं । ता जालिंधणजलिए, जलणम्मि
॥२४७॥
॥२४७॥
Page #508
--------------------------------------------------------------------------
________________
धुवं पविस्सामि ||१|| संपयं च जइ तुम्ह पसाएण न मे मरणं संपज्जइ पइन्ना य निवहइ ता कुमार! सवं सोहणं, न अन्ना । तओ अणुष्णायाए तीए नीओ महापउमो सूरोदए नयरे, निवेइओ य खयराहिवस्स । तेण य सम्माणिऊण पवरदिवसे कराविओ पाणिग्गहणं समं तीए कन्नगाए । पूइया य वेगवई जयचंदाए । इओ य जयचंदाए माउलगभाउगा | गंगाहर- महिहरा नाम विज्जाहरकुमारा अइपयंडा सुणिऊण इमं वइयरं भडचडयरसमेया समागया अन्नम्मि दिणे | संगामनिमित्तं सूरोदयपुरवरे । सोऊण महापउमकुमारो तेसिं आगमणं सह विज्जाहर भडेहिं नीहरिओ तेसिमभिमुहो । संपलग्गं रणं । अवि य - जुज्झम्मि समावडिए, न संदणो कुंजरो तुरंगो वा । सुहडो व परबलम्मी, महपरमेणं न जो विद्धो ॥ १ ॥ एवं च भयविहलं जाणिऊण निययबलं भग्गा गंगाहर- महिहरा । महापउमो वि संपत्तजतो समुप्पन्नइत्थिरयणवज्जसवरयणो लद्धनवनिही बत्तीसनरीसरसहस्ससे विजमाणो परिणीएगूणचउसद्विसहस्तेउरो हय-गयरह-पाइक- कोससंपन्नो पसरियपयावो जाओ नवमचक्कवट्टि त्ति । तहा वि - "छक्खंडभरहरज्जं, मन्नइ सो नीरसं समिद्धं पि। मयणावलीए रहियं, जणमेजयराय दुहियाए ॥१॥" अन्नया य आसमपयम्मि गयस्स तावसेहिं विहियसम्माणस्स पवरपुप्फफलाइएहिं सयधणुपुत्त्रेण दिन्ना जणमेजएण महापउमचक्कवट्टिणो मयणावली इत्थिरयणं । परिणीया य महापउमेणं । ततो य महाविभूईए चक्कवट्टिरिद्धिसमेओ गतो हत्थिणाउरं नयरं, पविट्ठो य थुवमाणो बंदियणेण । पणमिया य तेण जणणिजणया । तेहि य समाइत्थिओ गुरुनेहेणं ति । इत्थंतरम्मि य तत्थेव समोसरितो मुणिसुवयसामिसीसो सुबओ नाम सूरी । ततो निग्गतो सपरिवारो पउमोत्तरो राया, वंदिऊण य तं निसन्नो । भयवया वि कया रन्नो भव - निवेयजणणी धम्मदेसणा । राया वि तं सोऊण भणइ – भगवं ! जाव रज्जसुत्थं करेमि ताव तुब्भंतिए पवइस्सामि । ततो 'मा विलंब कुणसु' त्ति भणितो सूरिणा । पुणो वि पणमिऊण गुरुं पविट्ठो राया नयरिं । ततो वाहरिआ मंतिणो सह
महापद्मचक्रिणो वक्तव्यता ।
Page #509
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम्।
sxeX6XXXX
महापद्मचक्रिणो वक्तव्यता।
|पहाणपरियणेण विण्हकुमारो य।रना भणियं च-भो ! भो! निसुयं चिय तुब्भेहिं संसारासारत्तणं ? वंचितो एत्तियं कालमहं जं सामन्नं नाऽणुट्ठियं, ता संपयं पि विण्हकुमारं नियम्मि रजे अहिसिंचिऊण गेण्हामि पवजं । ततो विण्हकुमारेण | विन्नतं-ताय! अलमिमेहिं किंपागफलोवमेहिं भोगेहिं, तुह चरियमेवाणुचरिस्सामो । ततो जाणिऊण विण्हुकुमारनिच्छयं वाहरितो महापउमो, भणितो य-पुत्त ! पडिवजसु मम रजमिमं जेण पचयामो। महापउमेणावि अइविणीयत्तणतो |भणियं–ताय ! अहिसिंचसु नियरजम्मि विण्हकुमार, अहं पुण एयस्सेव आणापडिच्छ गो भविस्सामि । राइणा|
भणियं-वच्छ ! पुणरुत्तं भणितो वि न पडिवजइ इमो जं मए सह पवइस्सइ। ततो सोहणम्मि दिणे महाविभूईए | य कतो महापउमस्त रज्जाभिसेतो, पवइतो य सुबयसूरिसमीवे पउमुत्तरो सविण्हकुमारो। जातो महापउमो चिरका|लसासणो चकवट्टि त्ति । ते य रहा इत्तियं कालं तहा ठिया।ततो महापउमचक्कवट्टिणा भमाडितो नयरीए जणणीसंतितो | जिणिंदरहो, कया उन्नई जिणपवयणस्स । तप्पभितिं च धम्मुज्जयमई बहुगो लोगो पवनो जिणसासणं । तेण य महापउमेण चक्कवट्टिणा सबम्मि भरहखेत्ते गामागरनगरनगुजाणाईसु कारावियाई अणेगकोडिलक्खप्पमाणाई जिणभवणाई।
पउमुत्तरमुणी वि पालियनिक्कलंकसामन्नो विसुज्झमाणेणऽझवसाएणं खविऊण कम्मजालं समुप्पन्नकेवलनाणो संपत्तो निवाणं ति। विण्हुकुमारसाहुणो वि उग्गतवोविहारनिरयस्त नाणदंसणचरणेहिं वड्माणस्स उप्पन्नातो आगासगमण-वेउवियाइयातो नाणाविहातो लद्धीतो। अवि य–मेरु व तुंगदेहो, वच्चइ गयणम्मि पक्खिनाहो छ । मयणो व रूववंतो, बहुरूवो होइ तियसोच ॥१॥ इतो य ते विसुबयायरिया बहुसीसपरिवारा वरिसारत्तविहारत्थमागया हथिणाउरं, ठिया उज्जाणे । उवलद्धा य ते पुत्रविरुद्धणं नमुइणा, तओ तेण अवसरं नाऊण विन्नत्तो राया-जहा पुवपडिवन्नं वरं मे देहि । राइणा वुत्तं-वरेसु। तेण भणियं-वेयभणिएण विहिणा जन्नं काउमिच्छामि अतोरजं देहि । रत्ना वुत्तं-एवं होउ, अहिसित्तोसो
॥२४८॥
॥२४८॥
Page #510
--------------------------------------------------------------------------
________________
रज्जे । राया वि अंतेउरं पविसिय ठितो । तओ नमुई नगराओ निग्गच्छिय जागकम्मनिमित्तं जन्नवाडमागम्म दिक्खितो जातो कवडेण । तस्स य रज्जे अहिसित्तस्स सव्वाओ पयईतो बंभणजाईतो य सेयभिक्खुवज्जियाओ वद्धावणयत्थमागयातो । ततो नमुइणा 'सबै लोगा लिंगिणो य वद्धावया समागया न उण सेवडय' त्ति वोत्तुं पयासित्ता य तमेव छिद्दं सद्दाविया सुबयायरिया, भणिया य ते नमुइणा - 'जो जया रज्जं पावइ खत्तिओ बंभणो वा सो पासंडिएहिं आगंतुं दो' त्ति लोगट्टिई, जम्हा रायरक्खियाइं तबोवणारं हवंति, तुम्हे पुण थद्धा सबपासंडदूसगा निम्मज्जाया ममं च निंदह अतो मईयं रज्जं मोत्तूण अन्नत्थ जहासुहं विहरह, जो य तुम्हं मज्झे नयरे भमंतो दीसिहिइ स मे बज्झो होही । “गुरुणा सो संलत्तो, न अम्हें कप्पो त्ति तेण नोम्मत्ता । न य निंदामो किंपि वि, समभावा हुंति जं मुणिणो ॥१॥ तो सो रुट्ठो पभणइ, जइ समणं सत्तदिणुवरिं पेच्छं । तो बंधवं पि तमहं माराविस्सं न संदेहो ॥२॥” सोउं चैव मागया उज्जाणं, साहवो पुच्छिया य सूरिणा - किमेत्थ कायचं ? । ततो भणियमेकेण — जहा सट्ठिवाससयासेवियतवोविसेसो संपयं गंगा मंदिरपवए चिट्ठ विष्णुकुमारो महागुणी, सो य महापउमभाय त्ति उवसमिस्सइ तत्रयणातो नमुई, जो य विज्जालद्धिसंपन्नो साहू सो वञ्च तस्साणयणत्थं । ततो भणियमेकेण साहुणा – गगणेणाहं गंतुं समत्थो परमागंतुं ण सक्केमि । गुरुणा भणियं— विण्डुकुमारो चिय आणेस्सइ । ' एवं ' ति पडिवज्जिऊण उप्पइओ आगासं, खणमेत्तेण य पत्तो । तं च हूण चिंतियं | विण्हुकुमारेण – अबो ! किंचि गुरुयं संघकज्जं, तेणेस वासारत्तम्मि आगओ । ततो पणमिऊण विण्हुसाहुं सिट्ठमागमणपओयणं । थेववेलाए तं घेत्तूण साहुं पयट्टो आगासजाणेण मुणी पत्तो गयपुरे । वंदिया मुणिणो । ततो साहुसमेओ गतो विण्हुसाहू नमुइदंसणत्थं । तं च मोत्तूण वंदितो सवेहिं पि सो महानरिंदाईहिं । सुहासणत्थेण य धम्मकहणाइपुवयं भणियं विण्हुणा - वासारत्तं जाव चिहंतु मुणिणो । मंतिणा भणियं - किमेत्थ पुणरुतोवन्नासेण ? पंचदिवसा चिद्वंतु ।
।
महापद्मचक्रिणो वक्तव्यता ।
Page #511
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
अष्टादशं संयतीयाख्यमध्ययनम् ।
त्तिः। / फकारी पत्तो। अदिति पयाग,
महापद्मचक्रिणो वक्तव्यता।
॥२४९॥
मुणिणा भणियं-जइ एवं ता पट्टणवाहिरुज्जाणे चिय द्वायतु । ततो संजायामरिसेण भणियं नमुइणा-चिट्ठउ ताव नगरमुजाणं वा, मम रजे बि तुम्हेहिं सबपासंडाहमेहिं गयलज्जेहिं पिइमाइदूसगेहिं न ठाइयवं, ता तुरियं मम रजं मुयह जइ जीविएण कजं । ततो समुप्पन्नकोवानलेण भणियं विण्हसाहुणा-तहा वि तिण्हं पयाणं थाम देसु । ततो भणियं मंतिणा-दिन्नं, परं जं तिण्हं पयाणं बाहिं पेच्छिस्सामि तमवस्सं लुयसीसं करिस्सामो। तओ समुप्पन्नदारुणकोवानलो वड्रिउं पयत्तो। अवि य-"कयनाणाविहरूवो, वड्तो सो कमेण मेरुसमो। जातो जोयणलक्खो, अप्फालियफारफुक्कारो ॥१॥ कमदद्दरं कुणतो, गामागरनयरसायराइन्नं । कंपावइ महिवीढं, ढालइ सिहरीण सिहराई ॥२॥ उच्छालइ |जलनिहिणो, जोइसचकं पि दूरमोसारे । खोभेइ देवदाणवगणमेवं पलयकालो व ॥३॥” तिहुयणसंखोभातो सक्केण नाऊण मुणिवरं कुवियं पेसियातो गायणसुरसुंदरीतो गायति ताओ-"सपरसंतावओ, धम्मवणविहावसू । दुग्गइगमणहेऊ कोवो, ता उवसमं करेसु भयवं! ॥१॥" ति एवमाई कोहोवसमणाई गेयाई। एवं च सो भयवं पवड्डमाणदेहो नमुइमंतिं धरणीए छोई दिन्नपुवावरसमुद्दपाओ विनायवुत्तंतेण महापउमचक्कवट्रिणा भयवेविरंगेण मन्नाविज्जतो थुणिज्जतो य तहा संतिनिमित्तं सुरासुरनरेहिं संघेण य बहुविहमुवसामिजतो कह कहवि किवं काऊण नियत्तो। तप्पभितिं च विण्हुकुमारमुणी 'तिविक्कमो त्ति नामेण लोगे पसिद्धिमुवगतो त्ति । समवसंतकोवो य भयवं आलोइयपडिकतमेत्त चेव सुद्धप्पा विहरइ । भणियं च-"आयरिए गच्छम्मि य, कुल गण संघे य चेइयविणासे । आलोइयपडिकतो, सुद्धो जं निजरा विउला ॥१॥" निक्कलंकं सामन्नमणुपालिऊणं समुप्पन्नकेवलो सिद्धिं गतो। महापउमचक्कवट्टी वि कालेण संसारवासविरत्तो रजसुत्थं काऊण निक्खंतो। अहीयपभूयसुत्तत्थो दुक्करतवचरणरतो निरइयारजइधम्मपरिपालणुजतो होऊण उपाडियकेवलनाणो सिद्धिं गतो। वीसधणूसियदेहो तीसइवाससहस्साऊ य एस भयवं आसि त्ति । विण्हुकुमारचरिय
॥२४९॥
Page #512
--------------------------------------------------------------------------
________________
हरिषेणजयनाम्नोः चक्रिणोर्वक्तव्यता।
च पसंगतो भणियं । आसी य बिइतो रिसिमंडलत्थयभणितो विण्हकुमारमुणी, सो वि एयारिसवत्तवओ चेव, नवरं |चक्कवट्रिहिंडिरहियमहापउमरायभाया संतिसामिसीसो तवं च काउं सबट्टसिद्धिं गतो त्ति।
"एगच्छत्तं" सूत्रं सुगमम् । नवरं "माणनिसूरणो" त्ति दृप्ताऽऽरात्यहङ्कारदलनो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तथाहि
कंपिल्ले नयरे महाहरिस्स राइणो मेराए देवीए चोदसमहासुमिणसूइओ उववन्नो हरिसेणो नाम दसमचक्कवट्टी। जोवणं पत्तो ठाविओ पिउणा रज्जे । उप्पन्नाइं चउद्दस रयणाई । पसाहियं भरहं । कयरज्जाभिसेतो उदारे भोए भुंजतो गमेइ कालं । अन्नया लहुकम्मयाए विरत्तो भववासातो चिंतिउं च पयत्तो-पुवकयसुहकम्मेण मए एरिसा रिद्धी पत्ता, ता पुणो वि परलोगहियं करेमि । भणियं च-"मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, यस्यान्ते सुखमेधते ॥१॥” एवमाइ परिभाविय पुत्तं च रज्जे निवेसिय निक्खंतो, उप्पन्नकेवलो य सिद्धो । पनरस धणूणि उच्चत्तं, वरिससहस्सा दस आउयमेयस्स संजायं ति ॥
"अन्नितो" सूत्रम् । 'अन्वितः' युक्तः राजसहस्रः, "सुपरिच्चाइ" त्ति सुष्टु-शोभनप्रकारेण राज्यादि त्यजतीत्येवं XIशीलः सुपरित्यागी दमं “चरे” त्ति अच्चरीत् 'जयनामा' एकादशचक्री जिनाख्यातं दममिति योज्यम् , चरित्वा च प्राप्तो
गतिमनुत्तराम् । तथाहि| रायगिहे नयरे समुद्दविजयस्स राइणो वप्पगाए देवीए चोदसमहासुमिणसूइओ जातो जतो नाम पुत्तो।। कमेण य सिद्धभरहो जाओ चक्की । रज्जसिरिमणुहवंतो अन्नया विरत्तो भोगाणं, चिंतियं च-"सुचिरमपि उपित्वा स्यात् प्रियैर्विप्रयोगः, सुचिरमपि चरित्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि
*OXXXXXXXXX
Page #513
--------------------------------------------------------------------------
________________
अष्टादर्श संयतीयाख्यमध्ययनम् । दशार्णभद्र
राजस्य
वक्तव्यता।
श्रीउत्तरा- विचिन्त्य त्राणमेको हि धर्मः ॥१॥" एवं संवेगमुवगतो अहिनिक्खंतो जाव सिद्धो, बारसधणू देहमाणो तिवरिसध्ययनसूत्रे सहस्साऊ य एस आसि त्ति ॥ श्रीनेमिच-IXI "दसन्न” सूत्रम् । 'दशार्णराज्यं' दशार्णजनपदसम्बन्धि राज्यं 'मुदितं' प्रमोदवत् त्यक्त्वा "गं" वाक्यालङ्कारे,
न्द्रीया मुनिः “चरे" त्ति अचारीत् अप्रतिबद्धविहारितया विहृतवानित्यर्थः, दशार्णभद्रो निष्क्रान्तः साक्षात् शक्रेण 'चोदितः' सुखबोधा- अधिकविभूतिदर्शनेन धर्म प्रति प्रेरित इति । तथाहिख्या लघु- ___ अत्थि विराडविसए धन्नउरं नाम सन्निवेसो । तत्थेगो मयहरपुत्तो, तस्स भज्जा दुस्सीला पइम्मि परोक्खे दंडियवृत्तिः ।
ससरक्खेण समं चोरियरमियं करेइ । अन्नया तत्थ नडपेक्खणं जायं। तम्मि य पणञ्चितो एगो तरुणनडो इत्थि
रूवेण । तीए. य छिछईए 'पुरिसो एसो' त्ति जातो नडे अणुराओ, पच्छन्नं च भणितो नडपेडयमयहरो-जइ इमिणा ॥२५०॥
|वेसेण मए समं कीलइ इमो ततो अहं अट्ठ सयं देमि । पडिवन्नं च तेण, भणिया य एसा-च्छ तुमं, संपर्य चेवा-1 Ssगतो एस । पुच्छियं च घरं । साहियमिमीए । गया एसा । रद्धा नडनिमित्तं खीरी । आगतो नियमेहरपेसितो नडो । कयं चलणसोयं । उवविट्ठो जिउं। भरिउ खीरीए भायणं दिन्नं गलहियं । जाव न भुंजइ तावाऽऽगतो ससरक्खो । तीए भणिओ य नडो-उद्धेहि, तिलोयरए पविस जावेयं वोलावेमि । पविट्ठो नडो। आगतो ससरक्खो। 'किमेसा खीरि ?' सि पुच्छियमणेण । 'जेमेमि' त्ति साहियमिमीए । तेण भणियं—चिट्ठ ताव तुम अहं जेमेमि त्ति । इयरीए भणियं-नेवं, भुक्खिया अहं ति। बला उवविट्ठो ससरक्खो । जाव न चेव भुंजइ तावाऽऽगतो से पई। तीए भणियं-लहुं उठेहि, पविस एत्थ तिलोयरए, न गंतवं दूरं, सप्पो चिट्ठा त्ति । पविहो ससरक्खो । आगतो से पई । भणियं च णेण-किमेयं ? ति ।। तीए भणियं-भुक्खिय त्ति जेमेमि । इयरेण भणियं-चिट्ठ ताव तुम अहं जेमेमि । इयरीए भणियं-अज अट्ठमी,
॥२५०।।
XEXE
Page #514
--------------------------------------------------------------------------
________________
दशार्णभद्र
राजस्य वक्तव्यता।
कहमण्हातो जेमेसि ? । तेण भणियं-तुमं व्हाय ? त्ति । इयरीए भणियं-मा एवं करेहि, न एस धम्मो सयाणं । बला य भुत्तो एसो । इतो य 'भुक्खितो' त्ति भक्खणनिमित्तं फँमिया तिला नडेण, 'सप्पो' त्ति पलाणो ससरक्खो, 'अवसरो' त्ति पिट्ठतो नडो । दिट्ठा निग्गच्छमाणा मयहरपुत्तेण, 'किमेयं ?' ति पुच्छिया घरिणी । सनिवेयं जंपियमिमीए-भणिओ मए, तुम मा एवं करेहि, न एस धम्मो सयाणं ति, वसंतं तुह घरे एवं उमा-महेसरं अज्ज अण्हाणभोयणधम्मभंगेण
निग्गयं । 'हा! दुट्ठ कयं विसन्नो मयहरउत्तो । भणियं चाणेण-कोऽवेत्थुवाओ? । तीए भणियं-नाएण दवमजिणिय XIसविड्रीए पूयं करेहि, ततो पविसइ एयं ति । गतो मयहरउत्तो दसन्नविसए । लग्गो वाडकम्मे । निष्फत्तीए विढत्ता दस
गद्दियाणगा । 'अप्प' त्ति न तुट्ठो चित्तेण, तह वि पयट्टो नियदेसं, अडवीए पिप्पलमूले वीसमइ । इत्थंतरे अवहरितो आसेण समागतो तमुद्देसं दसन्नभद्दो राया, दिट्ठो मयहरपुत्तेण, दंसियमुद्गं, उप्पल्लाणितो आसो, विस्सामितो राया, थेववेलाए समागओ परियणो । ततो 'उवगारि' त्ति पुच्छितो मयहरउत्तो रन्ना-को तुम ? किं वा ते कीरउ ? । जहट्ठियमेव साहियं मयहरउत्तेण, भणितो य राया-ता सबिड्डीए पूआसंपायणत्थं करेउ किंचि देवो त्ति । राइणा चिंतियं'उज्जगो वरागो घत्तितो महिलाए, ता इममेत्थ पत्तयालं नेमि पट्टगं, ततो जहाजुत्तमणुचिहिस्सामि त्ति नीतो सनयरं,
संपाडियं भोइणाइयं, चिंतियं च राइणा-अहो! से ववसाओ, असंतगं पि विढविय सविड़ीए पूर्व संपाडेइ । धम्मXपुरिसो खु एसो ता किं इमस्स कीरउ ? । इत्थंतरे निवेइयं राइणो पउत्तिकहगेहिं-जहा देव ! भगवं महावीरो
समागओ। परितुट्ठो राया, वंदितो तत्थेव भावेण, दिन्नं पारितोसियं, चिंतियं चाणेण-जइ नाम एस मयहरपुत्तो विसिट्ठविवेयरहिओ वि नियदेवयाण सविड्डिपूयासंपायणत्थमेवं परिकिलिस्सइ, ता अम्हारिसेहिं सारासारविभागवियाणएहिं समग्गसामग्गिएहिं तिहुयणचिंतामणिस्स समणस्स भगवतो महावीरस्स विसेसेण सविटिपूया काउं जुज्जइ त्ति,
Page #515
--------------------------------------------------------------------------
________________
अष्टादशं संयतीयाख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२५१॥
-0*
दशार्णभद्र
राजस्य वक्तव्यता।
*
ता कल्लं सबिडीए तहा वंदिस्सं भयवं जहा न केणइ वंदियपुरो । बीयदिवसे पहायसमए य कयगोसकिन्चो, ण्हाय विलित्तालंकियदेहो उदाररूवजोवणलायन्ननेवत्थेण पंचसइकेणाऽवरोहेण साद्धं, मंडियालंकियाए चाउरंगिणीए सेणाए परिगओ, पवरजाणारूढेहिं बहुहिं सामंत-मंति-सेट्ठि-सत्थवाह-पउरजणसहस्सेहिं अण्णिजमाणो, भंभाभेरिमाइआउज्जरवबहिरिय - दिगंतरो, पढंतेहिं मागहेहिं गायंतेहिं गंधविएहिं नच्चंतीहिं विलासिणी हिं गओ भगवतो वंदणत्थं । विसुज्झमाणभावेण वंदितो भयवं, 'कयत्थो म्हि'त्ति हरिसिओराया मयहरउत्तो य। इत्थंतरे सक्केण चिंतियं-महापुरिसो दसण्णभद्दो पडिबुझिस् सइ इमिणा वइयरेण, अतो महाविभूईए वंदामि भयवंतं । विउरुबिया एरावए अट्ठ दंता, दंते दंते अट्ठ पोक्खरणीतो, पुक्खर णीए पुक्खरणीए अट्ठ पउमा, पउमे पउमे अट्ठ पत्ता, पत्ते पत्ते अट्ठ बत्तीसबद्धा रासपेक्खणा । एवं विभूईए एरावणं पयाहिणेऊण वंदितो भयवं देविदेण । तं दहण चिंतियं दसण्णभद्देणं-अहो! खलु तुच्छोऽहं जेण इमीए वि तुच्छाए सिरीए गयो कओ, "अहवा अदिट्ठभद्दा, थेवेण वि डंति उत्तुणाणीया।णञ्चइ उत्तालकरो, हु मूसगो वीहिमासज्ज ॥१॥" कओ अणेण सुद्धधम्मो तेण एरिसा रिद्धी, ता अहं पि तं चेव करेमि, किमेत्थ विसाएणं ?। उक्तञ्च-"समसंख्यावयवः सन् , पुरुषः पुरुषं किमन्यमभ्येति ? । पुण्यैरधिकतरश्चेन्ननु सोऽपि करोतु तान्येव ॥१॥" इच्चाइसंवेगभावणाए पडिबुद्धो, खओवसममुवगयं चारित्तमोहणीय, भणिय च तेण-भयवं! निविण्णोऽहं भवचारगातो, ता करेह मे वयप्पयाणेणाऽणुग्गहं ति । दिक्खितो य मयहरपुत्तेण सम भयवया । वंदितो सकेण, पसंसितो य–'धन्नो कयत्थो तुम जेणेरिसा रिद्धी सहस च्चिय परिचत्ता, सञ्चविया य नियपइन्ना तुमे, जतो दववंदणाए य भाववंदणा पहाण' त्ति पसंसिऊण गतो सुरलोगं सक्को त्ति ॥
"नमी नमेइ" सूत्रत्रयं सुगमम् । नवरं 'निष्क्रान्ताः' प्रव्रजिताः, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः श्रमणानुष्ठानं प्रत्युद्यताः अभूवनिति शेषः । एतच्चरितानि प्राक् कथितानि ॥
॥२५॥
Page #516
--------------------------------------------------------------------------
________________
उदायन
राजस्य वक्तव्यता।
XXXXXX
"सोवीरराय" सूत्रम् । सौवीरराजवृषभः त्यक्त्वा राज्यमिति शेषः मुनिः “चरे" त्ति अचारीत् "उदायणो” त्ति उदायननामा प्रव्रजितः,चरित्वा च किम् ? इत्याह–प्राप्तो गतिमनुत्तराम् । कथम् ? । ___ तेणं कालेणं तेणं समएणं सिंधुसोवीरेसु जणवएसु वीइभए नाम नगरे होत्था, उदायणो नाम राया, पभावती से देवी, तीसे जेढे पुत्ते अभिती नाम जुवराया होत्था । नियए भायणिजे केसी नाम होत्था । से णं उद्दायणे राया सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं वीइभयपामोक्खाणं तिण्हं तेवट्ठाणं नगरसयाणं महासेणपा| मोक्खाणं दसण्हं रायाणं बद्धमउडाणं वितिण्णसेयछत्तचामरवायवीयणाणं अन्नेसिं च राईसरत लवरपभितीणं आहेवच्चं कुणमाणो विहरइ । एवं च ताव एयं । इतो य
तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी नाम सुवन्नकारो इत्थिलोलो परिवसइ । सो जत्थ सुरूवं दारियं पासइ सुणेइ वा तत्थ पंचसया सुवण्णस्स दाऊणं तं परिणेइ । एवं च तेण पंचसया पिंडिया। ताहे सो ईसालुतो एक्कखंभपासायं करेत्ता ताहिं समं ललइ । तस्स य मित्तो नायल्लो नाम समणोवासगो । अन्नया य पंचसे लदीववत्थबातो वाणमंतरीतो सुरवइणियोएणं नंदीसरवरदीवं जत्ताए पत्थियाओ । ताणं च भत्ता विज़माली नाम पंचसेलाहिवई सो चुतो।। | तातो चिंतंति-कं पि वुग्गाहेमोजो अम्हं भत्ता भवइ। नवरं वच्चंतीहिं चंपाए कुमारनंदी पंचमहिलासयपरिवारो उवललंतो | दिट्ठो। ताहिं चिंतियं—एस इत्थिलोलो, एयं वुग्गाहोमो। पञ्चक्खीभूया । वाहे सो भणइ-कातो तुम्हे ? । तातो भणंतिअम्हे हासप्पहासाभिहाणासो देवयातो । सो मुच्छितो तातो पेच्छइ । तातो भणंति-'जइ अम्हेहिं कजं तो पंचसेलगं दीवं एजाहि' त्ति भणिऊण उप्पइऊण गयातो। सो तासु मुच्छितो राउले सुवन्नं दाऊण पडहगं नीणेइ-कुमारनंदी जो पंचसेलगं नेइ तस्स धणकोडिं सो देइ । थेरेण पडहतो वारितो, वणं कारियं, पत्थयणस्स भरियं । थेरो तं दत्वं पुत्ताण
Page #517
--------------------------------------------------------------------------
________________
अष्टादशं संयती याख्यमध्ययनम्।
उदायन
राजस्य वक्तव्यता।
श्रीउत्तरा-al दाऊण कुमारनंदिणा सह जाणवत्तेण पत्थितो । जाहे दूरं समुद्दे गओ ताहे थेरेण भण्णइ-किंचि पेच्छसि ।सो भणइ- ध्ययनसूत्रे किं पि कालयं दीसइ । थेरो भणइ-एस वडो समुद्दकूले पञ्बयपाए जातो, एयस्स हेट्टेणं एयं वहणं जाहिति तो श्रीनेमिच- तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलयातो भारुडपक्खी एहिंति तेसिं जुगलस्स तिण्णि पाया, ततो तेसु सुत्तेसु
न्द्रीया मज्झिल्ले पाए सुलग्गो होजासि पडेणं अप्पाणं बंधिउं, ता ते पंचसेलयं नेहिंति । अह तं वडं न विलग्गसि तो एयं वहणं सुखबोधा
वलयामुहे पविसिहि त्ति तत्थ विणस्सिहिसि । एवं सो विलग्गो नीतो पक्खीहिं । ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी ख्या लघु- |य से दाइया, सो पगहितो। ताहे ताहिं भणितो-न एएण सरीरेण भुंजामो, किंचि जलणपवेसाइ करेहि जहा पंचसेवृत्तिः ।
लाहिवई होजासि त्ति । ता भणइ-किह जामि ? । ताहे करयलपुडेण नीतो स उजाणे छडितो। ताहे लोगो आगंतूण ॥२५२॥
पुच्छइ-किं तुमे तत्थ अच्छेरं दिटुं ?। सो भणइ-दिह्र सुयमणुभूयं, जं चित्तं पंचसेलए दीवे । पसयच्छि! |चंदवयणे!, हा हासे! हा पहासे! य ॥१॥' आढत्तं च तेण तयभिसंधिणा जलणासेवणं । वारितो य मित्तेण-भो मित्त!। न जुत्तं तुह काउरिसजणोचियमेयं चेट्ठियं, ता महाणुभाव!-'दुलहं माणुसजम्म, मा हारसु तुच्छभोगसुहहेउं । वेरुलियमणीमुल्लेण कोइ किं किणइ कायमणिं? ॥१॥' अन्नं च-जइ वि तुम भोगत्थी तहा वि सद्धम्माणुट्ठाणं चेव करेसु । जतो-"धणतो धणत्थियाणं, कामत्थीणं च सबकामकरो। सग्गापवग्गसंगमहेऊ जिणदेसिओ धम्मो ॥१॥" एवमाइअणुसासणेण वारिजतो वि मित्तेण इंगिणीमरणेण मतो पंचसेलाहिवई जातो । सड्ढस्स निवेतो जातो-भोगाण कज्जे किं किलिस्सइ ? त्ति अम्हे जाणंता कीस अच्छामो ? त्ति पवइतो, कालं काऊण अचुए उववन्नो, ओहिणा तं पेच्छइ । अन्नया नंदीसरवरजत्ताए पलायंतस्स पडहतो गलए ओलइतो, ताहे वाइंतो नंदीसरं गतो। सड्डो आगतो तं पेच्छइ । सो तस्स तेयं असहमाणो पलायइ । सो तेयं साहरेत्ता भणइ–भो! ममं जाणसि ? । सो भणइ-को सका
॥२५२॥
Page #518
--------------------------------------------------------------------------
________________
पि
उदायनराजस्य
वक्तव्यता।
इए देवे न याणइ । ताहे तं सावगरूवं दंसेइ, जाणावितो य । ताहे संवेगमावन्नो भणइ-संदिसह किमियाणि IXIकरेमि ? । भणइ-वद्धमाणसामिस्स पडिमं करेहिं ततो ते सम्मत्तबीयं होहि त्ति । भणियं च-"जो कारवेइ
पडिमं, जिणाण जियरागदोसमोहाणं । सो पावइ अन्नभवे, सुहजणणं धम्मवररयणं ॥१॥" अन्नं च-दारिदं दोहरगं, कुजाइ-कुसरीर-कुमइ-कुगईओ । अवमाण-रोय-सोया, न हुंति जिणबिंबकारीणं ॥१॥" । ताहे महाहिमवंतातो गोसीसचंदणदारं घेत्तण तत्थ पडिमं निवत्तेऊण कट्ठसंपुडे छभइ, पवणं च पासइ समुद्दमझे उप्पाएण छम्मासे भमंतं, ताहे अणेण तं उप्पायं उवसामिउं संजत्तियाण सा खोडी दिन्ना, भणिया य–देवाहिदेवस्स एत्थ पडिमा चिट्ठइ ता तस्स नामेण विहाडेयवा खोडी । 'एवं' ति पडिवज्जिय गया वाणिया । उत्तिन्ना समुदं । पत्ता वीइभयं । तत्थ उदायणो राया तावसभत्तो । दंसिया खोडी तस्स । साहियं सुरवयणं । मिलितो ससरक्खमाहणाई पभूतो लोगो । रुद्द-गोविंदाइनामेण वाहिंति परसुं । तथाहि केई भणंति-बंभो चेव देवाहिदेवो, जतो सो चेव चउम्मुहो सबजयसिद्धिकारओ, वेयाणं च पणेया । अन्ने-'विण्हू पहाणो' त्ति भणंति, जओ सो चेव सबगतो लोगोवद्दवकारए य दाणवे विणासेइ, संहारकाले य उयरगयं जयं धारेइ । अवरे-'महेसरो उत्तमदेवो' त्ति भणंति, जतो सो चेव सिट्ठिसंहारकारतो अजोणिसंभवो, तस्स चेव भागा बंभ-विण्ह । एमाइविगप्पणाहिं वाहिज्जमाणो उप्फिडइ परसू । एत्थंतरे आगया एत्थ उदायणस्स रन्नो महादेवी चेडगरायधूया समणोवासिया पभावई । तीए काऊण पूर्य भणियं-गयरागदोसमोहो, सबन्न अट्ठपाडिहेरसंजुत्तो । देवाहिदेवरूवो, अरिहा मे दसणं देहिं ॥१॥ वाहावितो परसू, पडंतस्स विघायस्स
विहडिया खोडी, जाव दिट्ठा सवंगपडिपुन्ना अमिलाणमल्लदामालंकिया बद्धमाणसामिपडिमा । अईव आणंदिया|* उ० अ०४३|| पभावती । जाया जिणधम्मपहावणा । पढियं च तीए-सबन्नु ! सोमदंसण!, अपुणुब्भव ! भवियजणमगाणंद !।
XOXOXOXOXOXOX
XOXOXOXOXOXOXOXOX
उदायणस्स राम
देवाहिदेवरूवो, अरिहा मे सण
या बद्धमाणसामिपडिर
Page #519
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२५३॥
जयचिंतामणि ! जयगुरु !, जय जय जिणवीर ! अकलंक! ॥१॥ अंतेउरे य चेइयघरं कारियं । पभावई व्हाया अष्टादशं तिसंझं पूएइ । अन्नया देवी नच्चइ, राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिई से जाया, वीणावायणयं संयतीहत्थाओ से भटुं । देवी रुट्ठा भणइ-किं दुह नच्चियं? | निबंधे से सिटुं । सा भणइ-किं मम जी विएण ? निक्कलंको याख्यमसुचिरं सावयधम्मो पालितो। अन्नया देवी न्हाया चेडिं भणइ-पोत्ताई आणेहिं । ताए रत्तगाणि आणियाणि । रुट्ठा अदाएणं
ध्ययनम्। आया 'जिणघरं पविसंतीए रत्तगाणि देसि' त्ति । मया चेडी । ताहे चिंतेइ-मए वयं खंडियं, ता किं जीविएणं ? ति
उदायनरायाणं पुच्छइ-भत्तं पञ्चक्खामि । निब्बंधे 'जइ परं बोहेसि' । पडिस्सुयं । भत्तपच्चक्खाणेण मया देवी देवलोगं गया।
राजस्य जिणपडिमं देवदत्ता दासचेडी खुजा सुस्सूसइ । दे वो उदायणं संबोहेइ । न संबुज्झइ । सो तावसभत्तो। ताहे देवो
वक्तव्यता। | तावसरूवं करेइ । अमियफलाणि गहाय आगतो। रन्ना आसाइयाणि, पुच्छितो-कहिं एयाणि फलाणि ? । भणइनगरअदूरसामंते आसमो तहिं । तेण समं गतो। भीमायारेहिं तावसे हिं हंतुं पारद्धो । नासंतो वणसंडे साहवो पेच्छइ, तेसि सरणमल्लीणो। 'मा भीयसु' त्ति समासासितो तेहिं । नियत्ता ते तावसा । अणुसासितो सो साहूहिं-'धम्मो
चेवेत्थ सत्ताणं, सरणं भवसायरे । देवं धर्म गुरुं चेव, धम्मत्थी य परिक्खए ॥१॥ दसऽढदोसरहितो, देवो धम्मो उ | निउणयसहितो । सुगुरू य बंभयारी, आरंभपरिग्गहे विरतो ॥२॥' एवमाइउवएसेण पडिबुद्धो, पडिवन्नो जिणधम्मं ।।
देवो अत्ताणं दरिसेइ । धम्मे य थिरीकाऊण गतो सुरो । जाव अत्थाणीए चेव अप्पाणं पेच्छइ । एवं सड़ो जातो। ट्रा | इओ य गंधारातो सावतो सबातो जिणजम्माइभूमीतो वंदित्ता वेयड्ढे कणगपडिमातो सुणित्ता उववासेण ठितो 'जइ | वा मतो दिट्ठातो वा देवयाए दंसियातो। तुट्ठा य सबकामियाण गुलियाण सयं देइ । ततो नियत्तो सुणेइ वीइभए नयरे जिणपडिमं गोसीसचंदणमइयं, तवंदतो एइ, वंदइ। तत्थ पडिलग्गो देवदत्ताए पडियरितो । तुट्रेण य से तातो गुलि
OXBXXXXXX8X6)
Page #520
--------------------------------------------------------------------------
________________
उदायनराजस्य वक्तव्यता।
| यातो दिन्नातो, सो पवइतो । अन्नया गुलियमेगं खाइ 'मे कणगसरिसो वन्नो होउ' त्ति । ततो जायपरमरूवा धंतकणगसरिसवन्ना जाया, 'सवनगलिय' ति नामं तीए जायं । पुणो सा चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिआ अण्णे य गोहा। ताहे पजोयं रोएइ, तं मणसीकाउं गुलिय खाइ। तस्स देवयाए कहियं 'एरिसी रूववइ'त्ति । तेण सुवन्नगलियाए दूतो पेसितो। तीए भणिय-पेच्छामि ताव तुमं । सो नलगिरिणा रात्तं आगतो । दिवो ताए अमिरुइतो य । सा भणइ-जइ पडिमं नेसि तो जामि । ताहे 'पडिमा नत्थि तट्ठाणट्ठावण जोग' त्ति रात्तं वसिऊण पडिगतो। अन्नं जिणपडिमरूवं काऊण आगतो, तत्थ हाणे ठवित्ता जियंतसामि सुवन्नगलियं च गहाय उज्जेणिं गतो । तत्थ नलगिरिणा मुत्तपुरीसाणि मुक्काणि । तेण गंधेण हत्थी उम्मत्ता । तं च दिसं गंधो एइ, जाव पलोइयं नलगिरिस्स पयं दिढ़। किं निमित्तमागतो ?' त्ति जाव चेडी न दीसइ । राया भणइ-चेडी नीया नाम, पडिमं पलोएह । 'नवरमच्छइ' त्ति निवेइयं । ततो राया अच्चणवेलाए आगतो, पेच्छइ पडिमापुप्फाणि मिलाणाणि । ततो निवण्णंतेण नायं पडिरूवगं' ति हरिया पडिमा । ततो तेण पज्जोयस्स दूओ विसजिओ-न मम चेडीए कज, पडिम विसज्जेहि । सो न देइ । ताहे पहावितो जेट्टमासे दसहिं राईहिं समं । उत्तरंताण य मरूं खंधावारो तिसाए मरिउमारखो। रन्नो निवेइयं । ततो णेण पभावई चिंतिया आगया। तीए तिन्नि पुक्कराणि कयाणि अग्गिमस्स पच्छिमस्स मज्झिमस्स ।। ताहे आसत्थो गओ उज्जेणिं। भणितो रन्ना-किं लोएण मारिएणं ? तुज्झ य मज्झ य जुझं भवउ आसेहिं रह-हत्थिपाएहिं वा जेण रुच्चइ तव । पज्जोतो भणइ-रहेहिं जुज्झामो । ताहे नलगिरिणा पडिकप्पिएणाऽऽगओ, राया रहेण । तओ रन्ना भणितो-असञ्चसंधो सि, तहावि ते नस्थि मोक्खो। ततो णेण रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छतो लग्गो । सो य करी जं जं पायं उक्खिवह तत्थ तत्थ उदायणो सरे छुभइ, जाव हत्थी पडितो। उयरंतो बद्धो पजोतो,
Page #521
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
XOXO
उदायनराजस्य वक्तव्यता।
॥२५४॥
निडाले य से अंको कतो 'दासीपई' त्ति । उदायणराया य पच्छा निययनयरं पहावितो । पडिमा नेच्छइ । अंतरा वासेण ओरुद्धो ठितो । ताहे ओखंदयभएण दस वि रायाणो धूलीपायारे करेत्ता ठिया। जं च राया जिमेइ तं च पजो यस्स वि दिज्जइ । नवरं पजोसवणाए सूएण पुच्छितो-किं अज जेमिसि ।सो चिंतइ-मारिज्जामि, ताहे पुच्छइकिं अज पुच्छिज्जामि । सो भणइ-अज पजोसवणा, राया उववासितो। सो भणइ-अहं पि उववासितो, मम वि मायावित्ताणि संजयाणि, न याणियं मया जहा-अज पजोसवणं ति। रनो कहियं । जाणामि जहा-सोधुत्तो, किं पुण मम एयम्मि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ । ताहे मुक्को खामितो य । पट्टो य सोवन्नो ताणऽक्खराण छायणनिमित्तं बद्धो। सो य से विसतो दिनो। तप्पभिई पट्टबद्धया रायाणो जाया। पुवं मउडबद्धा आसि। वित्ते वासारत्ते गतो राया । तत्थ जो वणियवग्गो आगतो सो तहिं चेव हितो, ताहे तं दसपुरं जायं । तए णं से उद्दायणे राया अन्नया |कयाइ पोसहसालाए पोसहिए एगे अबीए पक्खियं पोसह सम्म पडिजागरमाणे विहरइ । ततो तस्स पुत्वरत्तावरत्तकाले जागरियं करेमाणस्स एयारूवे अज्झथिए समुप्पन्जित्था-धण्णा णं ते गामनगरा जत्थ णं समणे भगवं महावीरे विहरइ धर्म कहेइ, धन्ना णं ते राईसरपभिईतो जे णं समणस्स महावीरस्स अंतिए केवलिपन्नत्तं धम्म निसामेंति, एवं पंचाणुवइयं सत्तसिक्खावइयं सावगधम्म दुवालसविहं पडिवजंति, एवं मुंडे भवित्ता आगारातो अणगारियं |पवयंति, तं जइ णं समणे भगवं महावीरे पुवाणुपुविं दूइजमाणे इहेव वीईभए आगच्छेजा ता णं अहमवि भगवतो अंतिए मुंडे भवित्ता जाव पवएज्जा । तए णं भगवंतो उदायणस्स एयारूवं अज्झत्थियं जाणित्ता चंपातो पडिणिक्खमित्ता जेणेव वीईभए नगरे जेणेव मियवणे उजाणे तेणेव विहरह। ततो परिसा निग्गया उदायणो य । तए णं उहायणे महावीरस्स अंतिए धम्मं सोचा हहतुढे एवं वयासी-जं नवरं जेट्टपुत्तं रजे अहिसिंचामि, ततो णं
॥२५४॥
Page #522
--------------------------------------------------------------------------
________________
उदायन
राजस्य वक्तव्यता।
तुम्हं अंतिए पव्वयामि । सामी भणइ-अहासुहं, मा पडिबंधं करेहि । ततो उद्दायणे अभिसेगं हत्थिरयणं दुरुहित्ता सए गिहे आगते । तओ उदायणस्स एयारूवे अज्झथिए जाए-जइ णं अहं अमिइं कुमारं रज्जे ठवित्ता पचयामि तो अभिई रज्जे य रहे य जाव जणवए य माणुस्सएसु य कामभागेसु मुच्छिए अणाइयं अणवयग्गं संसारकंतारं अणुपरियट्टिस्सइ, तं सेयं खलु मे नियगं भाइणेज केसि कुमारं रजे ठावित्ता पवइत्तए । एवं संपेहित्ता सोहणे तिहिकरणमुहुत्ते कोडुंबियपुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव केसिस्स कुमारस्स रायामिसेयं उवट्ठवेह । | ततो महिड्डीए अभिसित्ते केसीकुमारे राया जाए, जाव पसासेमाणे विहरह। तओ उहायणराया केसिं रायं आपुच्छह-अहं णं देवाणुप्पिया ! संसारभउविग्गे पबयामि । तओ केसी राया कोडुंबियपुरिसे सहावेइ, सदावित्ता पवं वयासी-खिप्पामेव उहायणस्स रणो महत्थं महरिहं निक्खमणामिसेयं उवहवेह । ततो महाविभूईए अहिसित्ते सिबियारूढे भगवतो समीवे गंतूण पबइए, जाव बहूणि चउत्थ-छट्ठ-ट्ठम-दसम-दुवालस-मासद्ध-मासाईणि तवोकम्माणि कुबमाणे बिहरइ । अन्नया तस्स अंतपंताहारस्स वाही जातो। सो वेजेहिं भणितो-दहिणा भुंजाहिं। सो किर भट्टारओ वइयाए अच्छितो । अन्नया वीईभयं गतो। तत्थ तस्स भागिणिजो केसी राया तेणं चेव रजे ठावितो । केसीकुमारो अमञ्चेहिं भणितो-एस परीसहपराइतो रज मग्गइ । सो भणइ-देमि । ते भणति'न एस रायधम्मो वुग्गाहिंति । चिरेण पडिसुयं-किं कजउ । विसं से दिजउ । एगाए पसुवालीए घरे पउत्तं-दहिणा सह देजाहि त्ति । सा पदिन्ना। देवयाए अवहिय, भणितो य-महरिसि! तुज्झ विसं दिन्नं, परिहराहि दहिं । सो परिहरितो । रोगो बडिउमारद्धो। पुणो पगहितो । पुणो वि देवयाए अवहरियं । तइयवार दिन्नं, तं पि अवहरियं । सा तस्स पच्छतो पहिंडिया । अनया पमत्ताए देवयाए दिनं । पुणो उवउजिऊण भुंजतो निवारिओ देवयाए । ततो से उदायणे
JXOXOXOXOX
Page #523
--------------------------------------------------------------------------
________________
श्रीउत्तरा- अणगारे बहूणि वासाणि सामन्नपरियागं पाउणित्ता साहिँ भत्ताई अणसणाए छेएत्ता जस्सऽट्ठाए कीरइ नग्गभावे मुंडभावे अष्टादशं ध्ययनसूत्रे तमढे पत्ते जाव दुक्खपहीणे त्ति । तस्स य सेज्जायरो कुंभयारो । तम्मि कालगते देवयाए पंसुवरिसं पाडियं । सो य संयतीश्रीनेमिच- अवहरितो 'अणवराहि' त्ति काउं सिणवल्लीए । कुंभकारवेक्खो नाम पट्टणं तस्स नामेण कयं । तत्थ सो अवहरिऊण याख्यमन्द्रीया
ठवितो। वीईभयं च सर्व पंसुणा पेल्लियं, अन्ज वि पंसूतो अच्छंति । तए णं अभीइकुमारस्स पुत्वरत्तावरत्तकालंसि एवं ध्ययनम्। सुखबोधा
अज्झथिए जाए-अहं उद्दायणस्स रन्नो जेठे पुत्ते पभावइअत्तए, मं रजे अट्ठावेत्ता केसि रजे ठावित्ता पवइए । ख्या लघु
सप्तमबलइमेणं माणसेण दुक्खेण अभिभूए समाणे वीइभयातो निग्गच्छित्ता चंपाए कोणियं उवसंपज्जित्ता णं विपुलभोगसवृत्तिः ।
देवस्य मण्णागए यावि होत्था । से णं अभिइकुमारे समणोवासए अहिगयजीवाजीवे उद्दायणेणं रन्ना समणुबद्धवेरे यावि
नन्दननानो ॥२५५॥ होत्था । ततो अभिइकुमारे बहूई वासाई समणोवासगपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई
वक्तव्यता। छेइत्ता तस्स हाणस्साऽणालोइयपडिकंते कालं किच्चा असुरकुमारत्ताए उववण्णे, एगं पलितोवमं ठिती तस्स, महाविदेहे सिज्झिहि त्ति ॥
| "तहेव" सूत्रम् । 'तथैव' तेनैव प्रकारेण 'काशिराजः' काशिमण्डलाधिपतिः नन्दनामिधानः सप्तमबलदेवः, > IXIश्रेयसि-प्रशस्ये सत्ये-संयमे पराक्रमः-सामर्थ्य यस्यासौ श्रेयःसत्यपराक्रमः, कामभोगान् परित्यज्य “पहणे" त्ति प्रहतवान् , कर्म महावनमिवाऽतिगहनतया कर्ममहावनम् । तथाहिवाराणस्यां नगर्यामग्निशिखो राजा, तस्य जयन्त्यभिधानादेवीकुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम पुत्रः,
XI॥२५५॥ तस्यानुजो भ्राता शेषवतीसुतः दत्ताख्यो वासुदेवः, स च दत्तः पितृवितीर्णराज्यः साधितभरतार्दो नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव । कालेन च षट्पञ्चाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पञ्चमनरकपृथिव्यामुत्पन्नः ।
Page #524
--------------------------------------------------------------------------
________________
द्वितीयबल
देवस्य विजयनानो वक्तव्यता।
नन्दनोऽपि च गृहीतश्रामण्यः समुत्पादितकेवलज्ञानः पञ्चषष्टिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः। षडिंशतिर्धषि चानयोर्देहप्रमाणमासीदिति ॥. | "तहेव" सूत्रम् । तथैव 'विजयः' द्वितीयबलदेवः “आणढाकित्ति" त्ति आनष्टा-समस्तकलङ्कविकलतया सामस्त्येनाऽपगता अकीर्तिः-अश्लाघा यस्य स आनष्टाकीतिः, प्राकृतत्वात् सिलोपः। "पवई" त्ति प्राब्राजीत् , राज्यं गुणैः समृद्धं-सम्पन्नं गुणसमृद्धम् , तुशब्दस्याऽपिशब्दार्थत्वाद् व्यवहितसम्बन्धाच्च गुणसमृद्धमपि, “पयहित्तु" प्रहाय महायशाः। तथाहि____ असौ द्वारकावत्यां ब्रह्मराजस्य सुभद्रायाश्च राज्याः पुत्रत्वेनोत्पद्यौमापत्यद्वि पिष्टवासुदेवज्येष्ठसो दर्यत्वेन सम्भूय द्विसप्ततिवर्षशतसहस्रायुष्कवासुदेवमरणानन्तरमङ्गीकृत्य श्रामण्यमुत्पादितकेवलज्ञानः पश्चसप्ततिवर्षशतसह स्राणि सर्वायुरतिवाह्य निर्वृतः । सप्ततिर्धनूंषि देहमानमस्याऽजनीति । एतौ चावश्यकनियुक्त्यभिहित नामोहेखेनोत्प्रेक्ष्य व्याख्यातौ । अथाऽन्यौ कौचिदेतौ प्रतीतावागमज्ञानाम् , ततस्तावेव व्याख्येयौ ॥
"तहेवुग्गं" सूत्रम् । तथैवोमं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिः 'आदाय' गृहीत्वा शिरसेव शिरसा शिरःप्रदानेनैव जीवितनिरपेक्षमित्यर्थः, 'श्रियं' भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः। तथाहि
तेणं कालेणं तेणं समएणं हथिणाउरे नयरे होत्था। तत्थ णं बले नाम राया। तस्स णं पभावती नाम महा देवी । अन्नया णं सा अद्धरत्तसमयंसि पवरसयणिज्जंसि उवगया ससिसंखसेयं उरालागिई सीहं सुमिणे पासित्ता णं पडिबुद्धा । तए णं सा हट्ठतुट्ठा जेणेव बलस्स रन्नो सयणिजे तेणेव उवागच्छइ । तं सुमिणगं साहेइ । तए णं से बले राया तं सुमिणं सोचा हट्ठतुढे एवं वयासी-कल्लाणे णं तुमे देवी! सुमिणे दिहे, अत्थलाभो रजलाभो भोगलाभो देवाणु
महाबल
राजस्य वक्तव्यता।
Page #525
--------------------------------------------------------------------------
________________
o
TEUROUP
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधाख्या लघुवृत्तिः ।
अष्टादर्श संयतीयाख्यमध्ययनम् ।
महाबल
राजस्य वक्तव्यता।
CA
॥२५६॥
पिए !, तुम नवण्हं मासाणं अट्ठमाण य राइंदियाणं कुलपईवं कुलतिलयं सवलक्खणसंपुन्नं दारयं पयाहिसि । से वि य णं जोवणमणुपत्ते सूरे वीरे विउलबलवाहणे राया भविस्सइ । तए णं सा पभावई एयमढं सोचा हट्ठतुट्ठा तं बलस्स रनो वयणं अहिणंदइ, जेणेव सए सयणिज्जे तेणेव उवागच्छइ, तप्पभितिं च णं सा सुहंसुहेणं गब्भमुखहमाणी पसत्थडोहला पडिपुन्नडोहला साहियाणं नवण्हं मासाणं सुकुमालपाणिपायं सवंगलक्खणोववेयं सुरूवं देवकुमारोवमं दारयं| पयाया। तए णं पभावईए देवीए पडिचारियातो बलं रायाणं जएणं विजएणं पुत्तजम्मेणं बद्धाति । तए णं बले राया एयमढ सोचा हट्ठतुढे जाव कलंबुयपुप्फमिव समूससियरोमकूवे तासिं अंगपडियारियाणं मउडवजं सरीरालंकारं दलेइ, मत्थए धोवइ, बिउलं पीईदाणं दलेइ । तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी|खिप्पामेव भो देवाणुप्पिया! हथिणाउरे नयरे चारगसोहणं माणुम्माणवडणं करेह, वद्धावणयं च घोसेह । जाव ते तहेव करेंति । जाव बारसाहे तस्स णं दारयस्स अम्मापियरो 'महाबले' त्ति नामं करेंति । तए णं से महाबले पंचधाईपरिग्गहिए वइ । जाव कलियकलाकलावे जोवणमणुपत्ते असरिसरूवलावन्नजोवणगुणोववेयाणं अट्ठण्हं रायवरकन्नगाणं एगदिवसेणं पाणिं गाहिंसु । तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो महइमहालयं अट्ठपासाओवसोहियं भवणं करेंति, एयारूवं च पीईदाणं दलयंति-अह हिरनकोडीओ, अट्ठ सुवन्नकोडीओ, अट्ठ मउडे, अट्ट कुंडलजयले. अट्ट हारे, अट्ठऽद्धहारे, जाव अट्ट कडगजोए; अट्ठ वए दसगोसाहस्सिएणं वएणं, अठ्ठ हत्थी, जाव अट्ट जाणार्ड: अट्ठ नाडगाई बत्तीसइं बद्धाई, अट्ठ गामे दसकुलसाहस्सिएणं गामेणं, अट्ठ दासे, जाव अट्ठ मयहरे; अट्ट सोवन्नियथाले, जहा विवाहपन्नत्तीए जाब अन्नं वा सुबहुं हिरत्नं वा जाव सावएजं अलाहि आसत्तमाओ कुलवंसाओ पकामं दाउं परिभोत्तुं । तए णं से महब्बले पासायवरगए उदारे भोगे भुंजमाणे बिहरह। तेणं कालेणं तेणं समएणं विमलस्स अरहतो
-OYM
॥२५६॥
DXOM
Page #526
--------------------------------------------------------------------------
________________
पउप्पर धम्मघोसे नामं अणगारे पंचहिं अणगारसएहिं परिवुडे गामाणुगामं दूइजमाणे हत्थिणा उरमा गए, जाव परिसा निग्गया, महाबले वि कंचुइयसयासातो विन्नायवइयरे तस्स भयवतो वंदणत्थं निग्गए, जाव धम्मघोसरस अणगारस्स अंतिए धम्मं सुणेइ । तए णं से महबले कुमारे धम्मघोसस्स अंतिए धम्मं सोचा हट्टतुट्ठे तिक्खुत्तो नमसित्ता एवं वयासी - सद्दहामि णं भंते! निग्गंथं पावयणं, जाव अब्भुट्ठेमि णं भंते! निग्गंथं पावयणं, एवमेयं भंते ! से जहेयं तुब्भे वयह जं णवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तए णं तुम्हं अंतिए पनयामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तए णं से महबले धम्मघोसं अणगारं वंदित्ता हट्टतुट्ठे रहं आरुहित्ता हत्थिणारं नयरं मज्झंमज्झेणं जेणेव सए घरे तेणेव उवागच्छइ, रहातो पञ्चोरुहइ, पञ्चोरुहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवाग - | च्छित्ता एवं वयासी - अंबताय ! मए धम्मघोसस्स अणगारस्स अंतिए धम्मे निसंते, से वि य मे अभिरुइए । तए णं तं महबलं कुमारं अम्मापियरो एवं वयासी — धन्ने सिणं तुमं जाया !, कयत्थे सि णं तुमं जाया ! । तए णं से महबले कुमारे | एवं बयासी - इच्छामि णं अम्मयातो ! तुम्हेहिं अब्भणुन्नाए समाणे संसारभबिग्गे मीए जम्मणमरणाणं धम्मघोसस्स अंतिए अहं पवइत्तए । तए णं सा पहावई अणिडं अनंतं असुयपुत्रं गिरं सोच्चा रोमकूवपगलंत सेय किलिण्णगत्ता सोगभरवेवियंगी नित्तेया दीणवयणा करयलमलिय व कमलमाला खुण्णियवलया पहट्ठउत्तरिज्जा विकिन्नकेसहत्था परसुनिकित्त व चंपगलया कुट्टिमतलंसि धस त्ति सबंगेहिं निवडिया । ततेणं सा ससंभमखित्ताए कंचणभिंगारवारिधाराए उक्खेवगवाएण य समासासिया समाणी रोयमाणी कंदमाणी महबलं एवं वयासी तुमं सि णे जाया ! अम्हं एगे पुत्ते इट्ठे कंते रयणभूए निहिभूए जीवियभूए उंबरपुप्फं व दुल्लभे, तन्नो खलु जाया ! अम्हे इच्छामो तुज्झ खणमवि विप्पतोगं, अच्छाहि ताव जाया ! जाव अम्हे जीवामो, पच्छा अम्हेहिं कालगएहिं परिणयवए वडियकुलसंताणे पवइहिसि । तए णं से महबले
XOXOXOX
महाबल
राजस्य वक्तश्यता ।
Page #527
--------------------------------------------------------------------------
________________
अष्टादशं संयतीयाख्यमध्ययनम्।
वृत्तिः ।
महाबल
राजस्य वक्तव्यता।
श्रीउत्तरा-16एवं वयासी-तहा णं तं अम्मयातो ! जणं तुन्भे वयह 'तुमं एगे पुत्ते जाव पवइहिसि' परं माणुस्सए भवे जाइजर रामध्ययनसूत्रे रणरोगसोगवसणसयाभिभूए अधुवे संझन्भरायसरिसे सुविणगदंसणोवमे विद्धंसणधम्मे, एवं खलु केस णं जाणइ अम्मश्रीनेमिच- यातो! के पुविं गच्छति ? के पच्छा गच्छति ?, तं इच्छामि णं लहुं चेव पवइत्तए । तए णं सा पहावती एवं वयासी-इम
न्द्रीया ते जाया! सरीरगं विसिहरूवलक्खणोववेयं विन्नाणवियक्खणं रोयरहियं सुहोइयं पढमजोवणत्थं, तं अणुहोहि ताव जाया ! सुखबोधा
| सरीरजोधणगुणे पच्छा पवइहिसि। तए णं से महब्बले एवं वयासी–एवं खलु अम्मयातो! माणुस्सगं सरीरं दुक्खाख्या लघु
ययणं विविहवाहिघत्थं अट्ठियकढुट्ठियं सिराण्हारुसंपिणद्धं असुइनिहाणं मट्टियभंडं व दुब्बलं अणिट्ठियसंठप्पं जराघुणियं ,
तं इच्छामि णं पव्वइत्तए । तए णं सा पहावती एवं वयासी इमाओ ते जाया! सबकलाकुसलाओ मद्दव-ऽजव-खमा॥२५७॥
विणयगुणजुत्तातो मियमहुरभासिणीओ हावभाववियक्खणातो विसुद्धकुलसीलसालिणीतो पगब्भवयाओ मणाणुकूलातो भावाणुरत्ताओ तुज्झ अट्ठ भारियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले कामभोगे पच्छा पवइहिसि । तए णं से महबले एवं वयासी-इमे खलु माणुस्सगा कामभोगा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्ताऽऽसवा सुक्क-सोणियसमुब्भवा अप्पकालिया लहुसगा परिकिलेससज्झा कडुयविवागा दुक्खाणुबंधिणो अबुहजणसेविया सिद्धिगमणविग्घा, तं इच्छामि णं पवइत्तए । तए णं तं अम्मापियरो एवं वयासी-इमे ते जाया! अजय-पज्ज य-पिइपज्जागए सुबहू हिरन्ने सुवण्णे विउले धणधन्ने जाव सावएज्जे, तं अणुहोहि ताव जाया! विउले माणुस्सए इडिसकारे समुदए पच्छा पबइहिसि । तए णं से महबले एवं वयासी-इमे खलु हिरन्ने जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मचुसाहिए अधुवे विजुलयाचंचले, तं इच्छामि पवइत्तए । तए णं अम्मापियरो जाहे नो संचाएंति विसयपत्वत्तणीहिं पन्नवणाहिं पन्नवित्तए ताहे संजमुवेयजणणीहिं पन्नवणाहिं पन्नवेमाणा एवं वयासी-इमे खलु जाया ! निग्गंथे पावयणे
| ॥२५७॥
Page #528
--------------------------------------------------------------------------
________________
महाबलराजस्य वक्तव्यता।
XOXOXXXXXXXXXX
दुरणुचरे, एत्थ णं जहा सुदुकरं जवा लोहमया चावेत्तए, गंगामहानईए पडिसोयं गमित्तए, महासमुदं भुयाहि तरित्तए.ME दित्तं वा अग्गिसिहं पिवित्तए, तहा दुरणुचरं एवं असिधारासंचरणं व वयं चरित्तए; नो खलु कप्पइ जाया! निगंथाणं आहाकम्मिए वा जाव बीयभोयणे वा भुत्तए वा, तुम सि णं जाया! सुकुमाले सुहोइए नालं खुहा-पिवासा-सी| उण्हाइपरीसहोवसग्गे य उइण्णे भूमिसयणे केसलोचे अण्हाणे बंभचेरे मिक्खायरियं च अहियासित्तए, तं अच्छाहि ताब जाया! जावऽम्हे जीवामो। तए णं से महबले एवं वयासी-इमे खलु निग्गंथे पावयणे दुरणुचरे कीवाणं कायराणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं, धीरस्स निच्छियमइस्स नो खलु एत्थ किंचि दुकर, तं अणुजाणह मम पबइत्तए। तए णं महबलं कुमारं अम्मापियरो जाहे नो संचाएंति पन्नवित्तए ताहे अकामाई चेव अणुमण्णित्था । तए णं बले राया कोडुबियपुरिसेहिं हत्थिणारं नयरं सभितरबाहिरियं आसियसम्मजितोवलितं कारवेइ जहा उवाइए। | तए णं ते अम्मापियरो महबलं कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयाविति । अट्ठसएणं सोवनियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं सविडीए जाव रवेणं महया निक्खमणाभिसेएणं अभिसिंचंति, करंजलिं सिरसि कट्ठ एवं वयासी-भण जाया ! किं देमो? किं पियं करेमो? के णं ते अट्ठो। तते णं से महबले एवं वयासी-इच्छामि |णं अम्मतातो! कुत्तियावणाओ सयसहस्सेण एगेणं पडिग्गहं एगेणं रयहरणं एगेणं कासवयं च सद्दावेउं । तए णं बले राया कोडुंबियपुरिसेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च सयसहस्सेणं पत्तेयमाणावेइ, कासवगं च सयसहस्सेणं सहावेइ । तए णं से कासवे सुइभूए बलेण रन्ना अब्भणुनाए समाणे अट्ठगुणाए पोत्तीए पिणद्धमुहे चउरंगुलवज्जे केसे कप्पेइ । तए णं सा पभावती छिन्नमुत्तावलिप्पगासाई अंसुयाइं विणिम्मुयमाणी हंसलक्खणेणं पडसाडएणं ते पडिच्छा।
नापितम्।
Page #529
--------------------------------------------------------------------------
________________
IA
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यमध्ययनम्।
न्द्रीया
XOXOXOXOXOX
सुखबोधाख्या लघुवृत्तिः ।
महाबलराजस्य वक्तव्यता।
॥२५८॥
XOXOXOXOXOXOXOXOXOXO
जाव ऊसीसगमूले ठवेइ । तए णं महबले सरसगोसीसचंदणाणुलित्ते सवालंकारविभूसिए पुरिससहस्सवाहिणीय सिबियं दुरूढे, एगाए वरतरुणीए धरियायवत्ते, दोहिं वरतरुणीहिं चालिजमाणवरचामरे, अम्मापिईहिं सहिए, महया भडचडयरेणं 'धन्ने णं कयत्थे णं सुलद्धजम्मे णं महबले कुमारे, जणं संसारभउबिग्गे विसं व अवहाय कामभोगे पढमवयत्थे चेव | पञ्चयई' त्ति पसंसिजमाणे पलोइज्जमाणे अंगुलीहिं दाइजमाणे पुप्फफलाई अंजलीहिं अवकिरिजमाणे पोत्तंतेहिं वीइज्जमाणे दाण दलमाणे हथिणाउरं नयरं मझमज्झेणं निग्गच्छित्ता जेणेव धम्मघोसे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता सीयातो पच्चोरुहइ । तए णं महब्बलकुमारं पुरतो काउं अम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता एवं वयासीएस णं देवाणुप्पिया! महबले कुमारे संसारभउबिग्गे कामभोगविरत्ते तुम्हमंतिए पचयइ, तं एयन्नं देवाणुप्पियाणं सीस| भिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया!। तए णं धम्मघोसे अणगारे एवं वयासी-अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहिं । तए णं से महब्बले धम्मघोससूरिणा एवं वुत्ते समाणे हद्वतुढे धम्मघोसं अणगारं बंदित्ता नमंसित्ता | उत्तरपुरत्थिमं दिसीभागमवकमइ, अलंकारं ओमुयइ । पभावती देवी थूलमुत्तावलिपगासाई अंसूणि विणिम्मुयमाणी
उत्तरिजेणं तमलंकारं पडिच्छइ, एवं वयासी-घडियत्वं जाया !, जइयचं जाया!, अस्सि अट्ठे नो पमाइयवं । तए णं | तस्सऽम्मापियरो धम्मघोसमणगारं वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । तते णं से महबले सयमेव पंचमुट्ठियं लोयं करेइ, जेणेव धम्मघोसे तेणेव उवागच्छइ, वंदइ, नमसइ, एवं वयासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते! लोए जराए मरणेण य, तं तुम्हे देवाणुप्पिया! सयमेव संपवावेह, मुंडावेह, सिक्खावेह । तए णं धम्मघोसे सूरी सयमेव पवावेइ जाव सिक्खावेइ । तए णं महबले अणगारे जाए पंचसमिए तिगुत्ते चोद्दसपुषधरे यावि होत्था। तए णं बहूहिं चउत्थ-छट्ठ-ऽट्ठमाईहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे दुवालस
॥२५८॥
OXOXOXON
Page #530
--------------------------------------------------------------------------
________________
महाबल
राजस्य वक्तव्यता।
वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए । कप्पे दससागरोवमठिइए देवे उववन्ने । ततो चुए सेट्टिकुलंसि वाणियगामे नगरे पुत्तत्ताए उववन्ने । तए णं से X 'सुदंसण' त्ति कयनामे उम्मुक्कबालभावे समणस्स भगवतो महावीरस्स अंतिए पवइऊण सिद्धे । एष व्याख्याप्रज्ञप्तिभणितो महाबलः परिकथितः । यदि वाऽन्यः कोऽपि विदितः समयज्ञानां ततः स एवात्र वाच्य इति सप्तदशसूत्रार्थः॥ ३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१ ॥ इत्थं महापुरुषोदाहरणैर्मानपूर्वकक्रियामाहात्म्यमभिधायोपदेणुमाह
कहं धीरो अहेऊहिं, उम्मत्तु व महिं चरे? । एए विसेसमादाय, सूरा दढपरकमा ॥५२॥ व्याख्या-कथं' केन प्रकारेण धीरः 'अहेतुभिः' क्रियावाद्यादिपरिकल्पितकुहेतुभिः 'उन्मत्त इव' ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनाऽऽलजालभाषितया 'महीं' पृथिवीं 'चरेत् भ्रमेद् ? नैव चरेदित्यर्थः । किमिति ? यतः 'एते' अनन्तरोदिता भरतादयः 'विशेष' विशिष्टतां गम्यमानत्वाद् मिथ्यादर्शनेभ्यो जिनशासनस्य 'आदाय' गृहीत्वा शूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः । अतो भवताऽपि विशेषज्ञेन धीरेण च सता अस्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ ५२ ॥ किञ्च
अचंतनियाणखमा, सच्चा मे भासिया वई । अतरिंसु तरितेगे, तरिस्संति अणागया ॥५३॥ व्याख्या-अत्यन्तम्-अतिशयेन निदानक्षमा-कर्ममलशोधनसमर्था, 'दैप् शोधने' इत्यस्य च निदानशब्दः सिद्धा, सत्या 'मे' मया भाषिता 'वाक्' जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाsीकृतया अताएः' सीर्णषमा, सरन्ति
उ०म०४४
Page #531
--------------------------------------------------------------------------
________________
अष्टादशं
संयतीयाख्यमध्ययनम्।
श्रीउत्तरा- एके' परे सम्प्रत्यपि, क्षेत्रान्तराऽपेक्षया इत्थमभिधानम् , तथा तरिष्यन्ति 'अनागताः' भाविनो भवोदधिमिति शेष ध्ययनसूत्रे | इति सूत्रार्थः ॥ ५३ ॥ यतश्चैवमतःश्रीनेमिच
Tell कहं धीरे अहेऊहिं, अत्ताणं परियावसे । सवसंगविणिम्मुक्के, सिद्धे हवइ नीरए ॥५४॥त्ति बेमि॥ न्द्रीया ।
__व्याख्या-कथं धीरोऽहेतुमिरात्मानं "परियावसि" त्ति पर्यावासयेत् ? कथमात्मानमहेत्वावासं कुर्यादित्यर्थः । सुखबोधा
किं पुनरात्मनोऽहेत्वनावासकरणे फलम् ? इत्याह-सर्वे सङ्गाः-द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वाद् एत एव ख्या लघु
| क्रियादिवादास्तैर्विनिर्मुक्त:-विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः । तदनेनाऽहेतुपरिहारस्य सम्यग्ज्ञानवृतिः ।
| हेतुत्वेन सिद्धत्वं फलमुक्तमिति सूत्रार्थः॥ ५४ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥२५९॥
महाबल
राजस्थ वक्तव्यता।
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां __सुखबोधायां संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥
॥२५९॥
Page #532
--------------------------------------------------------------------------
________________
अथ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ।
मृगापुत्रवक्तव्यता।
व्याख्यातमष्टादशमध्ययनम् । अधुना एकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने भोगर्द्धित्याग | उक्तः, तस्माच्च श्रामण्यमुपजायते, तचाऽप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए। राया बलभद्दो तत्थ, मिगा तस्सऽग्गमाहिसी॥१॥ तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए। अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ | नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदुगो चेव, निचं मुइयमाणसो ॥३॥ | मणिरयणकोहिमतले, पासायालोयणे ठिओ। आलोएइ नगरस्स, चउक्कतियचच्चरे ॥४॥
अह तत्थ अइच्छंतं, पासई समण संजयं । तवनियमसंजमधरं, सीलहूं गुणआयरं ॥५॥ तं देहई मियापुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्ठपुवं मए पुरा ॥६॥ साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे। मोहंगयस्ससंतस्स, जाईसरणं समुप्पन्नं ॥७॥ जाईसरणे समुप्पन्ने, मियापुत्ते महिडिए । सरई पोराणियं जाई, सामन्नं च पुराकयं ॥८॥
व्याख्या-सुगमम् । नवरम्-'काननोद्यानशोभितः' इत्यत्र काननानि-बृहद्वृक्षाश्रयाणि वनानि, उद्यानानि-आरामाः क्रीडावनानि वा ॥ “दमीसरि" ति दमिनाम्-उपशमिनामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ "नंदणे सो उ" त्ति
Page #533
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २६० ॥
'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' पूरणे, “दोंगुंदुगो चेव” त्ति 'चः' पूरणे, दोगुन्दुगे इव, दोगुन्दुगाश्च त्रायस्त्रिंशा देवाः, 'नित्यं भोगपरायणा दोगुन्दुगाः' इति भण्णंति ॥ “ मणिरयणकोट्टिमतले" त्ति मणिरत्रैरुपलक्षितं कुट्टिमतलं यस्मिन् स तथा तस्मिन्, “पासायालोयणे” त्ति 'प्रासादावलोकने' प्रासादगवाक्षे || "अह तत्थ अइच्छंतं" ति 'अथ' अनन्तरं 'तत्र' तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणं संयतं, श्रमणस्य शाक्यादेरपि सम्भवात् तद्व्यवच्छेदार्थं संयतग्रहणम् । तपश्च- अनशनादि नियमाश्च - द्रव्याद्यभिग्रहाः संयमश्च प्रतीतस्तान् धारयतीति तपोनियमसंयमधरस्तम्, अत एव शीलम् - अष्टादशशीलाङ्गसहस्ररूपं तेनाऽऽन्यं शीलाढ्यम्, तत एव गुणानां - ज्ञानादीनाम् आकर इवाऽऽकरस्तम् ॥ तं "देहइ" त्ति पश्यति दृष्ट्या "अणिमिसाए उ" त्ति अनिमिषयैव, व 'मन्ये' जाने ईदृशं रूपं 'दृष्टपूर्व' पूर्वमप्यवलोकितं मया 'पुरा' पूर्वजन्मनि ? ॥ शेषं प्रतीतमेवेति सूत्राष्टकार्थः ॥ १-२-३-४-५-६-७-८ । सम्प्रति यदसौ उत्पन्नजातिस्मरणः कृतवांस्तदाह
विसएहिं अरज्जतो, रज्जंतो संजमम्मि य । अम्मापियरं उवागम्म, इमं वयणमडवी ॥ ९ ॥ व्याख्या – “विसएहिं” ति विषयेषु 'अरजन्' अभिष्वङ्गमकुर्वन् 'रजन्' रागं कुर्वन् संयमे, 'च' पुनरर्थे, अम्बा - पितरौ उपागम्येदं वचनमब्रवीदिति सूत्रार्थः ॥ ९ ॥ किं तद्ब्रवीत् ? इत्याह
सुयाणि मे पंच महवयाणि, नरएस दुक्खं च तिरिक्खजोणिसु । निविणकामो मि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो ! ॥ व्याख्या— श्रुतानि मे पञ्च महाव्रतानि नरकेषु दुःखं च तिर्यग्योनिषु च चस्य गम्यमानत्वाद् उपलक्षणं चैतद् देवमनुष्यभवयोः, ततः किम् ? इत्याह - ' निर्विण्णकामः' निवृत्तामिलाषोऽस्मि अहम्, कुत: ? महार्णव इव महार्णवस्तस्मात्,
१० ॥
एकोनविंशं मृगापुत्री
याख्यम
ध्ययनम् ।
मृगापुत्र
वक्तव्यता ।
॥ २६० ॥
Page #534
--------------------------------------------------------------------------
________________
यतश्चैवमतोऽनुजानीत मामिति शेषः, प्रव्रजिष्यामि "अम्मो” त्ति मातुरामबणमिति सूत्रार्थः ॥ १० ॥ सम्प्रत्यात्मीयमे- मृगापुत्रवासौ प्रव्रज्याहेतुं संसारनिर्वेदं भोगनिन्दादिद्वारेण प्रकटयितुमाह
वक्तव्यता। अम्मताय! मए भोगा, भुत्ता विसफलोवमा। पच्छा कडयविवागा, अणुबंधदुहावहा ॥११॥ इमं सरीरं अणिचं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१२॥ असासए सरीरम्मि, रई नोवलभामऽहं । पच्छा पुरा य चइयवे, फेणबुबुयसण्णिभे ॥१३॥ माणुसत्ते असारम्मि, वाहीरोगाण आलए। जरामरणपत्थम्मि, खणं पिन रमामऽहं ॥१४॥ जम्मं दुक्खं जरादुक्खं,रोगा यमरणाणि य। अहो! दुक्खो हु संसारो,जत्थ किस्संतिजंतुणो १५ खेत्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवा । चइत्ता णं इमं देहं, गंतवमवसस्स में ॥१६॥ जहा किंपागफलाणं, परिणामो ण सुंदरो। एवं भुत्ताण भोगाणं, परिणामो ण सुंदरो ॥१७॥
व्याख्या-प्रतीतार्थमेव । नवरम्-"असासयावासमिणं" ति अशाश्वतः आवासः-प्रक्रमात् जीवस्यावस्थानं यस्मिंस्तत् तथा, "इणं" ति इदं "दुक्खकेसाण भायणं" दुःखहेतवः केशा दुःखक्लेशाः-ज्वरादयो रोगास्तेषां भाजनम् ॥ यतश्चैव-17 मतोऽशाश्वते शरीरे रतिं नोपलभेऽहम्, 'पश्चात्' भुक्तभोगावस्थायां 'पुरा वा' अभुक्तभोगितायां त्यक्तव्ये फेनबुद्द-1सनिलेव्याधयः-अतीव बाधाहेतवः कुष्ठादयो रोगा:-ज्वरादयः ।। 'अहो!' इति सम्बोधने, “दुक्खो हुत्ति दुःखहेतुरेवेति सूत्रसप्तकार्थः ॥ ११-१२-१३-१४-१५-१६-१७ ॥ इत्थं भवनिर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाहI अद्धाणं जो महंतं तु, अपाहेओ पवजई । गच्छंते से दुही होइ, छुहातण्हाहिं पीडिए ॥१८॥
Page #535
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनविंशं मृगापुत्रीयाख्यमध्ययनम्।
मृगापुत्रवक्तव्यता।
॥२६१॥
OXOXOXOXOXOXOXOXOXOXOXOXO
X एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंते से दुही होइ, वाहीरोगेहिं पीडिए ॥१९॥
अद्धाणं जो महंतं तु, सप्पाहेओ पवजई। गच्छंते से सुही होइ, छुहातहाविवजिओ॥२०॥ एवं धम्म पि काऊणं, जो गच्छई परं भवं । गच्छंते से सुही होइ, अप्पकम्मे अवेयणे ॥२१॥ जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सारभंडाणि णीएइ, असारं अवउज्झइ ॥२२॥ एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुन्भेहिं अणुमण्णिओ॥२३॥ __ व्याख्या-स्फुटमेव । नवरम्-'अपाहेतो" त्ति 'अपाथेयः' अशम्बलकः।। "अप्पकम्मे अवेयणे" त्ति अल्पपापकर्मा अल्पासातवेदनश्च ।। "अप्पाणं तारइस्सामि" त्ति आत्मानं सारभाण्डतुल्यं तारयिष्यामि धर्मकरणेनेति प्रक्रमः । असारं तु कामभोगादि त्यक्ष्यामीति भावः । शेषंगतार्थमेवेति सूत्रषटावयवार्थः॥१८-१९-२०-२१-२२-२३॥ एवं च तेनोक्तेतंतिम्मापियरो, सामण्णं पुत्त! दुच्चरं । गुणाणं तु सहस्साई.धारेयवाई भिक्खुणो ॥२४॥ समया सबभूएसु, सत्तुमित्तेसु वा जए । पाणाइवायविरई, जाबज्जीवाए दुष्करं ॥ २५॥ णिच्चकालऽप्पमत्तेणं, मुसावायविवजणं । भासियत्वं हियं सच्चं. निच्चाउत्तेण दुक्करं ॥ २६ ॥ दंतसोहणमाइस्स, अदत्तस्स विवजणं । अणवजेसणिजस्स. गेण्हणा अवि दुकरं ॥ २७ ॥ विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महव्वयं बंभ, धारेयवं सुदुक्करं ॥ २८ ॥ धणधण्णपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिचाओ. निम्ममत्तं सुदुक्करं ॥ २९॥ चउबिहे वि आहारे, राईभोयणवजणा । सन्निहीसंचओ चेव, वजेयत्वो सुदुक्करं ॥ ३०॥ छुहा तण्हा य सीउण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा जल्लमेव य॥३१॥
॥२६१॥
Page #536
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
XoxoxoxoxoxoxoXOXOXOXOX
तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया॥ ३२॥ कावोता जा इमा वित्ती, केसलोओ य दारुणो। दुक्खं बंभवयं घोरं, धारेउं अहमप्पणा ॥३३॥ सुहोइओ तुमं पुत्ता!, सुकुमालो य सुमजिओ।न हुसी पभू तुमं पुत्ता!, सामण्णमणुपालिया ।। जावजीवमविस्सामो, गुणाणं तु महन्भरो। गरुओ लोहभारु व, जो पुत्ता! होइ दुबहो ॥ ३५ ॥ आगासे गंगसोउ छ, पडिसोउ व दुत्तरो । बाहाहिं सागरो चेव, तरियवो गुणोयही ॥ ३६॥ वालयाकवलो चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दक्करं चरिउं तवो ॥ ३७॥ अहीवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेयवा सुदुक्करं ॥ ३८॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउंजे, तारुण्णे समणत्तणं ॥ ३९॥ जहा दुक्खं भरेउं जे, होइ वातस्स कोत्थलो। तहा दुक्खं करेउं जे, कीवाणं समणत्तणं ॥४०॥ जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुय नीसंकं, दुक्करं समणत्तणं ॥४१॥ जहा भुयाहिं तरिउं, दुक्करं रयणागरो । तथा अणुवसंतेणं, दुत्तरो दमसागरो॥४२॥ भुंज माणुस्सए भोए, पंचलक्खणए तुम। भुत्तभोगी तओ जाया!, जइधम्मं चरिस्ससि ॥४३॥
व्याख्या-सुगममेव । नवरम्-'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां, 'तुः' पूरणे ॥ तथा 'समता' रागद्वेषपरिहारेण तुल्यता सर्वभूतेषु शत्रुमित्रेषु वा 'जगति' लोके, अनेन सामायिकमुक्तम् । तथा प्राणातिपातविरतिः "जावज्जीवाए” त्ति यावजीवं 'दुष्कर' दुरनुचरमेतदिति शेषः ।। 'नित्यायुक्तेन' सदोपयुक्तेन, यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत् स्पष्टार्थमदुष्टमेव ॥ "दंतसोहणमाइस्स" त्ति मकारोऽलाक्षणिकः, अपेश्च गम्यमानत्वाद् दन्तशोधनादेरपि ।
Page #537
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२६२॥
XCXCXCXBXCXBXCXXCXXOX)
सर्वे ये आरम्भाः- द्रव्योत्पादनव्यापारास्तत्परित्यागः ॥ सन्निधिः - घृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयः ॥ 'ताडना' करादिभिराहननम्, 'तर्जना' अङ्गुलिभ्रामणादिरूपा, 'वध' लकुटादिप्रहारः ॥ कपोताः| पक्षिविशेषास्तेषामियं कापोती इयं वृत्तिः, यथा हि ते नित्यशङ्किताः कणकीटादिग्रहणे प्रवर्त्तन्ते एवं भिक्षुरपि एषणादोषशङ्कयैव भिक्षादौ प्रवर्त्तते । यच्च इह ब्रह्मत्रतस्य पुनर्दुर्द्धरत्वाभिधानं तद् अस्यातिदुष्करत्वख्यापनार्थम् ॥ उपसंहार माह - 'सुखो - चितः' सुखयोग्यः, "न हु सि" त्ति नैव 'असि' भवसि 'प्रभुः' समर्थः, “अणुपालिय” त्ति अनुपालयितुम् ॥ अप्रभुत्व| मेवोदाहरणैः समर्थयितुमाह – 'गुणानां ' यतिगुणानां 'तुः' पूरणे 'महाभरः' महासमूहो यो दुर्वहः स वोढव्य इति शेषः ॥ आकाशे गङ्गास्रोतोवत् दुस्तर इति योज्यते, लोकरूढ्या चैतदुक्तम् । तथा 'प्रतिस्रोतोवत्' प्रतिस्रोत इव शेषनद्यादौ दुस्तरः, बाहुभ्यां "सागरो चेव" त्ति सागरवच्च दुस्तरो यः स तरितव्यो गुणोदधिः ॥ " वालुयाकबलो चेव" त्ति 'चः ' पूरणे, 'इव' औपम्ये, एवमुत्तरत्राऽपि, 'निरास्वाद : ' नीरसः ॥ अहिरिव एकान्तः - निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे दृशा अन्यत्र तु बुद्ध्योपलक्षितं चारित्रं दुष्करम्, यवा लोहमया इव चर्वयितयाः, | किमुक्तं भवति ? — लोहमययवचर्वणवत् सुदुष्करं चारित्रम् | "निहुयं निस्संकं" ति 'निभृतं निश्चलं 'निःशङ्कं' शरीरादिनि| रपेक्षम् ॥ यतश्चैवं तारुण्ये दुष्करा प्रव्रज्या अतो भुङ्गेत्यादि इति विंशतिसूत्रार्थः ॥ २४-२५-२६-२७-२८-२९-३०| ३१-३२-३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३ ॥ सम्प्रति तद्वचनानन्तरं यद् मृगापुत्र उक्तवांस्तदाहसो बिंतऽम्मापियरो !, एवमेयं जहाफुडं । इह लोए निष्पिवासस्स, नत्थि किंचि वि दुष्करं ॥ ४४ ॥ | सारीर माणसा चेव, वेयणाओ अनंतसो । मए सोढाउ भीमाओ, असई दुक्ख भयाणि य ॥ ४५ ॥ जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि यः ॥
४६ ॥
एकोनविंशं मृगापुत्री
याख्यम
ध्ययनम् ।
मृगापुत्र
वक्तव्यता ।
॥ २६२ ॥
Page #538
--------------------------------------------------------------------------
________________
XXCXCXCXCXQX3X-0
जहा इहं अगणी उण्हो, इत्तोऽणंतगुणो तहिं । नरएस वेयणा उण्हा, अस्साया वेइया मए ॥४७॥ जहा इमं इहं सीयं एत्तोऽणंतगुणं तहिं । नरएस वेयणा सीया, अस्साया वेइया मए ॥ ४८ ॥ कंदतो कंदुकुंभीसु, उद्घपाओ अहोसिरो । हुयासणे जलंतम्मि, पक्कपुवो अनंतसो ॥ ४९ ॥ महादवग्गिसंकासे, मरुम्मि वइरवालए। कलंबवालुयाए य, दट्ठपुवो अनंतसो ॥ ५० ॥ रसंतो कंदुकुंभीसु, उद्धं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिण्णपुवो अनंतसो ॥ ५१ ॥ अतितिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासवद्वेणं, कड्डोकडाहिं दुक्करं ॥ ५२ ॥ महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओ मि सम्मेहिं, पावकम्मो अनंतसो ॥ ५३ ॥ कूवतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिण्णो, विष्फुरंतो अणेगसो ॥ ५४ ॥ असीहिं अयसिवण्णाहिं, भल्लीहिं पट्टिसेहि य। छिण्णो भिण्णो विभिण्णो य, ओइण्णो पावकम्मुणा अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तोत्तजुत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥ हुयासणे जलतम्मि, चियासु महिसो विव । दो पक्को य अवसो, पावकम्मेहिं पाविओ ॥ ५७ ॥ बला संडासतुंडेहिं, लोहतुंडेहि पक्खिहिं । विलुत्तो विलवतोऽहं, ढंकगिद्धेहिंऽणंतसो ॥ ५८ ॥ तण्हाकिलंतो धावतो, पत्तो वेयरणिं णदिं । जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ॥ ५९ ॥ उपहाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेर्हि, छिण्णपुत्रो अणेगसो ॥ ६० ॥ मोग्गरेहिं मुसंढीहिं, सुलेहिं मुसलेहि य । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६१ ॥ खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणी हि य । कप्पिओ फालियो छिण्णो, उक्कत्तो य अणेगसो ६२
मृगापुत्रवक्तव्यता ।
Page #539
--------------------------------------------------------------------------
________________
एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ।
मृगापुत्र
वक्तव्यता।
श्रीउत्तरा- पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । बाहिओ बद्धरुद्धो य, बहुसो चेव विवाइओ॥३३॥ ध्ययनसूत्रे गलेहिं मगरजालेहि, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ य अणंतसो॥६४॥ श्रीनेमिच-४ विदसएहिं जालेहिं, लेप्पाहि सउणो विव। गहिओ लग्गो य बद्धो य, मारिओ य अणंतसो ॥६॥ न्द्रीया | कुहाड-परसुमाईहिं, वहुईहिं दुमो इव । कुहिओ फाडिओ छिण्णो, तच्छिओ य अणंतसो॥६६॥ सुखबोधा- चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव। ताडिओ कुहिओ भिण्णो, चुण्णिओ य अणंतसो॥ ६७॥ ख्या लघु तत्ताई तंबलोहाई, तउयाई सीसगाणि य । पाइओ कलकलिंताई, आरसंतो सुभेरवं ॥ ६८॥ वृत्तिः ।
तुहं पियाइं मंसाइं, खंडाई सोल्लगाणि य । खाइओ मि समंसाई, अग्गिवण्णाई णेगसो ॥ ६९ ॥ ॥२६३॥
तृहं पिया सुरा सीह, मेरओ य महणि य । पाइओ मि जलंतीओ. वसाओ रुहिराणि य ॥ ७० ॥ | निच्चभीएण तत्थेण, दुहिएण वहिएण ये । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ | तिवचंडप्पगाढाओ, घोराओ अतिदुस्सहा । महब्भयाओ भीमाओ, नरएसु वेइया मए ॥७२॥ जारिसा माणुसे लोए, ताता! दीसंति वेयणा । एत्तो अणंतगुणिया, नरएसुंदुक्खवेयणा ॥७३॥ सबभवेसु अस्साया-वेयणा वेइया मए। निमिसंतरमित्तं पि. जं साया नत्थि वेयणा ॥७४ ॥
व्याख्या-सूत्राण्येकत्रिंशत् प्रतीतान्येव । नवरम् स ब्रूते अम्बापितरौ! 'एवमिति यथोक्तं भवद्भ्यां तथैव 'एतत्' प्रव्रज्यादुष्करत्वं 'यथास्फुटं' सत्यतामनतिक्रान्तं, तथापि इहलोके 'निष्पिपासस्य नास्ति 'किश्चिद्' अतिकष्टमपि शुभानुष्ठान| मिति गम्यते, 'अपिः' सम्भावने दुष्करम् ॥ निःस्पृहताहेतुमाह-शारीरमानसाः 'चैव' पूरणे, वेदना अनन्तशो मया
१ निःस्पृहस्य ।
XXXXXXXXXXXX
॥२६३॥
OX
Page #540
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
XXXOXOXOXOXXXOXOXOXO
सोढाः 'भीमाः' रौद्राः, दुःखोत्पादकानि भयानि-राजविडरादिजनितानि दुःखभयानि, 'चः' समुच्चये ॥ जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिन् चतुरन्ते भयाकरे भवे इति गम्यते, शारीरमानस्यो वेदना यत्रोत्कृष्टाः | सोढाः ॥ यथेत्यादिसूत्रैस्तदाह-यथा 'इह' मनुष्यलोके अग्निरुष्णोऽतोऽनन्तगुणः "तहिं" ति तेषु नरकेषु येष्वमुत्पन्न | इति भावः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ताश्च वेदना उष्णाः, उष्णानुभवात्मकत्वेन |च 'असाताः' दुःखरूपाः ॥ यथा 'इदम्' अनुभूयमानं माघादिसम्भवमिह शीतम् ॥ क्रन्दत्कण्डुकुम्भीषु भाजनविशेष| रूपासु।। 'मराविति मरुवालुकानिवहे इव तात्स्थ्यात् तद्व्यपदेशसम्भवादन्तर्भूतेवार्थत्वाच्च 'वनवालुके' वज्रवालुकानदी| पुलिने 'कदम्बवालुकायां च' प्राग्वत् कदम्बवालुकानदीपुलिने च 'ऊर्द्धम्' उपरि वृक्षशाखादौ बद्धो माऽयमितो नलीदिति, 'क्रकचं करपत्रविशेष एव ॥ “खेवियं" ति 'खिन्नं खेदोऽनुभूतः "कड्रोकड़ाहिं" ति कर्षणापकर्षणैः परमाधार्मिककृतैः
'दुष्करं' दुःसहमिदमिति शेषः॥ "कूवंतो" त्ति कूजन् "कोलसुणएहिं" ति शूकरश्वरूपधारिभिः श्यामैः शबलैश्च XI परमाधार्मिकविशेषैः पातितो भुवि, 'पाटितः' जीर्णवस्त्रवत् , 'छिन्नः' वृक्षवत् ।। असिभिः 'अतसी'ति अतसीकुसुमं | तद्वणः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः अवतीर्णो नरक इति गम्यते 'पापकर्मणा' हेतुभूतेन ॥ लोहरथे “जुत्तो" त्ति योजितो 'ज्वलति' दीप्यमाने, कदाचित् ततो दाहभीत्या नश्येदपीत्याह-समिलायुते, | "चोइतो" त्ति प्रेरितः 'तोत्रयोक्त्रैः' प्राजनकबन्धनविशेषैः, 'रोज्झः' पशुविशेषः 'वा' समुच्चये भिन्नक्रमः, 'यथा' इत्यौ| पम्ये, ततो रोज्झवत् पातितश्च लकुटादिपिट्टनेनेति गम्यते॥ हुताशने ज्वलति, क ? इत्याह-चितासु महिष इव 'दग्धः' भस्मसात्कृतः, 'पक्कः' भटित्रीकृतः, अवशः पापकर्मभिः “पाविओ" त्ति 'प्राप्तः' व्याप्तः॥ 'बलात्' हठात् सन्दंशाकृतीनि तुण्डानि येषां ते सन्दंशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिः ढङ्क-गृधैरिति योगः ॥ क्षुरधाराभिरिव 'क्षुरधाराभिः'
XXXXXXXXXXXX
Page #541
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२६४॥
वैतरिणीजलोर्मिभिरिति शेषः, "विवाइतो" त्ति व्यापादितः॥ मुद्गरादिभिः, गताः-नष्टा आशाः-मनोरथा यस्मिंस्तद् गताशं | alएकोनविंशं यथा भवत्येवम् , "भग्गगत्तेणं" ति भग्नगात्रेण सता॥ 'कल्पितः' खण्डितो वस्त्रवत् 'पाटितः' ऊर्द्ध द्विधाकृतः, 'छिन्नः' मृगापुत्रीतिर्यक् खण्डितः, 'उत्कृतः' त्वगपनयनेन ॥ 'बाधितः' पीडितः 'बद्धरुद्धश्च' तत्र रुद्धः-बहिःप्रचारनिषेधनेन । याख्यम'गलैः' बडिशैः मकरैः-मकररूपैः परमाधार्मिकैः जालैश्च-प्रतीतैः अनयोर्द्वन्द्वः । “उल्लितो" त्ति उल्लिखितः गलैः, ध्ययनम्। पाटितो मकरैः, गृहीतश्च जालैः, मारितश्च सर्वैरपि ॥ वीन् दशन्तीति विदंशकाः तैः श्येनादिभिः 'जालैः' तथाविध|बन्धनैः "लेप्पाहि" ति 'लेपैः' वज्रलेपादिभिर्गृहीतः, विदंशकैः 'लग्नश्च' श्लिष्टः, लेपैर्बद्धो जालैारितश्च सर्वैरपि ।
मृगापुत्र
वक्तव्यता। 'कुट्टितः' सूक्ष्मखण्डीकृतः चपेटा-मुष्ट्यादिभिः 'कुमारैः' अयस्कारैरय इव धनादिभिरिति गम्यते, 'ताडितः' आहतः कुट्टितः छिन्नः 'भिन्नः' खण्डीकृतः 'चूर्णितः' श्लक्ष्णीकृतः ।। 'कलकलयन्ति' अतिक्काथतः कलकलाशब्दं कुर्वन्ति ॥ तव प्रियाणि मांसानि 'खण्डानि' खण्डरूपाणि 'सोल्लगानि' भटित्रीकृतानीति स्मारयित्वेति शेषः ॥ 'सुरादीनि' मद्यविशेषाः, अत्राऽपि स्मारयित्वेति शेषः ॥ "निच्चमि"त्यादि नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम् । अत्र च 'भीतेन' उत्पन्नसाध्वसेन 'स्तेन' उद्विग्नेन 'दुःखितेन' जातविविधदुःखेन व्यथितेन च' कम्पमानसकलोपाङ्गतया चलितेन, तीब्राः-अनुभागतोऽत एव चण्डाः-उत्कटाः प्रगाढाः-गुरुस्थितिकास्तत एव 'घोराः' रौद्राः 'अतिदुःसहाः' अत्यन्तदुरध्यासास्तत एव महाभयाः 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि चैतानि, इह च वेदना इति प्रक्रमः, कथं पुनस्तासां तीब्रादिरूपत्वम् ? इत्याह-"जारिसे"त्यादि । न केवलं नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वास्वपि गतिषु इति । एतदेवाहसर्वभवेषु असातावेदना वेदिता मया निमेषान्तरमात्रमपि यत् साता नास्ति वेदना, वैषयिकसुखस्येाद्यनेकदुःखानुविद्धत्वेन असुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्याऽयमाशयः-येनैवं मया दुःखान्यनुभूतानि सोऽहं कथं तत्त्वतः
Page #542
--------------------------------------------------------------------------
________________
मृगापुत्रवक्तव्यता।
सुखोचितः सुकुमारो वेति शक्यते वक्तुम् ? । येन चैवंविधाः नरकादिवेदनाः सोढास्तस्य कथं दीक्षा दुष्करा? इति, अतो मया प्रतिपत्तव्या इत्येकत्रिंशत्सूत्रार्थः ॥ तत्रैवमुक्त्वा उपरते
तं बितऽम्मापियरो, छंदेण पुत्त ! पचया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥ ७ ॥ । व्याख्या-सुगमम् । नवरम्-तं मृगापुत्रं ब्रूतः अम्बापितरौ, 'छन्दसा' अभिप्रायेण स्वकीयेनेति गम्यते ॥ इत्थं जनकाभ्यामुक्तेसो बेंतऽम्मापियरो!, एवमेयं जहाफुडं। पडिकम्मं को कुणइ, अरण्णे मियपक्खिणं?॥७॥ एगभूओ अरण्णे वा, जहा उ चरती मिगो। एवं धम्म चरिस्सामि, संजमेण तवेण य॥७७॥ जया मियस्स आर्यको, महारण्णम्मि जायइ।अच्छंतं रुक्खमूलम्मि, कोणताहे तिगिच्छई १॥७८॥ को वासे ओसहं देइ ?, को वा से पुच्छई सुहं ?।को से भत्तं व पाणं वा, आहरितु पणामए ? ॥७९॥ जया य से सुही होइ, तया गच्छह गोयरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य॥८॥ खाहत्ता पाणियं पाउं, वल्लरेहिं सरेहि वा । मिगचारियं चरित्ता णं, गच्छई मिगचारियं ॥८॥ एवं समुट्ठिए भिक्खू, एवमेव अणेगए । मिगचारियं चरित्ता णं, उड्डे पक्कमई दिसं ॥ ८२॥
जहा मिए एग अणेगचारी, अणेगवासे धुयगोयरे य...
एवं मुणी गोयरियं पविट्ठो, णो हीलए णो वि य खिंसएज्जा ॥ ८३ ॥ व्याख्या-स ब्रूते-अम्बापितरौ! एवम् "एतत् निष्प्रतिकर्मतायां यद् दुःखरूपत्वमुक्तं युवाभ्यां 'यथास्फुटम्' अवितथम्, परं परिभाव्यतामिदम्-परिकर्म कः करोति अरण्ये मृगपक्षिणाम् ?, अथ चैतेऽपि जीवन्ति विचरन्ति च,
OKIXOXOXOXOXOXOXOXOXOXOOK
उ०अ०४५
Page #543
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ततः किमस्या दुःखरूपत्वमिति भावः॥ यतश्चैवमतः-"एगे"त्यादि सर्वं सुगममेव । नवरम्-एक:-एकाकी भूत:- एकोनविंशं ध्ययनसूत्रे संवृत्त एकभूतोऽरण्ये, 'वेति पूरणे, 'जहा 'त्ति यथैव चरति मृग एवं चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ "को मृगापुत्रीश्रीनेमिच- गं" ति क एनं "ताहि" त्ति तदा ॥ 'आहृत्य' आनीय प्रणामयेत्' अर्पयेत् ॥ कथं तर्हि तस्य निर्वहणम् ? इत्याह- याख्यम
न्द्रीया | यदा च स सुखी भवति स्वत एव रोगाभावतस्तदा गच्छति, गोरिव चरणं-भ्रमणं गोचरस्तम् , 'वल्लराणि' गहनानि । ध्ययनम् । सुखबोधा- खादित्वा निजभक्ष्यमिति गम्यते, पानीयं पीत्वा वल्लरेषु सरस्सु च, तथा मृगाणां चर्या-इतश्चेतश्चोत्लवनात्मकं चरणं
मृगापुत्रख्या लघु- मृगचर्या तां 'चरित्वा' आसेव्य गच्छति मृगाणां चर्या-चेष्टा स्वातव्योपवेशनादिका यस्यां सा मृगचर्या-मृगाश्रयभूस्ताम् ॥ *
वक्तव्यता। वृत्तिः । इत्थं दृष्टान्तमुक्त्वा सूत्रद्वयेनोपसंहारमाह-एवं' मृगवत् 'समुत्थितः' संयमानुष्ठानं प्रति उद्यतः तथाविधातकोत्पत्तावपि ॥२६५॥
न चिकित्साभिमुख इति भावः । एवमेव' मृगवदेव अनेकगः, यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवाऽऽस्ते, किन्तु कदाचित् || कचिद् एवम् एषोऽप्यनियतस्थानतया । स चैवं 'मृगचर्या' निःप्रतिकर्मतादिरूपां चरित्वा अपगताऽशेषकर्माश ऊर्दू 'प्रक्रामति' गच्छति दिशम् , किमुक्तं भवति ?-सर्वोपरिस्थानस्थितो भवति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः|"एग" त्ति 'एकः' अद्वितीयः 'अनेकचारी' अनियतचारी 'अनेकवासः' नैकत्रैव वासः-अवस्थानमस्येत्यनेकवासः 'ध्रुवगोचरश्च' सदागोचरश्च, सदा गोचरलब्धमेवाहारमाहारयतीति । एवं मृगवद एकत्वादिविशेषणविशिष्टो मुनिर्गोचयाँ प्रविष्टो| Kal |नो 'हीलयेत्' अवजानीयात् कदशनादीति गम्यते, नापि च 'खिसयेत्' निन्देद आहाराप्राप्तौ खं परं वेति सूत्राष्टकार्थः॥ *७६-७७-७८-७९-८०-८१-८२-८३ ॥ एवं मृगचर्यास्वरूपमुक्त्वा यत् तेनोक्तं यच्च पितृभ्यां यच्चाऽसौ कृतवांस्तदाह- ॥२६५॥
मिगचारियं चरिस्सामि, एवं पुत्ता! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाति उवहिं तओ॥८॥ S| मिगचारियं चरिस्सामि, सवदुक्खविमोक्खणिं। तुम्भेहिं वा अणुण्णाओ, गच्छ पुत्त! जहासुहं ८५
*OXXXXXXXXXXX
Page #544
--------------------------------------------------------------------------
________________
एवं सो अम्मापियरं, अणुमाणेत्ताण बहुविहं । ममत्तं छिंदती ताहे, महानागो व कंचुयं ॥ ८६ ॥ हड्डी वित्तं च मित्ते य, पुत्त दारं च नायओ। रेणुयं व पडे लग्गं, निद्धुणित्ताण निग्गओ ॥ ८७ ॥ व्याख्या - स्पष्टमेव । नवरम् - मृगस्येव चर्या मृगचर्या तां निःप्रतिकर्मतादिरूपां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि - ' एवं ' यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्विति शेषः । एवं चानुज्ञातः 'जहाति' त्यजति 'उपधिं ' परिग्रहं ततः । उक्तमेवार्थं सविस्तरमाह — मृगचर्यां चरिष्यामि सर्वदुःखविमोक्षणीं युवाभ्यामहम् अनुज्ञातः सन् । तावाहतुः — गच्छ मृगचर्ययेति प्रक्रमः, पुत्र ! 'यथासुखं' सुखानतिक्रमेण ॥ एवं सोऽम्बापितरौ 'अनुमान्य' अनुज्ञाप्य ॥ पूर्वमुपधित्याग उक्तः, अतस्तमेव विशेषत आह – 'इड्डी' त्यादि 'ऋद्धिं' करितुरगादिसम्पदमिति सूत्रचतुष्टयार्थः ॥ ८४ - ८५-८६-८७ ॥ ततोऽसौ कीदृग् जातः ? इत्याह
पंचमहवयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो य । सन्भितरबा हिरए, तवोकम्मम्मि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सङ्घभूएसु, तसेसु धावरेसु य ॥ ८९ ॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ ॥ ९० ॥ गारवेसु कसाए, दंडसल्लभएस य । नियत्तो हाससोगाओ, अणियाणो अबंधणो ॥ ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणेऽणसणे तहा ॥ ९२ ॥ अपसत्थेहिं दारेहिं, सङ्घओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥ ९३ ॥ व्याख्या – सुगमम् । नवरम् — गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, 'निवृत्त:' इति सर्वत्र सम्बन्धनीयम् । 'अबन्धनः ' रागद्वेषबन्धनरहितः ॥ "वासीचं दणकप्पे य" त्ति सूचकत्वात् सूत्रस्य वासीचन्दनव्यापारकयोः
-*-*
-0-0-0
मृगापुत्रवक्तव्यता ।
Page #545
--------------------------------------------------------------------------
________________
IA
NCP
श्रीउत्तरा- कल्पः-तुल्यो यः स तथा । 'अशने' आहारे अनशने' अशनाभावे तथाकल्प इत्यत्राऽपि दृश्यः । अप्रशस्तेभ्यः 'द्वारेभ्यः'।
एकोनविंशं ध्ययनसूत्रे कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो निवृत्त इति गम्यते, तत एव 'पिहितास्रवः' निरुद्धकर्मसङ्गलनः, कैः
मृगापुत्रीश्रीनेमिचपुनरेवंविधोऽयम् ? आत्मन्यधि अध्यात्म तत्र ध्यानयोगा:-शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः, प्रशस्तो दमः
याख्यमन्द्रीया उपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स तथेति सूत्रषट्रार्थः ।। ८८-८९-९०-९१-९२-९३ ॥ सम्प्रत्येतस्यैव
ध्ययनम्। सुखबोधा
भगवतः फलोपदर्शनायाहख्या लघु- एवं णाणेण चरणेण, दंसणेण तहेव य । भावणाहि य सुद्धाहिं, सम्म भावेत्तु अप्पयं ॥ ९४॥
मृगापुत्रवृत्तिः । बहुयाणि य वासाणि, सामन्नमणुपालिया । मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥९५॥
वक्तव्यता। _व्याख्या-सुगममेव । नवरम् -"मासिएण उ भत्तेणं" मासे भवं मासिकं तेन, 'तुः' पूरणे 'भक्तेन भोजनेन, मासोपलक्षणत्वादस्य मासोपवासेनेति भावः॥ ९४-९५ ॥ सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह| एवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियहति भोगेसु, मियापुत्ते जहा मिसी॥९६॥ । व्याख्या-सुगमम् । नवरं-"जहा मिसि" त्ति यथा ऋषिः, मकारोऽलाक्षणिकः ॥ इत्थमन्योक्त्या उपदिश्य XIपुनर्भङ्गयन्तरेणोपदिशन्नाह
महापभावस्स महाजसस्स, मियाए पुत्तस्स णिसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुयं ॥९७॥
Sl॥२६६॥ वियाणिया दुक्खविवद्धणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महं ॥९८॥ ति बेमि ॥
॥२६६॥
XOXOXOXOX
Page #546
--------------------------------------------------------------------------
________________
व्याख्या-स्पष्टम् । नवरम्-'गइप्पहाणं च" त्ति प्रधानगतिं च ॥ ममत्वं बन्ध इव ममत्वबन्धस्तं महाभया-IX वहम्, तत एव चौरादिभ्यो भयावाप्तेः । “निवाणगुणावह" ति निर्वाणगुणाः-अनन्तज्ञानादयस्तदावहमिति सूत्रद्वयार्थः ॥ ९७-९८ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
मृगापुत्रवक्तव्यता।
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां।
मृगापुत्रीयाख्यमेकोनविंशमध्ययनं समाप्तम् ॥ ...
Page #547
--------------------------------------------------------------------------
________________
श्रीउत्तरा
अथ विंशतितमं महानिर्ग्रन्थीयाख्यमध्ययनम् ।
M
ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
विंशतितम महानिर्दीन्थीयाख्यमध्ययनम्।
अनाधिनिम्रन्थस्य वक्तव्यता।
॥२६७॥
व्याख्यातमेकोनविंशमध्ययनम् । अधुना महानिर्ग्रन्थीयं विंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने निःप्रतिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्याऽऽदिसूत्रम्सिद्धाण नमोकिच्चा, संजताणं च भावओ। अत्थधम्मगइंतचं, अणुसहि सुणेह मे ॥१॥
व्याख्या-'सिद्धेभ्यः' तीर्थकरादिसिद्धेभ्यो नमस्कृत्य 'संयतेभ्यश्च' आचार्योपाध्यायसाधुभ्यः 'भावतः' भक्त्या, | अर्थ्य:-हितार्थिभिः प्रार्थनीयः स चासौ धर्मश्च अर्थ्यधर्मस्तस्य गतिः-ज्ञानं यस्यां सा अर्थ्यधर्मगतिस्तां, "तच्च” ति 'तथ्याम्' अविपरीतार्थाम् 'अनुशिष्टिं' शिक्षां शृणुत 'मे' मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥१॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाहपहूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं णिज्जाओ, मंडिकुच्छिसि चेहए ॥ २॥ नाणादुमलयाइएणं, नाणापक्खिनिसेवियं । नाणाकसमसंछन्नं, उज्जाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहुं, संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥४॥ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए। अचंतपरमो आसी, अतुलो रूवविम्हओ ॥५॥ अहो!वण्णो अहो!रूवं,अहो! अज्जस्स सोमया। अहो! खंती अहो!मुत्ती, अहो! भोगे असंगता ६
॥२६७॥
Page #548
--------------------------------------------------------------------------
________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । णाइदूरमणासन्ने, पंजली पडिपुच्छई ॥७॥ तरुणो सि अज्जो पवइओ, भोगकालम्मि संजया। उवडिओ सिसामन्ने, एयमढे सुणेमि ता॥८॥
व्याख्या-सुगमम् । नवरम् -"विहारज" ति 'विहारयात्रया' क्रीडार्थाश्ववाहनिकादिरूपया 'निर्यातः' निर्गतः पुरादिति गम्यम् । “एयमद्वं सुणेमि" ति एनम् 'अर्थ' निमित्तं येनार्थेन त्वमीहश्यामवस्थायां प्रव्रजितः, शृणोमि "ता" इति तावत् , पश्चाद् यत् त्वं भणिष्यसि तदपि श्रोष्यामीति भावः ॥ २-३-४-५-६-७-८ ॥ इत्थं राज्ञोक्ते मुनिराहअणाहो मि महाराय!, णाहो मज्झ न विजई। अणुकंपगं सुर्हि वा वि, कंची णाभिसमेमऽहं ॥९॥ __व्याख्या-अनाथोऽस्म्यहं महाराज!, किमिति ? यतः 'नाथः' योगक्षेमविधाता मम न विद्यते, तथा 'अनुकम्पकम्' अनुकम्पाविधातारं सुहृदं वा कश्चिद् 'नाभिसमेमी'ति नाभिसङ्गच्छाम्यहम् इति, अनेनार्थेन तारुण्येऽपि प्रव्रजित इति भाव इति सूत्रार्थः ॥ ९॥ एवं मुनिनोक्तेतओ सो पहसिओ राया, सेणिओ मगहाहियो। एवं ते इडिमंतस्स, कहं णाहो न विजई?॥१०॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया!। मित्तनाईपरिवुडो, माणुस्सं खलु दुल्लहं ॥११॥ | व्याख्या-सुगमम् । नवरम्-एवमिति दृश्यमानप्रकारेण 'ऋद्धिमतः' विस्मयनीयवर्णादिसम्पत्तिमतः॥१०-११॥ मुनिराहअप्पणावि अणाहो सि, सेणिआ! मगहाहिवा!।अप्पणा अणाहोसंतो, कस्सणाहो भविस्ससि?॥
व्याख्या-सुगमम् ॥ एवं च मुनिनोक्तेएवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुयपुवं, साहुणा विम्हयं निओ ॥१३॥
Page #549
--------------------------------------------------------------------------
________________
विंशतितमं महानिर्दीथीयाख्यमध्ययनम।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
श्रीउत्तरा- अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोगे, आणाइस्सरियं च मे ॥१४॥ ध्ययनसूत्रे एरिसे संपयग्गम्मि, सबकामसमप्पिए । कहं अणाहो भवई ?, मा हु भंते ! मुसं वए॥१५॥ श्रीनेमिच- | व्याख्या-सुगममेव । नवरम्-आद्यस्य घटनैवम् स श्रेणिकः 'विस्मयान्वितः' प्रागपि रूपादिविषयविस्मयोपेतः |
न्द्रीया सन् 'एवम्' उक्तनीत्या वचनमश्रुतपूर्वमुक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वोक्तवानिति शेषः ॥ यदुक्तवांस्तदाह- सुखबोधा
"आसे"त्यादि । इति ईदृशे 'सम्पदो' सम्पत्प्रकर्षे "सबकामसमप्पिए" ति समर्पितसर्वकामे कथमनाथः "भवइ" त्ति ख्या लघु- पुरुषव्यत्ययेन भवामि ? । “मा हु" त्ति 'हुः' यस्मादर्थे, यत एवं तस्माद् मा भदन्त ! 'मृषां' अलीकं “वदे" त्ति वादीः वृत्तिः । IX॥ १३-१४-१५ ॥ यतिरुवाच
नतुमंजाणे अणाहस्स, अत्थं पोत्थं व पत्थिवा!।जहा अणाहो हवई, सणाहो वा नराहिवा!॥१६॥ ॥२६८॥
सणेह मे महारायं!, अबक्खित्तेण चेयसा। जहा अणाहो हवई, जहा मे य पवत्तियं ॥१७॥ Xकोसंबी नाम नयरी, पुराणपुरभेयणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ॥१८॥
पढमे वए महारायं!, अतुला मे अच्छिवेयणा। अहोत्था विउलोडाहो, सवंगेसु य पत्थिवा!॥१९॥ सत्थं जहा परमतिक्खं, सरीरविवरंतरे। आवीलेज अरी कुद्धो, एवं मे अच्छिवेयणा ॥२०॥ तियं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणिसमा घोरा, वेयणा परमदारुणा ॥२१॥
या मे आयरिया, विजामंततिगिच्छगा। अईव सत्थकसला, मंतमूलविसारया ते मे तिगिच्छ कुवंति, चाउप्पायं जहाहियं । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ पिया मे सबसारं पि, दिजाहि मम कारणा। न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥२४॥
BXOXOXOXOXOXOX
॥२६८॥
Page #550
--------------------------------------------------------------------------
________________
XO XO XO-X
10X XXCXX
माया वि मे महाराय !, पुत्तसोगदुट्टिया । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २५ ॥ भायरो मे महाराय !, सगा जेट्टकणिट्टगा । न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥ २६ ॥ भइणीओ मे महाराय !, सगा जेट्टकणिट्टिया । न य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥ २७ ॥ भारिया मे महाराय !, अणुरत्ता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचाई ॥ २८ ॥ अण्णं पाणं च ण्हाणंच, गंध मल्ल विलेवणं । मए णायमणायं वा, सा बाला णोय भुंजई ॥ २९ ॥ खणं पि मे महाराय !, पासओ वि न फिट्टई । न य दुक्खा विमोएंति, एसा मज्झ अणाहया ॥ ३० ॥ ततो हं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेयणा अणुभविडं जे, संसारम्मि अनंतए ॥ ३१ ॥ सहं च जइ मुचिज्जा, वेयणा विउला इओ । खंतो दंतो निरारंभो, पवइए अणगारियं ॥ ३२ ॥ एवं च चिंतइत्ताणं, पासुतो मि नराहिवा । । परियत्तंतीए राईए, वेयणा मे खयं गया ॥ ३३ ॥ तओ कल्ले पभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो, पवइओ अणगारियं ॥ ३४ ॥ तोऽहं णाहो जाओ, अप्पणो य परस्स य । सधेसिं चेव जीवाणं, तसाणं थावराण य ॥ ३५ ॥
व्याख्या— सुगमान्येव । नवरम् - न त्वं जानीषे 'अनाथस्य' अनाथशब्दस्य 'अर्थम्' अभिधेयं 'प्रोत्थं वा' प्रकर्षेण उत्थाम्-उत्थानं मूलोत्पत्तिम् 'केनाऽभिप्रायेणाऽयं मयोक्तः' इत्येवंरूपाम् । अत एव यथाऽनाथो भवति सनाथो वा तथा न जानीषे इति सम्बन्धः ॥ शृणु 'मे' कथयत इति शेषः । किं तद् ? इत्याह-यथाऽनाथो भवतीत्यनाथशब्दस्याभिधेयः पुरुषो भवति । यथा “मे य" त्ति मया च 'प्रवर्त्तितं' प्ररूपितमनाथत्वमिति प्रक्रमः । अनेनोत्थानमुक्तम् ॥ पुराणपुराणि भिनत्ति - स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥ "अहोत्थ" त्ति अभूत् ॥ “ सरीरविवरं
अनाथिनिर्मन्थस्य
वक्तव्यता ।
Page #551
--------------------------------------------------------------------------
________________
श्रीउत्तरा
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
तरे" ति शरीरविवराणि - कर्णरन्ध्रादीनि तेषाम् अन्तरं - मध्यं शरीरविवरान्तरं तस्मिन्, “आवीलेज" त्ति 'आपीडयेत्' ध्ययनसूत्रे | गाढमवगाहयेत् ॥ 'त्रिकं' कटिभागं कर्मभूतं 'अन्तरा' मध्ये 'इच्छां वा' अभिमतवस्त्वभिलाषं न केवलं बहिस्रिकाद्येश्रीनेमिचवेति भावः, इन्द्राशनिः - इन्द्रवज्रं तत्समा अतिदाहोत्पादकत्वादिति भावः, 'घोरा' अपरेषामपि भयजनिका 'परमदारुणा' अतीव दुःखोत्पादिका ॥ उपस्थिता मे 'आचार्याः' इति प्राणाचार्या वैद्या इत्यर्थः, 'विद्यामन्त्रचिकित्सकाः’ विद्या - मन्त्राभ्यां व्याधेः प्रतिकारकर्त्तारः ॥ “चाउप्पायं" ति 'चतुष्पादां' भिषग्भेषजातुरप्रतिचारकात्मकचतुर्भागचतुष्टयात्मिकां 'यथाहितं' हिताऽनतिक्रमेण ॥ 'पिता' जनकः, विमोएंति" त्ति सुव्यत्ययाद् विमोचयति ॥ “पासतो वि” ति पार्श्वतश्च । “फिट्टइ" त्ति अपयाति ॥ ' ततः' इति रोगाप्रतिकार्यताऽनन्तरमहम् ' एवं वक्ष्यमाणप्रकारेण “आहंसु” त्ति उक्तवान् यथा 'दुःक्षमा' दुःसहा 'हुः' एवकारार्थः, ततो दुःक्षमा एव पुनः पुनर्वेदना अनुभवितुम्, “जे" इति निपातः पूरणे ॥ यतञ्चैवमतः " सई च" ति सकृदपि यदि मुझेयमहमिति गम्यते, “वेयण" त्ति वेदनायाः “विउल” त्ति विपुलायाः 'इतः' अस्याः, ततः किम् ? इत्याह- क्षान्तो दान्तो निरारम्भः “पन्नइए" त्ति 'प्रव्रजेयं' प्रतिपद्येयम् अनगारितां येन संसोरोच्छित्तितो मूलत एव न वेदनासम्भवः स्यादिति भावः ॥ " एवं च चिंतइत्ताणं" ति एवं न केवलमुक्त्वा चिन्तयित्वा च प्रसुप्तोऽस्मि नराधिप !, 'परिवर्त्तमानायाम्' अतिक्रामन्त्यां रजन्यां वेदना मे क्षयं गता ॥ 'ततः' वेदनाऽपगमानन्तरं 'कल्यः' नीरोगः सन् । 'ततः प्रव्रज्याप्रतिपत्तेरिति विंशतिसूत्रार्थः ।। १६-१७-१८-१९-२०| २१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५ ॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरमेव नाथस्त्वं जातः ? पुरा न ? इत्याह
XCXXXXX
॥२६९॥
XOXOXOXOXOXO
अप्पा नदी वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ ३६ ॥
XXX)
*-*-*
*x*x*x*
विंशतितमं महानिन्थीयाख्यमध्ययनम् । अनाथनिर्मन्थस्य वक्तव्यता ।
॥ २६९ ॥
Page #552
--------------------------------------------------------------------------
________________
अप्पा कत्ता विकत्ता य, दुक्खाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्टिओ ॥३७॥ व्याख्या – 'आत्मे 'ति व्यवच्छेदफलत्वाद् वाक्यस्य आत्मैव नदी 'वैतरणी' नरकसम्बन्धिनी, तद्धेतुत्वात् । अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वात् शाल्मली कूटशाल्मली । तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदुपमत्वं चाभिलषितस्वर्गापवर्गावाप्तिहेतुतया । आत्मैव मे नन्दनं वनम् एतदौपम्यं चास्य चित्तप्रहृत्तिहेतुतया ॥ यथा चैतदेवं तथाऽऽह - आत्मैव कर्त्ता दुःखानां सुखानां चेति योगः । 'विकरिता च' विक्षेपकः आत्मैव तेषामेव, अतश्चात्मैव मित्रममित्रं च, कीदृक् सन् ? दुःप्रस्थितः - दुःप्रवृत्तः सुप्रस्थितः - सुप्रवृत्तः, एतयोर्विशेषणसमासः । एवं च प्रव्रज्यायामेव सुप्रस्थितत्वेनाऽऽत्मनोऽन्येषां च योगक्षेमकरणसमर्थत्वाद् नाथत्वमिति सूत्रद्वयार्थः ॥ ३६-३७ ॥ पुनरन्यथाऽनाथत्वमाह -
इमा हुअण्णा वि अणाहया णिवा !, तमेगचित्तो निहुओ सुणेहि मे । नियंठधम्मं लहियाणवी जहा, सीयंति एगे बहुकायरनरा ॥ ३८ ॥ जो पत्ताण महवयाहं, सम्मं च नो फासयई पमाया । अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ आउत्तया जस्स य नत्थि काई, इरियाए भासाए तहेसणाए । आयाणनिक्खेव दुगंछणाए, न धीरजायं अणुजाइ मग्गं ॥ चिरं पिसे मुंडई भवित्ता, अथिरवए तवनियमेहिं भट्ठे । चिरं पि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए ॥ ४१ ॥
४० ॥
अनाथनिर्ग्रन्थस्य
वक्तव्यता ।
Page #553
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
विंशतितमं महानिर्गन्थीयाख्यमध्ययनम्।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
॥२७॥
पोल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा। राढामणी वेरुलियप्पगासे, अमहग्घए होइ य जाणएसु ॥४२॥ कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय व्हइत्ता। असंजए संजय लप्पमाणे, विणिघायमागच्छह से चिरं पि॥४३॥ विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुग्गहीयं । एसेव धम्मो विसओववण्णो, हणाइ वेयाल इवाविवण्णो ॥४४॥ जे लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे। कुहेडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ॥ ४५ ॥ तमंतमेणेव उसे असीले, सया दुही विप्परियासुवेइ। संधावई नरगतिरिक्खजोणी, मोणं विराहेत्तु असाहुरूवे ॥४६॥ उद्देसियं कीयगडं नियागं, न मुंचती किंचि अणेसणिजं । अग्गी विवा सबभक्खी भवित्ता, इओ चुए गच्छइ कटु पावं ॥ ४७ ॥ न तं अरी कंठछेत्ता करेति, जं से करे अप्पणिया दुरप्पा । से नाहिती मचुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणे ॥४८॥ निरद्विया णग्गरुई उ तस्स, जे उत्तिमढे विवजासमेति । इमे वि से नत्थि परे वि लोगे, दुहओ वि से झिज्झइ तत्थ लोए॥४९॥
Page #554
--------------------------------------------------------------------------
________________
उ० अ० ४६
•CXCXCXCXCXCXXXXXXX
एमेवहाछंदकुसीलरूवे, मग्गं विराहेत्तु जिणोत्तमाणं ।
कुररी विवा भोगरसाणु गिद्धा, निरट्ठसोगा परिताव मेई ॥ ५० ॥
व्याख्या – 'इयं च' वक्ष्यमाणा 'हु:' पूरणे, अन्याऽपि अनाथता नृप ! अस्तीति शेषः, 'ताम्' अनाथताम् एकचित्तः 'निभृतः ' स्थिरः शृणु, का पुनरसौ ? इत्याह – निर्प्रन्थधमं 'लहियाण वि” त्ति लब्ध्वाऽपि 'यथेत्युपप्रदर्शने 'सीदन्ति' तदनुष्ठानं प्रति शिथिलीभवन्ति 'एके' केचन बहवश्च ते कातरनराश्च बहुकातरनराः, सीदन्तश्च न आत्मानमन्यांश्च रक्षयितुं क्षमा इति, इयं सदनलक्षणाऽपराऽनाथतेति भावः ॥ सदनस्यैवाऽनेकधास्वरूपानुवादतः फलदर्शनार्थमाह – “जो पवइत्त" |इत्यादि सुगममेव-नवरम् — 'न स्पृशति' न सेवते, 'बन्धनं' रागद्वेषात्मकम् ॥ ' आयुक्तता' उपयुक्तता 'काचिदि' ति स्वल्पाऽपि "आयाणनिक्खेव" त्ति सुब्लोपात् 'आदाननिक्षेपयोः' उपकरणग्रहणन्यासयोः, तथा जुगुप्सनायाम्, इह चोच्चारादीनां संयमाऽनुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स ईदृक् किम् ? इत्याह-न धीरैर्यातःगतो धीरयातस्तम् अनुयाति 'मार्ग' सम्यग्दर्शनात्मकं मुक्तिपथम् ॥ तथा च चिरमपि मुण्ड एव-मुण्डन एव निःशेषानुष्ठानपराङ्मुखतया रुचिर्यस्यासौ मुण्डरुचिः, अस्थिरत्रतः तपोनियमेभ्यो भ्रष्टः चिरमप्यात्मानं 'शयित्वा' लोचादिना बाधयित्वा न पारगो भवति, 'हु:' वाक्यालङ्कारे, "संपराए" त्ति सुव्यत्ययात् 'सम्परायस्य' संसारस्य ॥ स चैवंविधः 'पोल्लैव' अन्तः सुषिरैव न मनागपि निबिडा मुष्टिर्यथा असारा । “अयंतिए” त्ति अयन्त्रितः कूटकार्षापण इव, यथा ह्यसौ न | केनचित् कूटत्वेन नियत्र्यते तथैषोऽपि निर्गुणत्वादुपेक्षणीय: । 'राढामणिः' काचमणिः वैडूर्यप्रकाशः अमहार्घको भवति, 'हुः' अवधारणे, ज्ञेषु ॥ 'कुशीललिङ्गं' पार्श्वस्थादिवेषम् 'इह्' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वजं' मुनिचिह्नं रजोहरणादि "जीविय" त्ति आर्षत्वात् जीविकायै 'हयित्वा' इदमेव प्रधानमिति ख्यापनेनोपगृह्य तत एवाऽसंयतः सन् " संजय
ox ox oxoxoxox
Ko
अनाथनिर्मन्थस्य
वक्तव्यता
Page #555
--------------------------------------------------------------------------
________________
श्रीउत्तरा- लप्पमाणे" त्ति सोपस्कारत्वात् संयतम् आत्मानं लपन् 'विनिघात विविधाभिघातरूपमागच्छति, सचिरमपि आस्ता- विशतितम ध्ययनसूत्रे मल्पकालं नरकादाविति भावः ॥ इहैव हेतुमाह-विषं 'तुः' चार्थे, स च योक्ष्यते, पीतं यथा कालकूटं "हणाई" ति: श्रीनेमिच- हन्ति शस्त्रं च यथा 'कुगृहीतं' दुर्गृहीतं "एसेव" त्ति एष एव विषादिवत् 'धर्मः' यतिधर्मः 'विषयोपपन्नः' शब्दादि- न्थीयाख्य
न्द्रीया | विषययुक्तो हन्ति दुर्गतिपातहेतुत्वेन द्रव्ययतिमिति शेषः, वेताल इव, चस्य गम्यमानत्वाद् वेताल इव च 'अविपन्नः' मध्ययनम्। सुखबोधा-IX अप्राप्तविपत् मत्रादिभिरनियत्रित इत्यर्थः ॥ यो लक्षणं स्वप्नं च 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं| ख्या लघु- च-अपत्याद्यर्थ स्नपनादि तयोः सम्प्रगाढः-सक्तो यः सः, तथा "कुहेडविज" ति कुहेटकविद्याः-अलीकाश्चर्यविधायि
अनाथिवृत्तिः ।
निर्ग्रन्थस्य मत्रतत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वाद् आश्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेटविद्याश्रवद्वारजीवी 'न गच्छति'
वक्तव्यता। न प्राप्नोति शरणं 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ अमुमेवार्थ भावयितुमाह-"तमंतमेणेव उ" त्ति ॥२७१॥
अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव, 'तुः' पूरणे. 'सः' द्रव्ययतिः अशीलः सदा 'दुःखी' विराधनाजनितदुःखेनैव, “विप्परियासुवेइ" त्ति 'विपर्यासं' तत्त्वेषु वैपरीत्यमपैति, ततश्च 'सन्धावति' सततं गच्छति नरकतिर्यग्योनीः 'मौन' चारित्रं विराध्य 'असाधुरूपः' तत्त्वतोऽयतिस्वभावः सन् । अनेन च विराधनाया अनुबन्धवत् फलमुक्तम् ।। कथं पुनर्मोनं विराध्य कथं वा नरकतिर्यग्गतीः सन्धावति? इत्याह-"उद्देसियमि"त्यादि "नियागं" नित्यपिण्डम् , अग्निरिव सर्वम्-अप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः, इतश्युतो गच्छति कुगतिमिति शेषः ॥ यतश्चैवं स्वदुश्चरितैरेव दुर्गतिप्राप्तिः अतः 'न' नैव 'तमिति प्रस्तावाद् अनर्थम् अरिः कण्ठच्छेत्ता ॥२७१॥ करोति यं "से" तस्य करोत्यात्मीया 'दुरात्मता' दुष्टाचारप्रवृत्तिरूपा, न चैनामाचरन्नपि जन्तुर्मूढतया वेत्ति परं 'सः', | दुरात्मताकर्ता ज्ञास्यति प्रक्रमाद् दुरात्मतां 'मृत्युमुखं तु' मरणसमयं पुनः प्राप्तः पश्चात् 'अनुतापेन' 'हा! दुष्ट
XOXOXOXOXOXOXXX
FoXXXOXOXOXCX9X0
Page #556
--------------------------------------------------------------------------
________________
अनाथिनिर्ग्रन्थस्व वक्तव्यता।
PBXeXOXOXOXOXOXOXOXOXBXX
मयाऽनुष्ठितेयम्' इत्येवंरूपेण दया-संयमस्तद्विहीनः सन् ॥ यस्तु मृत्युमुखप्राप्तोऽपि न तां वेत्स्यति तस्य का वार्ता ? इत्याह-निरर्थिका, तुशब्दस्येह सम्बन्धात् 'निरर्थिकैव' निष्फलैव नाग्ये-श्रामण्ये रुचिर्नाग्यरुचिः तस्य यः “उत्तिमट्टि" त्ति सुव्यत्ययाद् अपेर्गम्यमानत्वात् 'उत्तमार्थेऽपि' पर्यन्तसमयाराधनरूपे, आस्तां पूर्वम्, 'विपर्यासं' दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् 'एति' गच्छति, इतरस्य तु कथञ्चित् स्यादपि किश्चित् फलमिति भावः॥ किमेवम् ? उच्यते| यतः "इमे वि" त्ति 'अयमपि प्रत्यक्षो लोक इति सम्बन्धः "से" तस्य नास्ति, न केवलमयमेव 'परोऽपि भवान्तररूपः, | | तत्रेहलोकाभावः शरीरक्लेशहेतुलोचादिसेवनात्, परलोकाभावश्च कुगतिगमनभावतः । तथा च "दुहतो वि" ति 'द्विधापि'
ऐहिकपारत्रिकार्थाभावेन “से झिज्झइ" त्ति स ऐहिकपारत्रिकार्थसम्पत्तिमतो जनानवलोक्य 'धिक मामपुण्यभाजनमुभय| भ्रष्टम्' इति चिन्तया क्षीयते 'तत्रे'त्युभयरूपे 'लोके' जगति ॥ यदुक्तम्-'स ज्ञास्यति पश्चादनुतापेन' इति तत्र यथासौ |परितप्यते तथा दर्शयन् उपसंहारमाह-एवमेव' उक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाच्छन्दाः-स्वरुचिविर|चिताचाराः कुशीला:-कुत्सितशीलास्तद्रूपाः-तत्स्वभावाः 'कुररीव' पक्षिणीव "निरट्ठसोय" ति निरर्थः-निःप्रयोजनः
शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापरूपमेति । यथा चैषाऽऽमिषगृद्धा पक्ष्यन्तरेभ्यो विपत्प्राप्तौ शोचते, न च |ततः कश्चित् प्रतीकार इति, एवमसावपि भोगरसगृद्ध ऐहिकाऽऽमुष्मिकाऽपायप्राप्तौ; ततोऽस्य स्वपरपरित्राणाऽसमर्थत्वेनाऽनाथत्वमिति भाव इति सूत्रत्रयोदशकार्थः ॥ एतत् कृत्वा यत् कृत्यं तदुपदेष्टुमाह
सोचाण मेहावि! सुभासियं इमं, अणुसासणं णाणगुणोववेयं ।
मग्गं कुसीलाण जहाय सर्व, महाणियंठाण वए पहेणं ॥५१॥ व्याख्या-श्रुत्वा हे मेधाविन् ! सुष्टु-शोभनप्रकारेण भापितं सुभाषितम् 'इदम्' अनन्तरोक्तम् 'अनुशासनं'
XOXOXOXOXOXOXOXOXOXOXOX
Page #557
--------------------------------------------------------------------------
________________
श्रीउत्तरा- IA शिक्षणं ज्ञानेन गुणेन च-प्रस्तावाद् विरतिरूपेणोपेतं मार्ग कुशीलानां हित्वा सर्व महानिर्ग्रन्थानां "वय" ति ब्रजेस्त्वं lalविंशतितम ध्ययनसूत्रे "पहेणं" ति पथेति सूत्रार्थः ॥ ५१॥ ततः किं फलम् ? इत्याह
महानिर्गश्रीनेमिचचरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालियाणं।
न्थीयाख्यन्द्रीया निरासवे संखविआण कम्म, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥
मध्ययनम्। सुखबोधा- व्याख्या-"चरित्तमायारगुणन्निय” त्ति मकारोऽलाक्षणिकः, चारित्राचारः-चारित्रसेवनं गुणः-ज्ञानरूपस्ताभ्यामख्या लघु- |न्वितश्चारित्राचारगुणान्वितः, 'ततः' महानिर्ग्रन्थमार्गगमनात् 'अनुतरं' प्रधानं "संजम पालियाणं" ति 'संयम' यथा
अनाथिवृत्तिः । ख्यातचारित्रात्मकं पालयित्वा निराश्रवः 'सङ्खपथ्य' क्षयं नीत्वा कर्म उपैति स्थानम् , विपुलं च तद् अनन्तानामपि
निर्ग्रन्थस्य तत्रावस्थितेः उत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं नित्यं मुक्तिपदमित्यर्थ इति सूत्रार्थः ॥ ५२ ॥ सर्वोपसंहारमाह
वक्तव्यता। ॥२७२॥
एवुग्गदंते वि महातवोधणे, महामुणी महापइण्णे महायसे।।
महानियंठिजमिणं महासुअं, से काहए महया वित्थरेणं ॥ ५३ ॥ . व्याख्या-'एवम्' उक्तप्रकारेण "से काहइ" ति 'सः' मुनिः कथयतीति सम्बन्धः । उग्रः कर्मशत्रु प्रति, उग्रचासौ दान्तश्च उपदान्तः, 'अपि:' पूरणे, 'महाप्रतिज्ञः' दृढव्रताभ्युपगमः, अत एव महायशाः, महानिन्थेभ्यो हितं महानिर्ग्रन्थीयम् , 'इदम्' अनन्तरोक्तम् , शेषं स्पष्टमिति सूत्रार्थः ।। ५३ ।। ततश्चतुट्ठो असेणिओ राया, इणमुदाहु कयंजली । अणाहतं जहाभूयं, सुडु मे उवदंसियं ॥५४॥ ॥२७२॥
तुज्झं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी!। तुम्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिणुत्तमाणं ॥ ५५॥
Page #558
--------------------------------------------------------------------------
________________
अनाथिनिम्रन्थस्य वक्तव्यता।
तं सिणाहो अणाहाणं, सबभूयाण संजया!।खामेमि ते महाभाग!, इच्छामि अणुसासिउं॥५६॥ पुच्छिऊण मए तुब्भं, झाणविग्यो उ जो कओ। निमंतिया य भोगेहिं,तं सवं मरिसेहि मे ॥५७॥ । व्याख्या-सुगममेव । नवरम्-तुष्टश्चेति 'चः' पुनरर्थे भिन्नक्रमश्व, ततः श्रेणिकः पुनरिदमाह-'यथाभूतं' | यथावस्थितम् ॥ "सुलद्धं खु” त्ति सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपाः 'यत्' यस्मात् "भे" भवन्तः॥ "तं सी" ति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षामणोपसन्नते दर्शिते । इह तु 'ते' त्ति त्वाम्, "अणुसासिउँ" ति अनुशासयितुमात्मानं भवतेति गम्यते ।। पुनः क्षामणामेव विशेषत आह-"पुच्छिऊणे"त्यादि, इति सूत्रचतुष्टयार्थः॥ ५४.५५-५६-५७ ॥ सकलाध्ययनोपसंहारमाह
एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाए भत्तिए।
सओरोहो य सपरियणो य, धम्माणुरत्तो विमलेण चेयसा॥५८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो॥५९॥
इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ य।
विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो॥६०॥ त्ति बेमि॥ व्याख्या-"सओरोहो" त्ति 'सावरोधः' सान्तःपुरः। "विमलेण" त्ति विगतमिथ्यात्वमलेन चेतसा उपलक्षितः ।। "अइयातो" त्ति 'अतियातः' गतः स्वस्थानमिति गम्यते ॥ 'इतरः' मुनिः सोऽपि । शेषं गतार्थमिति सूत्रत्रयार्थः ॥ ५८-५९-६० ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
महानिर्ग्रन्थीयाख्यं विंशतितममध्ययनं समाप्तम् ॥
Page #559
--------------------------------------------------------------------------
________________
अथ एकविंशं समुद्रपालीयाख्यमध्ययनम् ।
एकविंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
समुंद्रपालीयाख्यम
ध्ययनम्।
समुद्रपालस्य वक्तव्यता।
XXXXXXXXXX
वृत्तिः ।
व्याख्यातं विंशतितममध्ययनम् । अधुनैकविंशं समुद्रपालीयनामकमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तव्याख्यातं विंशतितममध्य राध्ययनेऽनाथत्वमनेकधोक्तम् , इह तु तदालोचनाद् विविक्तचर्यथैव चरितव्यमित्यभिप्रायेण सैवोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्
चंपाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो ॥१॥ निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरते. पिहंडं नगरमागए ॥२॥ पिहुंडे ववहरंतस्स, वाणिओ देइ धूयरं । तं ससत्तं पइगेज्झ, सदेसमह पत्थिओ॥३॥ अह पालियस्स घरणी, समुद्दम्मि पसवई। अह दारए तहिं जाए, समुद्दपालि त्ति नामए ॥४॥ खेमेण आगए चंप, सावए वाणिए घरं । संवई घरे तस्स, दारए से सुहोइए ॥५॥ बावत्तरि कलाओ अ, सिक्खिए नीइकोविए। जोवणेण य संपन्ने, सुरूवे पियदंसणे ॥६॥ तस्स रूववइं भजं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥७॥ अह अन्नया कयाई, पासायालोयणे ठिओवज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥८॥ तंपासिऊण संविग्गो, समुद्दपालो इमं बवी। अहो! असहाण कम्माणं, निजाणं पावगं इमं ॥९॥ संबुद्धो सो तहिं भयवं, परमं संवेगमागओ। आपुच्छऽम्मापियरो, पधए अणगारियं ॥१०॥ व्याख्या-सुगमान्येव । नवरम्-"सीसे सो उ" ति शिष्यः स पुनः॥"निग्गंथे" त्ति नैर्ग्रन्थ्ये "से विकोविए"त्ति
॥२७३॥
॥२७३॥
Page #560
--------------------------------------------------------------------------
________________
समुद्रपालस्य वक्तव्यता।
'सः' पालितः 'विकोविदः' विशेषेण कोविदः॥ “वाणिओ देइ धूयरं" ति तद्गुणाकृष्टचेताः कश्चित् वणिगू ददाति दुहितरम्। "तं ससत्तं पइगिज्झ" ति तां 'ससत्त्वां' सगर्भा प्रतिगृह्य ॥ "जोधणेण य संपन्ने" त्ति यौवनेन च सम्पन्नो जात इति गम्यते ॥ "आणेइ रूविणिं" ति 'आनयति' तथाविधकुलाद् आगमयति रूपिणीनामिकाम् ॥ वध्यमण्डनानि-रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं 'वध्यं' वधाई कञ्चन तथाविधाकार्यकारिणं पश्यति, वध्यं गच्छति वध्यगस्तम् , वध्यशब्देन चोपचाराद् वध्यभूमिरुक्ता ॥ "इमं बवि" त्ति 'इदं वक्ष्यमाणमब्रवीत् ॥ “निजाणं" ति |'निर्याणम्' अवसानम् ॥ एवं च परिभावयन् सम्बुद्धः सः "तहिं" ति तस्मिन्नेव प्रासादावलोकने । “आपुच्छऽम्मापियरो" त्ति आपृछ्य मातापितरौ "पचए" त्ति 'प्रात्राजीत्' प्रतिपन्नवान् अनगारितामिति सूत्रदशकार्थः ॥ १-२-३-४५-६-७-८-९-१०॥ प्रव्रज्य च यथाऽसौ आत्मानमनुशासितवांस्तथाऽऽह
जहित्तु संगं थ महाकिलेसं, महंतमोहं कसिणं भयावहं । परियायधम्मं चऽभिरोयएज्जा, वयाणि सीलाणि परीसहे य॥११॥ अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । पडिवजिया पंच महत्वयाणि, चरिज धम्मं जिणदेसियं विऊ ॥१२॥ सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयवंभयारी। सावज्जजोगं परिवजयंतो, चरिज भिक्खू सुसमाहिइंदिए ॥१३॥ कालेण कालं विहरिज रहे, बलाबलं जाणिय अप्पणो उ। सीहो व सद्देण न संतसेजा, वइजोग सुच्चा न असन्भमाहु ॥ १४ ॥
Page #561
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकविंश समुद्रपालीयाख्यमध्ययनम्।
समुद्रपालस्य वक्तव्यता।
॥२७४॥
उवेहमाणो उ परिवएज्जा, पियमप्पियं सब तितिक्खएजा। न सब सवत्थऽभिरोयएज्जा, न यावि पूयं गरहं च संजए ॥१५॥ अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥१६॥ परीसहा दुविसहा अणेगे, सीयंति जत्था बहुकायरा नरा। से तत्थ पत्ते न वहेज भिक्खू, संगामसीसे इव णागराया ॥ १७॥ सीओसिणा दंसमसा य फासा, आयंका विविहा फुसंति देहं । अकुकुओ तत्थडहियासएजा, रयाई खेवेज पुराकडाई॥१८॥ पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं वियक्खणो । मेरु व वाएण अकंपमाणो, परीसहे आयगुत्ते सहेजा ॥१९॥ अणुण्णए नावणए महेसी, न यावि पूयं गरहं च संजए। से उजुभावं पडिवज संजए, निवाणमग्गं विरए उवेइ ॥२०॥ अरहरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई, छिन्नसोए अममे अकिंचणे ॥ २१॥ विवित्तलयणाई भएन ताई, निरोवलेवाइं असंथडाई । इसीहि चिण्णाई महायंसेहि, कारण फासेज परीसहाई ॥ २२ ॥
॥२७४॥
Page #562
--------------------------------------------------------------------------
________________
समुद्रपालस्य वक्तव्यता।
स नाण-नाणोवगए महेसी, अणुत्तरं चरित्रं धम्मसंचयं ।
अणुत्तरेनाणधरे जसंसी, ओभासई सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-हित्वा' त्यक्त्वा "संगं थ" ति 'सङ्ग स्वजनादिसम्बन्धं 'थः' पूरणे निपातः, 'महालेशं' महादुःखं "महंतमोह" ति महामोहं कृत्स्नं समस्तं, महाक्लेशरूपत्वादेव विवे किनां भयावहम् , पर्यायः-प्रक्रमात् प्रव्रज्यापर्यायस्तत्र धर्मः पर्यायधर्मस्तं, 'चः' पूरणे, अभिरोचयेद् भवान हे आत्मन् ! इति प्रक्रमः। पर्यायधर्ममेव विशेषत आह'ब्रतानि' महाव्रतानि, 'शीलानि' उत्तरगुणरूपाणि 'परीषहानि'ति भीमन्यायेन परीषहसहनानि च ॥ एतदभिरुच्य अनन्तरं |च यत् कृत्यं तदाह-अहिंसा सत्यमस्तैन्यकं च ततश्च 'ब्रह्म' ब्रह्मचर्यम् अपरिग्रहं च प्रतिपद्य एवं पञ्च महाव्रतान्येतानि 'चरेत्' सेवेत, नाऽङ्गीकृत्यैव तिष्ठेदिति भावः, 'धर्म' श्रुत-चारित्ररूपं जिनदेशितं "विउ" त्ति विद्वान् । “सबेहिं भूएहिं" ति | सर्वेषु भूतेषु दयया-रक्षणरूपया अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते-प्रत्यनीकोदीरितदुर्वचनादिकं सहत इति क्षान्तिक्षमः, संयतते इति संयतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्वत्र ब्रह्मप्रतिपत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम् ॥ 'कालेन' पादोनपौरुष्यादिना 'कालमिति कालोचितं प्रत्युपेक्षणादिकृत्यं कुर्वन्निति शेषः विहरेत् 'राष्ट्र मण्डले 'बलाबलं' सहिष्णुत्वाऽसहिष्णुत्वलक्षणं ज्ञात्वा, आत्मनो यथा यथा संयमयोगहानिर्न जायते तथा तथेत्यभिप्रायः । अन्यच्च सिंह इव 'शब्देन' प्रस्तावाद् भयोत्पादकेन 'न सत्रस्येत्' नैव | सत्त्वात् चलेदु भवानिति सर्वत्र गम्यते, अत एव च 'वाग्योगम्' अर्थाद् दुःखोत्पादकं श्रुत्वा न नैव असभ्यं “आहु" त्ति आर्पत्वाद् ब्रूयात् ॥ तर्हि किं कुर्यात् ? इत्याह-'उपेक्षमाणः' तमवधीरयन् परिव्रजेत् , तथा प्रियमप्रियं “सब" त्ति सर्व 'तितिक्षेत' सहेत । किञ्च न "सब” त्ति 'सर्व' वस्तु सर्वत्र स्थाने अभिरोचयेद्, यथादृष्टाऽभिलाषुको मा भूदिति
Page #563
--------------------------------------------------------------------------
________________
एकविंशं समुद्रपालीयाख्यमध्ययनम्।
Fol
समुद्रपालस्य वक्तव्यता।
श्रीउत्तरा
|भावः। न चाऽपि पूजां गहां च अभिरोचयेदिति सम्बन्धः । गर्दा चात्र परपरिवादरूपा ॥ ननु भिक्षोरपि किमन्यथाभावः। ध्ययनमसम्भवति ? येनेत्थमित्थं चाऽऽत्मानुशासनमसौ कृतवानित्याह-"अणेग" त्ति अनेके 'छन्दाः' अभिप्रायाः सम्भवन्तीति श्रीनेमिच
गम्यते, 'इह' जगति "माणवेहि" त्ति मानवेषु 'ये' इति यान् छन्दान् 'भावतः' तत्त्ववृत्त्या 'सम्प्रकरोति' संविधत्ते न्द्रीया
| "भिक्खु" त्ति अपेर्गम्यमानत्वाद् 'भिक्षुरपि' अनगारोऽपि सन् , अत इत्थमित्थं चाऽऽत्मानुशासनमिति भावः, अपरं च सुखबोधा
'भयभैरवाः' भयोत्पादकत्वेन भीषणाः 'तो'ति व्रतपतिपत्तौ "उइंति" त्ति उद्यन्ति, भयभैरवा इत्यनेनाऽपि गते 'भीमाः ख्या लघु
इति पुनरभिधानम् अतिरौद्रताख्यापनायोक्तम् । दिव्या मानुष्यका अथवा तैरश्चा उपसर्गा इति गम्यते ॥ तथा परीषहा वृत्तिः ।
दुर्विषहा अनेके उद्यन्तीति सम्बन्धः । 'सीदन्ति' संयम प्रति शिथिलीभवन्ति “जत्थ" त्ति 'यत्र' येषु उपसर्गेषु परीपहेषु
च सत्सु बहुकातरा नराः, 'से' इत्यथ 'तत्र' तेषु प्राप्तः 'न व्यथेत' न सत्त्वात् चलेत् भिक्षुः सङ्ग्रामशीर्ष इव नाग॥२७५॥
राजः॥ शीतोष्णे दंशमशकाः, चशब्द उत्तरत्र योक्ष्यते, 'स्पर्शाः' तृणस्पर्शादयः आतङ्काश्च विविधाः 'स्पृशन्ति' उपतापयन्ति देहं भवत इति गम्यते, "अकुक्कुउ' त्ति आर्षत्वात् कुत्सितं कूजति कुकूजो न तथा अकुकूजः 'तत्र' शीतादिस्पर्शने अधिसहेत । अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः । एवंविधश्च 'रजांसि' जीवमालिन्यहेतुतया कर्माणि "खवेज" ति क्षपयेत् पुराकृतानि । “पहाये"त्यादि स्पष्टम् । नवरम्-"आयगुत्ते" त्ति गुप्तात्मा "सहेज" त्ति सहेत परीषहानिति गम्यते । अनेन परीषहसहनोपाय उक्तः ॥ किञ्च-अनुन्नतो नाऽवनतो महर्षिः, न चाऽपि पूजां गहां च प्रतीति शेषः, "संजए" त्ति 'सञ्जेत्' सङ्ग कुर्यात् , 'से' इति स एवात्मानुशासकः 'ऋजुभावम्' आर्जवं प्रतिपद्य संयतो निर्वाणमार्ग विरतः सन् 'उपैति' विशेषेण प्राप्नोति, तत्कालापेक्षया च वर्त्तमाननिर्देश इति । ततः स तदा कीदृशः किं करोति ? इत्याह-अरतिरती संयमाऽसंयमविषये सहते-ताभ्यां न बाध्यत इति अरतिरतिसहः,
XXXXXXXOXOXO
॥२७५॥
Page #564
--------------------------------------------------------------------------
________________
समुद्रपालस्य वक्तव्यता।
"पहीणसंथवे"त्ति संस्तवाहीणः, संस्तवश्च पूर्वपश्चात्संस्तवरूपः, विरत आत्महितः, प्रधानः-सर्वसंयमो मुक्तिहेतुत्वात् स यस्याऽस्त्यसौ प्रधानवान् , परमोऽर्थः परमार्थः-मोक्षस्तस्य पदानि-सम्यग्दर्शनादीनि तेषु तिष्ठति छिन्नशोकः अममः अकिञ्चनः । इह च संयमस्थानानां बाहुल्यात् तदभिधायिनां पदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्यम् ॥'विविक्तलयनानि' ख्यादिविरहितोपाश्रयाः "भएज" त्ति भजति त्रायी 'निरुपलेपानि तदर्थं नोपलिप्तानि 'असंमृतानि' बीजादिभिरव्याप्तानि, अत एव ऋषिभिः 'चीर्णानि सेवितानि महायशोभिः, कायेन "फासेज" त्ति सुव्यत्ययात् 'स्पृशति' सहते परीषहान् ॥ ततः कीदृगभूद् ? इत्याह-'सः' समुद्रपालनामा मुनिर्ज्ञानं-श्रुतज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावत् क्रियाकलापस्य तेन उपगतः-युक्तो ज्ञानज्ञानोपगतो महर्षिरनुत्तरं चरित्वा 'धर्मसञ्चयं क्षान्त्यादिधर्मसमूह "अणुत्तरेनाणधरे" त्ति एकारस्याऽलाक्षणिकत्वाद् अनुत्तरं ज्ञानं-केवलाख्यं तद्धरो यशस्वी 'अवभासते' प्रकाशते सूर्यवद् अन्तरिक्षे इति सूत्रत्रयोदशकार्थः ।। ११-१२-१३-१४-१५-१६-१७-१८-१९-२०-२१-२२-२३ ॥ अध्ययनार्थमुपसंहरंस्तस्यैव फलमाह
दुविहं खवेऊण य पुण्णपावं, निरंगणे सवओ विप्पमुक्के।
तरित्ता समुदं व महाभवोघं, समुद्दपाले अपुणागमं गए ॥ २४ ॥ त्ति बेमि ॥ * द्विविध' घातिकर्म-भवोपग्राहिभेदेन द्विभेदं 'पुण्यपापं' शुभाऽशुभप्रकृतिरूपम् अर्थात् कर्म 'निरङ्गनः' प्रस्तावात् - संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इत्यर्थः, अत एव 'सर्वतः' इति बाह्यादान्तराच्च प्रक्रमादभिष्वङ्गहेतोर्विप्रमुक्तः तीवा समुद्रमिव 'महाभवौघ' बृहज्जन्मसन्तानं समुद्रपालः अपुनरागमां गतिं गत इति सूत्रार्थः ॥ २४ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
समुद्रपालीयाख्यमेकविंशमध्ययनं समाप्तम् ॥
*OXOXOXOXOXOXOXXXXOXON
Page #565
--------------------------------------------------------------------------
________________
अथ द्वाविंशं रथनेमीयाख्यमध्ययनम् ।
द्वाविंश
2000000000
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
रथनेमीयाख्यमध्ययनम्।
अरिष्टनेमिचरित्रम् ।
॥२७६॥
व्याख्यातमेकविंशमध्ययनम् , अधुना रथनेमीयं द्वाविंशमारभ्यते । अस्य चायमभिसम्बन्ध:-'अनन्तराध्ययने विविक्तचर्या उक्ता, सा च चरणे धृतिमतैव शक्यते कर्तुम् , अतश्चरणे कथञ्चिदुत्पन्नविश्रोतसिकेनाऽपि धृतिराधेया रथनेमिवत्' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्सोरियपुरम्मि नयरे, आसि राया महिड्डिए। वसुदेवे त्ति नामेणं, रायलक्खणसंजुए ॥१॥ तस्स भजा दुवे आसि, रोहिणी देवकी तहा। तासिं दोण्हं पि दो पुत्ता, इहा राम-केसवा ॥२॥ सोरियपुरम्मि नयरे, राया आसि महिहिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥३॥ तस्स भजा सिवा नाम, तीसे पुत्ते महायसे । भगवं अरिहनेमि त्ति, लोगनाहे दमीसरे ॥४॥ सोरिट्टनेमिनामो उ, लक्खणस्सरसंजुओ। असहस्सलक्खणधरो, गोयमो कालगच्छवी ॥५॥ वजरिसहसंघयणो, समचउरंसो झसोदरो। तस्स राईमई कण्णं, भज्ज जायइ केसवो ॥६॥ अह सा रायवरकण्णा, सुसीला चारुपेहिणी। सवलक्खणसंपुन्ना, विजुसोआमणिप्पहा ॥७॥ अहाह जणओ तीसे, वासुदेवं महिड्डियं । इहागच्छउ कमारो, जा से कण्णं दलामि ॥८॥ सबोसहीहिं पहविओ, कयकोउयमंगलो। दिवजुयलपरिहिओ, आहरणेहिं विभूसिओ ॥९॥ मत्तं च गंधहत्थि, वासुदेवस्स जेट्टगं । आरूढो सोहए अहियं, सिरे चूडामणी जहा ॥१०॥
॥२७६॥
Page #566
--------------------------------------------------------------------------
________________
अरिष्टनेमिचरित्रम् ।
अह ऊसिएण छत्तेण, चामराहि य सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ॥११॥ चउरंगिणीए सेणाए, रइयाए जहक्कम । तुडियाण सन्निणाएणं, दिवेणं गयणं फुसे ॥१२॥ एयारिसीए इड्डीए, जुईए उत्तिमाए य । नियगाओ भवणाओ, निजाओ वण्हिपुंगवो ॥१३॥ अह सो तत्थ निजतो, दिस्स पाणे भयदुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ॥१४॥ जीवियंतं तु संपत्ते, मंसहा भक्खियबए। पासित्ता से महापण्णे, सारहिं इणमनवी ॥१५॥ कस्स अट्टा इमे पाणा, एए सबे सुहेसिणो । वाडेहिं पंजरेहिं च, सन्निरुद्धा य अच्छहिं? ॥१६॥ __ व्याख्या-सुगममेव । नवरम्-राजलक्षणानि चक्रस्वस्तिकादीनि । पुनः सौर्यपुराभिधानं च सूत्रे समद्रविजय-वसुदेवयोरेकत्रावस्थितिदर्शनार्थम् । 'समुद्रविजयसूनुः अरिष्टनेमिरिति च श्रुते अनेन भगवता कस्मिन् भवे तीर्थकरनामकर्म निबद्धम् ? इति विनेयकौतुकापनोदाय तच्चरितं लेशतो लिख्यते
एगम्मि सनिवेसे गामाहिवस्स सुतो आसि धणनामो कुलपुत्तओ। माउलदुहिया धणवई तस्स भारिया । अन्नया ताई गिम्हयाले मज्झण्हे गयाइं पओयणवसेणमरन्नं । दिट्ठो य तत्थ पंथपरिब्भट्ठो तण्हाछहापरिस्समाइरेगेण निमीलियलोयणो किच्छपाणो भूमितलमइगतो किससरीरो एगो मुणी । तं च द₹ण 'अहो! महातवस्सी एस कोइ इममवत्थं पत्तो' त्ति संजायभत्तिकरुणेहिं सित्तो जलेण, वीइतो चेलंचलेण, संवाहियाणि य धणेण अंगाई । जातो समासत्थो नीतो सग्गामं, पडियरिओ य पच्छाऽऽहाराईहिं । मुणिणा वि दिन्नो उचिओवएसो, जहा-इह दुहपउरे संसारे परलोगहियं अवस्सं जाणएण कायवं, ता तुम्हे वि ताव मंस-मज्ज-पारद्धिमाईणं करेह निवित्तिं जइ सकेह पालेउ, जतो बहुदोसाणि एयाणि, तहाहि-"पचिंदियवहभूयं, मंसं दुग्गंधमसुइ बीभत्थं । रक्खपरितुलियभक्खग-मामयजणयं
उ०अ०४७
Page #567
--------------------------------------------------------------------------
________________
द्वाविंश
-श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
रथनेमीयाख्यमध्ययनम् ।
अरिष्टनेमिचरित्रम् ।
| कुगइमूलं ॥१॥ तहा-गुरुमोह-कलह-निदा-परिहव-उवहास-रोस-मयहेऊ। मजं दोग्गइमूलं, हिरि-सिरि-मइ-धम्मनासकरं ॥२॥ अवि य-मजे महुम्मि मंसे य, नवणीयम्मि चउत्थए । उप्पज्जति असंखा, तवण्णा तत्थ जंतुणो ॥३॥ तहा-सपरोवघायजणया, इहेव तह नरयतिरियगइमूलं । दुहमारणसयहेऊ, पारद्धी वेरवुट्टिकरा ॥४॥" इमं च सोऊण संविग्गेहिं तेहिं भणियं-भयवं ! देहि अम्ह अप्पणयं धम्मं गिहत्थावत्थोचियं । तेणावि 'सो धम्मो जत्थ दया, दसट्ठदोसा न जस्स सो देवो। सो हु गुरू जो णाणी, आरंभपरिग्गहोवरतो॥१॥' इच्चाइ सवित्थरं कहिऊण दिन्नो सम्मत्तमूलो |य सावयधम्मो । परितुट्ठाई ताई अणुसासियाई मुणिणा, जहा-"तत्थ घसेज्जा सडो, जईहिं सह जत्थ होइ संजोगो । जत्थ य चेइयभवणं, अन्ने वि य जत्थ साहम्मी ॥१॥ देवगुरूण तिसंझ, करेज तह परमवंदणं विहिणा । तह पुष्फवत्थमाईहिं पूयणं सबकालं पि ॥२॥ अन्नं च-अप्पुबनाणगहणं, पञ्चक्खाणं सुधम्मसवणं च । कुजा सइ जहसात्त, तवसज्झायाई जोगं च ॥३॥ अन्नं च-भोयणसमए सयणे, विबोहणे पसवणे भए वसणे । पंचनमोकार खलु, सुमरेज्जा सबकजेसु ॥४॥" एवमाइधम्मे थिरीकाऊण ताई आपुच्छिऊण य गतो अहाविहारं साहू । ताई वि कुणंति साहूवइट्ठमणुट्ठाणं, बद्धं च तेहिं तवस्सिवच्छल्लपच्चयं सुहाणुबंधि महंतं पुन्नं । अवि य-"वेयावच्चं कीरइ, समणाण सुविहियाण जं किंचि । पारंपरेण जायइ, मोक्खसुहपसाहगं तं पि ॥१॥" पडिवन्नो य तेहिं कालेण जइधम्मो । कालं काऊण सोहम्मे सामाणितो जातो धणो, इयरा वि जातो तस्सेव मित्तो । तत्थ दिवं सुरसुहमणुभविउं चुतो संतो धणो उववन्नो वेयढे सूरतेयराइणो पुत्तो चित्तगइनामा विजाहरराया। धणवई वि सररायकन्नगा होऊण जाया तस्सेव भारिया रयणवई नाम । आसेवियमुणिधम्मो माहिंदे धणो सामाणितो, इयरा य तम्मित्तो जातो। ततो चुतो धणो अवराजितो नाम राया जातो, सा वि पिइमई तस्स पत्ती । काऊण समणधम्मं गयाई आरणके कप्पे । धणो सामाणितो
XXXOXOXOXOXOXOXox
॥२७७॥
॥२७७॥
Page #568
--------------------------------------------------------------------------
________________
XXX
अरिष्टनेमिचरित्रम् ।
जाओ, इयरा वि तम्मित्तो। ततो चुओ धणो संखराया जातो, सा वि जसमई तस्सेव कंता । तत्थ संखो पडिवनमुणिधम्मो अरहंतवच्छल्लाइहेऊहिं निबद्धतित्थयरनामो उववन्नो अवराइयविमाणे । जसमई वि साहुधम्मपहावेण तत्थेवोववण्णा । ततो चविऊण धणो सोरियपुरे नयरे दसण्हं दसाराणं जेट्ठस्स समूहविजयस्स राइणो सिवादेवीए भारियाए कुच्छिसि चोदसमहासुमिणसूइतो कत्तियकिण्हबारसीए उववन्नो पुत्तत्ताए । उचियसमएण य सावणसुद्धपंचमीए पसूया सिवादेवी दारयं । दिसाकुमारिकयजायकम्मसुरासुरविहियजम्माभिसेयाणंतरं कयं राइणा वद्धावणयं । | दिट्ठो रिट्ठरयणमतो नेमी सुमिणे गब्भगए इमम्मि सिवाए त्ति 'अरिट्टनेमि' त्ति कयं पिउणा नाम । जातो अट्ठवरिसो। | एत्थंतरे य हरिणा कंसे विणिवाइए जीवजसावयणेण जायवाणमुवरि आसुरुत्तो जरासंधो महाराया। तयासंकाए
गया पच्छिमसमुदं ते जायवा। तत्थ केसवाराहियवेसमणकयाए सबकंचणमयाए बारसजोयणायामाए नवजोयणवित्थराए |बारवईए सुहेण चिट्ठति । कालेण य निहयजरासंधा राम-केसवा भरहद्धाहिवइणो राया जाया । अरिदुनेमी य भयवं जोवणमणुपत्तो विसयपरम्मुहो विसिट्ठकीलाहिं कीलंतो सबजायवपिओ हिंडइ जहिच्छाए । अन्नया समाणवय-वेसा-ssयारेहिं निवकुमारेहिं सह रमंतो गतो हरिणो आउहसालाए, दिवाई देवयाहिट्ठियाई अणेगाई आउहाई। ततो दिवं कालवढे गेण्हतो पाएसु निवडिऊण भणितो आउहपालेण-कुमार ! किमणेण सयंभुरमणबाहतरणविन्भमेण असक्काणुट्ठाणेणं?, न खलु महुमहणं वज्जिय सदेवमणुयासुरे वि लोए इमं आरोविउं कोइ सत्तो । ततो ईसिहसंतेण तमवगणिऊणं |आरोवियं लीलाए, अप्फालिया जीवा । तीए रवेण य कंपिया मेइणी, थरहरिउमारद्धा गिरिणो, उत्तट्ठहियया इतो ततो पलायंति जल-थल-खहचारिणो जंतुगणा । ततो अञ्चतविम्हियाणाऽऽरक्खियनराणं मोत्तूण कालवढं पुणरुत्तं वारंताण वि गहितो पंचयण्णो संखो, आऊरितो य कोउगेण । तस्स सद्देण बहिरियं सवं पि भुयणं, आकंपियं सदेवमणुयासुरं पि
Page #569
--------------------------------------------------------------------------
________________
द्वाविंश रथनेमीयाख्यमध्ययनम् ।
अरिष्टनेमिचरित्रम् ।
श्रीउत्तरा- जय, विसेसतो सा नयरी । ततो 'किमेस पलयकालसन्निहो संखोहो ? त्ति विगप्पंतस्स हरिणो निवेइतो आउहपालेहिं ध्ययनसूत्रे Kजहट्ठितो वइयरो। विम्हितो हरी। ततो मुणियकुमारसामत्थेण भणितो बलदेवो हरिणा-अस्सेरिसं बालस्स वि सामत्थं श्रीनेमिच- नेमिणो सो वडूतो रजं हरिस्सइ, तो पुणो बलं परिक्खिय रज्जरक्खणोवायं चिंतेमो । बलदेवेण भणियं-अलमेयाए
न्द्रीया संकहाए त्ति, 'जहचिंतियदिण्णफलो, एसो पणईण कप्परुक्खो छ । सो कह नरिंद! रजं, घेच्छइ कुमरो तुमाहिंतो?॥१॥' सुखबोधा- जेण पुवं केवलिनिद्दिट्ठो उप्पण्णो एस बावीसइमो नेमितित्थयरो, तुमं पुण भरहद्धसामी नवमवासुदेवो, ता एस ख्या लघु
भयवं अकयरज्जो परिचत्तसयलसावजजोगो पवजं काहिति । अणुदियह पि रजहरणसंकाए वारिजंतेणावि हरिणा वृत्तिः । उज्जाणमुवगतो भणितो नेमी-कुमार ! नियनियबलपरिक्खणनिमित्तं बाहुजुद्धेण जुज्झामो । नेमिणा भणियं-किमणेण
बुहजणणिंदणिज्जेण इयरजणबहुमएणं बाहुजुज्झववसाएणं ?, विउसजणपसंसणिजेणं वायाजुज्झेण जुज्झामो, अण्णं च ॥२७८॥
मए डहरएण तुज्झाभिभूयस्स महतो अयसो । हरिणा पलत्तं-केलीए जुझताण केरिसो अयसो ?। ततो पसारिया वामा बाहुलया नेमिणा-एयाए नामियाए विजितो मि त्ति । अवि य–'उवहासं खलु जम्हा, जुझं गोविंद! तेण बाहाए । वालियमित्ताए चिय, विजितो हं नत्थि संदेहो ॥१॥ अंदोलिया वि दूरं, नियसामत्थेण विण्हुणा बाहा । थेवं पि सा न चलिया, मणं व मयणस्स बाणेहिं ॥२॥” एवं च विनियत्तरजहरणसंकस्स दसारचक्कपरिवुडस्स हरिणो समइकंतो कोइ कालो । अन्नया संपत्तजोवणं विसयसुहनिप्पिवासं नेमि निएऊण भणितो समुद्दविजयाइणा दुसारचक्केण केसवो-तहा उवयरसु कुमारं जहा झत्ति पयट्टए विसएसु । तेण वि य भणियातो रुप्पिणि-सच्चभामापमुहातो | निययभारियाओ । ताहिं वि जहावसरं सपणयं भणितो एसो कुमारो-सव्वतिहुयणाइकंतं तुह रूवं, निरुवमसोहग्गाइगुणोववेयं निरामयं देह, सुरसुंदरीण वि उम्मायजणणं तारुण्णं, ता अणुरूवदारसंगहेण करेसु सफलं दुल्लहलंभ मणुय
OXXXXXXXXX63-6-0XE
॥२७८॥
Page #570
--------------------------------------------------------------------------
________________
अरिष्टनेमिचरित्रम् ।
सणं । ततो हसिऊण भणियं नेमिनाहेण-मुद्धातो! असुइरूवाणं बहुदोसालयाणं तुच्छसुहनिबंधणाणं अथिरसंगमाणं रमणीणं संगेण न होइ सफलं नरत्तणं, अवि य एगंतसुद्धाए निकलंकाए निरुवमसुहाए सासयसंजोगाए सिद्धिवहूए चेवो|वजणेण तस्स सफलत्तं । जतो- "माणुसत्ताइसामग्गी, तुच्छभोगाण कारणे । कोडिं वराडियाए ब, हारिति अबुहा जणा ॥१॥" अहं सिद्धिनिमित्तमेव जइस्सं । साहितो ताहिं कुमाराभिप्पातो हरिणो । तओ तेण सयं चिय भणितो नेमी-कुमार ! उसभाइणो वि तित्थयरा काऊण दारसंगहं जणिऊण तणए पूरिऊण पणइजणमणोरहे पच्छिमवयम्मि पवइया तहा वि संपत्ता मोक्खं, तो एस परमत्थो-दारसंगहेण पूरेसु दसारचक्कस्स मणोरहे। ततो निबंध नाऊण भाविपरिणामं च वियाणंतेण पडिवन्नं हरिवयणं नेमिणा । कहियं च तं दसारचक्कस्स हरिणा । तेण वि संजायहरिसाइरेगेण भणितो हरी-वरेसु कुमाराणुरूवं रायकुमारियं । दिट्ठा गवसंतेण उग्गसेणरायदुहिया रायमई कन्नगा। |सा पुण धणवइजीवो अपराजियविमाणातो चविऊण य तत्थोववन्ना। ततो 'सा चेवाणुरूव' त्ति मन्गितो उग्गसेणो । तेण वि सहरिसेण 'मणोरहाइरित्तो एस अणुग्गहो' त्ति भणिऊण दिना । ततो कारावियं दोसु वि कुलेसु वद्धावणयं । अन्नदियहम्मि कारावितो वारेज्जमहूसवो । तओ निबत्तिएसु तयणुरूवेसु भत्तवत्थालंकाराईसु करणिज्जेसु परमाणदेण पत्तो वारिजियवासरो । जहाविहिं पउंखिया रायमई, कया सवालंकारसारा । कुमारो वि पसाहितो दिव. रमणीहिं समारूढो मत्तवारणं । समागया दसारा सह बलदेव-वासुदेवेहिं । समाहयाई तूराई, ऊसियं सियायवत्तं, | आऊरिया जमलसंखा, पगाइयाइं मंगलाई, जयजयावियं मागहेहिं । ततो थुबंतो नरदेवसंघेण अहिलसिजंतो सुरनररमणीहिं पेच्छिज्जतो सबलोएणं महाविच्छडेण पत्तो विवाहमंडवासन्नं । रायमई वि नेमिकुमारं दहण आणंदपरबसा संजाया । अवि य-का है ? किमेत्थ वट्टा ?, कत्थ व चिट्ठामि ? को इमो कालो ? । जिणदसणुत्थपहरिस-हरियमणा
Page #571
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
द्वाविशं रथनेमीयाख्यमध्ययनम्। अरिष्टनेमिचरित्रम् ।
वृत्तिः ।
॥२७९॥
वेयइ न कि पि ॥१॥ एत्यंतरे कलुणरावे सोऊण जाणतेण वि नेमिनाहेण पुच्छितो सारही-भो! काण पुण मरणभीरुयाणं च एस कलुणो सहो ? । तेण कहियं-देव ! एए हरिणाइणो सत्ता तुज्झ वारेजयपरमाणंदे वावाइय लोगो भोयाविजिस्सइ । ततो तस्साऽऽहरणाणि पणामिऊण भणिया लोगा नेमिणा-'भो! भो! केरिसो परमाणंदो जम्मि निरवराहाण दीणाण भीयाण एयाण बहो कीरइ ?, ता किं इमिणा संसारपरिभमणहेउणा वारिजएणं ?' ति भणिऊण वालाविओ करी । सारहिणा वि भयवओ अहिप्पायं नाऊण मोइया ते सत्ता । नेमिं च वलंतं विरत्तचित्तं पेच्छिय अयंडवजपहारताडिय व मुच्छावसेण निवडिया धरणीए रायमई। ससंभमेण य सहीयणेण सित्ता सीयलजलेण, वीइता तालविंटेण, लद्धचेयणा पभणिउं पयत्ता-अहो! मे मूढया जमप्पाणमयाणिऊण अञ्चंतदुल्लभे भुवणनाहे अणुरायं कुणतीए लहुईकतो अप्पा, किं कयाइ कायकंठिया परममोत्तियहारसंग पावइ । गरुयाणुराएण य जिणमुद्दिसिउं विलवइ-'धी मे सुकुलुप्पत्ती, धी रूवं जोवणं च मे नाह !। धी मे कलाकुसलया, पडिवजिय जं तुमे चत्ता ॥१॥ नीहरइ जीवियं पिव, अंगाई व नाह ! मह विलिजति । फुडइ बहिययमेयं, सहसुज्झणदुक्खसंतवियं ॥२॥ हारो खारसरिच्छो, जल-चंदण-चंदिमा वि ताविति । तुह विरहे मह सामिय!, जलइ व समंततो भुवणं ॥३॥ किं संजाया चक्खू ? उइयं किं मज्झ असुहयं कम्मं ? । किं किं पि सुयं दिटुं, व विप्पियं ? जं ममं चयसि ॥४॥ दिहि पि देसु सामिय!, आलवणं पि हु करेसु खणमेकं । मा मे पेम्मपराए, भवाहि एगंतनिरवेक्खो ॥५॥ अहवा सिद्धिवहुक्कंठियस्स तुह अमरसुंदरीतो वि । न हरंति नाह ! हिययं, माणुसमेत्तेहि का गणणा? ॥६॥' एवं च महासोयभरोत्थया विलवंती 'पियसहितो! अलंघणिज्जो दिवपरिणामो, ता अवलंबेस धीरयं, अलमेत्थ विलविएणं, सत्तपहाणातो होंति रायधूयाओ' त्ति भणिऊण संठविया सा सहियणेण । भणियं च तीए—पियसहीतो! अजं चेव मे सुमिणए आगतो एरावणारूढो
॥२७९॥
Page #572
--------------------------------------------------------------------------
________________
बहुदेवदाणवपरिखुडो दुवारदेसे एगो दिवपुरिसो, तक्खणं च नियत्तिय सो समारूढो सुरसेलं, निसन्नो सीहासणे, अणेगे |All अरिष्टनेमिसमागया जंतुणो, अहं पि तत्थेव गया, सो चउरो चउरो सारीरमाणसदुहपणासगाणि कप्पपायवफलाणि तेसिं दितो चरित्रम् ।। मए भणिओ-भयवं! मम वि देसु इमाणि, दिनाणि य तेण, तयणंतरं च पडिबुद्धा अहं । सहीहिं भणियं-पियसहि ! मुहकडुओ वि ते एस सुमिणतो झत्ति परिणामसुंदरो होहि त्ति । इतो तत्तो नियत्तो नेमिनाहो। चलियास
हिं पडिबोहिओ 'भयवं! सबजगज्जीवहियं तित्थं पवत्तेहि' त्ति भणंतेहिं लोगंतियदेवेहिं गतो जणणि-जणयसयासे,X विरइयकरकमलमउलेण य भणियं-अम्मो ! विरत्तं मे भवचारगाओ चित्तं, तं इच्छामि अहं तुम्भेहिं अणुण्णातो पवइउं । इमं च सोऊण सोयसंघट्टनिरुद्धहियया कंपिरसरीरा चुण्णियवलया निवडिया महीयले । मिलियं तत्थ दसारचक्कं । जलाभिसेयाइणा लद्धसन्ना इमं भणिउमाढत्ता-कीस जाय ! पसरंतमणोरहवल्लिउम्मूलणेण सोयसायरे खिवेसि अम्हे ?, कीस वा पडिवन्नपत्थणाभंगेण जणेसि मणसंतावाइरेगं दसारचकस्स ?, अन्नं च-जाय ! एवं कीरमाणे सयंमग्गियरायमइकन्नगो हरी कहं दाविस्सइ उग्गसेणरायस्स मुहं ? कहं वा भविस्सइ जीवंतमयगा वराई रायमई ?, ता अम्होवरोहेण चेव तीए करेसु पाणिग्गहणं, परिणयवतो य काहिसि पवजं । ततो भणियं भयवयाअम्मो! मा करेसु मणसंतावं, परिभावेसु अणिच्चत्तं सबभावाणं, चिंतेसु विवागदारुणतं अतित्तिजणगत्तं च विसयाणं, तहा-अथिरत्तणं जोवणस्स, चंचलत्तं च रिद्धीणं, संझासमयसमागमेकतरुवासिसउणाणं व थोवसंजोगत्तं पियपुत्ताइबंधुजणाणं, अयंडपहारित्तणं मजुस्स, जम्मजरामरणरोगाइदुक्खपउरत्तं च संसारस्स आलोएसु, ता अणुजाणसु मं इमातो भवपलीवणाओ नीहरंतं । एत्थंतरे दुसारचक्केण विरइयकरंजलिणा भणितो नेमी-कुमार! तए संपई चेव परिचत्तस्स जायववग्गस्स अत्थमइ ब जियलोओ, ता पडिच्छाहि ताव कंचि कालं । ततो उवरोह सीलयाए संवच्छ
Page #573
--------------------------------------------------------------------------
________________
द्वाविंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥२८॥
रियमहादाणनिमित्तं च पडिवन्नं संवच्छरमेत्तमवत्थाणं । भयवया तप्पमितिं च आढतं किमिच्छियं महादाणं । जंभगा य देवा भयवतो भवणे हिरण्णधन्नवत्थाइवासं वासिउमाढत्ता। पडिपुण्णे य संवच्छरे आपुच्छिऊण अम्मापियरो रथनेमीसावणसुद्धछट्ठीए सदेवमणुयाए परिसाए परिवुडो निग्गंतूण नयरीए सहसंबवणे उजाणे तिन्नि वाससयाई अगारवा
याख्यमसमावसित्ता छटेणं भत्तेणं पुरिससहस्सेण सद्धिं निक्खंतो विहरइ तवसंजमरतो। इओ य भयवतो भाया रहनेमी
ध्ययनम् । अणुरायपरो रायमई उवयरइ, भणिया य तेण-सुयणु! मा करेह विसायं, तुम सोहम्गनिहिं को को न पत्थेइ ?, भयवं पुण वीयरागो न करेइ विसयाणुबंध, तो पडिवजसु ममं, तुहाणाकारी सव्वकालमहं । तीए भणियं-जइ वि अहं नेमि-lal
अरिष्टनेमि
चरित्रम् । नाहेणं चत्ता तहा वि तमहं न परिच्चएमि जेण भयवओ चेव सिस्सिणी भविस्सामि, ता उज्झसु तुममेयमत्थाणुबंधं । ततो ठितो कइ वि दिणे सो अवहेरीए । पुणो वि अन्नम्मि दिणे पत्थिया। ततो तीए तप्पडिबोहणत्थं तप्पञ्चक्खमेव पाऊण खीरं मयणफलपाणेण वमिऊण सोवण्णियकच्चोले समुवणीय रहनेमिणो, भणितो य–पियसु इमं । तेण भणियंकहं वंतं पियामि ? । तीए भणियं-किमेयं जाणसे तुमं? । तेण भणियं-बालो वि एवं वियाणइ । तीए भणियं-जइ एवं ता कीस मं नेमिनाहेण वंतमापिउमिच्छसि ? । इमं भणिओ सो उवरतो तदज्झवसाणातो । सा वि दिक्खाभिमुही तवोवहाणेहिं सोसंती चिट्ठइ सरीरयं । एत्थंतरे चउप्पन्नं दिणाई अन्नत्थ विहरित्ता आगतो रेवयगिरिसहसंबवणे दिक्खाठाणे उज्जाणे भयवं । उप्पन्नं तत्थ सुहझवसाणस्स आसोयअमावसाए अट्ठमभत्तते केवलं नाणं । कयं देवेहिं समोसरणं । अवि य-वंतरसुरा कुणंति उ, वाओदयरयणभूमिनिबत्तिं । पणवन्नबिंटसंठिय-कुसुमाणं पयरणं चेव ॥१॥ ॥२८०॥ अम्भितरमज्झबहि, विमाण-जोइ-भवणाहिवकयातो । पायारा तिन्नि भवे, रयणे कणगे य रयए य ॥२॥ मणिरयणहेममइया, कविसीसा सवरयणिया दारा । मणिकणगरयणचित्ता, य तोरणा धयवडाइन्ना ॥३॥ मज्झे असोगरुक्खो, तदहो
XOXOXOXXX
Page #574
--------------------------------------------------------------------------
________________
अरिष्टनेमिचरित्रम् ।
XOXOXOXOXOX8XOXOXOXOXXX
| पीढं च तत्थ सुरछंदो । तस्संतो सीहासण-मुवरि छत्ताइछत्तं च ॥४॥ जक्खकरत्थे पासे, सुचामरे पउमसंठियं चकं ।। पडिरूवपरमतोरण-माई य करेंति वंतरिया ॥५॥ साहारणओसरणे, एवं जत्थिडिमं तु ओसरई । एक्को चिय तं सवं, | करेइ भयणा उ इयरेसिं ॥६॥ निवत्ते य तम्मि पुवदारेण दोहिं पउमेहिं पाए ठवंतो सत्तहिं य अणुगम्ममाणो पविट्ठो X भयवं चेइयरुक्खं पयक्खिणीकाऊण तित्थपणामं च काऊग उवविट्ठो पुवाभिमुहो सिंहासणे जातो चउमुहो। मिलिया | चउचिहा वि सुरसंघा। समागया समुद्दविजय-केसवाइजायवगणा । परितुट्ठमणा य रायमई वि पत्ता समोसरणं । तत्थ भयवंत केई वंदति, केई थुणंति, केई पूयंति, केई जयजयावंति, केई गायंति, केई वजाइं वायंति, के वि नचंति, अंतरा य सुरचारणा पढंति । अवि य-तुज्झ निरुवम रूवसंपत्ति, जयपवरु सोहग्गु तुहु । तुज्झ पुण्णु लावण्णु उत्तमु, अइलडहु तारुण्णु तुहु ॥१॥ गुणह रासि तुहुँ सयलु सत्तमु, अज्जवि झूरहिं तरुणियण निब्भरु तइं अणुरत्तु । तह वि हु सामिय! मयणसरु, तुह उरि संगु न पत्तु ।।२।। देवदाणवखयरनरराय जा खोहइ, मिउवयणकुडिलहासकुडिलावलोयण, मुणिवग्गो वि वसिकरइ परमरूवलावन्नजोवण । सा पई उज्झिय राइमई, निब्भरनेहरुयंत । मयणमडप्फरु भग्गु इह, पइं पर सामि ! पसंत ॥३॥ एवमाइमहापमोएण निवित्ताए केवलमहिमाए जहारिहं निविट्ठासु परिसासुं । अवि य-"मुणि-वेमाणिणि-समणी, सभवण-वण-जोइदेविदेवा य । वेमाणिय-नर-नारी, ठंतऽग्गेयाइ विदिसासु ॥१॥ उद्धत्था समणीतो, नरित्थितो केइ सुरवहूओ
तव निरुपमा रूपसम्पत्तिः, जगत्प्रवरं सौभाग्यं तव । तव पुण्यं लावण्यमुत्तमं, अतिसुन्दरं तारुण्यं तव ॥१॥ गुणानां राशिस्तव | सकलः सत्तमः, अद्यापि क्षीयते तरुणीजनो निर्भरं त्वयि अनुरक्तः । तथापि खलु स्वामिन् ! मदनशरस्तवोरसि सङ्गं न प्राप्तः ॥२॥ देव-दानवखचर-नरराजान् या क्षोभयति, मृदुवचनकुटिलहास्यकुटिलावलोकना, मुनिवर्गमपि वशीकरोति परमरूपलावण्ययौवना । सा स्वया उज्झिता राजीमती, निर्भरस्नेहरुदन्ती । मदनाडम्बरो भग्न इह त्वयि परं स्वामिन् ! प्रशान्ता ॥३॥
Page #575
--------------------------------------------------------------------------
________________
द्वाविंश
रथनेमीयाख्यमध्ययनम्। अरिष्टनेमिः चरित्रम् ।
श्रीउत्तरा- य। बीयम्मि हुँति तिरिया, तइए सालंतरे जाणा ॥२॥" कया य भयवया धम्मदेसणा-शृङ्गारादिरसैराढ्ये, ध्ययनसूत्रे रागद्वेषोरुतुम्बके । गाढगर्दभिलाकारचतुर्गतिविराजिते ॥१॥ कषायप्रबलाऽश्रान्त-बलीवर्दसमायुते । सार थीभूतमि-1 श्रीनेमिच- थ्यात्व-प्रमादा-ऽयम-योगके ॥२॥ आयुःपरम्पराबद्ध-घटीचक्रसमाकुले । मोहसीरपतिप्रष्ठ-हास्या दिबहुकर्षके ॥३॥ विचित्र-* न्द्रीया
जन्मसन्तान-गुरुकेदारशोभिते । सदोतकर्मबीजौघ-मृत्युपानान्तिकाश्रिते ॥४॥ भीमे भवारघट्टेऽस्मि-नजस्रं कालकुल्यया।। सुखबोधा- इतश्वेतश्च नोद्यन्ते, जलवजन्तवो ह्यमी ॥५॥ एवं विज्ञाय भो भव्याः!, सर्वसौख्यैककारणे । सर्वक्लेशहरे जैने, धर्मे | ख्या लघु- यत्नो विधीयताम् ॥६॥ एमाइ सोऊण बहवे पडिबुद्धा पाणिणो। पवाविया गणहरा । जातो चउबिहो समणसंघो। वृत्तिः । रहनेमी वि संविग्गो पवइतो । रायमई वि बहुयाहिं रायकण्णगाहिं सह निक्खता । 'जो मे सुमिणे तया दिट्ठो दिव-|
ISIपुरिसो सो एस भयवं, कप्पपायवफलाणि य चउरो महत्वयाई' ति परितुट्ठा सा । अण्णया भयवतो वंदणत्थं रेवयगिरि ॥२८१॥
गच्छंती साहुणीहिं सह महावुट्ठीए अब्भाहयासु अइसंभमवसेण अण्णण्णगुहाइपएसेसु निलीणासु सेससाहुणीसु रायमई| वि पविट्ठा एगाए सुण्णगुहाए । तत्थ य वासपरद्धो भवियवयावसेण रहनेमिसाहू वि पुषपविट्ठो आसि । अंधयारपएसे ठितो न दिट्ठो तीए, लग्गा चीवराई विसारि । तीए निरावरणसरीरसोहं दटूण दुईतयाए इंदियाणं अणाइभवब्भत्थयाए विसयाभिसंगस्स जाओ सो रायपरबसो। एत्थंतरे सो दिवो तीए । ततो भयवेविरगत्ताए झत्ति पावरिय अप्पाणं निविट्ठा बाहुसंगोपं काऊण । भणिया य तेण-सुयणु ! न सकेमि तुहाणुरायवसेण अर इपरिगयमिमं सरीरं धारेउं, ता|* काऊणाणुग्गहं पडिवजसु मए समं विसयसेवणं, पच्छा संजायमणसमाही अहं तुमं च तवनिम्मलं संजमं चरिस्सामो तीए वि साहसमवलम्बिऊण पगम्भवयणेहिं भणितो-भो! महाकुलपसूतो तुम, ता किं जुत्तं तुह सवायाए पडिवन्नस्स | वयस्स भंजणं, अवि जीवियं चयंति सप्पुरिसा न उण पइण्णं लोवंति, ता महाभाग ! काऊण मणसमाहिं चिंतेसु
XoxoxoXOXOXOXOXOXOXXX
XOXOXOXOXXXXXoxo
॥२८१॥
Page #576
--------------------------------------------------------------------------
________________
8X8X8X
ढ
विसयाण विवागदारुणत्तं, सीलखंडणस्स नरयाइयं फलं । अण्णं च न विसयसेवणेण मणसमाही अवि य पभूयतरा चेव अरई हवइ, जतो चैव तस्सेवणेणं लद्धपसरस्स मणस्स इच्छा, भणियं च - “भुत्ता दिवा भोगा, सुरेसु असुरेसु तह य मणुएसु । न य संजाया तित्ती, अतित्तरंकस्स व जियस्स || १||” एमाइ अणुसासितो संबुद्धो एसो । 'सम्मं चोयण' त्ति भणतो अत्ताणं निंदिऊण रायमई च अभिनंदिऊण गतो साहुमज्झे । सा वि अज्जियासमीवे । अरिट्ठनेमी य भयवं मरगयसमवण्णदुसधणूसियदेहो संखलंछणो चउप्पण्णदिणूणाई सत्त वाससयाई केवलिपरियाएण विहरिउं पडि - | बोहिऊण अणेगे भव्वसत्ते पालिऊण वाससहस्समाउं रेवयगिरिम्मि आसाढसुद्धअट्टमीए मासिएण भत्तेणं छत्तीसएहिं पंचहिं सएहिं सह सिद्धिं गतो । रहनेमी रायमई य सिद्धाई । पनरस सयाई समणाणं तीसं च सयाई समणीणं भयवतो अरिट्ठनेमिस्स सिद्धाई । चवणाईसु पंचसु कल्लाणगेसु चित्तानक्खत्तमासि त्ति अरिट्ठनेमिचरियं सम्मत्तं ॥ सूत्रोक्तमपि यत्र कथितं तत् कथानकप्रसङ्गेन श्रोतृजनानुग्रहार्थम् । सम्प्रति सूत्रं व्याख्यायते—
“लक्खणस्सरसंजुओ" त्ति स्वरलक्षणानि - माधुर्यादीनि तैः संयुतो यः सः तथा । " गोयमो” त्ति गौतमसगोत्रः ॥ " विज्जुसोयामणिप्पह" त्ति "विशेषेण द्योतते विद्युत् सा चाऽसौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा - तद्वर्णा । “जा से” त्ति सुब्व्यत्ययाद् येन तस्मै कन्यां ददाम्यहम् ॥ ' सर्वोषधयः' जयाविजयर्द्धिवृद्ध्यादयः । ' कृतकौतुकमङ्गलः ' इत्यत्र कौतुकानि - ललाटमुशलस्पर्शनादीनि, मङ्गलानि च - दध्यक्षतादीनि ॥ वासुदेवस्य सम्बन्धिनमिति गम्यते, 'ज्येष्ठकम्' अतिशयप्रशस्यकम् ॥ 'दिव्येन' प्रधानेन, “गयणं फुसि" त्ति आर्षत्वाद् गगनस्पृशोपलक्षितः || ' वृष्णिपुङ्गवः ' यादवप्रधानः ॥ अथ सः 'निर्यन्' अधिकं गच्छन् “"दिस्स” त्ति 'दृष्ट्वा' अवलोक्य ॥ "पासित्त" त्ति दृष्ट्वा, कोऽर्थः ? उक्तविशेषणविशिष्टान् हृदि निध्याय 'सः' इति भगवान् | "कस्सऽट्ठ" त्ति कस्याऽर्थात् हेतोरिमे प्राणा एते सर्वे ?,
अरिष्टनेमिचरित्रम् |
Page #577
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया -सुखबोधाख्या लघुवृत्तिः ।
॥ २८२ ॥
'इमे' इत्यनेनैव च गते 'एते' इति पुनरभिधानं सम्भ्रमख्यापनार्थम्, सन्निरुद्धाश्च, 'च' पूरणे इति षोडशसूत्रार्थः ॥ | १-२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६ ।। एवं च भगवतोके आहसारही तओ भणति, इमे भद्दा उ पाणिणो । तुग्भं विवाहकज्जम्मि, भोयावेउं बहुं जणं ॥ १७ ॥ व्याख्या - सुगमम् । नवरम् — इमे “भद्दा उ" त्ति 'भद्रा एव' कल्याणा एव न तु शृगालादिवत् कुत्सिताः ॥ १७ ॥ एतत् श्रुत्वा यद् भगवान् विहितवांस्तदाह -
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापण्णे, साणुकोसे जिएहि उ ॥ १८ ॥ जइ मज्झ कारणा एए, हम्मंति सुबह जिया । न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९ ॥ सो कुंडलाण जुयलं, सुत्तगं च महायसो । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥ २० ॥ मणपरिणामे य कए, देवा य जहोइयं समोइण्णा । सधिडीए सपरिसा, निक्खमणं तस्स काउं जे ॥ | देवमणुस्सपरिवुडो, सीतारयणं तओ समारूढो । निक्खमिय बारगाओ, रेवयम्मि ठिओ भयवं ॥ उज्जाणं संपत्तो, ओइण्णो उत्तिमाउ सीयाओ । साहस्सीए परिवुडो, अह निक्खमई उ चित्ताहिं ॥ अह सो सुगंध गंधिए, तुरियं मउअकुंचिए । सयमेव लुंबई केसे, पंचमुट्ठीहिं समाहिओ ॥ २४ ॥
व्याख्या — प्रकटम् । नवरम् — 'सानुक्रोश : ' सकरुणो जीवेषु 'तुः' पूरणे ॥ "निस्सेसं" ति 'निःश्रेयसं' कल्याणं परलोके भविष्यति । भवान्तरेषु परलोकभीरुत्वस्याऽत्यन्तमभ्यस्ततया एवमभिधानम्, अन्यथा चरमदेहत्वाद् अतिशयज्ञानित्वाच्च भगवतः कुत एवंविधा चिन्ता ? इति । एवं च विदितभगवदभिप्रायेण सारथिना मोचितेषु सर्वेषु परितोषाद् यदसौ कृतवांस्तदाह – “सो" इत्यादि 'सूत्रकं च' कटीसूत्रम् ॥ मनःपरिणामे च कृते निष्क्रमणं प्रतीति गम्यते, 'यथोचितम् '
द्वाविंशं रथनेमी
याख्यम
ध्ययनम् ।
अरिष्टनेमि
चरित्रम् |
॥ २८२ ॥
Page #578
--------------------------------------------------------------------------
________________
निमिचरित्रम् ।
का औचित्यानतिक्रमेण ॥ निष्क्रम्य 'द्वारकातः' द्वारकापुर्याः रैवतके' उज्जयन्ते स्थितः ॥ सुगन्धगन्धिकान् त्वरितं मृदुक-1
कुञ्चिकान् “समाहितो" त्ति समाधिमान् ॥ इह तु वन्दिकाचार्यः सत्त्वमोचनसमये सारस्वतादिप्रबोधन-भवनगमनपित्रनुज्ञापन-महादानानन्तरं निष्क्रमणाय पुरीनिर्गमनमुपवर्णितवान् । तथा कुतोऽपि सूरसूरिणाऽप्येतच्चरिते लिखितमिदम् ।। अत एवाऽत्रापि कथानके कथितमिति सूत्रसप्तकार्थः ॥ १८-१९-२०-२१-२२-२३-२४ ॥ एवं च प्रव्रजिते भगवतिवासुदेवो य णं भणइ, लत्तकेसं जिइंदियं । इच्छियमणोरहे तुरियं, पावसुतं दमीसरा! ॥२५॥ णाणेणं दंसणेणं च, चरित्तेणं तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि य ॥२६॥ एवं ते राम-केसवा, दसारा य बहुजणा। अरिट्टनेमिं वंदित्ता, अइगया बारगापुरिं॥२७॥ ___ व्याख्या-सुगमम् । नवरम्-वासुदेवश्च, चशब्दात् समुद्रविजयादयश्च ॥२५-२६-२७॥ तथा च राजीमती किमचेष्टत ? इत्साहसोऊण रायवरकन्ना, पञ्चज्ज सा जिणस्स उनीहासा य निराणंदा, सोगेण उ समुच्छया ॥२८॥ राईमई विचिंतेइ. धिरत्थु ! मम जीवियं । जाऽहं तेण परिचत्ता, सेयं पवाउं मम ॥ २९॥ ___ व्याख्या-सुगमम् । नवरम्-'निर्हासा' निर्गतहासा, चशब्दो भिन्नक्रमः, ततो निरानन्दा चेति ॥ इत्थं निष्क्रमणाभिमुखी तावदसौ स्थिता यावदन्यत्र विहृत्य तत्रैव भगवान् आजगाम ॥ २८-२९ ॥ तत उत्पन्नकेवलस्य भगवतो | निशम्य देशनां विशेषत उत्पन्नवैराग्या किं कृतवती ? इत्याहअह सा भमरसन्निभे, कुच्चफणगपसाहिए । सयमेव लुचई केसे, धिइमंता ववस्सिया ॥३०॥
राजीमतीदीक्षा।
उ०म०४८
Page #579
--------------------------------------------------------------------------
________________
द्वाविंशं
रथनेमीयाख्यमध्ययनम् । राजीमतीरथनेमयोवर्णनम् ।
श्रीउत्तरा
व्याख्या-कुर्चः-गूढकेशोन्मोचको वंशमयः फनकः-कङ्कतकः ताभ्यां प्रसाधिता ये तान् , व्यवसिता सती धर्म ध्ययनसूत्रे
कर्तुमिति शेषः, शेषं स्पष्टम् ॥ ३० ॥ ततश्चश्रीनेमिच
वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । संसारसायरं घोरं, तर कण्णे! लहुं लहं॥३१॥ न्द्रीया
_ व्याख्या स्पष्टम् । नवरम्-'लघु लघु' त्वरितं त्वरितं सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ तदुत्तरवक्तव्यतामाहसुखबोधा
सा पवइया संती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥ ३२॥ ख्या लघु
गिरि रेवतयं जंती, वासेणोल्ला उ अंतरा। वासंते अंधयारम्मि, अंतो लयणस्स साठिया॥३३॥ वृतिः ।
चीवराई विसारंती, जहाजाय त्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्ठोय तीइ वि॥ ३४॥ ॥२८३॥
| भीया य सा तहिं दटुं, एगंते संजयं तयं । बाहाहिं काउं संगोफ, वेवमाणी निसीयई ॥ ३५ ॥ ___व्याख्या-सुगमम् । नवरम् -"पवावेसि" त्ति प्राविव्रजत्' प्रव्रजितवती ॥ "वासंते" त्ति वर्षति जलद इति गम्यते, 'अन्धकारें' अपगतप्रकाशे, कस्मिन् ? 'अन्तः' मध्ये 'लयनस्य' गुहायाः॥ तत्र च 'यथाजाता' जन्मावस्थोपमा 'इति' इत्येवंरूपां "पासिय" त्ति दृष्ट्वा रथनेमिर्भग्नचित्तः समजनीति गम्यते, पश्चाद् दृष्टश्च तया, 'अपिः' पुनरर्थः। प्रथमप्रविष्टैर्हि
नाऽन्धकारे किञ्चिद् दृश्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्यगुहासु गतासु शेषसाध्वीषु एकाकिनी प्रविशेदपि न तत्रेयमिति Xभावः ।। "बाहाहि" ति बाहुभ्यां कृत्वा 'सङ्गोफं' पङ्कटीवन्धनरूपमिति सूत्रचतुष्टयार्थः॥३२-३३-३४-३५।। अत्रान्तरे
अह सो वि रायपुत्तो. समुद्दविजयंगओ । भीयं पवेइयं दहूं, इमं वक्कमुदाहरे ॥३६॥ रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणि! । ममं भयाहि सुतणू!, न ते पीला भविस्सई ॥३७॥ | एहि ता भुंजिमो भोए, माणुस्संखु सुदल्लहं । भुत्तभोगी पुणो पच्छा, जिणमग्गं चरिस्सिमो॥३८॥
XXXXXXXXXXXXX
XOXOXOXOXCX6Y
॥२८३॥
Page #580
--------------------------------------------------------------------------
________________
CXCXCXCXCXCXCX
व्याख्या - 'सोऽपि ' इति स पुनः ॥ 'एहि' आगच्छ, "ता" इति तावत् । शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ३६३७-३८ ॥ ततो राजीमती किमचेष्टत ? इत्याह
दट्ठूण रहनेमिं तं भग्गुज्जोयपराइयं । राजीमती असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ अह सा रायवरकन्ना, सुट्टिया नियमवए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥ ४० ॥ जइ सि रूवेण वेसमणो, ललिएण नलकूबरो । तहा वि ते न इच्छामि, जइ सि सक्खं पुरंदरे ॥४१॥ धिरत्थु ते जसो कामी !, जो तं जीवियकारणा। वंतं इच्छसि आवेउं, सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स, तं चसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्ध व हडो, अट्ठिअप्पा भविस्ससि ॥ गोवालो भंडवालो वा, जहा तद्दव्वऽणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ॥ ४५ ॥ व्याख्या - सुगमम् । नवरम् – “भग्गुज्जोय पराइयं" ति भग्नोद्योगः - अपगतोत्साहः प्रस्तावात् संयमे स चासौ पराजितश्च स्त्रीपरीषण भग्नोद्योगपराजितस्तम् ॥ 'ललितेन' सविलासचेष्टितेन 'नलकूबर: ' देवविशेषः, 'ते' इति त्वाम् ॥ अपर - धिगस्तु ते 'यश: ' महाकुलसम्भवोद्भूतं 'कामिन् !' भोगाभिलाषिन् ! यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छसि आपातुम्, अतः श्रेयो मरणं ते भवेत्, न तु वान्ताऽऽपानम्, अत्यन्तदुष्टत्वाद् अस्य । उक्तञ्च - " विज्ञाय वस्तु निन्द्यं त्यक्त्वा गृह्णन्ति किं क्वचित् पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते, नहि सर्वः सारमेयोऽपि ॥ १ ॥ " अहं च, 'च' पूरणे, 'भोगराजस्य' उग्रसेनस्य त्वं चासि अन्धकवृष्णिकुले जात इति शेषः, अतश्च मा कुले “गंधण" त्ति 'गन्धनानां' सर्पविशेषाणां " होमो " त्ति भूव तचेष्टितकारितयेति भावः, ते हि वान्तमपि विषं मन्त्राकृष्टा मृत्युभीरु
36363-X
राजीमतीरथनेम यो वर्णनम् ।
1
Page #581
--------------------------------------------------------------------------
________________
द्वाविंशं
*
रथनेमीयाख्यमध्ययनम् ।
राजीमतीरथनेमयोवर्णनम् ।
श्रीउत्तरा
Jalतया पुनरापिबन्ति नतु अगन्धनाः। किं तर्हि कृत्यम् ? इत्याह-संयम 'निभृतः' स्थिरश्चरेः॥ यदि त्वं करिष्यसि 'भाव' ध्ययनसूत्रे
प्रक्रमाद् भोगाभिलाषरूपं या या द्रक्ष्यसि नारीस्तासु तासु इति गम्यते, ततः किम् ? इत्याह-वाताविद्धो हठः-वनश्रीनेमिच
स्पतिविशेषः स इव अस्थितात्मा भविष्यसि ॥ 'गोपालः' गवां पालयिता 'भाण्डपालः' यः परकीयभाण्डानि भाटकान्द्रीया
| दिना पालयति, तद्रव्यस्य-गवादेः अनीश्वरः-अप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलसखबोधा-1Xस्याऽभावादिति सूत्रसप्तकार्थः ॥ ३९-४०-४१-४२-४३-४४-४५ ।। एवं तयोक्ते रथनेमिः किं कृतवान् ? इत्याहख्या लघु
तीसे सो वयणं सोचा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥४६॥ वृत्तिः । मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामण्णं निचलं फासे, जावजीवं दढवओ॥४७॥
| व्याख्या-अङ्कुशेन यथा नागो मार्गे इति शेषः 'धर्मे' चारित्रधर्मे "संपडिवाइतो" त्ति 'सम्प्रतिपतितः' स्थितस्त॥२८४॥
द्वचसेवेति गम्यते । अत्र च वृद्धसम्प्रदायः - नेउरपंडियक्खाणयं भणिऊणं जाव रुटेणं राइणा देवी मिठो हत्थी य यातिन्नि वि छिन्नकडगे चडावियाणि, भणितो य मिठो-इत्थं वाहेहिं हत्थिं दोहि य पासेहिं वेलुग्गाहा ठविया जाव
| एगो पाओ आगासे ठवितो । जणो भणइ–एयाणि मारेयवाणि: को एयस्स तिरियजाइस्स दोसो। तहा वि राया Xरोसं न मुंचइ । जाव तिन्नि पाया आगासे कया, एगेण ठितो। लोगेण अकंदो कतो-किमेयं हत्थिरयणं वावाइज्जइ ।।
रण्णा मिठो भणिओ-तरसि नियत्तिउं? । भणइ-जइ दुण्हमम्हाण वि अभयं देसि । दिन्नं । ततो तेण अंकुसेण | नियत्तितो हत्थि" त्ति । इह चाऽयमभिप्रायः-यथाऽयमिदगवस्थो द्विपोऽशवशतः पथि संस्थितः, एवमयमपि उत्पन्नविश्रोतसिकः तद्वचनेनाऽहितप्रवृत्तिनिवर्तकतया अकुशप्रायेण धर्मे इति । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ ४६-४७ ।। उभयोरप्युत्तरवक्तव्यतामाह
KO.
॥२८४॥
Page #582
--------------------------------------------------------------------------
________________
राजीमतीरथनेमयोवर्णनम् ।
उग्गं तवं चरित्ताणं, जाया दुण्णि वि केवली । सवं कम्मं खवित्ताणं, सिद्धिं पत्ता अणुत्तरं ॥४८॥
व्याख्या-सुगमम् ॥ ४८ ॥ सम्प्रति अध्ययनार्थमुपसंहर्तुमुपदेशमाहएवं करिति संवुद्धा, पंडिया पवियक्खणा। विणियति भोगेसु,जहा से पुरिसुत्तमो॥४९॥त्ति बेमि॥ ___ व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, किम् ? इत्याह-विशेषेण कथञ्चिद् विश्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥ ४९॥ 'इतिः' परिसमाप्तौ | ब्रवीमीति पूर्ववत् ॥
॥ इति श्रीनेमिचन्द्रसूरिरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां रथनेमीयाख्यं द्वाविंशमध्ययनं समाप्सम् ॥
Page #583
--------------------------------------------------------------------------
________________
अथ त्रयोविंशं केशिगौतमीयाख्यमध्ययनम् ॥
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
त्रयोविंशं
केशिगौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् ।
॥२८५॥
व्याख्यातं द्वाविंशमध्ययनम् । अधुना केशिगौतमीयं त्रयोविंशमारभ्यते, अस्य चायममिसम्बन्धः-'इहाऽनन्तराध्ययने कथश्चिदुत्पन्नविश्रोतसिकेनाऽपि रथनेमिवद धृतिश्चरणे विधेया इत्यभिहितम् , इह त्वपरेषामपि चित्तविप्लुतिमुपलभ्य केशिगौतमवत् तदपनयनाय यतितव्यम्' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्याऽऽदिसूत्रम्जिणे पासे त्ति णामेणं, अरहा लोगपूइए। संबुद्धप्पा य सवण्ण, धम्मतित्थयरे जिणे ॥१॥
व्याख्या-'जिनः' परीषहोपसर्गजेता 'पार्श्वः' इति नाम्ना अभूदिति शेषः, अर्हन् लोकपूजितः, सम्बुद्धः-तत्त्वावगमवान् आत्मा यस्य स तथा, 'चः' समुच्चये, स च छद्मस्थोऽपि स्यात् , अत आह-सर्वज्ञः, तथा धर्म एव भवाम्भोधितरणहेतुत्वेन तीर्थ तत्करणशीलो धर्मतीर्थकरः 'जिनः जितसकलकर्मा मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥ १॥ अत्र च कतिथोऽयं तीर्थकरः, कस्मिन् वा भवे बद्धमनेन भगवता तीर्थकरनामकर्मेति सकौतुकश्रोतृवैराग्योत्पादनार्थमस्य चरितं समासतो लिख्यते___ इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरे अरविंदो नाम राया। तस्स सावतो विस्सभूई नाम पुरोहितो, तस्साणुद्धरी नाम भारिया, तीए दो पुत्ता कमठो मरुभूई य । तेसिं कमेण भज्जातो वरुणा वसुंधरा य । तेसु य कमठ-मरुभूईसु समत्थीहूएसु विस्सभूई सुधम्मुजओ कालं काऊण देवलोगं गतो। अणुद्धरी वि पइविरहातो वयविसेससोसियसरीरा मया । कमठो वि कयपिउमाउपेयकिच्चो पुरोहितो जातो । मरुभूई वि पाएण बंभयारी धम्मकिञ्चुजतो संपन्नो, तस्स य वसुंधरं भजं मणोहरजोवणुब्भेयं दट्ठण कमठस्स चलियं चित्तं, पयट्टो तीए सह सवियार
||२८५॥
Page #584
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
मालविउं । सा वि कामनिरोहमसहमाणी पासियचीवरे रंगो व संपलग्गा तेण समं । तं च तारिसमणायारं पवट्टमाणं नाऊणं ईसाबसविणडियाए वरुणाए साहितं मरुभूईस्स । सो वि तीए पडिउत्तरमकाउं 'गामंतरं गमिस्सामि' त्ति ताण पुरतो वोत्तूण निग्गतो नियमंदिराओ। ततो पतोससमयम्मि हाहाभूयकप्पडियरूवं काऊण सरभेएणं कमठं भणइमम निराहारस्स सीयपरिताणत्थं किंचि निवायट्ठाणं देहि । कमठेण वि अविण्णायपरमत्थेणं दयाए भणियं-कप्पडियभट्ट ! इह चउरए सच्छंदं निवससु । ततो तत्थ द्वितो मरुभूई दट्टण तेसिं सचमणायारमसहमाणो वि लोयाववायभीरुत्तणतो अकयपडियारो चेव निग्गंतुमागतो पभाए, ततो गंतुं साहियं जहावट्ठियं राइणो । रण्णा वि कुविएणं समाइट्ठा नियपुरिसा। तेहिं वि वजंतविरसडिंडिमो गलोल्लइयसरावमालो रासहारूढो काऊण फेरितो सबत्थ 'अकजकारि' त्ति लोयसमक्खमुग्घोसणाए कमठो निवासितो नयराओ। ततो सो तहाविडंबितो संजायामरिसो वि समुप्पन्नगरुयवेरग्गो गहियपरिवायगलिंगो समाढत्तो दुकरं तवं चरिउं । तं च नाउं समुप्पन्नपच्छायावो मरुभई खामणानिमित्तं गतो कमठसमीवं, निवडितो तस्स चलणेसु । तेण वि सुमरियपुरविडंबणावेराणुबंधेणं पायवडियस्सेव मरुभूइणो मुद्धाणोवरि विमुक्का | समासन्नदेसढ़िया घेत्तूण महासिला । ततो मरुभूई तीए पहारेण आरडतो कालं काऊण बहुजूहाहिवई समुप्पन्नो विज्झम्मि महाकरी । इतो य अरविंदराया कयाइ सरयकाले संतेउरो पासातोवरि संठितो कीलंतो सरयभं सुसणिद्धं पच्छाइयनहयलं मणोहरं समुण्णयं पुणो तक्खणमेव वाउणा पडिहयं दद्वैण तहेव खणभंगुरसवभावभावियस्सरूवो समुप्पन्नोहिनाणो वारिजतो वि परियणेणं दिन्ननियपुत्तरज्जो पञ्चइतो । अन्नया य सो विहरंतो पयट्टो सागरदत्तसत्थवाहेण सह | सम्मेयसेलवंदणत्थं । पुच्छितो य पणमिऊणं सायरदत्तेणं-भयवं! कहिं गमिस्सह ? । मुणिणा भणियं-तित्थजत्ताए। सत्थवाहो भणइ-केरिसो उण तुम्ह धम्मो ? । मुणिणा कहितो तस्स दया-दाण-विणयमूलो सवित्थरो धम्मो । तं च
'OXXXXXXXXXXXX
Page #585
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे भीनेमिच-
न्द्रीया सुखबोधाख्या लघु- वृत्तिः ।
॥२८६॥
सोउं सत्थवाहो जाओ सावगो । वहमाणो य सत्थो कमेण संपत्तो तं महाडइं जत्थ सो मरुभूई करी । दट्टण य तत्थ त्रयोविंश | महासरोवरं समावासिओ तत्तीरे । एत्थंतरम्मि य तम्मि चिय सरोवरे बहुकरिणीपरिवारितो जलपाणत्थमागतो सो करी, केशिपाऊण य सविलासं जलं विलग्गो पालिसिहरं, पलोइयाई पासाइं, तं दळूण य सत्थमावासियं धावितो तविणा- गौतमीसणत्थं । तं च तहमागच्छंतं दट्ठण पलाणो सत्थजणो । मुणी वि नाऊणोहिणा सट्ठाणे ठितो काउस्सग्गेणं । तेण याख्यमवि करिणा सयलं तं सत्थपएसं दरबलितेण दिट्ठो सो महामुणी, धाविओ तदभिमुहं । समासन्नपएसे य तं | ध्ययनम्। पलोएमाणो समुवसंतकोहो लेप्पमतो इव निच्चलो ठितो । तं च तहारूवं दट्ठण पडिबोहणत्थं मुणी संवरिय-13
पार्श्वनाथकाउस्सग्गो भणइ-भो भो मरुभूइ! किं न सुमरेसि मं अरविंदनरवई अप्पणो वा पुवभवं? । ततो सो तं
चरित्रम् । सोउं संजायजाईसरणो पडितो मुणिचलणेसु । मुणिणा वि सविसेसं देसणापुवयं कतो सो सावगो । ततो गतो सट्ठाणं करी । एत्थंतरम्मि य दट्ट्णमुवसंतं करिं सचोजो पुणो वि मिलितो सत्थजणो । पणिवइऊण य मुणिचलणेसु सबहुमाणं पडिवजइ दयाइमूलं सावगधम्मं । ततो कयकिञ्चो सत्थो मुणी य नियनियवावारनिरया विहरि पयत्त त्ति । ___ इतो य सो कमठपरिवायगो मरुभूइविणासणेणावि अणियत्तवेराणुबंधो निययाउयक्खए मरिऊणुप्पन्नो कुक्कुडसप्पो, तेण विज्झाडवीए परिब्भमंतेण दिट्ठो चिक्खल्लखुत्तो सो महाकरी, डसितो कुंभत्थले । ततो सो करी तबिसवेयणाभावितो य सम्ममहियासित्ता कालं काऊण समुप्पन्नो सहसारकप्पे सत्तरसागरो देवो। कुक्कडसप्पो वि समयम्मि मरिऊणुप्पन्नो सत्तरसागरोवमाऊ पंचमपुढवीए नेरइतो।
इतो य सो करिदेवो चुतो इहेव जंबुद्दीवे दीवे पुवविदेहे सुकच्छविजए वेयडूपवए तिलयनयरीए विजुगइविजाहरस्स कणयतिलयाए देवीए किरणवेगो नाम पुत्तो जातो, सो य कमागयं रजमणुपालित्ता सुरगुरुसूरिसमीवे
Page #586
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
XXXXXXXXXXXX
पवइत्ता जातो एकल्लविहारी चारणसमणो । अण्णया य आगासगमणेणं गतो पुक्खरवरदीवे । तत्थ य कणयगिरिसन्निवेसे काउस्सग्गं ठितो विचित्तं तवोकम्मं काउमाढत्तो । इतो य सो कुक्कुडसप्पनेरइतो ततो उच्चट्टित्ता तस्सेव कणयगिरिणो सन्निवेसम्मि जातो महोरगो । तेण य सो द₹ण मुणी संजायकोवेणं दट्ठो सवंगावयवेसु । मुणी विहिणा कालं काऊण अच्चयकप्पम्मि जंबुद्दमावत्ते विमाणे जातो देवो। सो वि महोरगो कमेण कालं काऊण पुणो वि सत्तरससागरोवमाऊ जातो पंचमपुढविनेरइओ। किरणवेगदेवो वि तओ चविऊण इहेव जंबुद्दीवे दीवे अवरविदेहे सुगंधिविजए सुहंकराए नयरीए वज्जवी रियस्स रन्नो लच्छिमईए भारियाए समुप्पन्नो वजनाभो नाम पुत्तो। सो वि कमागयं रजं अणुपालित्ता दिनचक्काउहपुत्तरज्जो खेमंकरजिणसमीवे पवइओ । ततो विविहतवोविहाणेणं बहुलद्धिसंपन्नो गओ सुकच्छ नाम विजयं । तत्थ य अप्पडिबद्धविहारेण विहरंतो संपत्तो जलणगिरिसमीवं । अत्थमिए य दिणयरे तत्थेव ट्रिओ | काउस्सग्गेणं । इओ पहायाए रयणीए चलिओ मुणी । इओ य सो महोरगनेरइओ उच्चट्टिऊण कियंतं कालं संसारमाहि-I डिऊण तस्सेव जलणगिरिस्स समीवे भीमाडवीए जाओ चंडालवणयरो, तेण य पारद्धिनिमित्तं निग्गच्छंतेण दिहो| पढमं सो चेव मणी । तओ पुत्वभववेरवसओ 'अवसउणो' त्ति मण्णमाणेणाऽऽयडणं काऊण विद्धो बाणेण । तेण य विहरीकयदेहो विहिणा मरिऊण उप्पन्नो वजनाहमुणी मज्झिमगेवेज्जयम्मि ललियंगओ नाम देवो । सो वि चंडालव-| पाविमणि इण हो हो !हं महाधणुधरो' त्ति मण्णमाणो परिओसमुवगओ कालेण य मरिऊणुप्पन्नो सत्तमपुढवीए रोरवनरए नेरइओ । इओ सो वजनाहदेवो तओ चइऊण इहेव जंबुद्दीवे दीवे पुत्वविदेहे पोराणपुरे कुलिसबाहस्स रण्णो सुदंसणाए देवीए समुप्पन्नो कणयप्पभो नाम पुत्तो । जाओ य सो कमेण चकवट्टी। अण्णया य तेणं पासाओवरिसंठिएणं बंदणनिमित्तमागओ गयाऽऽगइयं नहम्मि कुणमाणो दिट्ठो देवसंघाओ । तं च
BXXXXXXXXXXXX
Page #587
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयोविंशं केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
॥२८७॥
दट्टण विण्णायजगन्नाहतित्थयरागमणो निग्गओ तवंदणत्थं । वंदिओ तित्थयरो । उवविट्ठस्स तस्स कया भगवया भवनिवेयजणणी देसणा । तओ वंदित्ता पविट्ठो नयरीए चक्कवट्टी । भगवं पि विहरिओ जहाविहारेणं । अण्णया कणयप्पहो चक्कवट्टी भावितो तं तित्थयरदेसणं जायजाईसरणो दट्टण अञ्चुयाईए पुश्वभवे विरत्तसंसारचित्तो पवइओ जगण्णाहतित्थयरपायमूले । संपत्तो य कयाइ विहरमाणो खीरवणनामाए महाडवीए, ठिओ य तीए खीरमहागिरिम्मि सूराभिमुहो काउस्सग्गेणं । इओ य सो चंडालवणयरनेरइओ ततो उवट्टित्ता जाओ तीए चेव खीरवणाडवीए खरपवयगुहाए सीहो, सो वि भमंतो कह वि संपत्तो तं मुणिपएसं । तओ समुच्छलियपुत्ववेरेणं विणासिओ तेण सो मुणी समाहिणा कालं काऊणं निबद्धतित्थयरनामो पाणयकप्पे महप्पभे विमाणे उववण्णो वीससागरोवमाऊ देवो । सो वि सीहो मरिऊण पंकपभाए दससागरोवमाउं उवभुंजिऊण तओ उच्चट्टित्ता बहुसंसारमाहिंडिऊण कम्मवसओ जाओ बंभणकुलम्मि बंभणो। तत्थ य पावोदयवसेणं जायमेत्तस्स चेव तस्स खयं गओ पिइ-माइ-भाइप्पमुहो सयलो वि सयणवग्गो । जीवाविओ य सो दयाए जणवएणं बंभणबालगो, संपत्तो य जोवणं । जणेण बहुहा खिसिजमाणो कह कह वि संपज्जमाणभोयणमेत्तवित्ती वेरग्गमुवगओ कंदमूलफलकयाहारो वणम्मि सो तावसो जाओ। कुणइ य तत्थ पंचम्गिपमुहं बहुप्पयारमन्नाणतवोविसेसं । इतो य सो कणयप्पभवक्किदेवो पाणयकप्पाओ चेत्तकिण्डचउत्थीए चविऊण इहेव जंबुद्दीवे दीवे भारहे वासे कासीजणवए वाणारसीए नयरीए आससेणस्स रन्नो वम्माए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं तेवीसतिमतित्थयरत्ताए कुच्छिसि उववन्नो । सो य भगवं तिन्नाणोववेओ 'चइस्सामि' त्ति जाणइ चयमाणो न जाणइ, 'चुतो मि' त्ति जाणइ । पासइ य तीए रयणीए गयवसहसीहाभिसेयदामससिसूरज्झयकुंभपउमसरसागरविमाणरयणुच्चयसिहिदसणरूवे वम्मादेवी चउद्दस महासुमिणे । परितुट्ठमणाए गंतूणमतुरियाए गईए निवेइया ते
XOXOXOXXX******
॥२८७॥
Page #588
--------------------------------------------------------------------------
________________
पाश्वनाथचरित्रम् ।
XoxoxoXOXOXOXOXOXOXOXOXO
नियदद्वयम्स । तेण वि अउच्चमाणंदमुबहतेण भणिया-पिए! सबलक्खणसंपन्नो सूरो सबकलासु कुसलो ते पुत्तो भवि- |स्सइ । तं च सोऊण सुट्टयरं परितुट्ठाए अभिनंदियं रायवयणं । पहाए य कयगोसकिच्चेण अट्टणसालाए कयसत्थगुणणा
इवायामेण ण्हाएण सबालंकारिएण अत्थाणनिविटेण वाहराविया पहाणपुरिसेहिंतो अट्ठ सुमिणपाढगा उवज्झाया। ते वि |सुइभूया समागया उबविट्ठा भद्दासणेसु, पूइया पुप्फफलवत्थाईहिं । ठविया जवणियंतरिया वम्मादेवी । साहिऊण सुमिणए पुच्छिया ते राइणा तेसिमत्थं । तेहिं वि परोप्परं काऊण सत्थनिच्छयं भणियं-महाराय ! अम्ह सत्थेसु तीसं महासुमिणा बायालीसं च सुमिणा भणिया, तत्थ य तित्थयराणं चक्कीणं च मायरो तेसु गम्भं वक्कममाणेसु गयाईणि |चोद्दस महासुमिणाणि पासंति, केसवाणं बलदेवाणं मंडलियाणं च जणणीओ कमेण सत्त चउरो एकं च महासुमिणं |पेच्छंति, ता वम्मादेवी सूरं वीरं कुलाधार सवंगसुंदरं सबगुणोववेयं समत्थभरहाहिवं चक्कवदि तिहुयणनाहं वा जिणं धम्मतित्थयरं साहियाणं नवण्हं मासाणं पसविही । इमं च सोऊणाऽऽणंदाइरेगेण पुलइयतणू सकारपुवयं विसज्जिऊण ते | उवज्झाए चिट्ठइ राया निवुयमणो । वम्मादेवी सहरिसा सुहंसुहेण गम्भमुबहइ । इओ य जाओ सकस्स आसणकंपो, चिंतियं च-किंनिमित्तमासणचलणं ?' ति सवियकेण पउत्तो ओही, दिट्ठो भगवं गब्भमुववन्नो । तओ ससंभमो हरिस| निब्भरो उडिओ सिंहासणाओ, सत्तऽट्ठपयाइं भयवओ अभिमुहमागंतूण तिक्खुत्तो कयपणामो अंचियवामजाणू भूमिनिहियदाहिणजाणू सिररइयकरंजली थोउमाढत्तो-नमोऽत्थु णं अरहंतस्स भगवंतस्स जाव सिद्धिगइनामधेयं ठाणं संपाविउकामस्स पासस्स णं पुरिसादाणीयस्स तेवीसइमतित्थयरस्स, वंदामि भयवंतं अहं इहगए तत्थठियं, पासउ मं भयवं । तयणंतरं च वाणारसीमागंतूणं भयवओ जणणिं अहिणंदए-धन्ना कयउन्ना सुलद्धजम्मफला तिहुयणस्सावि वंदणिज्जा देवाणुप्पिए ! तुम, तुह गब्भे पुरिसुत्तमो जयचिंतामणी तेवीसइमजिणो उप्पन्नो। तओ जिणं जणणिं च
XXXXXXXXXXXX
Page #589
--------------------------------------------------------------------------
________________
श्रीउत्तरा- वंदित्ता गओ सको सहाणं । वम्मादेवी य पहट्ठा अइसीय-अइउण्हाइदोसवजिएहिं गन्भहिएहिं असणाईहिं तं गब्भ- |त्रयोविंशं ध्ययनसूत्रे |XIमुवयरमाणी सुहेण चिट्ठइ । जप्पभिई भयवं उववन्नो गन्भे तप्पभितिं सकाएसेण तिरियजंभगा देवा गामनयराऽर-1|| केशिश्रीनेमिच- नाइनिहित्ताई पोराणाई पहीणसामियाई महानिहाणाई भयवओ जम्मणभवणंसि साहरंति । तओ पसत्थडोहला सम्मा- गौतमीन्द्रीया
णियडोहला नवण्हं मासाणं अद्धट्ठमाण राइंदियाणं अद्धरत्तसमए पोसबहुलदसमीए पसूया सुहेण दारयं सा देवी, याख्यमसुखबोधा- जाओ तीए पगिट्ठो आणंदो। एत्थंतरे दिसाकुमारीमयहरीणं आसणाई चलंति, तओ ओहिणा आभोइत्ता भयवंतं अहो
ध्ययनम् । ख्या लघु- लोगवत्थवाओ अट्ठ दिसाकुमारिमयहरीओ चउसामाणियसाहस्सीओ सत्ताणीयाइपरिवारपरिवुडाओ हरिसनिभराओ वृत्तिः ।
पार्श्वनाथ'जीयमेयं ति परिभावंतीओ सबिड्डीए आगंतूण दिवविमाणगयाओ चेव तिपयाहिणीकुणंति, भयवओ जम्मणभवणं
चरित्रम् । ॥२८८॥
| उत्तरपुरच्छिमे दिसीभाए विमाणं भूमीए चउरंगुलमप्पत्तं ठवित्ता विमाणेहिंतो पञ्चोरुभित्ता भयवंतं समायरं तिपया| हिणीकाउं सिरे अंजलिं कटु वयंति-नमोत्थु ते रयणकुच्छिधारिए ! जगप्पईवदाईए ! जयचिंतामणिपसविए! अम्हे अहोलोगवासिणीओ दिसाकुमारीमयहरीओ तित्थयरस्स जम्मणमहिमं करेमो, तन्न तुमए भाइयवं' ति भणिय वेउविएणं सुरभिगंधेणं वाएणं जोयणपरिमंडलं सबओ जम्मणभवणस्स खेत्तं तणपत्तकट्ठाई आहुणिय आहुणिय परिसोहंति । तयणंतरं-'अत्थमिए नेमिजिणे, जगप्पईवे अणाहयं भरहं । सबजगुजोयगरे, पुणो सणाहं तुमे जाय ॥ १ ॥ धण्णसुउण्णो एत्थं, सुलक्षणो आससेणराया वि । वम्मा वि वंदणिज्जा, जेसिं अंगुब्भवो भयवं ॥२॥ अम्हे वि कयत्थाओ, सुरनारित्तं पि बहुमयं अम्ह । जं जाओ अहिगारो, पढमं जिणजम्ममहिमासु ॥३॥ इच्चाइ अत्थनिबद्धाइं गेयाई भगवओ ॥२८८॥ अदरसामंते गायंतीओ चिट्ठति । एवं उद्दलोयाओ मंदरकूडवत्थवाओ अट्ठ आगच्छंति गायति य । नवरं अब्भवद्दलयं विउवित्ता गंधोदगवासं पुप्फवासं च वासंति । एवं पुरच्छिम-दाहिण-पच्चत्थिमुत्तररुयगवत्थवाओ अट्ठऽवागंतूण तहेव
Page #590
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम्।
गायति । नवरमहकमेण आयंसहत्थाओ भिंगारहत्थाओ तालियंटहत्थाओ चामरहत्थाओ य चिट्ठति । एवं विदिसिरुयगवत्थवाओ चउरो आगच्छंति, नवरं दीवियाहत्थाओ भयवओ चउसु विदिसासु तहेव गायंतीओ चिट्ठति । एवं मज्झिमरुचगवासिणीओ चत्तारि तहेवाऽऽगच्छंति जाव 'तुमए न भाइयचं' ति वइत्ता भयवओ चउरंगुलवजं नाहिं कप्पति, वियरए निहणंति, तं रयणाणं पूरेंति, उवरि हरियालियापीढं रइंति । तओ तिदिसिं तिण्णि कयलीहरगे
विउवंति, तेसिं मझपएसे तिण्णि चाउसालए तम्मज्झे य तिण्णि सीहासणे विउवति । तओ भयवंतं करयलउडेणं IKIमायरं च बाहाहिं गिण्हित्ता दाहिणकयलीहरे चाउसाले सीहासणे निसीयावेंति । तओ चुल्लहिमवंताओ आभिओगियदेवे |
सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगित्ता सुरहिणा उबट्टणेण उबटुंति । तओ पुरथिमिल्लचाउसालसीहासणे निसीयावेत्ता गंधोदगेण पुप्फोदगेण सुद्धोदगेण य जिणं वम्मादेविं च मज्जावेंति, सवालंकारविभूसियं करेंति । तओ उत्तरिल्लचाउसालसीहासणे निसीयावेंति । तओ चुल्लहिमवंताओ आभिओगियदेवेहिंतो गोसीसचंदणकट्ठाई आणावित्ता अरणीए य अम्गि पाडेता तेहिं कठेहिं अग्गि उज्जालेत्ता होमं कुणंति, भूइकम्मं करेंति, रक्खापोट्टलियं बंधेति, मणिरयणचित्ते दुवे पाहाणवट्टगे गहाय भगवओ कण्णमूले टिंटियाविंति, वयंति य-भवउ भयवं पचयाउए २ । तओ बाहाहिं संगेण्हित्ता जम्मणभवणसयणिज्जसि तित्थयरमायरं निसीयावेत्ता तीए पासे भयवंतं ठवित्ता गायंतीओ चिट्ठति । एत्यंतरे सहाए सुहम्माए सुहनिसण्णस्स सक्कस्स देविंदस्स एरावणवाहणस्स वजपाणिस्स आसणं चलइ, तओ ससंभमो सक्को ओहिं पउंजइ, तित्थयरं च पासइ, तओ हरिसवसविसप्पंतहियओ किरीड-केऊर-कुंडल-हाराऽलंकारभूसियसरीरो तुरियं सीहासणाओ अब्भुतुति, रयणपाउया ओमुयइ, एगसाडियं उत्तरासंगं करेइ, सत्तऽट्ठपयाई भगवओ अभिमुहमागच्छइ जाव 'पासउ मं भयवं' ति वंदित्ता नमंसित्ता पुरत्थाभिमुहो सीहासणे निसीयइ ।
XXXXXXXXXXXX
XXXXXXXXXXXX
उ०.०४९
Page #591
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२८९॥
तओ 'जीयमेयं तीयपचुप्पण्णमणागयाणं देविंदाणं जं भयवंताणं जम्मणमहिमा कीरइ' त्ति चिंतिऊण हरिणेगमेसि त्रयोविंशं पायत्ताणियाहिवई देवं सहावेत्ता आणवेइ-भो देवाणुप्पिया! खिप्पामेव सुहम्माए सभाए जोयणपरिमंडलं सुघोस all केशिघंटे तिक्खुत्तो उल्लालित्ता सोहम्मवासी देवे देवीओ य तित्थयरमहिमं जाणावेहिं । एवं वुत्ते हरिणेगमेसी हद्वतुढे गौतमीतुरियमेव गंतूण तमुच्चसरं मेघनिग्घोसरवं सुघोसं घंटे तिक्खुत्तो उल्लालेइ । तीए पडिसद्देणं अण्णाई पि एगूण- याख्यम
बत्तीसविमाणसयसहस्सेसु समगं तावइयाई घंटासयसहस्साई कणकणरवं काउं पयत्ताई । तए णं सोहम्मे कप्पे ध्ययनम् । A पडिसहसयसहस्सबहिरिए इव जाए। उवसंते य घंटारवे निच्चं विसयपसत्ताणं 'किमयं' ति ससंभमदिन्नकन्नाणं देवाणं जाणणट्ठाए महया सद्देणं एवं बयासी-हंदि ! सुणंतु णं देवा ! देवीओ! य, सको आणवेइ-भरहे तेवीसइमो जिणो|
पार्श्वनाथउप्पन्नो ता तस्स जम्मणमहिमकजे सबिड्डीए समागच्छह । ते वि तं सोच्चा हट्ठतुट्ठा केइ तित्थयरभत्तीए केइ दसण
चरित्रम् । कोउगेण केइ सक्काणुवत्तीए केइ 'जीयमेयं' ति संपेहेत्ता सवसमुदएणं सक्करसंतियमागया। तओ सक्को पालयं आभि
ओगियं देवं सद्दावित्ता अणेगखंभसयसन्निविठं सत्वरयणामयं चलंतघंटावलिसद्दमणहरं जोयणसयसहस्सवित्थिणं |पंचजोयणसयमुबिद्धं विमाणं वेउब्वियं कारावेइ, तस्स तिदिसिं तिसोवाणए, तेसिं च पुरतो तोरणे, विमाणमज्झभाए|2 पेच्छाघरमंडवं, तम्मज्झे मणिपेढिया अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं, तम्मज्झे सीहासणं, तस्सावरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं सक्कस्स चउरासीईए सामाणियसहस्साणं तावइयाई भद्दासणाई रयावेइ । पुरथिमेणं अट्ठण्हं अग्गमहिसीणं, दाहिणपुरस्थिमेणं दुवालसण्हमभंतरपरिसादेवसहस्साणं, दाहिणेणं चोद्दसण्हं मज्झिम-| ॥२८९॥ परिसादेवसहस्साणं, दाहिणपञ्चत्थिमेणं सोलसण्हं बाहिरपरिसादेवसहस्साणं, पञ्चत्थिमेणं सत्तण्हं अणियाहिवईणं । तए णं तस्सेव सीहासणस्स चउद्दिसिं चउण्हं चउरासीईणं आयरक्खदेवसाहस्सीणं भद्दासणाई कारवेइ । तए णं सक्को सवालं
Page #592
--------------------------------------------------------------------------
________________
कारविभूसियं उत्तर वेडवियं रूवं विउवित्ता अट्ठहिं अग्गमहिसीहिं सद्धिं गंधवाणीएणं नट्टाणीएण य सद्धिं तं विमाणं पयाहिणीकरें तो पुलेिणं तिसोवाणएणं दुरुहित्ता पुरत्थाभिमुद्दे सीहासणे निसीयइ । सामाणिया उत्तरेणं । अवसेसा सङ्घे दाहिणिल्लेणं तिसोवाणएणं दुरुहित्ता पुन्नत्थेसु भद्दासणेसु उवविसंति । तए णं सकस्स अट्ठट्ठ मंगलगा पुरओ संठिया । | तयणंतरं पुन्नकलसभिंगारछत्तपडागा चामरा य संठिया । जोयणसहस्सूसियवइरामयलट्ठी बहुपंचवण्णकुड भी सहस्समंडिओ महिंदज्झओ पत्थिओ । तओ पुरओ अलंकियविभूसिया पंच अणियाहिवइणो चउद्दिसिं चाभिओगिया देवा देवीओ । तओ सोहम्मवासी देवा देवीओ पत्थिया । तओ सबिडीए जाव सबरवेणं सोहम्मं कप्पं वीईवइत्ता उत्तरिल्लेणं । निज्जाणमग्गेणं उक्कट्ठाए गईए तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता नंदीसरवरदीवे दाहिणपुरत्थिमिले रइकरपबए उवागच्छइ । तओ तं विमाणं पडिसाहरेमाणे २ भयवओ जम्मणभवणमागए विमाणेणं चैव तिपयाहिणीकरेइ । जम्मणभवणंतस्स उत्तरपुरत्थिमे दिसीभाए चउरंगुलमसंपत्तं धरणीयले विमाणं ठवेइ, सपरिवारो पञ्चोरुहइ, आलोइए चेव पणामं करेइ, जिणिंद जिणमायरं तिपयाहिणीकरेइ, जहा दिसाकुमारीओ तहेव अभिनंदइ जाव एवं वयइ – 'अहं देवाणुप्पिए ! सक्के देविंदे भयवओ जम्मणमहिमं करिस्सामि, तन्न भाइयवं तुम्हेहिं' ति वइत्ता सो ओसोयणिं दलयइ, जिणपडिरूवगं विउबित्ता जिणमाऊए पासे ठवेइ, पंचरूवे सक्के विउबइ - एगे भगवंतं करयलपुडे गेण्हइ, एगे आयवत्तं धरेइ, दुवे चामरुक्खेवं करंति, एगे वज्जपाणी पुरओ गच्छइ, जाव सबसमुदणं मंदरे पबए पंडगवणे अभिसेयसीहासणे पुरत्थाभिमुहे करयलधरियजिणे निसण्णे । ईसाणिंदे वि वसभवाहणे सूलपाणी तहेव समागए, इमं णाणत्तं -- महाघोसा घंटा, लहुपरक्कमे पायत्ताणियाहिवई, पुप्फओ विमाणकारी, दक्खिणा निज्जाणभूमी, उत्तरपुरत्थिमिले रइकरपत्रए जाव मंदरे समोसरिए। एवं जंबुद्दीवपण्णत्तिअणुसारेण बत्तीसं पि इंदा समागच्छंति । सक्काणं च सामाणियाइपरिवारो भाणियवो ।
XoXo X X X X X X
पार्श्वनाथचरित्रम् |
Page #593
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयोविंशं केशिगौतमी याख्यमध्ययनम् । पार्श्वनाथ चरित्रम् ।
XOXOXOXXXXXXX
॥२९
XOXOXOXOXOXOXOXOXOXOXOXON
॥
तंजहा-चउरासीइ असीई, बावत्तरि सत्तरी य सही य । पण्णा चत्तालीसा, तीसा वीसा दस सहस्सा ॥ १॥ चउसट्ठी सट्ठी खलु, छच्च सहस्सा उ असुरवजाणं । सामाणिया उ एए, चउग्गुणा आयरक्खा उ ॥२॥ तहा-गंधव-नट्टहय-करि-रह-भडअणिया सुराहिवाण भवे । सत्तममणियं वसभा, महिसा उ अहोनिवासीणं ॥३॥ तओ णं अच्चईदेणं जम्मणमभिसेयत्थं भयवओ आभिओगियदेवा आणत्ता समाणा अट्ठसहस्सं सोवण्णियाणं कलसाणं, एवं रुप्पमयाणं मणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं, एवं भोमेजाणं, एवं भिंगाराणं थालीणं सुपइट्ठाणं रयणकरंडयाणं पुष्फचंगेरीणं आयंसाणं, एवमाइ विउवित्ता खीरोयहिजलं पुक्खरोयहिजलं च, मागहाइतित्थाणं गंगाइमहानईणं पउमाइमहादहाणं जलाई उप्पलाई मट्टियं च, सबवेयड्डेहिंतो सबवासेहिंतो सबकुलसेलेहिंतो सबतुवरे सबपुप्फे सवगंधे सबोसहीओ सिद्धत्थे य, भद्दसालाइवणेहिंतो गोसीसचंदणं मल्लं च गिण्हित्ता भयवओ मजणविहिं उवट्ठविंति । तए णं अचुइंदे सामाणिय-त्तायत्तीसगदेवाइपरिवारपरिवुडे साभाविएहिं वेउविएहिं य वरकमलपइट्ठाणेहिं पउमपिहाणेहिं सुरहिवारिभरिएहिं चंदणचच्चिएहिं आविद्धकंठगुणेहिं कलसेहिं, तंजहा-अट्ठसहस्सेणं सोवणियाणं जाव भोमेज्जाणं, सबोदगेहिं जाव सिद्धत्थएहिं, सविड्रीए जाव सबरवेणं भयवंतमभिसिंचंति । अभिसेगे य वट्टमाणे इंदाइया देवा छत्त-चामर-कलस-धूवकडुच्छ्याइहत्था हद्वतुट्ठा जाव वज्ज-सूलपाणी पुरओ चिट्ठति । एगे आसियसम्मजिओवलित्तं गंधवट्टिभूयं तं भूमिभागं करेंति, एगे हिरन्नवासं वासंति, एवं सुवण्णरयणाऽऽभरण-पुष्फ-फल-गंध-वण्ण-चुण्णवासं वासंति, एगे एयाई चेव विभाएंति, एगे तय-वितय-घण-झुसिरभेयं वजं वायंति, एगे गायंति, एगे नचंति, एगे अभिणयं करेंति, एगे वगंति अप्फोडेंति सीहनायाइयं हत्थिगुलगुलाइयाइं च करेंति, एगे जलंति गजंति विजुयायंति वासंति, एगे विगियभूयरूवेहिं नचंति, एगे-"देउ सयलदुत्थिय
॥२९
॥
Page #594
--------------------------------------------------------------------------
________________
सत्थसाहारु, तिहुयणपुररक्खणुइंडपायारु, कम्मपरचक्कचूरणेक्कमल्लु, परपासंडमंडलीनिहरहिययसल्लु, पणयपावकं- XII पार्श्वनाथदुम्मद्दणमुसलु, दुबहधम्मधुराधुरुवहणधवलु" इच्चाइविरुदाइं पढंति । तए णं अच्चुइंदे निवत्तियाभिसेए सिररइयंजली चरित्रम् । जएणं विजएणं वद्धावेइ, पम्हलसूमालेहिं गंधकासाइएहिं गायाइं लूहेइ, कप्परुक्खं पिव अलंकियं करेइ, जाव नट्टविहिं उवदंसेइ । अच्छेहिं रययामएहिं अच्छरसा तंदुलेहिं भयवओ पुरओ अट्ठऽढ मंगलए आलिहइ । अवि य|"दप्पण भासण वर्द्धमाण वरकलस मैच्छ सिरिर्वच्छा । सत्थिय नंदावत्ता, लिहिया अट्ठऽढ मंगलगा ॥१॥" कर|यलविमुक्कस्स दसद्धवण्णस्स जलय-थलयकुसुमस्स जाणुस्सेहमेत्तं नियरं करेइ । वेरुलियकडुच्छयं गहाय कालागुरुकुंदुरुकतुरुक्कपवरं धूवं उप्पाडेइ । सत्तऽह पयाइं ओसरित्ता दसंगुलिं अंजलिं मत्थए करिय गंभीरत्थनिबद्धाणं वित्ताणमट्ठसएणं संथुणइ, जाव एवं वयासी-नमोऽत्थु ते सिद्ध ! बुद्ध ! नीरय! निब्भय! नीरागदोस! नीसंग! नीसल्ल! गुणरयण ! सीलसागर ! धम्मवरचक्कवट्टी!, नमोऽत्थु ते अरहओ भगवओ। ततो वंदित्ता नच्चासन्ने नाइदूरे पज्जवासइ । एवं जहा अच्च इंदस्स तहा जाव ईसाणिंदस्स भवणवइ-वाणमंतर-जोइसियाणं च अभिसेगा भाणियबा । तए णं ईसाणे पंच रूवे विउबइ-एगे ईसाणे भयवंतं करयलपुडे गेण्हित्ता सीहासणे निसीयइ, एगे पिट्टओ आयवत्तं धरेइ, दुवे | पासेसु चामरुक्खेवं करेंति, एगे सूलपाणी पुरओ चिट्ठइ । तते णं सक्के भयवओ चउद्दिसिं चत्तारि धवले वसभे विज्बइ, तेसिं अहहिं सिंगेहिंतो अट्ठ तोयधाराओ निग्गच्छंति, ताओ उडूं उप्पइत्ता एगओ मिलंति, भयवओ मुद्धाणंसि निवयंति । सक्कस्स वि तहेव अभिसेओ भाणियबो जाव संथुणइ-जय जय पासजिणेसर!, जय निरुव| मरूव ! परमकारुणिय !। जय जय सवगुणायर !, जय सामिय ! सयलसुनिलय ! ॥१॥ सयलजयनिबुइयरे, चिंतामणिकप्पपायवब्भहिए। दिटे पहुम्मि तुमए, भवो वि मोक्खायए अम्हं ॥२॥ तुह दसणसंजणिओ, हरिसो
Page #595
--------------------------------------------------------------------------
________________
त्रयोविंशं
केशि
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गौतमीयाख्यमध्ययनम् । पार्श्वनाथचरित्रम् ।
॥२९१॥
अंगम्मि मे अमायतो । पुलयच्छलेण जयगुरु!, नीहरइ समंतओ नूणं ॥३॥ चिरयालदिट्ठवल्लहजणप्पमोयाउ मे अणंतगुणो। आणंदो संजाओ, दिखे तुह दंसणे देव!॥४॥ गुरुयभवो गुरुकम्मो, गयभग्गो सो भवे अह अभवो । तुह दसणं न पावइ, पत्ते य न तूसई जो उ ॥५॥ न नमइ जो नाह ! तुमं, सो नमए पाययस्स वि जणस्स । जो पुण पणमइ तुम्हं, सो पणमइ नणु न तुम्हं पि ॥६॥ जा तुह परम्मुहाणं, बहुरिद्धी होइ देवमणुयाणं । सा सन्निवायविहुरिय-सकरपाणोवमा नूणं ॥७॥ कुमयमया णणु भीया, खलहलियं नूण कम्मकरिजूहं । रागाइवणयरजूहं जिणसीहे अज जायम्मि ॥८॥ जइ नयणसयसहस्सं, वयणसहस्सं च होज मे नाह!। तह वि न होइ कयत्थो, तुह दंसणवण्णणुस्साहो ॥९॥ जयसु तुम जयसामिय!, अक्खलियनिरामओ चिरं जयसु ।नंदसु पावसु सोहं, लहसु जसं तिहुयणे सयले ॥१०॥ एवमाइ थोऊण जहेव आगओ तहेव गंतूण तित्थयरं माऊए पासे ठवेइ, जिणपडिरूवगं ओसोवणिं च साहरइ, |एगं खोमजुयलं कुंडलजुयलं च भयवओ ऊसीसगमूले ठवेइ, एगं तवणिजलंबूसगं सिरिदामगंडं मणिरयणमंडियं हाराइउवसोभियं भयवओ दिट्ठीए अभिरइहेउं उल्लोए निक्खिवइ । तए णं सके बत्तीसं हिरन्नस्स सुवण्णस्स य कोडीओ बत्तीसं नंदाई बत्तीसं भद्दाइं च सोहग्गरूवाइगुणे य भगवओ जम्मणभवणे वेसमणेण साहरावेइ । तए णं सके
आभियोगिए देवे घोसावेइ सबनयरम्मि मया सद्देणं-'हंद ! सुणंतु भवणवइपमुहा सव्वदेवा! देवीओ! य, जो जिणस्स | जिणमायाए वा असुहं मणं धारेइ तस्स अजगमंजरी व सत्तहा मुद्धाणं फुट्टउ' त्ति । तए णं सबे इंदाइया देवा नंदीसरे गंतण अट्टाहियाओ महिमाओ करेत्ता सएसु सएसु ठाणेसु गया। तं रयणिं च तिरियजंभगा देवा आससेणरायभवणम्मि हिरन्नवासं जाव चुन्नवासं वासंति । तए णं आससेणराया पञ्चूससमए नयरारक्खिए सद्दावित्ता वाणारसीए पुरीए चारगसोहणं माणुम्माणवद्धणं कारवेइ, नयरिं च सबाहिरभंतरं आसियसम्मजिओवलित्तं सबपएसेसु निबद्धवंदणमालं
।।२९१॥
Page #596
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
| उब्भियतोरणं ऊसियपडायं मंचाइमंचकलियं उस्सुक्क उक्करं अब्भडप्पवेसं उवहियचंदणकलसं पुप्फोवयारकलियं मघमघं. तगंधधूवं नडनट्टाइपेच्छणयविराइयं ऊसियजूयसहस्समुसलसहस्सं कारवेइ । तओ सइए साहस्सिए सयसाहस्सिए भाए दलमाणो एवइए य लाभे पडिच्छमाणो दसाहियं महसवं करेइ, एक्कारसे सुदिवसे सूइकम्मे कए बारसे दिवसे मित्तनाइभोयावणपुष्वयं जम्हा गब्भगयम्मि इमम्मि जणणी सप्पं सेजापासेस पासेइ अओ पिउणा 'पासु' त्ति नामं पयट्ठियं |भयवओ, भणियं च-गभगए जं जणणी, सेज्जापासेसु पासिउं सप्पं । पडिसप्पंतं पइणो, लंबियबाहुं चडावेइ ॥१॥ भणइ अयमेस सप्पो, वच्चइ रायाऽऽह तं कहं मुणसि।साऽऽह सयं चिय तो दीवएण तं सो वि सच्चविओ ॥२।। चिंतइ | गन्भपभावो, एसो कहमन्नहा निसातमसि । एसा पासइ पासेसु तेण पासो त्ति नाम कयं ॥ ३ ॥ तओ कप्पतरु ब सबजणाणंदयारी वढतो जाओ अट्ठवरिसो । सोहणदिणे य पिउणा उवणीओ कलायरियस्स । तओ कलागणुजुत्तेण अविनायपुवं सबकलापरमरहस्सं पयडंतेण पासकुमारेण उवज्झाओ चेव कओ निउणयरो कलासु त्ति । सो चेव जाओ भयवओ विणेओ । तओ कोमुइमयंकाओऽणंतगुणसोमेण वयणेण, नीलुप्पलाओ अणंतगुणसोहेण नयणजुयलेण, सुरवइओऽणंतगुणरूवेण देहेण, महुखीराओऽणंतगुणमहुरेण सरेण, सयंभुरमणाओऽणतगुणगंभीरेण हियएण, मत्तकरिबराओऽणंतगुणललियाए गईए, दुग्गइनिवडतसबजगरक्खणलालसेण कारुन्नेणं विरायमाणो पासजिणो पत्तो जोवणं । | तओ पसेणइणा रन्ना परिणाविओ गुणरयणसालिणिं पभावइनियधूयं । मुंजइ य भयवं तीए समं मणोरमं विसयसुहं । ___ अन्नया भयवया पासाओवरिट्ठिएण गवक्खजालएहिं दिसावलोयणं कुणंतेण दिट्ठो सयलजणबओ पवरकुसुमबलिपडलियाहत्थो बाहिं निगच्छतो, पुच्छियं च-किमज च्छणो कोइ जेणेवमेसो जणो वच्चइ ? त्ति । तओ सिट्ठमेक्केणं पासट्ठियपुरिसेणं-न को वि छणो, किंतु कोइ महातवस्सी कमढो नाम पुरीए बाहिं समागओ तस्स बंदणत्थं पत्थिओ
OXOX
Page #597
--------------------------------------------------------------------------
________________
KEori
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
त्रयोविंशं
केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
॥२९२॥
इमोजणवओ । तओ तमायन्निऊण जणियकोऊहलविसेसो भयवं पि पत्थिओ, गओ तत्थ जत्थ सो कमढो, दिट्ठो य पंचम्गितवं तप्पमाणो । तओ तिन्नाणसंपुन्नत्तणओ मुणियं भयवया एक्कम्मि अग्गिकुंडे पक्खित्ताए महल्लरुक्खखोडीए मज्झे डज्झमाणं नायकुलं, तं च तहाविहं कलिऊण अच्चतं करुणापरयाए भणियं भयवया-अहो कट्ठमन्नाण! जमेरिसम्मि वि तवोविसेसे कीरमाणे दया न मुणिजइ त्ति । तओ सोउमेवं पासवयणं भणियं कमढेण-जहा रायपुत्ताण तुरयकुंजराइदमणे चेव परिस्समो, धम्मं पुण मुणिणो चेव वियाणंति । तओ भयवया भणिओ एक्को निययपुरिसो–रे रे! खोडिमेयं सावहाणो कुहाडएणं फोडेसु । तओ 'जमाणवेसि' त्ति भणमाणेण दुहा कया सा तेण खोडी । विणिग्गयं च तीए मझाओ महल्लं नागकुलं । तत्थ य दिट्ठो ईसि डज्झमाणो एगो महानागो । तस्स य भयवं दवावेइ निययपुरिसवय
ण सनियमं 'असिआउस' ति पंचनमोक्कारं । नागो वि तं घेत्तुं तप्पभावओ मरिऊण समुप्पन्नो नागलोए धरणिंदो नाम नागराया । दिन्नो य 'अहो ! नाणाइसउ' त्ति भणमाणेण भयवओ लोएण साहुक्कारो । तमायन्निऊण सुट्ठ विलक्खीभूओ कमढपरिवायगो काऊण य गाढमन्नाणतवं समुप्पन्नो मेहकुमारनिकायमझम्मि मेहमाली नाम भवणवासिदेवो। भयवं पि तओ पविट्ठो नयरीए । अन्नया सुहंसुहेणं अच्छंतस्स समागओ वसंतसमओ । तम्मि य वसंतसमए जाणावणत्थमुजाणवालेणाऽऽणेत्ता भयवओ समप्पिया सरसा सहयारमंजरी । भयवया भणिय-भो ! किमेय ? । तेण भणियं-सामि! बहुविहकीलानिवासो संपयं संपत्तो वसंतसमओ। तओ सोउमेयं वसंतकीलानिमित्तं बहुपुरजणपरिवारसमन्निओ जाणारूढो गओ नंदणवणं । तओ जाणाओ समुत्तरिय निसन्नो नंदणवणपासायमज्झट्ठियकणयमयसीहासणे । तत्थ य अइरमणीयत्तणओ सबओ पलोयमाणेणं दिढ भत्तीए परमरम्मं चित्तं, तं च दद्दूण चिंतियं-अहो ! किमेत्थ लिहियं ? । नायं च सम्म निरूवंतेण जहारिदनेमिचरियं । तओ चिंतिउं पयत्तो-धन्नो सोऽरिदृनेमी जो 'विरसावसाणं
X॥२९२॥
Page #598
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
विसयसुहं' ति कलिऊण निब्भराणुरायं निरुवमरूवलावण्णजोवणं रायवरकनं जणय विइन्नमवउज्झिय भग्गमयणमडप्फरो कुमारो चेव निक्खंतो ता अहं पि करेमि सवसंगपरिचायं । एत्थंतरे लोगंतिया उ देवा, भयवं बोहिंति जिणवरिंद तु। सयलजगजीवहियं, भयवं ! तित्थं पवत्तेहि ॥ १ ॥ तओ किविणवणीमगाईणं किमिच्छियं हिरन्नं सुवन्नं वत्थं * आभरणं आसणं सयणं असणाईयं ओसहं पुप्फगंधविलेवणाइयं च महादाणं दवावेइ संवच्छरं जाव । अवि य"संघाडग-तिय-चउमुह-च उक्क-चच्चर-महापह-पहेसु । दारेसु पुरवराणं, रच्छामुहमज्झयारेसु ॥ १॥ वरवरिया घोसिजइ, ! किमिच्छियं दिजई बहुविहीयं । सुर-असुर-देव-दाणव-नरिंदमहियस्स निक्खमणे ॥ २॥" तए णं पुरिसायाणीए पासे
अरहा मत्थए अंजलिं करिय एवं अम्मापियरो वयासि-इच्छामि णं अम्मताओ! तुब्भेहिं अब्भणुन्नाए पवइत्तए । ते || वि 'अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि' त्ति अणुजाणंति । तर णं आससेणे कोडुंबियपुरिसे आणवेत्ता अट्ट सहस्सं सोवन्नियाणं जाव भोमेज्जाणं कलसाणं अभिसेयत्थं उवट्ठवावेइ । एत्थंतरे चलियासणा सबे सुरिंदा इंति । तए णं सको आभिओगियसुरेहिं जम्मणविहिवन्नियं कलसाइमजणविहिमुवढवावेइ । ते वि कलसा तेसु चेव पविट्ठा । तए णं सके आससेणे य पुरत्थाभिमुहं पासं निवेसित्ता अट्ठसहस्सेणं जाव भोमेजाणं अभिसिंचंति । अभिसेगे य वट्टमाणे एगे देवा वाणारसिं नयरिं आसियसम्मज्जियं जाव एगे विजयायंति वासंति जाव सबालंकारविभूसियं कुणंति ।। |तए णं आससेणे विसालं नाम सीयं रयावेइ । तए णं सक्को अणेगखंभसयसन्निविटुं अइसयमणहरं विसालं सीय | कारवेइ । सा वि य तं चेव सिवियमणुपविट्ठा । तए णं पासे अरहा सीयं दुरुहित्ता पुरत्थाभिमुहे निसन्ने । तए णं | आससेणराइणा वुत्ता समाणा व्हाया सवालंकारविभूसिया बहवे पुरिसा सीयं वहति । तए णं सके सीयाए दाहिणिल्लमुवरिल्लं बाहं गेण्हइ, ईसाणे उत्तरिलं, चमरे दाहिणं हेढिल्लं, बली उत्तरिल्लं, सेसा देवा जहारिहं । अवि य-"पुधिं |
Page #599
--------------------------------------------------------------------------
________________
त्रयोविंशं
केशि
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
॥२९३॥
SXOXOXOXOXOXOXOXOXXXXg
उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहंति सीयं, असुरिंद-सुरिंद-नागिंदा ॥ १॥ अट्ठऽढ मंगलगा छत्तचामर-महज्झयाईणि य पुरओ पत्थियाणि । तओ 'जय जय नंदा! जय जय भद्दा! भदं ते, सबकालं च धम्मे तुह अविग्धं हवउ' त्ति मुहमंगलियमाईहिं अभिनंदिजमाणो, बहुजणसहस्सेहिं पेच्छेन्जमाणो थुव्वयमाणो, अंगुलीहिं दाइजमाणो, पुष्फंजलीहिं पूइजमाणो, पए पए अग्घे पडिच्छमाणो, बहुनरनारीणमंजलीओ दाहिणहत्थेण पडिच्छमाणो, महया इडिस| मुदएण, किश्च-वरपडह-भेरि-झल्लरि-दुंदुहि-संखसहिएहिं तूरेहिं । धरणियले गयणयले, तुरियनिनाओ परमरम्मो ॥१॥ नयरीओ निक्खमित्ता गओ आसमपयमुजाणं । तत्थ य असोगपायवस्स अहे सीयाओ पच्चोरुहइ । पोसबहुलएक्कारसीए पुवण्हे सयमेवालंकारं ओमुयइ, पसरंतबाहसलिला वम्मादेवी हंसलक्खणपडेणं पडिच्छइ । पंचमुट्ठियं लोयं करेइ, सको केसे पडिच्छइ, खीरसमुद्दे साहरइ । तं समयं च सक्कवयणेण देवाण मणुयाण य निग्घोसो तुरियनिनाओ गीयरवो उवरओ। ताहे तीसं वासाई अगारमावसित्ता अट्ठमभत्तेणं अपाणएणं देवदूसमादाय तिहिं पुरिससएहिं | निक्खंतो । भणियं च-"काऊण नमोकारं, सिद्धाणमभिग्गहं तु सो गिण्हे । सवं मे अकरणिजं, पावं ति चरित्तमारूढो
॥ १॥" तक्खणं च उप्पन्नं मणपज्जवनाणं । तओ पंचसमिओ तिगुत्तो खंतिखमो निम्ममो निद्दोसो नीसंगो लाभालाभे |सुहे दुक्खे निंदापसंसासु य समो तवसंजमेण अप्पाणं भावेमाणो विहरइ । सुरासुरा वि भयवओ पासस्स निक्खमण| महिमं करेत्ता नंदीसरे अट्ठाहियं करेंति, सहाणं च पडिगया। भयवं पि नयरासन्नसंठियं पत्तो तावसासमं, तत्थ य | 'अत्थमिओ दिणयरो' त्ति कलिऊण तप्पएससंठियकृयासन्नठियवडपायवस्स अहे हिओ काउस्सग्गेणं । इओ य सो
कमढजीवो मेहमाली असुरो अवहिणा नाऊण अत्तणो वइयरं सुमरिऊण पुवभववेरकारणं समुप्पन्नतिबामरिसो समाX गओ जत्थ भयवं, पारद्धा य तेण सीहाइरूवेण उवसग्गा । अवि य-"सीहेहिं घोररूवेहिं तिक्खनहरेहिं दीहदाढेहिं ।
॥२९३॥
Page #600
--------------------------------------------------------------------------
________________
वहिओ गयरूवेहिं, सरोसकयंत पहरेहिं ॥ १ ॥ करगहियकत्तिएहिं, खुहियकयंतो छ घोररूवेहिं । वेयालेहि य भयवं, कयत्थिओ गरुयदसणेहिं ॥ २ ॥ एमाइबहुविहीयं, कमढेणुवसग्गिओ वि पावेणं । पासजिणो धीरमणो, नो खुहिओ धम्मझाणाओ || ३ ||" 'अचलियभावं च नाऊणं जलेणं बोलेत्ता मारेमि' त्ति संपहारिय पारद्धा तेण विज्जुगज्जियपवणुब्भडा महावुट्ठी । तीए जलेण ताव बोलिओ भयवं जाव नासियाविवरं । एत्थंतरे चलियं धरणिंदस्स आसणं, पडत्तोवहिणा य मुणिओ भयवओ वइयरो, समागंतूण तुरियं सामिणो सीसोवरिरइयफणिफणामंडवेण सेससरीरपासेसु य विरइयफणिसरीरेण निवारिओ जलपूरो, पारद्धं च पुरओ बहुविहाऽऽउज्ज - वेणु-वीणा - गीयनिनाएहिं घणनिग्घोसो - वधायगं पवरप्पेक्खणयं । दद्रूण य तं तारिसं महाइसयं धीरतं च भयवओ गरुयविम्यक्खित्तमाणसो समुवसंतदप्पो सो असुरो पणमिऊण खामिऊणे य जिणं गओ नियद्वाणं । धरणिंदो वि निरुवसग्गं नाऊण थोऊण गओ सट्टाणं । पाससामिस्स वि निक्खमणदिणाओ चउरासीदिवसोवरि चेत्तकिण्हच उत्थीए अट्ठमभत्तंते पुण्छे आसमपए असोगतरुहेट्टे सिलापट्ट सुहनिसन्नस्स सुहज्झवसाणस्स अपुबकरणाइकमेण समाणियखवगसेढिस्स खीणघाइकम्मचउक्कस्स सयललोयालोयावभासयं समुपपन्नं केवलन्नाणं । चलियासणा समागया सुरसंघाया । वाउकुमारेहिं परिसोहिए जोयण मित्ते खेत्ते, आसित्ते य गंधवारिणा मेघकुमारेहिं, मणिरयणचित्ते तम्मि विरइयं सुरेहिं समोसरणं । तम्मज्झे सीहासणोवविट्ठो पुरत्थाभिमुो सामी रयय-कणय- रयणपागार वलयत्तियनिहेणं नाणदंसणचरणेहिं व ससिकिरणुज्जलचामरजुयलच्छलेण धम्मसुक्कझाणेहिं व छत्तत्तयरूवेणं भुवणत्तयपसरियकित्तिपुंजेहिं व सेवाकोउगेण पडिवन्नमुत्तीहिं विरायमाणो सदेवमणुयासुराए परिसाए जोयणनीहारिणा सरेण धम्मं कहेइ – “भो भवा ! चउगइओ, संसारो एस घोरदुहपउरो । सरणं न एत्थ अन्नं, धम्मं जिणदेसियं मोतुं ॥ १ ॥ हिंसाइविरइरूवं, तो तं मणवयणकायसुपत्तं । इंदियकसायनिग्गहपवरं
XXXXXXXXXX6
पार्श्वनाथ
चरित्रम् |
Page #601
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२९४॥
त्रयोविंश
केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
जहसत्तिओ कुणह ॥ २॥ मा महुबिंदुसमाणे, विसयसुहे सजिऊण तुच्छम्मि । निरयाइविविहदुक्खाण, भायण अप्पणं कुणह ॥ ३॥ अइवच्छला वि पियरो, अइप्पिया पुत्तभाइभज्जाओ। अइसंचिओ वि अत्थो, न तम्मि दुहसंकडे सरणं ॥४॥ अत्यो अत्थो त्ति इहं, पुत्तो पुत्तो घरं घरं व त्ति । भन्जा भज त्ति नरं, किलिस्समाणं जमो हरइ ॥५॥ एगमणो एस जणो, परिकिस्सइ जह कुडुंबकजम्मि । तह जइ जिणिधम्मे, ता पावइ मोक्खसोक्खं पि ॥ ६ ॥ एमाइ सोऊण पडिबुद्धो बहू लोगो । पवाविया गणहरा । सुरा वि केवलिमहिमं काऊण नंदीसरवरदीवे जत्तं च काऊण गया सहाणं । | पासो वि भयवं तिफणिफणालछणो सत्तफणिफणालंछणो वा वामदाहिणपासेसु वइरोदेवीधरणिंदेहिं पजुवासिज्जमाणो पियंगुवन्नदेहो नवरयणिसमूसिओ अरिदुनेमितित्थपल्लट्टणेण नियतित्थं पवत्तंतो भवसत्तपडिबोहणत्थं चउतीसाइसयसमेओ पुहविमंडले विहरइ । पासस्स णं भयवओ दस गणा दस गणहरा होत्था, अज्जदिन्नप्पमुहा सोलस समणसहस्सा, पुप्फचूलापमुहा अद्वतीसमज्जियासहस्सा, सुनंदप्पमुहाणं समणोवासगाणं एगं सयसहस्सं चउसट्ठी य सहस्सा, सुनंदापमुहाणं समणोवासियाणं तिन्नि सयसहस्सा सत्तावीसं च सहस्सा, अद्भुट्ठसया चोद्दसपुवीणं, चोइससया ओहिनाणीणं, दससया केवलनाणीणं, एक्कारससया वेउचीण, अद्धहमसया विउलमईणं, छच्च सया वाईणं, बारससया अणुत्तरोववाइयाणं उक्कोसिया एसा परिवारसंपया होत्था । तए णं पासे अरहा भव्वकमलदिवायरे देसूणाई सत्तरि वरिसाई केवलिपरियारणं विहरित्ता एगं वाससयं सबाउयं पालइत्ता आउयावसाणे सम्मेयमागओ। तत्थ समणाणं समणीणं सावयाणं सावियाणं सवपरिसाए य मिच्छत्ताइसंसारपहं सम्मइंसगाइमोक्खमगं पसिणाइंच वागरित्ता मासियभत्तंते उद्धडिओ वग्घारियपाणी सेलेसीपडिवन्नो खीणभवोवग्गाहिकम्मंसो तेत्तीसाए अणगारेहिं समं सावणसद्धऽद्रमीए सिद्धिं पत्तो । चलियासणो १ सम्बन्धं कृत्वा।
॥२९४॥
Page #602
--------------------------------------------------------------------------
________________
पार्श्वनाथचरित्रम् ।
ओहिणा विनायवइयरो निराणंदो विमणो असुपुग्ननयणो सोगाऊरियहियओ समागओ सक्को, जिणसरीरयं तिपयाहिणीकाऊण नच्चासन्ने नाइदूरे पजुवासंतो चिट्ठइ, वयइ य-पसरइ मिच्छत्ततमं, गज्जंति कुतित्थिकोसिया अज्ज । दुभिक्खडमरवेराइनिसियरा हुंति सप्पसरा ॥१॥ अत्थमिए जयसूरे, मउलेइ तुमम्मि संघकमलवणं । उल्लसइ कुमयतारानियरो वि हु अन्ज जिणपास! ॥२॥ तमगसियससि व नहं, विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं, जायमणाहं व पहु ! अज्ज ॥ ३ ॥ एवं सबसुरवरा वि सक्को वि गोसीसचंदणदारूहिं तिन्नि चियाओ करेइ, खीरोयजलेण भयवओ देहं व्हावेत्ता गोसीसचंदणेणाऽणुलिंपित्ता हंसलक्खणं पडसाडयं च निवसित्ता सवालंकारियं करेइ । सेसदेवा दोहि सीयाहिं गणहरा-ऽणगारसरीराइं आरोविय दोसु चियासु ठवेंति । सक्काएसेण अग्गिकुमारा देवा चियगासु अगि विउविंति, वाउकुमारा य वाउं, सेसदेवा कालागरुमाइपवरधूयं घयं महुं च कुंभग्गसो पक्खिवंति । झामिएसु य मंसाईसु मेहकमारा देवा खीरोयजलेण निव्ववंति चियाओ । सक्को उवरिमं दाहिणं हणुयं, ईसाणो वाम, चमरो हिडिल्लं दाहिणं, बली वामं, सेसा अंगोवंगाई गेण्हति । चियगासु य महंते थूभे कुणंति । निवाणमहिमं च काऊण सक्को नंदीसरे गंतूण पुरथिमअंजणगपवए जिणाययणमहिमं करेइ । तस्सेव चउरो लोगपाला तस्सेव अंजणगपवयस्स पासवत्तिसु चउसु दहिमहनगेसु सिद्धाययणमहिमं कुणंति । ईसाणो उत्तरिल्ले अंजणगे, चमरो दाहिणिल्ले, बली पच्छिमिल्ले, तेसिं लोगपाला तहेव जिणमहिमं कुणंति । सक्को सविमाणं गंतूण सुहम्मसभामज्झट्ठियमाणवगखंभाओ ओयारिऊण वसमुग्गयं
सीहासणे निवेसित्ता जिणसकहाउ पूएइ । पासजिण[ पि तत्थेव पक्खिवइ । एवं सबदेवा वि । पंचसु वि कल्लाXणगेसु विसाहानक्खत्तं भयवओ आसि त्ति ॥ एवं प्रसङ्गतः पार्श्वचरितमभिधाय प्रकृतसूत्रं व्याख्यायते
तस्स लोगप्पदीवस्स, आसि सीसे महायसे । केसीकुमारसमणे, विजाचरणपारगे।॥ २॥
उ०अ०५०
Page #603
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसचे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ २९५ ॥
त्रयोविंशं
केशि
* गौतमी
ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थि पुरिमागए || ३ || तेंदुयं नाम उज्जाणं, तम्मी नगरमंडले । फासुए सेज्जसंधारे, तत्थ वासमुवागए ॥ ४ ॥ व्याख्या - सुगममेव | नवरम् - "ओहिनाणसुए" त्ति सुवृव्यत्ययाद् अवधिज्ञानश्रुताभ्यां 'बुद्ध:' अवगततत्त्वः ॥ 'नगरमण्डले' पुरपरिक्षेपपरिसरे । 'प्रासुकेः' स्वाभाविकागन्तुक सत्त्वरहिते, क ? इत्याह — शय्या - वसतिः तस्यां संस्तारक:- | शिलाफलकादिः शय्यासंस्तारकस्तस्मिन् । 'तत्र' इति तिण्डुकोद्याने 'वासम्' अवस्थानमिति सूत्रत्रयर्थः ।। २-३-४ ॥ अत्रान्तरे यदभूत् तदाह
xoxox *********
याख्यम
ध्ययनम् ।
केशिगौत
अह तेणेव कालेणं, धम्मनित्ययरे जिणे ! भगवं वद्धमाणुत्ति, सबलोगम्मि विस्सुए ॥ ५ ॥ तस्स लोगपईवरस, आसि सीसे महायसे । भगवं गोयसे नासं, विज्ञाचरणपारगे ॥ ६ ॥ वारसंगवि बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥ ७ ॥ कोट्टगं नाम उज्जाणं, तम्सि नगरमंडले । फासुए सिज्जसंधारे, तत्थ वासमुवागए ॥ ८ ॥ व्याख्या--'अर्थ' वक्तव्यान्तरोपन्यासे । “तेणेव कालेणं" ति तस्मिन्नेव काले वर्द्धमानो नाम्नाऽभूदिति शेष: 'विश्रुतः' विख्यातः । शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ।। ५-६-७-८ ।। ततः किमजनि ? इत्याह| केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ ९ ॥ उमओ सीसमंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ १० ॥ * कमीमांसा | | केरिसो वा इमो धम्मो ?, इमो धम्मो व केरिसो ? । आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ बद्धमाणेणं, पासेण य महामुनी ॥१२॥
॥ २९५ ॥
मयोः श्राव
स्त्यामाग
मनम |
केशिगाँत
मयोधर्मि
Page #604
--------------------------------------------------------------------------
________________
अचेलगो य जो धम्मो, जो इमो संतरुत्तरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं १ ॥ १३ ॥ व्याख्या – “उभओ वि" त्ति उभावपि “अल्लीण" त्ति 'आलीनौ' मनोवाक्काय गुप्तिष्वाश्रितौ 'सुसमाहितौ' सुष्ठु | समाधिमन्तौ ॥ “उभउ” त्ति उभयोः 'तत्रे'ति श्रावस्त्याम् || चिन्ताखरूपमाह - ' कीदृश: ?' किं स्वरूपः ? 'वा' विकल्पे, “इमो” त्ति 'अयम्' अस्मत्सम्बन्धी 'धर्मः' महाव्रतात्मकः 'अयमिति दृश्यमानगणभृच्छिष्यसम्बन्धी “धम्मो व" त्ति | वाशब्दो भिन्नक्रमः, ततश्चायं वा धर्मः कीदृश: ?, आचारः - वेषधारणादिको बाह्यः क्रियाकलाप इत्यर्थः स एव धर्म - स्तस्य प्रणिधिः - व्यवस्थापनम् आचारधर्मप्रणिधिः “इमा व" त्ति प्राकृतत्वात् 'अयं वा' अस्मत्सम्बन्धी, “सा व" त्ति स वा द्वितीययतिसत्कः । अयमाशयः - अस्माकममीषां च सर्वज्ञप्रणीत एव धर्मः, तत्किमस्यैतत्साधकानां च भेदः ? इति । तदेतदेव बोद्धुमिच्छामो वयमिति । उक्तामेव चिन्तां व्यक्तीकर्तुमाह – “चाउजामो उ" त्ति 'चतुर्यामश्च' चतुर्महात्रतो यो धर्मो देशितः पार्श्वेन इति सम्बन्धः । " जो इमो" त्ति चकारस्य प्रश्लेषाद् य चायं पच शिक्षाः - प्राणातिपा|तविरमणोपदेशरूपाः सञ्जाता यस्मिन्नसौ पचशिक्षितो वर्द्धमानेन देशित इति योगः, "महामुणि" त्ति महामुनिना । अनयोर्विशेषे किन्नु कारणमित्युत्तरेण सम्बन्धः । अनेन धर्मविषयः संशयो व्यक्तीकृतः । आचारधर्मप्रणिधिविषयं तमेव | व्यनक्ति — अचेलकश्च यो धर्मो वर्द्धमानेन देशित इत्यपेक्ष्यते । तथा "जो इमो” त्ति यश्चायं सान्तराणि - वर्द्धमानखामियत्यपेक्षया मानवर्णविशेषतः सविशेषाणि उत्तराणि - महामूल्यतया प्रधानानि प्रक्रमाद् वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहाऽप्यपेक्ष्यते । एककार्य - मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ - प्रवृत्तौ एककार्यप्रपन्नौ तयो: प्रक्रमात् पार्श्ववर्द्धमानयोर्विशेषे 'किमि' ति संशये, 'नु' वितर्के 'कारणं' हेतुः । शेषं स्पष्टमिति सूत्रपचकार्थः ॥ ९-१०-११-१२-१३ ॥ एवं च विनेयचिन्तोत्पत्तौ यत् केशिगौतमावकाष्टा तदाह
-oxoxoxoxoxox
केशिगौतमयोधर्मिकमीमांसा ।
Page #605
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयोविंश केशिगौतमीयाख्यमध्ययनम् । केशिगौत
मयो
॥२९६॥
अह ते तत्थ सीसाणं, विनाय पवितक्कियं । समागमे कयमती, उभओ केसिगोयमा ॥१४॥ गोतमे पडिरूवण्णू, सीससंघसमाउले । जेठं कुलमवेक्खंतो, तेंदुयं वणमागओ॥१५॥ केसीकुमारसमणो, गोयमं दिस्समागतं । पडिरूवं पडिवर्ति, सम्मं संपडिवज्जती ॥१६॥ पलालं फासुयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स णिसिजाए, खिप्पं संपणामए ॥ १७॥
व्याख्या-अथ 'ते' इति तो 'तत्र' श्रावस्त्यां समागमे कृतमती अभूतामिति शेषः॥ “पडिरूव" ति प्रतिरूपविनयः-यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः ॥ 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते, करोतीति भावार्थः ॥ प्रतिपत्तिमेवाह-पलालं प्रासुकं तत्र "पंचमं” ति सुब्व्यत्ययात् पश्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदाऽपेक्षया, यत उक्तम्-तणपणगं पुण भणिय, जिणेहिं कम्मट्ठगंठिमहणेहिं । साली वीही कोदव, रालग रन्ने तणाई च ॥१॥" गौतमस्य 'निषद्यायै उपवेशनार्थं क्षिप्रं 'सम्प्रणामयति' समर्पयति ।। शेष सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ।। १४-१५-१६-१७ ॥ तौ द्वावप्युपविष्टौ यथा प्रतिभासतस्तथाऽऽह
केसीकुमारसमणो, गोयमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पभा ॥१८॥ __ व्याख्या स्पष्टम् ॥ १८ ॥ तत्सङ्गमे च यदभूत् तदाहसमागया बहू तत्थ, पासंडा कोउगा मिगा। निहत्थाण अणेगाओ, साहस्सीओ समागया ॥१९॥ देवदाणवगंधवा, जक्खरक्खसकिन्नरा । अहिस्साण य भूयाणं, आसि तत्थ समागमो ॥२०॥ व्याख्या-पाखण्डं-व्रतं तद्योगात् पाखण्डाः-शेषजतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् ॥ देव-दानव-गन्धर्व१"तृणपञ्चकं पुनर्भणितं, जिनैः कर्माष्टप्रन्थिमथनैः । शालिनीहिः कोद्वो रालकोऽरण्यतृणानि च ॥१॥"
मिलनम् ।
॥२९६ ॥
Page #606
--------------------------------------------------------------------------
________________
यक्ष - राक्षस- किन्नराः समायाता इति सम्बन्धः । एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यानां च भूतानां केली किलव्यन्तराणामासीत् समागमः । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ १९-२० ॥ सम्प्रति तयोर्जल्पमाह - केसी गोयममढवी । तओ केसिं बुवंतं तु, गोयमो इणमवी ॥ २१ ॥ केसिं गोयममत्रवी । तओ केसी अणुन्नाए, गोयमं इणमबवी ॥ २२ ॥ व्याख्या- 'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! | “जहिच्छं" ति यथेच्छं यदवभासत इत्यर्थः । "केसिं गोयमं” ति सुब्व्यत्ययाद् गौतमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ २१-२२॥ यच्चासौ गौतमं पृष्टवांस्तदाहचाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥२३॥ एगकज्जपवण्णाणं, विसेसे किं नु कारणं ? | धम्मे दुविहे मेहावी !, कहं विप्पचओ न ते ? ॥ २४ ॥
पुच्छामि ते महाभाग !, पुच्छ भंते ! जहिच्छं ते,
व्याख्या - प्रतीतमेव ॥ २३-२४ ॥ एवं केशिनोक्ते
तओ केसिं वुक्तं तु, गोयमो इणमङ्घवी । पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥ २५ ॥ पुरिमा उज्जुजडा उ, वक्कजड्डा य पच्छिमा । मज्झिमा उज्जुपन्ना उ, तेण धम्मो दुहा कए ॥ २६ ॥ पुरिमाणं दुद्विसोझो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ २७
व्याख्या - ततः केशिं 'ब्रुवन्तमेव' जल्पन्तमेव, अनेनाऽऽदरातिशयमाह, किं तदब्रवीत् ? इत्याह- 'प्रज्ञा' बुद्धिः 'समीक्षते' पश्यति, किं तद् ? इत्याह- 'धर्मतत्त्वं' धर्मपरमार्थ, तत्त्वानां जीवादीनां विनिश्चयो यस्मिन् तत्तथा । इदमुक्तं भवति—न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयो भवति किन्तु प्रज्ञावशात् । ततः "पुरिम” त्ति ‘पूर्वे प्रथमतीर्थकृत्साधव ऋजवश्च–प्राञ्जलतया जडाश्च दुःप्रतिपाद्यतया ऋजुजडाः 'तु' इति यस्माद्, वक्रजडाः 'चः' समुच्चये
केशिगौतमयोः प्रश्नोउत्तराणि ।
Page #607
--------------------------------------------------------------------------
________________
श्रीउचराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
'पश्चिमाः' पश्चिमजिनमुनयः, मध्यमाः पुनः ऋजुप्रज्ञाः 'तेन' हेतुना धर्मो द्विधा कृतः॥ यदि नाम पूर्वादय एवंविधास्तथापि कथमेतद् द्वैविध्यम् ? इत्याह-"पुरिमाणं" ति पूर्वेषां दुर्विशोध्यः ऋजुजडत्वादेव, 'कल्पः' इति सम्बध्यते, 'तुः' पूरणे, चरमाणां दुःखेनाऽनुपाल्यते दुरनुपालः स एव दुरनुपालको वक्रजडत्वात् , 'कल्पः' यतिक्रियाकलापः मध्यमकानां तु ऋजुप्रज्ञत्वात् सुविशोध्यः सुपालकश्च, चस्य गम्यमानत्वादिति । विचित्रप्रज्ञविनेयानुग्रहाय द्वैविध्यं धर्मस्य देशितम् । प्रसङ्गतश्चेहाऽऽद्यजिनाभिधानमिति सूत्रत्रयार्थः ।। २५-२६-२७ ॥ इत्थं गौतमेनोक्ते केशिराहसाहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओमज्झं, तं मे कहसु गो यमा! ॥२८ अचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महामु णी ॥२९॥ एगकज्जपवन्नाणं, विसेसे किं नु कारणं? | लिंगे दुविहे मेहावी ! कहं विप्पच्चओ न ते? ॥३०॥
व्याख्या-साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयः "इमो” त्ति अयं त्वयेति विनेयापेक्षं चेत्थ मभिधानम् , अन्यथा तु तस्य ज्ञानत्रयसंयुतस्यैवंविधसंशयासम्भवः । लिङ्गे द्विविधे' अचेलकतया विविधवस्त्रधारितया च द्विभेदे । शेष किश्चित् सुगम किश्चिच्च प्रागू व्याख्यातमेवेति सूत्रत्रयार्थः ॥ २८-२९-३० ॥ ततश्चकेर्सि एवं बुवाणं तु, गोयमो इणमबवी। विन्नाणेण समागम्म. धम्मसाहणमिच्छि यं ॥ ३१ ॥ | पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ ३२॥
अह भवे पइन्ना उ, मोक्खसम्भूयसाहणा । णाणं च दंसणं चेव, चरित्तं चेव निच्छ ए ॥ ३३ ॥ __ व्याख्या-विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन 'समागम्य' यद् यस्योचितं तत् तथैव ज्ञात्वा 'धर्मसाधनं' | धर्मोपकरणं-वर्षाकल्पादि "इच्छियं" ति 'इष्टम्' अनुमतं पार्श्व-वर्द्धमानजिनाभ्यामिति प्रक्रमः। चरमाणां हि रक्त
त्रयोविंश
केशिगौतमीयाख्यमध्ययनम् । केशिगौतमयोः प्रश्नोत्तराणि ।
॥२९७॥
Page #608
--------------------------------------------------------------------------
________________
त्तराणि ।
वस्त्रानज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिर्दुर्निवारैव स्यादिति न तेन तदनुज्ञातम् । पार्श्व शिष्यास्तु न तथेति रक्ता
all केशिगौतदीनामपि तेनानजानं कृतमिति भावः ॥ किश्च 'प्रत्ययार्थं च' अमी तिन इति प्रतीतिनिमित्तं च, क स्य ? लो कस्य,
मयोः प्रो अन्यथा हि यथाऽभिरुचितं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि 'वयं तिनः' इत्यमिद धीरन, ततो व्रतिष्वपि न लोकस्य अतिनः इति प्रतीतिः स्यात् । किं तदेवम् ? इत्याह-नानाविधविकल्पन' प्रक्रमात् नानाप्रकारोपकरणपरिकल्पनम् , नानाविधं हि वर्षाकल्पाद्युपकरणं यथावद् यतिष्वेव सम्भवतीति कथं न तत्प्रत्ययहेतुः स्यात् ?, तथा यात्रासंयमनिर्वाहस्तदर्थम् ? विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात् , ग्रहणं-ज्ञानं तदर्थ च, कथञ्चित् चित्तविप्लवोत्पत्तावपि गृह्णातु-यथाऽहं व्रतीति, एतदर्थ लोके लिङ्गस्य प्रयोजनमिति-प्रवर्त्तनं लिङ्गप्रयो जनम् ॥ 'अथे'त्युपalन्यासे, "भवे पइन्ना उ" त्ति तुशब्दस्यैवकारार्थत्वाद् भिन्नक्रमत्वाच्च भवेदेव 'प्रतिज्ञा' अभ्युपगमः, प्रक्रमात पाव-11
वर्द्धमानयोः प्रतिज्ञाखरूपमाह-"मोक्खसब्भूयसाहण" ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात् साधनानि च हेतुत्वात् मोक्षसद्भूतसाधनानि, कानि ? इत्याह-ज्ञानं च दर्शनं चैव चारित्रं च 'एवः' अवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनतां व्यवच्छिनत्ति-ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गम् । श्रयते हि भरतादीनां लिङ्गं विनाऽपि केवलोत्पत्तिः, निश्चये' निश्चयनये विचार्ये न तु व्यवहारे, इति लिङ्गस्य तत्त्वतोऽकिञ्चित्करत्वात् न त दो विदुषां विप्रत्ययहेतुः, शेष स्पष्टमिति सूत्रत्रयार्थः॥३१-३२-३३ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओमज्झं, तं मे कहसु गो यमा!॥३४॥ __ व्याख्या-प्राग्वत् । इत्थं महाव्रतात्मकधर्मविषयं वेषात्मकलिङ्गभेदविषयं च शिष्याणां विप्रत्यय मपनीय प्रसङ्गतस्तेषामेव व्युत्पत्त्यर्थ जानन्नपि अपरमपि वस्तुतत्त्वं पृच्छन् केशिः 'अन्योऽपि संशयः' इत्यादि पुनराह ।। ३४ ।।
Page #609
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ २९८ ॥
XCXCXXX
अणगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ! । ते य ते अभिगच्छंति, कहं ते निज्जिया तुमे १ ॥ ३५ ॥ एगे जिए जिया पंच, पंच जिए जिया दस दसहा उ जिणित्ताणं, सबसत्तू जिणामहं ॥ ३६ ॥ सत्तू य इइ के बुत्ते ?, केसी गोयममववी । तओ केसिं बुवंतं तु, गोयमो इणमववी ॥ ३७ ॥ एगप्पा अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुणी ॥ ३८ ॥ व्याख्या- 'अनेकानां' बहूनां 'सहस्राणां' प्रक्रमात् शत्रुसम्बन्धिनां मध्ये तिष्ठसि गौतम ! 'ते' शत्रवः 'ते' इति त्वामभिलक्षीकृत्य गच्छन्ति अर्थात् जेतुम्, कथं ते निर्जितास्त्वया ? ॥ गौतम आह— 'एकस्मिन्' प्रक्रमात् शत्रौ जिते जिताः पश्र्च, तथा "पंच जिए" त्ति सूत्रत्वात् पञ्चसु जितेषु जिता दश, 'दशधा तु' दशप्रकारान् पुनर्जित्वा 'सर्वशत्रून' अनेकसंख्याम् जयाम्यहम् ॥ ततश्च - "सत्तू य इइ " 'चः' पूरणे, 'इति' भिन्नक्रमो जातौ चैकवचनम्, ततः शत्रुः क उक्तः ? इति केशिः गौतममब्रवीत् । शेषं सुगमम् ॥ नवरम् — एक : 'आत्मा' चित्तं, तदभेदोपचाराद् अजितोऽनेकानर्थावाप्तिहेतुत्वात् शत्रुरिव शत्रुः, तथा कषाया अजिताः शत्रव इति वचनविपरिणामेन योज्यते, एते चाऽऽत्मसहिताः प्रागुक्ताः पञ्च भवन्ति, तथेन्द्रियाणि शत्रवोऽजितानि, एते च सर्वे प्रागुद्दिष्टा दश जाताः चशब्दात् नोकपायाद्युत्तरोत्तरभेदाश्च सर्वेऽपि शत्रवोऽजिताः । सम्प्रत्युपसंहार व्याजेन तज्जये फलमाह — 'तान्' उक्तरूपान् शत्रून् जित्वा 'यथान्यायं' यथोक्तनीत्यनतिक्रमेण ततो विहरामि, तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते इति सूत्रचतुष्टयार्थः ।। ३५-३६-३७-३८ ।। एवं गौतमेनोक्ते - साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ३९ ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुन्भूओ, कहं तं विहरसि मुणी ? ॥ ४० ॥ ते पासे सहसो छित्ता निहंतॄण उवायओ । मुक्कपासो लहुन्भूओ, विहरामि अहं मुणी ॥
४१ ॥
त्रयोविंशं केशिगौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोः प्रश्नोउत्तराणि ।
॥ २९८ ॥
Page #610
--------------------------------------------------------------------------
________________
केशिगौतमयोः प्रोत्तराणि ।
KeXXXoxokakakakeXOXOXOX
पासा य इइ के वुत्ता ?, केसी गोयममबवी । केसिं एवं वुवंतं तु, गोयमो इणमववी ॥४२॥ रागदोसादओ तिवा, नेहपासा भयंकरा । ते छिदित्तु जहानायं, विहरामि जहकमं ॥४३॥
व्याख्या-स्पष्टमेव । नवरम्-'लघुभूतः' वायुभूतो लघुभूत इव लघुभूतः, सर्वत्राऽप्रतिबद्धत्वात् ॥ 'ते' इति तान् “सबसो" त्ति सूत्रत्वात् सर्वान् ‘छित्त्वा' बोटयित्वा 'निहत्य' पुनर्बन्धाभावेन विनाश्य, कथम् ? 'उपायतः' सद्भूतभावनाभ्यासरूपात् ॥ रागद्वेषादयः, आदिशब्दाद् मोहपरिग्रहः, 'तीव्राः' गाढाः, तथा "नेह" त्ति स्नेहाः-पुत्रादिसम्बन्धाः पाशा इव पाशाः 'यथाक्रम' क्रमः-यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥३९-४०-४१-४२-४३॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽविसंसओमझं, तंमे कहसुगोयमा!॥४४॥ अंतोहिययसंभूता, लया चिट्ठई गोयमा!। फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ?॥४५॥ तं लयं सबसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहानायं, मुक्को मि विसभक्खणा ॥ ४६॥ लया य इति का वुत्ता ?, केसी गोयममबवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥४७॥ भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुच्छित्तु जहानायं, विहरामि महामुणी ॥४८॥ ___ व्याख्या-स्पष्टम् । नवरम्-"अंतोहिययसंभूय” त्ति हृदयान्तः सम्भूता। "विसभक्खीणं" ति आर्षत्वाद् विषवद्भक्ष्यन्ते इति 'विषभक्ष्याणि' पर्यन्तदारुणतया विषोपमानि फलानीति गम्यते । 'सा तु सा पुनः ॥ "सबसो" त्ति सर्वां 'समूलिकां' रागद्वेषादिमूलयुक्ताम् । मुक्तोऽस्मि “विसभक्खण” त्ति 'विषभक्षणात्' विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः॥ भवे तृष्णा-लोभो भवतृष्णा 'भीमा' भयदा स्वरूपतः, भीमा-दुःखहेतुतया फलानाम् अर्थात् क्लिष्टकर्मणामुदयःविपाको यस्याः सा तथा, शेषमुपसंहाराभिधायीति सूत्रपश्चकार्थः ॥ ४४-४५-४६-४७-४८ ॥
Page #611
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २९९ ॥
BXCXCXCXCXCXCXCXCXCXXXC
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कह सु गोयमा ! ॥ ४९ ॥ संपज्जालिया घोरा, अग्गी चिट्ठई गोयमा ! । जे डहंति सरीरत्था, कहं विज्झाविया तु मे ? ॥ ५० ॥ महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ, सित्ता नो व डहंति मे ॥ ५१ ॥ अग्गी य इति के बुत्ता ?, केसी गोयममववी । ततो केसिं वुवंतं तु, गोयमो इणमववी ॥ ५२ ॥ कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं । सुयधाराभिहता संता, भिन्ना हु न डहंति मे ॥ ५३ ॥ व्याख्या – स्पष्टम् । नवरम् – “अग्गि” त्ति अग्नयो ये दहन्तीव दहन्ति ॥ महामेघप्रसू तात् श्रोतस इति गम्यते, " गिज्झ" त्ति गृहीत्वा "ते उ" त्ति तुशब्दो भिन्नक्रमः, 'तान्' अग्नीन् सिक्तांस्तु " नो व" त्ति नैव दहन्ति "मे" ति माम् ॥ "अग्गी ये "त्यादि अग्निप्रश्न महामेघादिप्रश्नोपलक्षणम् ॥ श्रुतं च- उपचारात् कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च- महात्रतरूपं तपश्च- प्रतीतं श्रुतशीलतप इति समाहारः, 'जलं' वारि, उपलक्ष णत्वाच्चाऽस्य महामेघः सर्वजगदानन्दकतया तीर्थकृत्, श्रोतश्च तत उत्पन्न आगमः, उक्तमेवार्थं सविशेषमुपसंहरन्नाह - श्रुतस्य उपलक्षत्वात् शीलतपसोच धारा इव धाराः - तत्परिभावनादिरूपास्ताभिरभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः 'भिन्नाः' विदारितास्तदभिघातेन लवमात्रीकृता इत्यर्थः, 'हु' पूरणे इति सूत्रपञ्चकार्थः ।। ४९-५०-५१-५२-५३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ अयं साहसिओ भीमो, दुट्ठस्सो परिधावई । जंसि गोयम ! आरूढो, कहं तेण न हीरसी ? ॥ पहावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥ अस्से य इति के बुत्ते ?, केसी गोयममववी । तओ केसिं बुवंतं तु, गोयमो इणमववी ॥ ५७ ॥
५४ ॥
५५ ॥
५६ ॥
Xex
त्रयोविंशं केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौत
मयोः प्रश्नोउत्तराणि ।
॥ २९९ ॥
Page #612
--------------------------------------------------------------------------
________________
मणो साहसिओ भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाए कंथगं ॥ ५८ ॥
व्याख्या – 'अयं' प्रत्यक्षः सहसा - असमीक्ष्य प्रवर्त्तत इति साहसिकः, "जंसि" त्ति यस्मिन् । 'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि, 'श्रुतरश्मिसमाहितम्' आगमवल्गानिबद्धम् || 'धर्मशिक्षायै' धर्माभ्यासनिमित्तं 'कन्थकः ' जात्याश्वः, ततश्च कन्थकमिव कन्थकम्, किमुक्तं भवति ? - दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एव । शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ ५४-५५-५६-५७-५८ ॥
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ५९ ॥ कुप्पहा बहवे लोए, जेसिं नासंति जंतवो । अद्धाणे कह वहतो, तं न नाससि गोयमा ! १ ॥ ६० ॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्टिया । ते सधे विदिता मज्झं, तो न नस्सामहं मुणी ! ॥ ६१ ॥ मग्गे य इति के वुत्ते ?, केसी गोयममववी । तओ केसिं बुवंतं तु, गोयमो इणमववी ॥ ६२ ॥ कुप्पवयणपासंडी, सवे उम्मग्गपट्टिया । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ६३ ॥
व्याख्या—स्पष्टमेव । नवरम् — “मग्गे य” त्ति 'मार्गः ' सन्मार्गः उपलक्षणत्वात् कुमार्गश्च ।। ते कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः, अनेन च कुप्रवचनानि कुपथा इत्युक्तं भवति । 'सन्मार्ग तु' सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातम्, कुत: ? इत्याह-एष मार्ग : 'ही' ति यस्मात् 'उत्तमः' अन्यमार्गेभ्यः प्रधान इति सूत्रपचकार्थः ।। ५९-६०-६१-६२-६३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ६४ ॥ महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा च, दीवं कं मन्नसी? मुणी ! ॥ ६५ ॥ अत्थि एगो महादीवो, वारिमज्झे महालओ । महाउद्गवेगस्स, गई तत्थ न विज्जई ॥ ६६ ॥
केशिगौतमयोः प्रश्नोउत्तराणि ।
Page #613
--------------------------------------------------------------------------
________________
त्रयोविंश केशि
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुबृत्तिः ।
॥३०॥
दीवे य इति के वुत्ते ?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमबवी ॥ ६७॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥६८॥
व्याख्या-स्पष्टमेव । नवरम्-'शरणं' तन्निवारणक्षमम् , अत एव गम्यमानत्वाद् गतिम् तत एव “पइट्ठा य" गौतमीत्ति 'प्रतिष्ठां' स्थिरावस्थानहेतुं, 'चः' समुच्चये ॥ "दीवे य" ति द्वीपप्रश्न उदकवेगप्रश्नोपलक्षणम् , “जरामरणवेगेणं" ति याख्यमजरामरणे एव वेगः-रयः प्रक्रमाद् उदकस्य तेनेति सूत्रपञ्चकार्थः ॥ ६४-६५-६६-६७-६८ ॥
ध्ययनम्। साहू गोयम! पन्नाते, छिन्नो मे संसओइमो। अन्नोऽविसंसओमज्झं,तं मे कहसु गोयमा!॥ ६९॥
केशिगौतअन्नवंसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससी?॥७॥
मयोः प्रश्नोजाउ अस्साविणी नावा, न सा पारस्स गामिणी।जा निरस्साविणी नावा, साउ पारस्स गामिणी७१
त्तराणि । नावा य इति का वुत्ता?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमबवी ॥७२॥x सरीरमाहु नाव त्ति, जीवो वुचइ नाविओ। संसारो अन्नवो वुत्तो, जं तरंति महेसिणो॥७३॥ ___ व्याख्या-स्पष्टम् । नवरम्-'अर्णवे' समुद्रे 'महोघे' बृहज्जलप्रवाहे नौः 'विपरिधावति' विशेषेण परिव्रजति “जसि" |त्ति यस्यां गौतम! त्वमारूढः ।। "जा उ" त्ति या 'तु' पूरणे, 'आश्राविणी' जलसङ्ग्रनहिणी, या पुनः तुशब्दस्य पुनरर्थस्येह सम्बन्धात् "निरस्साविणि" त्ति निष्क्रान्ता आश्राविभ्यः-प्रक्रमात सन्धिभ्यो निराश्राविणी सा पारस्य गामिनी । ततोऽहं निराश्राविणीमारूढः, अतः पारगामी भविष्यामीति भावः॥ "नावे"त्यादि अत्र नौः तरितृतार्यापलक्षणम् , अत
॥३०॥ एवोत्तरमाह-शरीरे'त्यादि । सूत्रपञ्चकार्थः ॥ ६९-७०-७१-७२-७३ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।अन्नोऽविसंसओ मज्झं, तंमे कहसु गोयमा!॥७४॥
Page #614
--------------------------------------------------------------------------
________________
अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ? ॥ ७ ॥ | केशिगौतउग्गओ विमलो भाणू, सबलोगप्पभंकरो। सो करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ॥७६॥ alमयोः प्रश्नोभाणू य इति के वुत्ते?, केसी गोयममबवी । तओ केसिं वुवंतं तु, गोयमो इणमबवी ॥ ७७॥ त्तराणि । उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सबलोगम्मि पाणिणं ॥७८॥
व्याख्या-अन्धमिवान्धम् अर्थाद् जनं करोतीत्यन्धकारं तस्मिन् 'तमसि' प्रतीते । शेषं सुगममेव इति सूत्र| पञ्चकार्थः ॥ ७४-७५-७६-७७-७८ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नो वि संसओ मज्झं,तं मे कहसु गोयमा!॥७९॥ सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । खेमं सिवं अणाबाहं, ठाणं किं मन्नसी मुणी !?॥८०॥ अस्थि एगं धुवं ठाणं, लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरा मच्चू , वाहिणो वेयणा तहा ॥८१॥ ठाणे य इति के वुत्ते?, केसी गोयममबवी । केसिमेवं बुवंतं तु, गोयमो इणमबवी ॥ ८२॥ णिवाणं ति अबाहं ति, सिद्धी लोगग्गमेव य । खेमं सिवं अणाबाहं, जं चरंति महेसिणो॥ ८३॥ तं ठाणं सासयंवासं, लोगग्गम्मि दुरारुहं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी! ॥८४॥ ___ व्याख्या स्पष्टमेव । नवरम्-'सारीरमाणसे" त्ति शारीरमानसै: "दुक्खि" त्ति दुःखैः "बज्झमाणाणं" ति बध्य| मानानां 'क्षेमं व्याधिविरहतः 'शिवं' सर्वोपद्रवाभावतः 'अनाबाधं' स्वाभाविकबाधाऽपगमतः ॥ वेदनाश्च' शारीरमानसदुःखानुभवात्मिकाः, ततश्च व्याध्यभावेन क्षेमत्वम् , जरामरणाऽभावेन शिवत्वम् , वेदनाऽभावेनाऽनाबाधत्वमिति ।। "निवाणं ति" इतिशब्दः स्वरूपपरामर्शकः, यत्राऽपि नास्ति तत्राप्यध्याहर्त्तव्यः, तत उच्यते इति अध्याहारात्
उ०अ०५१
Page #615
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृचिः ।
॥३०१॥
*0X8XOX8X6X8XOXOX8X8XOX8X
| निर्वाणमिति अव्याबाधमिति सिद्धिरिति लोकाग्रमिति यदुच्यत इति व्याख्येयम् । 'एवेति पूरणे, 'चः' समुच्चये, क्षेमं | | शिवम् अनाबाधमिति च प्राग्वत्, यत् 'चरन्ति' गच्छन्ति ॥ तत् स्थानमुक्तमिति प्रक्रमः ॥ सविशेषणस्य पृष्टत्वात् तदेव | विशिनष्टि-"सासर्यवासं" ति बिन्दोरलाक्षणिकत्वात् 'शाश्वतवासं' नित्यावस्थिति लोकाने दुरारोहं उपलक्षणत्वात् जराद्यभाववच्च, प्रसङ्गतस्तन्माहात्म्यमाह-"ज संपत्ते"त्यादि ।। सूत्रषट्रार्थः ॥ ७९-८०-८१-८२-८३-८४ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । नमो ते संसयाईय!, सबसुत्तमहोयही! ॥८५॥
व्याख्या-सुगमम् । नवरम्-उत्तरार्द्धनोपबृंहणागर्भ स्तवनमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामेवाहएवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥८६॥ |पंचमहत्वयं धम्मं, पडिवजति भावओ। पुरिमस्स पच्छिमम्मी, मग्गे तत्थ सुहावहे ॥ ८७॥ ___ व्याख्या-सुगमम् । नवरम्-एवं तु' अमुनैव क्रमेण ॥ क पुनरयं पञ्चयामो धर्मः ? इत्याह-"पुरिमस्स" त्ति पूर्वस्य सोपस्कारत्वात् सूत्रस्य तीर्थकृतोऽभिमते 'पश्चिमे' पश्चिमतीर्थकृत्सम्बन्धितया मार्गे 'तत्रे'ति प्रक्रान्ते शुभावहे इति सूत्रद्वयार्थः ॥ ८६-८७ ।। सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गफलमाह| केसीगोयमओ निचं, तम्मि आसि समागमे।सुयसीलसमुक्करिसो, महत्थऽत्थविणिच्छओ॥८॥
व्याख्या-'केशिगौतमतः' इति केशिगौतमौ आश्रित्य 'नित्यं तत्पुर्यवस्थानापेक्षया 'तस्मिन्' प्रक्रान्तस्थाने आसीत् , समागमः 'श्रुतशीलसमुत्कर्षः ज्ञानचरणप्रकर्षः, तथा महार्थाः-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थास्तेषां विनिश्चयःनिर्णयो महार्थार्थ विनिश्चयः, तच्छिष्याणामिति गम्यत इति सूत्रार्थः ॥ ८८ ॥ तथा
त्रयोविंश केशिगौतमीयाख्यमध्ययनम्। केशिगौतमयोः प्रश्नोत्तराणि ।
।
॥३०१॥
Page #616
--------------------------------------------------------------------------
________________
XCXCXCXX CXCXCXCXCXCXCXCX
तोसिया परिसा सबा, सम्मग्गं समुवट्टिया । संधुया ते पसीयंतु, भयवं केसीगोयमे ॥ ८९ ॥ त्ति बेमि । व्याख्या - तथा तोषिता पर्षत् सर्वा 'सन्मार्ग' मुक्तिपथम् अनुष्ठातुमिति गम्यते, 'समुपस्थिता' उद्यता, अनेन पर्षदः फलमाह । इत्थं तच्चरितवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह — संस्तुतौ तौ प्रसीदतां भगवत्केशिगौतमाविति सूत्रार्थः ॥ ८९ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
॥ इति श्रीनेमिचन्द्र सूरिकृतायां उत्तराध्ययन सूत्रलघुटीकायां सुखबोधायां केशिगौतमीयाख्यं त्रयोविंशमध्ययनं समाप्तम् ॥
केशिगौतमवर्णनसमाप्तिः ।
Page #617
--------------------------------------------------------------------------
________________
अथ प्रवचनमात्राख्यं चतुर्विंशमध्ययनम् ।
चतुर्विंश
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
प्रवचनमात्राख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः । ॥३०२॥
प्रवचनमातनामानि।
व्याख्यातं त्रयोविंशमध्ययनम् । सम्प्रति प्रवचनमातृनामकं चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः'अनन्तराध्ययने परेषामपि चित्तविप्लुतिः केशिगौतमवदपनेया इत्युक्तम् , तदपनयनं च सम्यग्वाग्योगत एव, स च प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यते' अनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्अट्ट प्पवयणमायाओ, समिती गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥१॥ इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अट्ट समिईओ, समासेण वियाहिया। दवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥३॥
व्याख्या-सुगममेव । नवरम्-"समिइ” त्ति समितयः, "गुत्ति" त्ति गुप्तयः, तथैव 'चः समुच्चये, "आहिय" त्ति आख्याताः।। ता एव नामत आह-"इरिए"त्यादि आदान-ग्रहणं निक्षेपोपलक्षणम्, “उच्चारे समिई इय" त्ति चस्य भिन्न-1 क्रमत्वाद् उच्चारशब्दस्य चोपलक्षणत्वाद् उच्चारादिपरिष्ठापनायां च समितिः, इदं च प्रत्येक योज्यते, 'इतिः' परिसमाप्तौ एतावत्य एव समितयः ।। निगमनमाह-एता अष्ट 'समितयः' समिति-सम्यक् सर्ववित्प्रवचनानुसारितया इतयः-आत्मनश्चेष्टाः समितय इत्यन्वर्थ गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः। यत्तु भेदेनोपादानं तत् समितीनां प्रवीचाररूपत्वेन गुप्तीनां तु प्रवीचाराप्रवीचारात्मकत्वेन कथञ्चिद् भेदख्यापनार्थम् । 'माय' ति तुशब्दस्योत्तरस्येह योगाद् मातमेव, तथाहि-सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाऽविनाभावि च चारित्रम्, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशामित्येतासु प्रवचनं मातमुच्यते इति सूत्रत्रयार्थः ॥ १-२-३ ॥ तत्रेर्यासमितिस्वरूपमाह
OXXXX
॥३०२॥
Page #618
--------------------------------------------------------------------------
________________
समितिस्वरूपम् ।
आलंबणेण कालेणं, मग्गेणं जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए॥४॥ तत्थ आलंबणं णाणं, दंसणं चरणं तथा। काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए॥५॥ दवओ खेत्तओ चेव, कालओ भावओ तहा। जयणा चउबिहा वुत्ता, तं मे कित्तयओ सुण ॥६॥ दवओ चक्खुसा पेहे, जुगमित्तं च खित्तओ। कालओ जाव रीएजा, उवउत्तो य भावओ॥७॥ इंदियत्थे विवजित्ता, सज्झायं चेव पंचधा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए॥८॥ __ व्याख्या-पष्टम् । नवरम्-'चउकारणपरिसुद्ध" ति सुब्व्यत्ययात् चतुःकारणपरिशुद्ध्या "इरियं" ति 'ईर्यया' गत्या 'रीयेत' गच्छेत् ॥ "दवओ चक्खुसा पेहि" त्ति 'द्रव्यतः' द्रव्यमाश्रित्य यतना चक्षुषा प्रेक्षेत प्रक्रमात् जीवादिद्रव्यम् , युगमात्रं च प्रस्तावात् क्षेत्रं प्रेक्षेत इति योगः, क्षेत्रतो यतना, कालतो यावद्रीयेत तावत्कालमानेति गम्यते, उपयुतश्च भावतः ।। उपयुक्ततामेव स्पष्टयति-इन्द्रियार्थान् विवर्त्य स्वाध्यायं चैव पञ्चधा, ततश्च तस्यामेव-ईर्यायां मूर्तिः अर्थाद् व्याप्रियमाणा यस्याऽसौ तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुते तत्पुरस्कारः, 'उपयुक्तः' संयत ईर्यया रीयेतेति सूत्रपञ्चकार्थः ॥ ४-५-६-७-८ ॥ भाषासमितिमाहकोहे माणे य माया य, लोभे य उवउत्तया । हासे भय मोहरिए, विगहासु तहेव य॥९॥ एयाई अट्ट ठाणाई, परिवजितु संजए। असावजं मियं काले, भासं भासिज पन्नवं ॥१०॥ __व्याख्या-सुगममेव । नवरम्-एतान्यष्ट स्थानानि परिवयेति, कोऽर्थः ? क्रोधादिवशेन मृषादिरूपमसद्वाग्योगं परिहृत्य संयतः 'असावां' निर्दोषां 'मितां' परिमितां 'काले' प्रस्तावे इति सूत्रद्वयार्थः ।। ९-१० ॥ एषणासमितिमाहगवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहए ॥११॥
Page #619
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
चतुर्विशं प्रवचनमात्राख्यमध्ययनम् । समितिस्वरूपम् ।
GARनीयान्तर्गतत्वेनैकतया विवक्षितमतमाह-
वृत्तिः।
नीयान्तः ॥ ११-१२
॥३०३॥
उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगम्मि चउक्कं, विसोहिज्ज जयं जई ॥१२॥ | व्याख्या-गवेषणायां ग्रहणे च उभयत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा परिभोगैषणा च या "आहारोवहिसेज्जाएं" ति वचनव्यत्ययाद् आहारोपधिशय्यासु "एए तिन्नि" ति 'एताः' एषणाः तिस्रः 'विशोधयेत्' निर्दोषा विध्यात् ॥ कथं विशोधयेत् ? इत्याह-"उग्गमुप्पायणं" ति सूचनात् सूत्रमिति उद्गमोत्पादनादोषान् “पढमे" त्ति 'प्रथमायां' गवेषणैषणायां, "बीए” त्ति 'द्वितीयायां' ग्रहणैषणायां शोधयेत् “एषणं" ति एषणादोषान् , “परिभोगम्मि" त्ति परिभोगैषणायां 'चतुष्कं' संयोजनाऽप्रमाणाऽङ्गारधूमकारणात्मकम् , अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् "जयं" ति यतमानो यतिः। पुनः क्रियाभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ ११-१२ ॥ चतुर्थसमितिमाह
ओहोवहोवग्गहियं, भंडयं दुविहं मुणी । गिण्हतो निक्खिवंतो य, पउंजिज इमं विहिं ॥१३॥ चक्खुसा पडिलेहित्ता, पमजिज जयं जई। आदिए निक्खिविजा वा, दुहओ वि समिए सया॥१४॥ | व्याख्या-“ओहोवहोवग्गहियं" ति उपधिशब्दो मध्यनिर्दिष्टत्वाद् उभयत्र सम्बध्यते, तत ओघोपधिमौपाहिकोपधिं च 'भाण्डकम्' उपकरणं रजोहरणदण्डकादि द्विविधम्' उक्तभेदतो द्विभेदं मुनिर्गृहन् निक्षिपंश्च प्रयुञ्जीत इमं विधिम् ॥ तमेवाह-चक्षुषा प्रत्युपेक्ष्य प्रमार्जयेद् रजोहरणादिना यतमानो यतिः, तत आददीत निक्षिपेद् वा "दुहओ वि" त्ति द्वावपि प्रक्रमाद् औधिकौपग्रहिकोपधी 'समितः' उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १३-१४ ॥ पञ्चमसमितिमाहउच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देह, अन्नं वा वि तहाविहं ॥१५॥ अणावायमसंलोए, अणावाए चेव होइ संलोए। आवायमसंलोए, आवाए चेव संलोए॥१६॥
विहं मुणी | Hए निक्खिविज्ञान सम्बध्यते, तत प्रयुञ्जीत इमं विधिम् ।
..
तोय, पउंजिन्न इमं विलया॥१४॥
RXOXOXOXOXOXOXOXOXOXOXOX
३॥
Page #620
--------------------------------------------------------------------------
________________
समितिखरूपम् ।
अणावायमसंलोए, परस्सऽणुवघाइए। समे अज्झुसिरे वा वि, अचिरकालकयम्मि य ॥१७॥ विच्छिन्ने दरमोगाढे, णासन्ने बिलवजिए। तसपाणबीयरहिए, उच्चारादीणि वोसिरे ॥१८॥ ___ व्याख्या-उच्चारं प्रस्रवणं खेलं सिंहानं "जल्लियं" ति जल्लं आहार उपधिं देहं 'अन्यद्वा' कारणतो गृहीतं गोमयादि, 'अपि:' पूरणे, 'तथाविधं परिष्ठापनाह प्रक्रमात् स्थण्डिले व्युत्सृजेद् इत्युत्तरेण सम्बन्धः ॥ स्थण्डिलं च | दशविशेषणपदविशिष्टम् , तत्र चाऽऽद्यविशेषणपदयोर्भङ्गरचनामाह-अनापातम् असंलोकम् , अनापातं चैव भवति संलोकम् , आपातम् असंलोकम् , आपातं चैव संलोकम् । इह चाऽऽपातं संलोकं च अर्शआदेराकृतिगणत्वात् मत्वर्थी| येऽचि सिद्धम् ।। दशविशेषणपदपरिज्ञानार्थमुच्चारादीनि यादृशे स्थण्डिले व्युत्सृजेत् तदाह-अनापाते असंलोके, कस्य ? 'परस्य' स्वपक्षादेः, तथा 'अनुपघातिके' संयमात्मप्रवचनोपघातरहिते, समे अशुषिरे च प्रतीते, अचिरकालकृते च, चिरकृते पुनः सम्मूर्च्छन्त्येव पृथिव्यादयः । 'विस्तीर्णे' जघन्यतोऽपि हस्तमात्रे, 'दूरमवगाढे' जघन्यतोऽपि चतुरङ्गलमधोऽचित्तीभूते, नासन्ने ग्रामारामादेः, बिलवर्जिते त्रसप्राणबीजरहिते उच्चारादीनि व्युत्सृजेदिति सूत्रचतुष्टयार्थः ।। १५-१६-१७-१८ ॥ सम्प्रत्युक्तमर्थमुपसंहरन् वक्ष्यमाणार्थसम्बन्धार्थमाहएताओ पंच समिईओ, समासेण वियाहिया । इत्तो य तओ गुत्तीओ, वोच्छामि अणुपुत्वसो॥१९॥ __ व्याख्या-सुगमम् । नवरम्-"अणुपुत्वसो" त्ति आनुपूर्व्या ॥ १९ ॥ तत्राद्यामाहसच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, मणगुत्ती चउबिहा ॥२०॥ संरंभसमारंभे, आरंभे य तहेव य । मणं पवत्तमाणं तु, नियत्तिज जयं जई ॥२१॥ व्याख्या-पष्टमेव । नवरम्-सत्यादयो मनोयोगास्तद्विषया मनोगुप्तिरपि उपचारात् सत्यादिरुक्ता ॥ अस्या एव
XOXOXXXXXXXXXXX
गुप्तिस्वरूपम् ।
Page #621
--------------------------------------------------------------------------
________________
चतुर्विंश प्रवचनमात्राख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । ॥३०४॥
गुप्तिस्वरूपम्।
स्वरूपं निरूपयन् काकोपदेष्टुमाह-संरम्भः-सङ्कल्पः स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् अनयोः समाहारस्तस्मिन् , 'आरम्भे' परप्राणापहारक्षमाऽशुभध्यानरूपे, 'चः' समुच्चये, 'तथैव' तेनैवाऽऽगमप्रतीतेन प्रकारेण मनः प्रवर्त्तमानं 'तुः' विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्वायम्-शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति सूत्रद्वयार्थः ॥ २०-२१ ॥ वाग्गुप्तिमाहसच्चा तहेव मोसा य, सचामोसा तहेव य । चउत्थी असच्चमोसा य, वयगुत्ती चउबिहा ॥२२॥ संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २३ ॥
व्याख्या-अनन्तरव्याख्यातमेव । नवरम्-वाग्गुप्तिरुच्चारयितव्या । वाचिकश्च संरम्भः-परव्यापादनक्षममब्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात् सङ्कल्पशब्दवाच्यः सन् समारम्भ:-परपीडाकरमत्रादिपरावर्त्तनम् , 'आरम्भः' परव्यपरोपणक्षममत्रादिजपनमिति सूत्रद्वयार्थः ।। २२-२३ ॥ कायगुप्तिमाह
ठाणे निसीयणे चेव, तहेव य तुयदृणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥ २४॥ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २५॥
व्याख्या-'स्थाने' ऊर्द्धस्थाने 'निषीदने चैव' प्रतीते, तथैव च त्वग्वर्त्तने शयने 'उल्लङ्घने' गर्तादेरुत्क्रमणे | 'प्रलङ्घने सामान्येन गमने, उभयत्र सूत्रत्वात् सुपो लुक् । इन्द्रियाणां च "जुजणे" त्ति 'योजने' शब्दादिषु व्यापारणे, सर्वत्र वर्तमान इति शेषः ॥ संरम्भ:-अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात् सङ्कल्पशब्दवाच्यं सत् समारम्भ:-परितापकरो मुष्ट्याद्यभिघातः अनयोः समाहारस्तस्मिन् , 'आरम्भे' प्राणिवधात्मनि कार्य प्रवर्त्तमानं | निवर्तयेत् । शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ २४-२५ ॥ सम्प्रति समितिगुत्योः परस्परं विशेषमाह
॥३०४॥
Page #622
--------------------------------------------------------------------------
________________
एयाओ पंच समिईओ, चरणस्स य पवत्तणे। गुत्ती नियत्तणे वुत्ता, असुभत्थेसु य सबसो॥२६॥
व्याख्या-एताः' पञ्च समितयः चरणं-चारित्रं सच्चेष्टेत्यर्थः तस्य प्रवर्त्तने, पूर्वचशब्दस्यैवार्थस्य भिन्नक्रमत्वात् प्रवर्त्तन एव, किमुक्तं भवति ?-सच्चेष्टासु प्रवृत्तावेव समितयः । तथा “गुत्ति" त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः, "असुभत्थेसु" त्ति 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः "सबसो" त्ति सर्वेभ्यः, अपिशब्दात् चरणप्रवर्त्तनेऽपीति सूत्रार्थः ॥ २६ ॥ सम्प्रति अध्ययनार्थमुपसंहरन् एतदाचरणफलमाहएया पवयणमाया, जे सम्मं आयरे मुणी। सोखिप्पं सवसंसारा, विप्पमुचइ पंडिए॥२७॥त्ति बेमि॥ व्याख्या-स्पष्टमेव ॥ २७ ॥
समितिगुप्त्योः परस्परं भेद एतदाचरणफलञ्च।
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां प्रवचनमात्राख्यं चतुर्विशमध्ययनं समाप्तम् ॥
Page #623
--------------------------------------------------------------------------
________________
अथ पञ्चविंशतितमं यज्ञीयाख्यमध्ययनम् ॥
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३०५॥
पञ्चविंशं
यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् ।
व्याख्यातं चतुर्विंशमध्ययनम् । अधुना यज्ञीयाख्यं पञ्चविंशमध्ययनं समारभ्यते, अस्य चाऽयमभिसम्बन्धः'अनन्तराध्ययने प्रवचनमातरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति विजयघोषचरितवर्णनद्वारेण ब्रह्मगुणा उच्यन्ते' इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनाय विजयघोषचरितं लेशतस्तावदुच्यते
वाणारसीए नयरीए दो विप्पा भायरो जमला जयघोस-विजयघोसाभिहाणा आसि । अन्नया जयघोसो ण्हाइउं गंगं गओ, तत्थ पेच्छइ-सप्पेण मंडुक्को गसिज्जइ, सप्पो वि मजारेण अक्कतो, तहा वि सप्पो मंडुकं चिंचियंत खायइ, मज्जारो वि सप्पं चडप्फडंत खायइ । अन्नमन्नघायं पासित्ता-'अहो !!! संसारस्स असारया जो जस्स पहवइ सो तमेत्थ गसइ, कयंतो पुण सबस्स पभवइ, अओ सवं पि गसइ, ता धम्मो चेवेत्थ सबवसणेहिंतो रक्खगों' त्ति चिंतंतो पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समणो जाउ त्ति ॥ साम्प्रतं सूत्रं व्याख्यायते, तच्चेदम्माहणकुलसंभूओ, आसि विप्पो महायसो। जाजाई जमजन्नम्मि, जयघोसे त्ति नामओ ॥१॥ इंदियग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम रीयंते, पत्ते वाणारसिं पुरि ॥२॥ वाणारसीइ बहिया, उज्जाणम्मि मणोरमे । फासुए सेजसंथारे, तत्थ वासमुवागए ॥३॥
व्याख्या-स्पष्टमेव । नवरम्-ब्राह्मणकुलसम्भूतोऽपि जननीजात्यन्यथात्वेन ब्राह्मणो न स्याद् अत आह-विप्रः | "जाजाइ” ति अवश्यं यायजीति यायाजी, क ? इत्याह-यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च
॥३०५॥
Page #624
--------------------------------------------------------------------------
________________
XXX-601-6
पशुमेधादिर्थमयज्ञस्तस्मिन्, गार्हस्थ्याऽपेक्षया चैतदुक्तम् । श्रामण्याऽपेक्षया चेन्द्रियग्रामनिग्राही इत्यादीति सूत्रत्रयार्थः ॥ १-२-३ ॥ तदा च तत्पुरि यद् वर्त्तते यच्चासौ विधत्ते तदाह
४ ॥
अह तेणेव कालेण, पुरीए तत्थ माहणे । विजयघोसे त्ति नामेणं, जन्नं जयति वेयवी ॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवट्ठिए ॥ ५ ॥ व्याख्या - "तेणेव कालेणं" ति तस्मिन्नेव काले शेषं स्पष्टमिति सूत्रद्वयार्थः ॥४-५॥ तत्र च यदसौ याजकः कृतवांस्तदाहसमुवट्ठियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू ! जायाहि अण्णओ ॥ ६ ॥ जे य वेदविऊ विप्पा, जन्नमऽट्ठा य जे दिया। जोइसंगविऊ जे य, जे य धम्माण पारगा ॥ ७ ॥ जे समत्था समुद्धत्तुं परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू ! सबकामियं ॥ ८ ॥ व्याख्या - ये विप्रा जातितः, "जन्नट्ठा य" त्ति यज्ञार्थाश्च' यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते 'द्विजाः' संस्कारापेक्षया द्वितीयजन्मानः, ज्योतिषं - ज्योतिःशास्त्रं अङ्गानि च विदन्ति ये ते ज्योतिषाङ्गविदः, अङ्गत्वेऽपि ज्योतिषः पृथगु पादानं प्राधान्यख्यापकम्, 'धर्माणाम्' उपलक्षणत्वाद् धर्मशास्त्राणां पारगाः, अशेषविद्यास्थानोपलक्षणमेतत् शेषं सुगममिति सूत्रत्रयर्थः ॥ ६-७-८ ॥ एवमुक्तो मुनिः कीदृग् जात: ? किं वा कृतवान् ? इत्याह
१० ॥
सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । नवि रुट्टो नवि तुट्टो, उत्तमट्ठगवेसओ ॥ ९ ॥ नऽण्णटुं पाणहेउं वा, नवि निवारणाय वा । तेसिं विमोक्खणट्टाए, इमं वयणमब्बवी ॥ नवि जाणसि वेदमुहं, नवि जन्नाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं जे समत्था समुद्धतुं परं अप्पाणमेव य । न ते तुमं विजाणासि, अह जाणसि तो भण
॥
॥
११ ॥
१२ ॥
विजयघोष - चरित्रम् ।
Page #625
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
॥ ३०६ ॥
XQXCXX
व्याख्या — उत्तमार्थः- मोक्षस्तद्वेषको मोक्षार्थीत्यर्थः ॥ 'न' नैव अन्नार्थं पानहेतुं वा नापि 'निर्वाहणाय वा वस्त्रादिना यापनार्थमात्मन इति गम्यते, शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ॥ ९-१०-११-१२ ॥ एवमुक्तो मुनिना स किं कृतवान् ? इत्याह
तस्सऽक्खेवपमोक्खं च, अचयंतो तहिं दिओ । सपरिसो पंजलिहोउं, पुच्छई तं महामुनिं ॥ १३ ॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ॥ १४ ॥ जे समत्था समुद्धत्तुं परं अप्पाणमेव य । एयं मे संसयं सवं, साहू ! कहय पुच्छिओ ॥ १५ ॥ व्याख्या – 'तस्य' मुनेः आक्षेपस्य - प्रश्नस्य प्रमोक्षं प्रतिवचनं, 'चः' पूरणे, “अचयंतो” त्ति अशक्नुवन् दातुमिति गम्यते ॥ शेषं सुगममिति सूत्रत्रयर्थः ॥ १३-१४-१५ ॥ इत्थं पृष्टो मुनिराह - अग्गिहुत्तमुहा वेया, जन्नट्टी वेयसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥ जहा चंदं गहाईया, चिते पंजलीउडा । वंदमाणा नर्मसंता, उत्तमं मणहारिणो ॥ अजाणगा जन्नवाई, विजामाहणसंपया । गूढा सज्झायतवसा, भासच्छन्ना इवऽग्गिणो ॥ जो लोए बंभणो वुत्तो अग्गी वा महिओ जहा । सदा कुसलसंदिट्ठ, तं वयं बूम माहणं ॥ जो न सज्जइ आगंतुं, पचयंतो न सोअई । रमए अज्जवयणम्मि, तं वयं बूम माहणं जायरूवं जहामहं निर्द्धतमलपावगं । रागद्दोस भयातीतं तं वयं बूम माहणं ॥ तसपाणे वियाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं
१८ ॥
१९ ॥
॥
२० ॥
२१ ॥
॥
२२ ॥
॥
१६ ॥
१७ ॥
२३ ॥
पञ्चविंशं यज्ञी -
याख्यम
ध्ययनम् ।
विजयघोषचरित्रम् ।
॥ ३०६ ॥
Page #626
--------------------------------------------------------------------------
________________
विजयघोषचरित्रम्।
चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हई अदत्तं जो, तं वयं बूम माहणं ॥ २४ ॥ दिवमाणुस्सतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥२९॥ जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥ २६ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं। असंसत्तं गिहत्थेहिं, तं वयं बूम माहणं ॥२७॥ जहित्ता पुवसंजोगं, नाइसंगे य बंधवे । जो न सजइ एएसुं, तं वयं ब्रूम माहणं ॥(पाठा०) पसुबंधा सबवेया, जटुंच पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥ २८॥ नवि मुंडिएण समणो, न ॐकारेण बंभणो। न मुणी रण्णवासेणं, कुसचीरेण तावसो ॥ २९ ॥ समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होइ, तवेणं होइ तावसो॥३०॥ कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुद्दो होइ उ कम्मुणा ॥३१॥ एए पादुकरे बुद्धे, जेहिं होइ सिणायओ। सबकम्मविणिम्मुकं, तं वयं बूम माहणं ॥ ३२ ॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥३३॥ | व्याख्या-प्रायः स्पष्टान्येव । नवरम्-अग्निहोत्रम्-अग्निकारिका, सा चेह-“कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाXIहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाऽग्निकारिका ॥१॥” इत्यादिरूपा परिगृह्यते, तदेव मुख-प्रधानं येषां तेऽग्निहोत्र
मुखा वेदाः, वेदानां हि दन इव नवनीतम् आरण्यकं प्रधानम् , तत्र च-'सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् । श्रद्धा धृतिरहिंसा च, संवरश्च तथा परः ॥१॥' इति दशप्रकार एव धर्म उक्तः, तदनुसारि चोक्तरूपमेवाग्निहोत्रमिति । तथा यज्ञः-प्रस्तावाद् भावयज्ञः संयमरूपस्तदर्थी 'वेदसा' यागानां 'मुखम्' उपायः, ते हि सत्येव यज्ञार्थिनि
उ०अ०५२
Page #627
--------------------------------------------------------------------------
________________
पञ्चविंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
यज्ञी
न्द्रीया
याख्यमध्ययनम्।
सुखबोधाख्या लघुवृत्तिः ।
विजयघोषचरित्रम् ।
॥३०७॥
प्रवर्त्तन्ते । नक्षत्राणां 'मुखं' प्रधानं चन्द्रः । धर्माणां 'काश्यपः' भगवान् ऋषभदेवः 'मुखम्' उपायः, तस्यैवाऽऽदितस्तत्प्ररूपकत्वात् ॥ काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्र ग्रहादिकाः “पंजलीयड" त्ति कृतप्राञ्जलयः 'वन्दमानाः' स्तुवन्तः 'नमस्यन्तः' नमस्कुर्वन्तः 'उत्तम प्रधानं "मणोहारिणो" त्ति विनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखा इत्युपस्कारः, अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तम् ॥ पञ्चमप्रश्नमधिकृत्याऽऽह-"अजाणग" त्ति अज्ञाः, के ते? यज्ञवादिनो ये भवतः पात्रत्वेनाऽभिमताः, कासाम् ? इत्याह"विजामाहणसंपय" त्ति सुव्यत्ययाद् 'विद्याब्राह्मणसंपदां' विद्याश्च-आरण्यक-ब्रह्माण्डपुराणाख्यधर्मशास्त्रात्मिकाः ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि नि:किञ्चनत्वेन विद्या एव सम्पदः। तथा 'गूढाः' बहिःसंवृतिमन्तः, केन हेतुना ? 'स्वाध्यायतपसा' वेदाध्ययनोपवासादिना, अत एव "भासच्छन्ना इवऽग्गिणो" त्ति भस्मच्छन्नाः अनय इव, ते हि बहिरुपशमभाज आभान्ति अथ चान्तः कषायवत्तया ज्वलिताः, एवं च भवदभिमतब्राह्मणानामात्मपरोद्धरणक्षमत्वं दुरापास्तमिति भावः॥ कस्तर्हि भवदभिप्रायेण ब्राह्मणो यः पात्रम् ? इत्याह-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, सूत्रत्वाच्च सर्वत्र वचनव्यत्ययः, "अग्गी वा महिउ" त्ति 'वेति पूरणे, 'यथेति भिन्नक्रमः, ततो यथाऽग्निः | यत्तदोनित्याऽभिसम्बन्धात् तथा महितः सन् 'सदा सर्वदा, उपसंहारमाह-'कुशलसन्दिष्टं तत्त्वाभिज्ञकथित तं वयं बूमो ब्राह्मणम् ॥ इत उत्तरसूत्रैः कुशलसन्दिष्टस्वरूपमेव ब्राह्मणमाह-यो न 'स्वजति' स्वजनाऽभिष्वङ्गं करोति 'आगंतु' आगत्य स्वजनादिस्थानमिति गम्यते, 'प्रव्रजन्' तत एव स्थानान्तरं गच्छन्न शोचते, रमते 'आर्यवचने' तीर्थद्वचसि ॥ तथा 'जातरूपं' स्वर्णं यथा 'आमृष्टं तेजःप्रकर्षारोपणाय मनःशिलादिना परामृष्टम् , अनेनाऽस्य बाह्यो गुण उक्तः । "निद्धतमलपावगं" ति 'पावकनिर्मातमलं' ज्वलनदग्धकिट्टम् , अनेन चान्तरः। ततो जातरूपवद् बाह्याभ्यन्तरगुणान्वितः,
॥३०७॥
Page #628
--------------------------------------------------------------------------
________________
विजयघोषचरित्रम् ।
अत एव रागाद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण, चशब्दाद् विस्तरेण च, तथा स्थावरान् यो न हिनस्ति 'त्रिविधेन' योगेनेति गम्यते॥"एवमलित्तं कामेहिं" ति 'एवमिति पद्मवदलिप्तः कामैः, तज्जातोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् ॥ "असंसत्तं गिहत्थेसु” त्ति असंसक्तं गृहस्थैः ॥ केचित्-पठन्ति-"जहित्ता पुषसंजोगं, नाइसंगे य बंधवे । जो न सज्जइ एएहिं, वयं बूम माहणं ॥१॥" अत्र च 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसङ्गान्' स्वस्रादिसङ्गान् , चस्य भिन्नक्रमत्वात् 'बान्धवांश्च' भ्रात्रादीन् ॥ स्यादेतद्-वेदाध्ययनं यजनं च भवात् त्रायकमिति तद्योगादेव ब्राह्मणो न तु यथा त्वयोक्त इत्याशङ्कयाह-पशूनां बन्धः-विनाशाय नियमनं यैहेतुभिस्तेऽमी पशुबन्धाः 'सर्ववेदाः' ऋग्वेदादयः, “ज8" ति 'इष्टं' यजनं, 'चः' समुच्चये, 'पापकर्मणा' पापहेतुपशुबन्धाद्यनुष्ठानेन न तं यष्टारं त्रायन्ते भवादिति गम्यते, 'दुःशीलं' दुराचारं यतः कर्माणि 'बलवन्ति' दुर्गतिनयनं प्रति समर्थानि 'इह' वेदाध्ययने यजने च भवन्तीति गम्यते, अतो नैतद्योगाद् ब्राह्मणो भवति, किन्त्वनन्तरोक्तगुण एवेति भावः ॥ अन्यच्च 'न' नैव 'अपिः' पूरणे, मुण्डितेन 'श्रमणः' निर्ग्रन्थः। न ॐकारेणोपलक्षणत्वाद् “ॐ भूर्भुवःस्वः" इत्यादिना ब्राह्मणः। न मुनिः अरण्यवासेन । कुशः-दर्भस्तन्मयं चीवरं कुशचीवरं वल्कलोपलक्षणमेतत् , तेन तापसः॥ कथममी तर्हि भवन्ति ? इत्याह-'समतये'त्यादि ॥ तथा 'कर्मणा' क्रियया ब्राह्मणो भवति । उक्तं हि-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्ब्राह्मणलक्षणम् ॥ १॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः । वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति । शूद्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रेषणादिसम्पादनरूपेण । कर्माभावे हि ब्राह्मणादिव्यपदेशानामसत्तैवेति । ब्राह्मणप्रक्रमे च यच्छेषाभिधानं तद्व्याप्तिदर्शनार्थम् ॥ किमिदं स्वमनीषिकयैवोच्यते ? इत्याह-एतान्' अनन्तरोक्तान् अहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः' सर्वज्ञो यैर्भवति 'स्नातकः' केवली ।
Page #629
--------------------------------------------------------------------------
________________
यत्री
श्रीउत्तरा- ततश्च सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं स्नातकं तत्त्वतो वयं ब्रूमो ब्राह्मणम्॥ सम्प्रत्युपसंहर्तुमाह-एवमित्यादि पञ्चविंशं ध्ययनसूत्रे XI"ते समत्था उ" त्ति इत्यत्र 'तुः' पूरणे, इत्यष्टादशसूत्रार्थः ।। १६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७श्रीनेमिच- २८-२९-३०-३१-३२-३३ ॥ अभिधाय चेदमवस्थितो मुनिः । ततश्च
याख्यमन्द्रीया एवं त संसए छिन्ने. विजयघोसे य माहणे। समुदाय तओ तं तु, जयघोसं महामुणिं ॥३४॥
ध्ययनम् । सुखबोधातुट्टे य विजयघोसे, इणमुदाहु कयंजली। माहणत्तं जहाभूयं, सुट्ट मे उवदंसियं ॥ ३५॥
विजयघोषख्या लघुतुम्भे जइया जण्णाणं, तुब्भे वेयविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा॥३६॥
चरित्रम् । वृत्तिः ।
तुब्भे समत्था उद्धत्तुं, परं अप्पाणमेव य। तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुउत्तमा! ॥३७॥ ॥३०८॥ _व्याख्या-एवम्' उक्तप्रकारेण, 'तुः' वाक्यान्तरोपन्यासे, संशये छिन्ने विजयघोषः, 'चः' पूरणे, ब्राह्मणः
"समुदाय” त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येत्यर्थः, 'ततः' संशयच्छेदानन्तरं तं 'तुः' पूरणे, जयघोष महामुनिम्।। यथैष मम भ्राता किं कृतवान् ? इत्याह-"तुढे"त्यादि। "जइय" त्ति यष्टारः "भिक्खेणं" ति भिक्षाग्रहणेन, | शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३४-३५-३६-३७ ॥ एवं द्विजेनोक्ते मुनिराहन कजं मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया!मा भमिहिसि भयावत्ते,घोरे संसारसागरे॥३८॥ उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ३९ ॥5॥३०८॥ उल्लो सुक्को य दो छूढा, गोलया मट्टियामया।दोऽवि आवडिया कुड्डे,जो उल्लो सोऽत्थलग्गई ॥४०॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उन लग्गंति, जहा से सुक्कगोलए॥४१॥
Page #630
--------------------------------------------------------------------------
________________
व्याख्या-"भयावत्ते" त्ति भयानि-इहलोकभयादीनि आवर्ती इवाऽऽवर्ता यत्र स तथा तस्मिन् । शेषं सुगममिति सूत्रचतुष्टयार्थः ॥ ३८-३९-४०-४१ ॥ यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाहएवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सुच्चा अणुत्तरं ॥ ४२ ।। | व्याख्या-स्पष्टम् ॥ ४२ ॥ अध्ययनार्थमुपसंहरन्ननयोनिःक्रमणफलमाहखवित्ता पुत्वकम्माइं,संजमेण तवेण य। जयघोसविजयघोसा,सिद्धिं पत्ता अणुत्तरं ॥४३॥ ति बेमि॥ व्याख्या स्पष्टमेव ।। ४३ ॥
विजयघोषेण जयघोषान्तिके दीक्षास्वीकरणम् । द्वयोर्मुक्तिः ।
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां यज्ञीयाख्यं पञ्चविंशमध्ययनं समाप्तम् ॥
Page #631
--------------------------------------------------------------------------
________________
पशिं सामाचार्याख्यमध्ययनम् ।
दशविधा यतिसामा
चारी।
श्रीउत्तरा-|
अथ सामाचार्याख्यं षड्विंशमध्ययनम् । ध्ययनसूत्रे श्रीनेमिच
व्याख्यातं पञ्चविंशमध्ययनम् । अधुना सामाचारीनामकं षड़िशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तन्द्रीया राध्ययने ब्रह्मगुणा उक्ताः, तांश्च यतिरेव भवति, तेन चाऽवश्यं सामाचारी विधेया, साऽस्मिन्नभिधीयते' इत्यभिससुखबोधा- म्बन्धागतस्याऽस्याऽऽदिसूत्रम्ख्या लघु- सामायारिं पवक्खामि, सबदुक्खविमुक्खणिं। जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥ वृत्तिः । व्याख्या-सुगमम् ॥ १॥ यथाप्रतिज्ञातमाह
पढमा आवस्सिया नामं, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ ॥३०९॥
पंचमी छंदणा नाम, इच्छाकारो य छट्टओ। सत्तमो मिच्छकारो य, तहक्कारो य अट्ठमो॥३॥ अन्भुट्ठाणं नवमा, दसमा उवसंपया । एसा दसंगा साहूणं, सामायारी पवेइया ॥४॥
व्याख्या-स्पष्टमेव ।। २-३-४ ॥ एनामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाहगमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥५॥ छंदणा दबजाएणं, इच्छकारो असारणे। मिच्छकारो अनिंदाए, तहक्कारो पडिस्सुए ॥६॥ अब्भुवाणं गुरुपूया, अच्छणे उवसंपया । एवं दुपंचसंजुत्ता, सामायारी पवेइया ॥७॥
व्याख्या-'आप्रच्छना' इदमहं कुर्यां न वा इत्येवंरूपा तां स्वयं-आत्मनः करणं-कस्यचित् कार्यस्य निर्वर्त्तनं स्वयंकरणं तस्मिन् , तथा 'परकरणे' अन्यप्रयोजनविधाने 'प्रतिप्रच्छना' गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव
॥३०९॥
Page #632
--------------------------------------------------------------------------
________________
दशविधा यतिसामाचारी।
गुरुम् ॥ 'छन्दना' निमन्त्रणा 'द्रव्यजासेन' द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते । यदुक्तम्-"पुबगहिएण छंदणनिमंतणा होइ अगहिएणं" ति । इच्छाकारः 'सारणे' आत्मनः परस्य वा कृत्यं प्रति प्रवर्सने, तत्राऽऽत्मसारणे, यथा-इच्छाकारेण |युष्मच्चिकीर्षितं कार्यमिदं करोमीति, अन्यसारणे च-मम पात्रलेपनादि इच्छाकारेण कुरुत । 'तथाकारः' इदमित्थमेवेत्यभ्युपगमः, स च 'प्रतिश्रुते' प्रतिश्रवणे गुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमरूपे । 'अभी'त्याभिमुख्येन उत्थानम्उद्यमनमभ्युत्थानं, "गुरुपूय" त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनम् । इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यम् , अत एव नियुक्तिकृता एतत्स्थाने निमन्त्रणैवाऽभिहिता "छंदणा य निमंतण" त्ति । तथा "अच्छणे" त्ति 'आसने प्रक्रमाद् आचार्यान्तरादिसन्निधानावस्थाने 'उपसम्पद्' इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूपा । 'एवम् उक्तप्रकारेण "दुपंचसंजुत्त" त्ति 'द्विपञ्चकसंयुक्ता' दशसंख्यायुता सामाचारी 'प्रवेदिता' कथिता। शेषं स्पष्टमिति सूत्रत्रयार्थः॥ ५-६-७ ॥ एतावता दशविधा सामाचारीमभिधाय ओघसामाचारी विवक्षुरिदमाहपुचिल्लम्मि चउब्भागे, आइच्चम्मि समुहिए। भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं॥८॥ पुच्छिज्जा पंजलिउडो, किं कायवं मए इहं? । इच्छं निओइउं भंते !, वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं, कायवमगिलायओ । सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे ॥१०॥ | व्याख्या-पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते इत्यर्थः, इह च किश्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-बुद्ध्या नभश्चतुर्धा विभिद्यते, तत्र पूर्वदिक्सम्बद्धे किञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समुदेति तदा पादोनपौरुष्यामित्यर्थः, भाण्डमेव 'भाण्डकं' पतगृहाधुपकरणं प्रतिलिख्य वन्दित्वा च ततः' प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादि
ओघसामाचारी।
Page #633
--------------------------------------------------------------------------
________________
श्रीउत्तरा
पइविंश
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
सामाचाख्यिमध्ययनम् ।
OXOXOXOXOXO
यतिदिनकृत्यम् ।
॥३१॥
पृच्छेत् कृतप्राञ्जलिः, यथा-किं कर्त्तव्यं मया 'इह' अस्मिन् समये इति गम्यते । एतदेव व्यनक्ति-"इच्छं" ति इच्छामि | " निओइ" ति नियोजयितुं युष्माभिरात्मानमिति शेषः। 'भंते" ति भदन्त ! वैयावृत्त्ये, वाशब्दो भिन्नक्रमः, ततः स्वाध्याये वा ।। एवं च पृष्ट्वा यत् कृत्यं तदाह-वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद् वैयावृत्त्यम् “अगिलायउ" त्ति अग्लान्यैव, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थः ॥ ८-९-१०॥ इत्थं सकलौघसामाचारीमूलत्वात् प्रतिलेखनायाः कालं सदा विधेयत्वाद् गुरुपारतव्यं चाभिधायौत्सर्गिक दिनकृत्यमाहदिवसस्स चउरो भागे, कुजा भिक्खू वियक्खणो।तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ११ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई। तइयाए भिक्खायरियं, पुणो चउत्थीए सज्झाय॥१२॥
व्याख्या-पष्टमेव । नवरम्-'तओ" त्ति 'ततः' चतुर्भागकरणानन्तरं 'उत्तरगुणान्' स्वाध्यायादीन् ॥ प्रथमां पौरुषी 'स्वाध्यायं' वाचनादिकं कुर्यात् , द्वितीयायां ध्यानं ध्यायेत् , ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वा, अनेकार्थत्वाद् धातूनां कुर्यादिति सूत्रद्वयार्थः॥ ११-१२ ॥ यदुक्तं प्रथमां पौरुषीमिति तत्परिज्ञानार्थमाह
आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥ १३॥ |अंगुलं सत्तरत्तेणं, पक्खेण य दुअंगुलं । वड्डए हायए वा वि, मासेणं चउरंगुलं ॥ १४ ॥ आसाढबहलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य, नायबा ओमरत्ता उ॥१५॥ व्याख्या-'सप्तरात्रेणे'ति दिनाविनाभावित्वाद् रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च
॥३१॥
Page #634
--------------------------------------------------------------------------
________________
यतिदिनकृत्यम्।
| सप्तरात्रेणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षेण व्यङ्गुलवृद्ध्यभिधानात् । अन्यच्च केषुचिद् मासेषु दिनचतुर्दशकेनाऽपि पक्षः
सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न कश्चिद्विरोधः॥केषु पुनर्मासेषु दिनचतुर्दशकेनाऽपि पक्षसम्भव इत्याहXI “ओम” त्ति 'अवमा' न्यूना एकेनेति शेषः, "रत्त" त्ति उपलक्षणत्वादहोरात्रा, एवं चैकैकदिनाऽपहारे दिनचतुर्दश
केनैव कृष्णपक्ष एतेष्विति भावः । शेषं स्पष्टमेवेति सूत्रत्रयार्थः ॥ १३-१४-१५ ॥ इत्थं पौरुषीपरिज्ञानोपायमभिधाय Kalप्राक् प्रतिलेखनाकालत्वेन निर्दिष्टायाः पादोनपौरुष्याः परिज्ञानोपायमाहXजिट्ठामूले आसाढ-सावणे छहिं अंगुलेहिं पडिलेहा। अहहिं बीयतइयम्मि,तइए दस अट्टहिं चउत्थे॥
व्याख्या-'ज्येष्ठामूले' ज्येष्ठे आषाढे श्रावणे षड्भिरङ्गुलैः प्रत्यहं प्रागुद्दिष्टपौरुषीमाने प्रक्षिप्तैरिति गम्यते, 'प्रतिलेखा' प्रतिलेखना, अष्टमिर्द्वितीये, 'त्रिके' तृतीये दशभिः, अष्टाभिश्चतुर्थे त्रिके इति योग इति सूत्रार्थः ॥ १६॥ , पौरुष्याः स्थापना चेयम्
पादोनपौरुष्याः स्थापना चेयम्ज्येष्ठे पद २ अंगुल ४ | मार्गशीर्षे पद ३ अंगुल ८ जेष्ठे पद २ अंगुल १० मार्गशीर्षे पद ४ अंगुल ६ आषाढे पद २ पौषे पद ४
आषाढे पद २ अंगुल ६ | पौषे पद ४ अंगुल १० श्रावणे पद २ अंगुल ४
माघे पद ३ अंगुल ८ श्रावणे पद २ अंगुल १० माघे पद ४ अंगुल ६ भाद्रपदे पद २ अंगुल 6 फाल्गुने पद ३ अंगुल ४ भाद्रपदे पद ३ अंगुल ४ फाल्गुने पद ४ आश्विने पद३ चैने पद ३
आश्विने पद ३ अंगुल ८ । चैत्रे पद ३ अंगुल ८ कात्तिके पद ३ अंगुल ४ वैशाखे पद २ अंगुल ८ कार्तिके पद
वैशाखे पद ३ अंगुल ४ इत्थं दिनकर्त्तव्यमभिधाय रात्रौ यद्विधेयं तदाऽऽहरित्तिं पिचउरोभाए, भिक्खू कुज्जा वियक्खणो। तओ उत्तरगुणे कुज्जा, राइभागेसुचउसु वि॥१७॥
Page #635
--------------------------------------------------------------------------
________________
श्रीउत्तरा- | पढमं पोरिसिं सज्झायं, बिइयं झाणं झियायई । तइयाए निद्दमुक्खं तु, चउत्थी भुज्जो वि सज्झायं १८ ध्ययनसूत्रे व्याख्या - स्पष्टमेव । नवरम् - रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां 'ध्यानं' धर्मध्यानं तृतीयायां श्रीनेमिच- 'निद्रामोक्षं' स्वापं कुर्यादिति सर्वत्र प्रक्रमाद् वृषभापेक्षं चैतत्, सामस्येन तु प्रथमचरमप्रहरजागरणमेव, तथा न्द्रीया चागमः - "सबेसि पढमजामे, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ होइ सन्वेसिं ॥ १ ॥” सुखबोधा- इति सूत्रद्वयार्थः ॥ १७-१८ ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तं यतिकृत्यमाह — ख्या लघुजं नेह जया रत्तिं, नक्खत्तं तम्मि नहचउभाए । संपत्ते विरमेज्जा, सज्झाय पओसकालम्मि ॥ १९ ॥ वृत्तिः । तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसम्मि । वेरत्तियं पि कालं, पडिलेहित्ता मुणी कुज्जा ॥२०॥ व्याख्या---यद् नयति समाप्तिमिति गम्यते, यदा रात्रिं नक्षत्रं तस्मिन् नभश्चतुर्भागे सम्प्राप्ते विरमेत "सज्झाय" त्ति स्वाध्यायात् प्रदोषकाले प्रारब्धादिति शेषः ॥ तस्मिन्नेव नक्षत्रे प्रक्रमात् प्राप्ते "गयण" ति गगने, कीदृशि ? चतुर्भागेन गम्येन सावशेषं चतुर्भागसावशेषं तस्मिन् 'वैरात्रिक' तृतीयम् अपिशब्दात् निजनिजसमये प्रादोषिकादिकं च कालं “पडिलेहित्त" त्ति 'प्रत्युपेक्ष्य' जागर्य मुनिः 'कुर्यात् करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् ॥ इह च प्रथमादिषु नभश्रतुर्भागेषु सम्प्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादयः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रद्वयार्थः ॥ १९-२० ॥ इत्थं सामान्येन दिनरजनिकृत्यमुपदश्ये पुनर्विशेषतस्तदेव दर्शयंस्तावद् दिनकृत्यमाह—
॥ ३११ ॥
CXCXCXCXCXCXCX XOXOXOXOXO
पुविल्लम्मि चउन्भागे, पडिलेहित्ताण भंडयं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमुक्खणं ॥ २१ ॥ पोरिसीए चउभाए, वंदिताण तओ गुरुं । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ २२ ॥ १ "सर्वेषां प्रथमयामो, द्वौ तु वृषभाणामाथी यामौ । तृतीयो भवति गुरूणां चतुर्थको भवति सर्वेषाम् ॥ १ ॥”
षडविंशं
सामाचा
र्याख्यम
ध्ययनम् ।
यति दिन
कृत्यम् ।
॥३११ ॥
Page #636
--------------------------------------------------------------------------
________________
यतिदिनकृत्यम् ।
XOXOXOXOXOXOXOXOXOXOXOXO)
मुहपत्तिं पडिलेहित्ता, पडिलेहिज गोच्छयं । गोच्छगलइयंगुलिओ, वत्थाइं पडिलेहए ॥२३॥ उई थिरं अतुरियं, पुवं ता वत्थमेव पडिलेहे । तो बिइयं पप्फोडे, तइयं च पुणो पमजिजा॥२४॥ अणचावियं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं २५ आरभडा सम्मद्दा, वजेयवा य मोसली तइया। पप्फोडणा चउत्थी, विक्खित्ता वेइया छट्ठा॥२६॥ पसिढिल-पलंब-लोला, एगामोसा अणेगरूवधुणा। कुणइ पमाणि पमायं, संकिए गणणोवगंकुजा॥ अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥२८॥ पडिलेहणं कुणतो, मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा २९ पुढवी आउक्काए, तेऊ-वाऊ-वणस्सइ-तसाणं । पडिलेहणापमत्तो, छहं पि विराहओ होइ॥३०॥ तइयाए पोरिसीए, भत्तं पाणं गवेसए । छहं अण्णयरागम्मि, कारणम्मि समुट्ठिए ॥३१॥ वेयणवेयावचे, इरियट्ठाए य संजमहाए । तह पाणवत्तियाए, छ8 पुण धम्मचिंताए ॥३२॥ निग्गंथो धिइमंतो, निग्गंथी विन करिज छहिं चेव । ठाणेहिं तु इमेहिं, अणइक्कमणाय से होइ॥३३॥ आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसुं । पाणिदयातवहेउं, सरीरवुच्छेयणट्ठाए॥३४॥ अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ॥३५॥ चउत्थीए पोरिसीए, निक्खिवित्ताण भायणं । सज्झायं च तओ कुज्जा, सबभावविभावणं ॥३६॥ पोरिसीए चउभाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३७॥ पासवणुचारभूमिं च, पडिलेहिज्ज जयं जई।
XXXXXXXXXXXXX
Page #637
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पइविशं सामाचाख्यिमध्ययनम् ।
यतिदिनकृत्यम्।
॥३१२॥
व्याख्या-सूत्रद्वयं व्याख्यातप्रायमेव । नवरम् -'पूर्वस्मिंश्चतुर्भागे' प्रथमपौरुषीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य 'भाण्डकं' वर्षाकल्पादिकं आदित्योदयसमय इति शेषः ॥ द्वितीयसूत्रे पौरुष्याश्चतुर्थभागे अवशिष्यमाण इति गम्यते, अप्रतिक्रम्य कालस्य चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् ॥ प्रतिलेखनाविधिमेवाह-मुखवस्त्रिका प्रतिलेख्य प्रतिलेखयेत् 'गोच्छक पात्रकोपरिवर्त्यपकरणम्, ततश्च "गोच्छगलइयंगलिउ" त्ति प्राकृतत्वाद् अङ्गलिलातगोच्छकः 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात् प्रमार्जयेदित्यर्थः ॥ इत्थं तथावस्थितान्येव पटलकानि गोच्छकेन प्रमृज्य पुनर्यत् कुर्यात् तदाऽऽह-'ऊर्द्ध' कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकः, वस्त्रतस्तिर्यप्रसारितवस्त्रः, 'स्थिरं' | दृढग्रहणेन 'अत्वरितम्' अद्रुतं यथा भवत्येवं 'पूर्व प्रथमं "ता" इति तावत् 'वस्त्रं' पटलकरूपं जातावेकवचनम् , पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् । एवशब्दो भिन्नक्रमः, ततः प्रत्युपेक्षेतैव आरतः परतश्चैव निरीक्षेतैव न तु प्रस्फोटयेत् , तत्र च यदि जन्तून् पश्यति ततो | यतनयाऽन्यत्र सङ्कामयति, तदर्शने च "तो" इति 'ततः' प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्-यदुत प्रस्फोटयेत् , तृतीयं च पुनरिदं कुर्यात्-यदुत 'प्रमृज्यात्' प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान प्राणिनः प्रमृज्यादित्यर्थः ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्येद् वा ? इत्याह-'अनर्तितं' वस्त्रं वपुर्वा यथा नर्तितं न भवति, 'अवलितं' यथाऽऽत्मनो वस्त्रस्य |च वलितं-मोटनं न भवति, 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा अननुबन्धि, कोऽर्थः ? अलक्ष्यमाणविभागं यथा न भवति, "अमोसलिं" ति सूत्रत्वादामर्शवत् तिर्यगूर्वमधो वा कुड्यादिपरामर्शवद् यथा न भवति तथा, किम् ? इत्याह-"छप्पुरिम” त्ति षट् पूर्वाः-पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट्पूर्वाः, नव 'खोटकाः' प्रस्फोटनरूपाः कर्त्तव्या इति शेषः, पाणी प्राणिनां-कुन्थ्वादीनां विशोधनं त्रिक
XXXX
॥३१२॥
Page #638
--------------------------------------------------------------------------
________________
यतिदिनकृत्यम्।
त्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं कर्त्तव्यम् ॥ प्रतिलेखनादोषपरिहारार्थमाह-'आरभटा' विपरीतकरणमुच्यते, त्वरितं वा अन्यान्यवस्त्रग्रहणेनाऽसौ भवेत् , उक्तं हि-"वितहकरणमारभडा तुरियं वा अन्नमनगहणेण"। | सम्मर्दनं सम्मर्दा रूढित्वात् स्त्रीलिङ्गता, वस्त्रान्तःकोणसश्चलनम् , उपधेर्वा उपरि निषदनम् , उक्तश्च-अंतो व होज |कोणा निसियण तत्थेव सम्मदा" वर्जयितव्येति सर्वत्र सम्बध्यते । 'चः' पूरणे, "मोसलि" त्ति तिर्यगूलमधो वा घट्टना तृतीया। 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमीति गम्यते, रूढित्वाच्च स्त्रीलिङ्गता, सा च प्रत्युपेक्षितवस्त्रस्याऽन्यत्राऽप्रत्युपेक्षिते क्षेपणं प्रत्युपेक्षमाणो वा वस्त्राञ्चलं यदूर्व क्षिपति । वेदिका "छ?" त्ति षष्ठी, अत्र सम्प्रदायः- वेइया पंचविहा पन्नत्ता, तं जहा-उड्डवेइया, अहोवेइया, तिरियवेइया, उ#ओवेश्या, एगेओवेइया । तत्थ उडवेइया-उवरिं जण्णुगाणं हत्थे काऊणं पडिलेहेइ, अहोवेइया-अहोजण्णुगाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया-संडासयाणं मज्झेणं हत्थे नेऊण पडिलेहेइ, उभओवेइया-बाहाणं अंतरे दो वि जाणुगा काऊण पडिलेहेइ, एगओवेइया-एगं जण्णुगं बाहाणं अंतरे काऊण पडिलेहेई"। एवमेते दोषाः प्रतिलेखनायां परिहर्त्तव्याः ॥ तथा प्रशिथिलं नाम दोषः-यदृढम् अनिरायतं वा वस्त्रं गृह्यते । प्रलम्बः-यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोल:-भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः। एकामर्शनं एकामा प्राग्वत स्त्रीलिङ्गता, मध्ये गृहीत्वा प्रणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणमाकर्षणम् । "अणेगरूबधण" त्ति अनेकरूपा
"वितथकरणं आरभटा त्वरितं वा अन्याऽन्यग्रहणेन"। २ "अन्तर्वा भवेयुः कोणा निषीदनं तत्रैव सम्म"। ३ "वेदिका पञ्चविधा प्रज्ञप्ता, तद्यथा-अर्यवेदिका अधोवेदिका तिर्यग्वेदिका उभयतोवेदिका एकतोवेदिका, तनोववेदिका-उपरि जानुनोहस्ती कृत्वा प्रतिलेखयति, अधोवेदिका-अधो जाम्बोईस्ती कृत्वा प्रतिलेखयति, तिर्यग्वेदिका-संदंशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखयति, उभयतोवेदिका-बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति, एकतोवेदिका-एकं जानु बाह्वोरन्तरे कृत्वा प्रतिलेखयति"।
XOXOXOXOXOXOXOXOXOXOXOXE
उ०अ०५३
Page #639
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
षविशं सामाचाख्यिमध्ययनम् ।
यतिदिनकृत्यम् ।
॥३१३॥
XEXOXOXOXOXOXOXOXOXOXOXO
चासौ सङ्ख्यात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो वा धूनना च-कम्पना अनेकरूपधूनना । तथा यत् करोति 'प्रमाणे' प्रस्फोटनादिसयालक्षणे प्रमादं यच्च 'शङ्किते' प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणना-अङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसङ्ख्यात्मिका तामुपगच्छति गणनोपगं यथा भवत्येवं गम्यमानत्वात् प्रस्फोटनादि कुर्यात् सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योजनीया । एवं चानन्तरोक्तदोषैरन्विता सदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥
साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात् सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह-"अणूणाइरित्त" त्ति * ऊना चासावतिरिक्ता चोनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा, इह च न्यूनताधिक्ये प्रस्फोटनाप्रमार्जनवेलां चाश्रित्य -
वाच्ये, यत उक्तम्-"खोडणपमजवेलासु चेव ऊणाहिया मुणेयवा" । "अविवचास" त्ति विविधो व्यत्यासः-विपर्यासो यस्यां सा विव्यत्यासा न तथा 'अविव्यत्यासा' पुरुषोपधिविपर्यासरहिता कर्त्तव्येति शेषः । अत्र च त्रिभिर्विशेषणपदैरष्टा भङ्गाः सूचिता भवन्ति । स्थापना चेयम्-[sss | 1ss | 51s | ||5| ss111 snm| तेषु च कः शुद्धः? को | वाऽशुद्धः? इत्याह-'प्रथमं पदम्' आद्यभङ्गकरूपं प्रशस्तम्, शेषाणि तु अप्रशस्तानि ।। निर्दोषामप्येनां कुर्वता यत् परिहर्त्तव्यं तत् काकोपदेष्टुमाह-"पडिलेहे"त्यादि वाचयति अन्यं स्वयं 'प्रतीच्छति' वा आलापादिकं गृह्णाति य इति गम्यते ॥ स किम् ? इत्याह-"पुढवी"त्यादि स्पष्टम् । नवरं षटायविराधक एवम्-प्रमत्तो हि कुम्भकारशालादौ || स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्र चावश्यं वायुरिति पण्णामपि विराधना । तदनेन प्रतिलेखनाकाले हिंसाहेतुत्वाद् मिथः कथादीनां परिहार्यत्वमुक्तम् , इत्थं प्रथमपौरुषीकृत्यमुक्तम् । द्वितीयपौरुषीकृत्यम् "बीए झाणं झियायई" इत्यनेनोक्तमेव । उभयं चैतदवश्यं कर्त्तव्यम् । अतस्तृतीयपौरुषीकृत्यमप्येवम् उत कारण एवोत्पन्ने ? इत्याशङ्कयाह-"तइए" इत्यादि सुगमम् । नवरम्-औत्सर्गिकमेव तृतीयपौरुषीभक्त
यस्यां सावि
॥३१३॥
Page #640
--------------------------------------------------------------------------
________________
यतिदिनकृत्यम् ।
| पानगवेषणम्, अन्यथा स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणम् , तथा चाह-'सइकाले चरे भिक्खु" ति॥ तान्येव षट् कारणान्याह-"वेयण" त्ति सुब्लोपाद् वेदनाशब्दस्य चोपलक्षणत्वात् क्षुत्पिपासावेदनोपशमनाय, तथा "वेयावचे" त्ति वैयावृत्त्याय, तथा 'ईये ति ईर्यासमितिः सैव ह्यर्थस्तस्मै, 'चः समुच्चये, तथा संयमार्थाय, तथा "पाणवत्तियाए” त्ति 'प्राणप्रत्यय' जीवितनिमित्तम् , अविधिना ह्यात्मनोऽपि प्राणोपक्रमणे हिंसा स्यात् , षष्ठं पुनरिदं कारणम्यदुत 'धर्मचिन्तायै धर्मध्यानचिन्तायै भक्तपानं गवेषयेदिति सर्वत्राऽनुवर्तते ॥ आह-एतत्कारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुताऽन्यथा? इत्याह-"निग्गंथे"त्यादि सुगमम् , नवरम्-किमिति न कुर्यात् ? इत्याह-"अणइक्कमणाइ" ति सूत्रत्वाद् 'अनतिक्रमण' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् "से" तस्य निर्ग्रन्थादेर्भवति, अन्यथा तदतिक्रमणसम्भवात् ॥ षट् स्थानान्याह-'आतङ्के ज्वरादौ 'उपसर्गे' दिव्यादौ सति, उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा-सहनं तया, ब्रह्मचर्यगुप्तिषु विषये, तथा "पाणिदयातवहे" ति 'प्राणिदयाहेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै, तपः-चतुर्थादि तद्धेतोच, तथा शरीरव्यवच्छेदनार्थ उचितकालेऽनशनं कुर्वन् भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्र पर्यटेत् ? इत्याह-अपगतशेषमपशेषं समस्तमित्यर्थः 'भाण्डकम्' उपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति गम्यते, ततः प्रतिलेखयेत्, उपलक्षणत्वाचाऽस्य तदाऽऽदाय | 'परम्' उत्कृष्टम् अर्द्धयोजनमाश्रित्य ल्यबलोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि स्यात्, विहरत्यस्मिन् प्रदेशे इति विहारस्तं 'विहरेत्' चरेत् मुनिः॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत् कुर्यात् तदाह-"चउत्थी'त्यादि 'निक्षिप्य' प्रत्युपेक्षणापूर्वकं बद्धा ॥ पौरुष्याः प्रक्रमात् चतुर्थ्याश्चतुर्भागे शेष इति गम्यते ॥ "पासवणुच्चार। १ सत्काले चरेद् भिक्षुः ।
Page #641
--------------------------------------------------------------------------
________________
पइविंशं
सामाचाख्यिमध्ययनम् । यतिरात्रिकृत्यम् ।
श्रीउत्तरा- भूमिं च" त्ति चशब्दात् कालभूमि "जयं" ति 'यतम्' आरम्भादुपरतं यथा भवति, शेषं स्पष्टमिति सार्द्धसप्तदशध्ययनसूत्रे सूत्रार्थः ॥ २१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७ ॥ इत्थं विशेषतो दिनकृत्यश्रीनेमिच
मभिधाय रात्रिकृत्यमाहन्द्रीया
काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ ३८ ॥ सखबोधा-Xदेसियं च अईयारं, चिंतिज अणुपुचसो । नाणम्मि दंसणे चेव, चरित्तम्मि तहेव य ॥ ३९ ॥ ख्या लघु
पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज्ज जहक्कमं ॥४०॥ वृत्तिः ।
पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरूं। काउस्सग्गंतओ कुज्जा, सव्वदुक्खविमुक्खणं ॥४१॥
सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरूं। थुइमंगलंच काऊणं, कालं संपडिलेहए॥४२॥ ॥३१४॥ | पढमं पोरिसिं सज्झायं,बीयं झाणं झियायइ। तइयाए निद्दमुक्खं तु, चउत्थी भुज्जो वि सज्झायं॥४३॥
पोरिसीए चउत्थीए, कालं तु पडिलेहिया। सज्झायं तु तओ कुज्जा, अबोहंतो असंजए ॥ ४४ ॥1 पोरिसीए चउभाए, वंदित्ताणं तओ गुरुं । पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ॥४५॥ आगए कायवुस्सग्गे, सबदुक्खविमुक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ ४६॥ राईयं च अईयारं, चिंतिज अणुपुत्वसो। नाणम्मि दसणम्मि य, चरित्तम्मि तवम्मि य ॥४७॥ पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज्ज जहक्कम ॥४८॥ पडिकमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कज्जा, सबदुक्खविमुक्खणं ॥४९॥ किं तवं पडिवजामि', एवं तत्थ विचिंतए। काउस्सग्गं तु पारित्ता, करिजा जिणसंथवं ॥५०॥
॥३१४॥
Page #642
--------------------------------------------------------------------------
________________
यतिरात्रिकृत्यम् ।
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं। तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५१॥ - व्याख्या-"तउ" त्ति ततः' प्रस्रवणादिभूमिप्रतिलेखनानन्तरम् प्रतिक्रम्य 'निःशल्यः' मायादिशल्यरहितः, सूचकत्वात् सूत्रस्य वन्दनकपूर्वकं क्षमयित्वा च वन्दित्वा ततो गुरुं 'कायोत्सर्ग' चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयलक्षणं जातावेकवचनम् ।। "थुइमंगलं च काऊणं" ति 'स्तुतिमङ्गलं' स्तुतित्रयरूपं कृत्वा कालं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्ति उपलक्षणत्वाद् गृह्णाति च ॥ "पढममि"त्यादि गतमेव । नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरु| भिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।। कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यात् ? इत्याह-पौरुष्यां चतुध्या 'कालं'।
वैरात्रिकं 'तुः' पूरणे, 'प्रत्युपेक्ष्य' प्रतिजागर्य प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्याद् 'अबोधयन्' अनुत्थापयन् | असंयतान् । 'पौरुष्याः' प्रक्रमात् चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य 'कालं' प्राभातिकं तुशब्दो वक्ष्यमाणविशेषद्योतकः “पडिलेहए" त्ति 'प्रत्युपेक्षेत' प्राग्वद् गृह्णीयाच्च । इह च साक्षात् प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात् । अत्र च सम्प्रदाय:-"ताहे गुरू उद्वित्ता गुणंति जाव चरिमो जामो पत्तो, चरिमे जामे सन्चे उद्वित्ता वेरत्तिय घेत्तुं सज्झायं करेंति ताहे गुरू सुवंति, पत्ते पाभाइए काले जो पाभायं कालं घेच्छिति सो कालस्स पडिक्कमिउं पाभाइयं कालं गेण्हइ, सेसा कालवेलाए कालस्स पडिकमंति, तओ आवस्यं कुणंति"। मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम् , अन्यथा झुत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ जघन्येनैकोऽप्यनुज्ञात एव, यत उक्तम्-'कालचउकं उकोसएण, जहन्नओ तिन्नि हुति बोधवा ।
"तदा गरव उत्थाय गुणयम्ति यावत् चरमोथामःप्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिकं गृहीत्वा स्वाध्यायं कुर्वन्ति तदा गुरवः स्वपन्ति, प्राप्ते प्राभातिके काले यः प्राभातिकं कालं प्रहीष्यति स कालस्य प्रतिक्रम्य प्राभातिकं कालं गृहाति, शेषाः कालवेलायां कालस्य प्रतिक्राम्यन्ति, तत आवश्यकं कुर्वन्ति" । २ "कालचतुष्कं उत्कृष्टेन जघन्यतः त्रयो भवन्ति बोद्धण्याः । द्वितीयपदे द्विकं तु, मायामदविप्रमुक्तानाम् ॥१॥"
Page #643
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३१५॥
बीयपयम्मि दुगं तु, मायामथविप्पमुक्काणं ॥ १॥" अत्र च तुशब्दादेकस्याऽप्यनुज्ञा, तथा च चूर्णिकारः - "एवं अमायाविणो तिन्नि दो वा अगिण्हंतस्स एक्को भवई” ॥ 'आगते' प्राप्ते 'कायव्युत्सर्गे' उपचारात् कायव्युत्सर्गसमये शेषं प्राग्वत् । यश्चेह कायोत्सर्गस्य सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्याऽत्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तम् — “कोउस्सग्गे जह सुट्टियस्स भज्जंति अंगमंगाई । इय भिंदंति मुणिवरा, अट्टविहं कम्मसंघायं ॥ १॥" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्ध्यर्थं कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतीचारश्चिन्त्यते, तथा चाह— रात्रौ भवं रात्रिकं, 'चः ' पूरणे, अतीचारं चिन्तयेत् "अणुपुवसो" त्ति 'आनुपूर्व्या' क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद् वीर्ये च । शेषकायोत्सर्गेषु चतुर्विंशतिस्तव चिन्तनं प्रतीतमिति नोक्तम् ॥ ततश्च " पारिए" सूत्रत्रयं प्रतीतमेव । तृतीयसूत्रोत्तरार्द्धात्तार्थानुवादतः सामाचारीविशेषमाह - " पारिए" त्यादि प्राग्वत् । नवरम् — यो यथाशक्ति चिन्तितं प्रतिपद्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपम्, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयम् । आह च - " वंदित्तुं निवेयंति कालं तो चेइयाई जइ अत्थि” त्ति, इति सार्धत्रयोदशसूत्रार्थः ॥ ३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१ ॥ अध्ययनार्थमुपसंहरन्नाह
एसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥ ५२॥ ति बेमि ॥ व्याख्या - सुगममेव ॥
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययन सूत्रलघुटीकायां सुखबोधायां सामाचार्याख्यं षड्विंशमध्ययनं समाप्तम् ॥
१ "एवं अमायाविनस्त्रीन् द्वौ वा अगृह्णत एको भवति" । २ “कायोत्सर्गे यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवराः, अष्टविधं कर्मसङ्घातम् ॥ १ ॥" ३ " वन्दित्वा निवेदयन्ति कालं ततश्चेत्यानि यदि सन्ति” इति ।
षडविंशं सामाचा
र्याख्यम
ध्ययनम् ।
यतिरात्रि
कृत्यम् ।
॥३१५॥
Page #644
--------------------------------------------------------------------------
________________
अथ खलुकीयाख्यं सप्तविंशमध्ययनम् ।
सुशिष्यस्वरूपम् ।
व्याख्यातं षार्डशमध्ययनम् । सम्प्रति खलुङ्कीयाख्यं सप्तविंशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने सामाचारी प्रतिपादिता, सा चाऽशठतयैव पालयितुं शक्या, साऽपि तद्विपक्षभूतशठतापरिहारेणैव भवतीत्यतो
दृष्टान्ततः शठतास्वरूपं निरूप्यते' इत्यनेन सम्बन्धेनाऽऽयातस्याऽस्याऽऽदिसूत्रम्X थेरे गणहरे गग्गे, मुणी आसि विसारए । आइन्ने गणिभावम्मि, समाहिं पडिसंधए ॥१॥ ___ व्याख्या-धर्मे अस्थिरान स्थिरीकरोतीति स्थविरः गणं-गुणसमूहं धारयति-आत्मन्यवस्थापयतीति गणधरःगर्ग:' गर्गनामा मुणति-प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः 'आसीत्' अभूत् 'विशारदः सर्वशास्त्रेषु कुशल: 'आकीर्णः' आचार्यगुणैर्व्याप्तः 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाधि' चित्तसमाधानरूपं 'प्रतिसन्धत्ते' कुशिष्यैस्रोटितमपि सङ्घट्टयति आत्मन इति गम्यत इति सूत्रार्थः॥ १॥ स च समाधि सन्दधद् यत्
परिभावयति तदाऽऽहall वहणे वहमाणस्स, कंतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥२॥
व्याख्या-'वहने' शकटादौ "वहमाणस्स" त्ति अन्तर्भावितण्यर्थतया वाहयमानस्य अर्थात् पामरादेः उत्तरत्र खलुङ्कग्रहणाद् इह विनीतगवादिमिति गम्यते, कान्तारम् 'अतिवर्तते' सुखातिवर्तितया स्वयमेवाऽतिक्रामतीति दृष्टान्तः । उपनयमाह-योगे' संयमव्यापारे 'वाहयमानस्य' प्रवर्त्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारः 'अतिवर्त्तते' प्राग्वत्
Page #645
--------------------------------------------------------------------------
________________
सप्तविंशं खलुङ्गीयाख्यम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ध्ययनम्।
कुशिष्यस्वरूपम् ।
॥३१६॥
FoXXXXXXXXXXXX
स्वयमेवाऽतिक्रामति, तद्विनीततादर्शनाद् आत्मनो विशेषतः समाधिसम्भवादिति भावः ॥ २॥ इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतस्वरूपं परिभाव्य स एव अविनीतस्वरूपं यथा परिभावयति तथाऽऽहखलुंके जो उ जोएइ, विहम्माणो किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भजई ॥३॥ एग डसइ पुच्छम्मि, एगं विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्टिओ ॥४॥ एगो पडइ पासेणं, निवेसइ निविजई । उकुद्दइ उप्फिडई, सढे बालगवी वए ॥५॥ माई मुद्धण पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥६॥ छिन्नाले छिंदई सिल्लिं, दुईते भंजई जुगं । से वि य सुस्सुयाइत्ता, उज्जुहित्ता पलायई ॥७॥ खलुंका जारिसा जुज्जा, दुस्सीसा विहु तारिसा। जोइया धम्मजाणम्मि, भजंति धिइदुबला ॥८॥ इड्डीगारविए एगे, एगित्थ रसगारवे । सायागारविए एगे, ऐगे सुचिरकोहणे ॥९॥ भिक्खालसिए एगे,एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मी, हेऊहिं कारणेहि य ॥१०॥ सो वि अंतरभासिल्लो, दोसमेव पकुव्बई। आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥ नसा मम वियाणाइ, नवि सामज्झ दाहिई। निग्गया होहि पन्ने, साहू अन्नोऽत्थ वच्चउ ॥१२॥ पेसिया पलिउंचंति, ते परियंति समंतओ। रायविट्टि व मनता, करेंति भिउडिं मुहे ॥१३॥ वाइयासंगहिया चेव, भत्तपाणेण पोसिया। जायपक्खा जहाहंसा, पक्कमति दिसोदिसि ॥१४॥
व्याख्या-'खलुकान्' गलिवृषभान यः 'तुः' विशेषणे योजयति वहने इति प्रक्रमः । स किम् ? इत्याह-"विहम्माणो" त्ति सूत्रत्वात् 'विध्यमानः' ताडयन् क्लिश्यति, अत एवाऽसमाधि वेदयते, 'तोत्रकश्च' प्राजनकः "से" इति
XoxoxoxoXOXOXOXOXoxoxoxoxo
॥३१६॥
Page #646
--------------------------------------------------------------------------
________________
कुशिष्य
स्वरूपम् ।
| 'तस्य' खलुकयोजयितुर्भज्यते ॥ ततश्चाऽतिरुष्टः सन् स यत् करोति तदाऽऽह-एक 'दशति' दशनैर्भक्षयति पुच्छे, एक 'विध्यति' आरया तुदति 'अभीक्ष्णं' पुनः पुनः । अथ ते किं कुर्वन्ति ? इत्याह-एको भनक्ति समिलाम् , एक उत्पथप्रस्थितो भवतीति शेषः ॥ एकः पतति पार्श्वन, 'निविशति' उपविशति, "निविज्जइ" त्ति शेते, 'उत्कूर्दति' ऊर्द्ध गच्छति, "उप्फिडइ"त्ति मण्डूकवत् प्लवते, शठो 'बालगवीम्' अवृद्धां गां “वए" त्ति 'ब्रजेत् तदभिमुखं धावेत् , एक इति सर्वत्र गम्यते ॥ मायी 'मूर्धा' मस्तकेन पतति, क्रुद्धः सन् 'गच्छति प्रतिपथं' पश्चाद्वलति, 'मृतलक्ष्येण' मृतव्याजेन तिष्ठति, कथञ्चित् प्रवणीकृतोऽपि 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीत्यर्थः ॥ छिन्नालः' तथाविधदुष्टजातिः! छिन्नत्ति 'सिल्लिं' रजम् , दुर्दान्तो भनक्ति युगम् , सोऽपि च युगं भक्त्वा "सुस्सुयाइत्त" त्ति सूत्कारान् कृत्वा "उजुहित्त" ति प्रेर्य स्वामिनं पलायते इति गम्यते ॥ इत्थं दृष्टान्तं परिभाव्य दार्टान्तिकं यथा भावयत्यसौ तथाऽऽह-खलुका यादृशा | 'योज्याः' योजनीया दुःशिष्या अपि तादृशा एव 'हुः' एवकारार्थः अनुयोज्याः, किमिति ? यतो योजिता धर्मयाने भज्यन्ते धृतिदुर्बलाः ॥ धृतिदुर्बलत्वमेव भावयितुमाह-ऋद्ध्या गौरवं-ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणमित्यात्मकबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्त्तते एकः, एकः 'अति दुःशिष्याधिकारे रसेषु-मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते, सातगौरविक एकः सुखप्रतिबद्धोऽसौ अप्रतिबद्धविहारादौ न प्रवर्त्तते, एकः सुचिरक्रोधनो दीर्घरोषतयैव न कृत्येषु प्रवर्त्तते ॥ 'भिक्षालस्थिकः' भिक्षालस्यवान् |एको न विहर्तुमिच्छति, एकोऽपमानभीरुः भिक्षा भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमिच्छति, 'स्तब्धः' अहङ्कारवान् न निजकुग्रहान्नमयितुं शक्य एक इति प्रक्रमः । 'एकं च' दुःशिष्यं “अणुसासम्मि" त्ति अनुशास्मि अहं हेतुभिः कार-1 णैश्च' उक्तस्वरूपैः ॥ 'सोऽपि' 'अनुशिष्यमाणः अन्तरभाषावान् ‘दोषमेव' अपराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि |
Page #647
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३१७॥
तद्विच्छेदमिति भावः, आचार्याणां सतामस्माकं 'तदि' ति अनुशिष्ट्यभिधायकं वचनं प्रतिकूलयति अभीक्ष्णम् ॥ यथा प्रतिकूलयति तथाऽऽह — न सा मां विजानाति, किमुक्तं भवति ? — कदाचिदस्माभिरमुकस्याः श्राविकायाः गृहात् पथ्यादि ग्लानाद्यर्थमानीयतामित्युक्तोऽपि वक्रोत्तरमाह — 'न सा मां जानाति, 'न वे'ति नैव मह्यं दास्यति, यदि वा निर्गता गृहात् सा भविष्यतीति मन्ये' इति वक्ति, अथवा 'साधुरन्यो 'अत्र' प्रयोजने व्रजतु किमहमेवैकः साधुरस्मि ?' इत्यभिधत्ते । अन्यच्च-प्रेषिताः क्वचित् प्रयोजने "पलिउंचंति” त्ति तत्प्रयोजनाऽनिष्पादने पृष्टाः सन्तः 'अपह्नुवते' क्व वयमुक्ताः ?, गता वा तत्र वयं न त्वसौ दृष्टेति 'ते' कुशिष्याः 'परियन्ति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु न गुरुसन्निधावासते, मा कदाचिदेतेषां किञ्चित् कृत्यं भविष्यतीति । कथञ्चित् कर्त्तुं प्रवृत्तौ च राजवेष्टिमिव मन्यमाना कुर्वन्ति भ्रुकुटिं मुखे, तदन्य| वपुर्विकारोपलक्षणमेतत् || अपरख – 'वाचिताः' सूत्रं पाठिताः उपलक्षणत्वात् तदर्थं प्राहिताः 'सङ्गृहीताः' परिग्रहे कृताः चशब्दाद् दीक्षिताः स्वयमिति गम्यते 'एवे 'ति पूरणे, भक्तपानेन पोषिताः, तथाऽपि जातपक्षा यथा हंसाः तथैतेऽपि प्रक्रामन्ति "दिसोदिसिं" ति दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां | भूयस्त्वख्यापनार्थमिति सूत्रद्वादशकार्थः ॥ ३-४-५-६-७-८-९-१०-११-१२-१३-१४ ॥ इत्थं कुशिष्यस्वरूपं परिभाव्य तैरेव प्रापितकुमासमाधिर्यदसावचेष्टत तदाह
अह सारही विचिंतेइ, खलुंकेहिं समागओ । किं मज्झ दुट्ठसीसेहिं ?, अप्पा मे अवसीअई ॥ १५ ॥ जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिहई तवं ॥ १६ ॥
व्याख्या- 'अथे 'ति पूर्ववर्णितचिन्ताऽनन्तरं सारथिरिव सारथिः धर्मयान इति प्रक्रमः, गर्गाचार्यः विचिन्तयति खलुङ्खैरिव 'खलुङ्खैः' कुशिष्यैः 'समागतः ' संयुक्तः, 'किं ?' न किश्चिद् मम प्रयोजनं सिध्यतीति गम्यते दुष्टशिष्यैः
सप्तविंशं खलुकी
याख्यम
ध्ययनम् ।
कुशिष्य
स्वरूपम् ।
| ॥३१७॥
Page #648
--------------------------------------------------------------------------
________________
कुशिष्यत्यागः।
ग्रक्रमात् प्रेरितैः, केवलमात्मा मे अवसीदति, एतत्प्रेरणाव्यग्रतया स्वकृत्यहानेः तद्वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ अथैतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह-यादृशा मम शिष्याः 'तुः' पूरणे, तादृशा गलिगर्दभा यदि परमिति गम्यते, गर्दभग्रहणम् अतिकुत्साख्यापकम् , ते हि स्वरूपतोऽपि अतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति न तु तदन्तरालसम्भव इति भावः। यतश्चैवम् अतो गलिगर्दभानिव 'गलिगर्दभान्' दुःशिष्यान् त्यक्त्वा दृढं परिगृहाति गर्गनामा 'तपः' अनशनादीति सूत्रद्वयार्थः॥ १५-१६॥ एतदेवाहमिउमद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरई महिं महप्पा, सीलभूएण अप्पण॥१७॥त्ति बेमि ॥
व्याख्या-मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसम्पन्नः' अन्तःकरणतोऽपि तादृगेव, 'गम्भीरः' अलब्धमध्यः 'सुसमाहितः' सुष्टु समाधिमान् विहरति महीं महात्मा 'शीलभूतेन' चारित्रप्राप्तेन आत्मना उपलक्षितः। यतश्चैवं खलुकताऽऽत्मनो गुरूणां चेहैव दोषहेतुः अतस्तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ।। १७ । 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखयोधायां खलुङ्कीयाख्यं सप्तविंशमध्ययनं समाप्तम् ॥
Page #649
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गति
॥३१८॥
अथ अष्टाविंशं मोक्षमार्गीयाख्यमध्ययनम् ।
अष्टाविंशं
मोक्षमार्गी__ व्याख्यातं सप्तविंशमध्ययनम् । अधुनामोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्यय- याख्यमनेऽशठतोक्ता, तब्यवस्थितस्य मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्यादिसूत्रम्- ध्ययनम् । | मोक्खमग्गगई तचं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥
मोक्षमार्गव्याख्या-मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्गः-ज्ञानादिरूपो यो मोक्षमार्गस्तेन गतिः-सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यते, "तचं" ति 'तथ्याम्' अवितथां शृणुत जिनभाषिताम् , चत्वारि कारणानि-वक्ष्यमा
स्वरूपम्। णानि तैः संयुक्ता चतुःकारणसंयुक्ता ताम् । नन्वमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावि|त्वात् स एवेति कथं चतुःकारणवतीत्वमस्याः ? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । अतx एवानन्तरकारणस्यैव कारणत्वम् इत्याशङ्कापोहार्थमस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गति प्रति मार्गस्य कारणत्वं प्रतीयते एव, तद्रूपाणि चाऽमूनि चत्वारि कारणानि । तथा ज्ञानदर्शने लक्षणं-खरूपं | यस्याः सा तथा तामिति सूत्रार्थः ॥ १॥ यदुक्तं 'मोक्षमार्गगतिं शृणुत' इति तत्र मोक्षमार्गगतिं तावदाहनाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं॥२॥ | व्याख्या-सुगममेव ।। २ ॥ सम्प्रत्येतस्यैवाऽनुवादद्वारेण फलमुपदर्शयितुमाह
॥३१८॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छंति सोग्गई॥३॥ व्याख्या-प्रतीतमेव । नवरम्-'एयं” ति 'एनम्' अनन्तरमुक्तम् ॥ ३ ॥ ज्ञानादीन्येव यथाक्रममभिधातुमाह
40
Page #650
--------------------------------------------------------------------------
________________
उ० अ० ५४
तत्थ पंचविहं नाणं, सुयमाभिणिबोहियं । ओहिनाणं तइयं, मणनाणं च केवलं ॥ ४ ॥ व्याख्या - स्पष्टमेव । नवरम् -- ' तत्रे' ति तेषु ज्ञानादिषु मध्ये “मणनाणं" ति मनःपर्यायज्ञानं, 'चः' समुच्चये भिन्नक्रमः, ततः केवलं च । आह -- नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तम्, तदिह किमर्थमादित एव श्रुतोपादानम् ? उच्यते, शेषज्ञानानामपि स्वरूपपरिज्ञानस्य प्रायस्तदधीनत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ४ ॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद् येषां तज्ज्ञानं तान्यभिधातुमाह
एयं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सबेसिं, नाणं नाणीहिं देसियं ॥ ५ ॥
व्याख्या - एतत्पञ्चविधं ज्ञानं द्रव्याणां च 'गुणानाश्च' रूपादीनां 'पर्यवाणां च ' द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलापेक्षया च सर्वशब्दोपादानम्, शेषज्ञानानां प्रतिनियतपर्यायग्राहितत्वात् । 'ज्ञानम्' अवबोधकं 'ज्ञानिभिः' अर्थात् केव - लिभिः 'दर्शितं' कथितमिति सूत्रार्थः ॥ ५॥ अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तम्, तत्र च द्रव्यादीनि किंलक्षणानि ? इत्याहगुणाणमासओ दवं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ ६ ॥
व्याख्या — गुणानामाश्रयो द्रव्यम्, अनेन रूपादय एव वस्तु न तु तद्व्यतिरिक्तमन्यदिति सुगतमतमपास्तम् । तथा एकस्मिन् द्रव्ये - आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन च ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्ता | रूपादयः तन्मतं निराकृतम् । लक्षणं पर्यवाणां 'तुः' विशेषणे 'उभयोः' द्वयोः - प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः “भवे” ति भवेयुरिति सूत्रार्थः || ६ || 'गुणानामाश्रयो द्रव्यमित्युक्तम् । तत्र कतिभेदं द्रव्यम् ? इत्याशङ्कयाऽऽह — धम्मो अहम्मो आगासं, कालो पुग्गलजंतवो । एस लोगो ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ ७ ॥
व्याख्या – 'धर्मः' इति धर्मास्तिकाय: 'अधर्मः' इत्यधर्मास्तिकाय: 'आकाशम्' इत्याकाशास्तिकायः 'कालः' अद्धा
मोक्षमार्गगति
स्वरूपम् ।
Page #651
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः । ॥३१९॥
XCXCXCXCXCXX CXCXCXCXCX X
समयात्मकः 'पुद्गलजन्तवः' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः । प्रसङ्गतो लोकस्वरूपमप्याह| 'एषः' अनन्तरोक्तो द्रव्यसमूहः, शेषं स्पष्टमिति सूत्रार्थः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आह— धम्मो अहम्मो आगासं, दवं इक्किकमाहियं । अणंताणि य दवाणि, कालो पुग्गलजंतवो ॥ ८ ॥ व्याख्या - स्पष्टमेव ॥ ८ ॥ एतान्येव लक्षणत आह
| गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सङ्घदवाणं, नहं ओगाहलक्खणं ॥ ९ ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ नाणं च दंसणं चेव, चरितं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥ ११ ॥ | सद्दधयार उज्जोओ, पहा छायाऽऽतवे इ वा । वन्न - रस-गंध-फासा, पुग्गलाणं तु लक्खणं ॥ १२ ॥ व्याख्या — गतिलक्षणः 'तुः' पूरणे 'धर्मः' धर्मास्तिकायः 'अधर्मः' अधर्मास्तिकायः स्थानं-स्थितिस्तल्लक्षणः, 'भाजनम्' आधारः सर्वद्रव्याणां नभः अवगाहः - अवकाशस्तल्लक्षणम् ॥ तथा वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना तल्लक्षणः कालः, जीव उपयोगलक्षणः, अत एव ज्ञानेन दर्शनेन च सुखेन दुःखेन च प्रक्रमाद् लक्ष्यत इति गम्यते ॥ सम्प्रति विनेयानां दृढतरसंस्काराऽऽधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह – ज्ञानं च दर्शनं चैव चारित्रं च तपः तथा 'वीर्य' सामर्थ्यम् 'उपयोगः' अवहितत्वम्, एतद् जीवस्य लक्षणम् || शब्दोऽन्धकारः उभयत्र सुपो लुक्, 'उद्योतः ' रत्नादिप्रकाशः ' 'प्रभा' चन्द्रादिरुचिः, 'छाया' शैत्यगुणा, 'आतपः' रविविम्बजनितोष्णप्रकाशः, इतिशब्द आदिशब्दार्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, 'वा' समुच्चये, तथा वर्ण-रस- गन्ध-स्पर्शाः पुद्गलानां 'तु' पुनरर्थे लक्षणम् । एभिरेव तेषां लक्ष्यमाणत्वादिति सूत्रचतुष्टयार्थः ॥ ९-१०-११-१२ ॥ द्रव्यलक्षणमुक्तम् । पर्यायलक्षणमाह
अष्टाविंशं मोक्षमार्गी
याख्यम
ध्ययनम् ।
मोक्षमार्ग
गति
स्वरूपम् ।
॥३१९॥
Page #652
--------------------------------------------------------------------------
________________
मोक्षमार्ग
गतिखरूपम् ।
जाएगत्तं च पहत्तंच, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥
व्याख्या-एकत्वं' भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः, 'पृथक्त्वं च' अयमस्मात् पृथगिति प्रत्ययनिबन्धनम् , 'सङ्ख्या' यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, 'संस्थानं' परिमण्डलोऽयमित्यादिबुद्धिनिबन्धनम्, 'एवेति पूरणे, 'च' सर्वत्र समुच्चये, 'संयोगाः' अयमङ्गुल्याः संयोग इत्यादिव्यपदेश हेतवः, 'विभागाश्च' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र व्यक्त्यपेक्षं बहुवचनम्, उपलक्षणत्वाद् नवपुराणत्वादीनि च पर्यवाणां 'तुः' पूरणे लक्षणम् । गुणानां तु लक्षणाऽनभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वादिति सूत्रार्थः ॥१३॥ इत्यं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमुपदर्शयितुमाहजीवाऽजीवा य बंधो य, पुन्नपावाऽऽसवो तहा । संवरो निज्जरा मोक्खो, संतेए तहिया नव ॥१४॥ तहियाणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥१५॥
व्याख्या-'जीवाः' प्रतीताः, 'अजीवाः' धर्मास्तिकायादयः, 'बन्धश्च' जीवकर्मणोः संश्लेषः, 'पुण्यं' शुभप्रकृतिरूपं शातादि, 'पापम्' अशुभं मिथ्यात्वादि, 'आश्रवः' कर्मोपादानहेतुः हिंसादिः, पुण्यादीनां च कृतद्वन्द्वानां निर्देशः, 'तथेति समुच्चये, 'संवरः' गुप्त्यादिभिराश्रवनिरोधः, 'निर्जरा' विपाकात् तपसो वा कर्मपरिशाटः, 'मोक्षः' कृत्स्नकर्मक्षयः, सन्त्येते तथ्याः नव भावा इति शेषः ॥ यद्यमी नव तथ्यास्ततः किम् ? इत्याह-तथ्यानां तु भावानां 'सद्भावे' सद्भावविषयम् अवितथसत्ताभिधायकमित्यर्थः उपदेशनं-गुर्वादिसम्बन्धिनमुपदेशं 'भावेन' अन्तःकरणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य 'सम्यक्त्वं' सम्यक्त्वमोहनीयकर्माणुक्षयक्षयोपशमोपशमसमुत्थात्मपरिणामरूपं तदिति भावरूपं श्रद्धानं 'व्याख्यातं' विशेषेणाख्यातं तीर्थकदादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥१४-१५॥ इत्थं सम्यक्त्व खरूपमभिधाय तद्भेदानाह
Page #653
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्दीया सुखबोधाख्या लघुवृत्तिः ।
अष्टाविंश मोक्षमार्गीयाख्यमध्ययनम् ।
4-07-07
मोक्षमार्ग
गतिस्वरूपम् ।
CORN
॥३२०॥
निसरगुपएसरुई, आणारुई सुत्त-बीयरुइमेव । अभिगम-वित्थाररुई, किरिया-संखेव-धम्मरुई ॥१६॥
व्याख्या-"निसग्गुवएसरुई' त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तस्वाभिलाषरूपाs|स्येति निसर्गरुचिः, उपदेशः-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य सः, तथा "सुत्तबीयरुइमेव" त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, 'एवेति समुच्चये, अभिगमः-विज्ञानं विस्तारः-व्यासः ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति, तथा क्रियाअनुष्ठानं सङ्केपः-सङ्ग्रहः धर्मः-श्रुतधर्मादिः तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिः सङ्केपरुचिः धर्मरुचिश्च भवति, विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवाऽनन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्वख्यापनार्थमिति सूत्रसङ्केपार्थः ॥ १६ ॥ व्यासार्थ तु स्वत एवाह सूत्रकृत्भूयत्थेणाहिगया, जीवाऽजीवाय पुन्न पावंच। सहसम्मइयाऽऽसव-संवरे य रोएइ उ निसग्गो १७ जो जिणदिखे भावे, चरविहे सद्दहाइ सयमेव । एमेय नऽन्नह त्तिय, स निसग्गरुइ त्ति नायचो॥१८॥ एए चेव उ भावे, उवइहे जो परेण सद्दहइ । छउमत्थेण जिणेण व, उवएसरुइ त्ति नायवो ॥१९॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो, सो खलु आणारुई नाम ॥२०॥ जो मुत्तमहिजंतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तराई त्ति नायबो ॥२१॥ एगेण अणेगाई, पयाई जो पसरई उ सम्मत्तं । उदए व तेलबिंद. सो वीयरुइ त्ति नायबो ॥२२॥ सोहोइ अभिगमरुई,सुअनाणं जेण अत्थओ दिट्टं। एक्कारसमंगाई, पइन्नगं दिहिवाओ य ॥२३॥
॥३२०॥
Page #654
--------------------------------------------------------------------------
________________
मोक्षमार्ग
गति
स्वरूपम् ।
सदवाण सबभावा, सवपमाणेहिं जस्स उवलद्धा।सबाहिं नयविहीहि य, वित्थाररुइ त्ति नायचो॥२४॥
दंसण-नाण-चरित्ते, तव-विणए सच्च-समिइ-गुत्तीसु।जो किरियाभावरुई,सोखलु किरियाई नाम। अणभिग्गहियकुदिट्ठी,संखेवरुइ त्ति होइ नायबो। अविसारओपवयणे,अणभिग्गहिओय सेसेसु॥ जो अत्थिकायधम्म,सुयधम्मंखलु चरित्तधम्मच। सद्दहइ जिणाभिहियं,सोधम्मरुइत्ति नायबो।
व्याख्या-भावप्रधानत्वात् निर्देशस्य 'भूतार्थत्वेन' सद्भूता अमी अर्था इत्येवंरूपेण 'अधिगताः' परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यं पापंच, कथमधिगताः ? इत्याह-"सहसम्मइय" त्ति सोपस्कारत्वात् सूत्रत्वाच्च सहाऽऽत्मना या सङ्गवा मतिः सा सहसम्मतिः, कोऽर्थः ? परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, "आसवसंवरे य" त्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च, तथा 'रोचते तु' रोचते एव योऽन्यस्याऽश्रुतत्वादनन्तरोपायेनाऽधिगसान जीवादीनेव 'निसर्गः' इति निसर्गरुचि यः स इति शेषः । अमुमेवार्थ पुनः स्पष्टतरमेवाह-यो जिनदृष्टान् भावान् 'चतुर्विधान' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा श्रद्दधाति 'स्वयमेव' परोपदेशं विना, XI"एमेय" त्ति एवमेतत् यथा जिनैदृष्टं जीवादि नान्यथेति, 'चः' समुच्चये, स निसर्गरुचिरिति ज्ञातव्यः ॥ उपदेश
रुचिमाह-एतांश्चैव 'तुः' पूरणे भावान् उपदिष्टान् यः परेण श्रद्दधाति छद्मस्थेन जिनेन वा स उपदेशरुचिरिति ज्ञातव्यः ॥ आज्ञारुचिमाह-रागो द्वेषः 'मोहः' शेषमोहनीयम् अज्ञानं च, चस्य गम्यमानत्वाद् यस्याऽपगतं भवति, सर्वथा चाऽस्यैतदपगमाऽसम्भवाद् देशत इति गम्यते, एतद्पगमाच्च “आणाए"त्ति आज्ञयैवाऽऽचार्यादिसम्बन्धिन्या 'रोचमानः' कचित्कुमहाऽभावात् जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् 'खलु' निश्चितम् आज्ञारुचिर्नामेत्यभ्युप. गन्तव्यः ॥ सूत्ररुचिमाह-यः सूत्रम् 'अधीयान:' पठन् 'श्रुतेन' अधीयमानेन 'अवगाहते' प्राप्नोति 'तुः' पूरणे
Page #655
--------------------------------------------------------------------------
________________
आत्मनः
सुखबोधा-
अष्टाविंश मोक्षमार्गी याख्यमध्ययनम् । मोक्षमार्ग
गतिस्वरूपम् ।
श्रीउत्तरा- सम्यक्त्वम् 'अङ्गेन' आचारादिना 'बाह्येन वा' अनङ्गप्रविष्टेन स सूत्ररुचिरिति ज्ञातव्यः॥ बीजरुचिमाह-एकेन' ध्ययनसूत्रे
प्रक्रमात् पदेन जीवादिना "अणेगाई पयाई" ति सुव्यत्ययाद् अनेकेषु पदेष्वजीवादिषु यः प्रसरति 'तुः' एवकारार्थः श्रीनेमिच
प्रसरत्येव सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैव न्द्रीया
आत्मनः प्रसरणम् , 'उदक इव तैलबिन्दुः यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर
प्यात्मा तथाविधक्षयोपशमाद् अशेषतत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिख़त व्यः।। अभिगमरुचिमाह-स ख्या लघु
भवति अभिगमरुचिः श्रुतज्ञानं येनार्थतः ‘दृष्टम्' उपलब्धम् एकादशाङ्गानि प्रकीर्णकमिति जातावेकवचनम्, ततः वृत्तिः ।
प्रकीर्णकान्युत्तराध्ययनादीनि 'दृष्टिवादः' द्वादशं अङ्गम् चशब्दादुपाङ्गानि ॥ विस्ताररुचि माह-'द्रव्याणां' धर्मास्ति॥३२१॥
कायादीनां 'सर्वभावाः' एकत्व-पृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' प्रत्यक्षादिभिर्यस्य 'उपलब्धाः' यस्य यत्र व्यापारस्तेनैव प्रमाणेन ते प्रतीताः। "सबाहि" ति सर्वैः 'नयविधिभिः' नैगमादिभेदैः अमुं भावं अयम् अमुं चायं नयभेद इच्छ
तीति, 'चः' समुच्चये, स विस्ताररुचिरिति ज्ञातव्यः॥ क्रियारुचिमाह-दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानXIचारित्रं तस्मिन् तपोविनये सत्यसमितिगुप्तिषु यः क्रियाभावरुचिः, किमुक्तं भवति ?-दर्शनाद्याऽऽचारानुष्ठाने यस्य |
भावतो रुचिरस्ति स खलु क्रियारुचिः 'नामे'त्यभ्युपगमः।। सङ्केपरुचिमाह-अनभिगृहीतकुदृष्टिः सङ्केपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलः प्रवचने "अणभिग्गहिओ य" त्ति अविद्यमानम् अभी ति-आभिमुख्येन गृहीतं-ग्रहणं ज्ञानमस्येत्यनमिगृहीतः 'चः' समुच्चये, 'शेषेषु' कपिलादिप्रणीतप्रवचनेषु, अयमाशयः- य उक्तविशेषणः सङ्केपेणैव चिलातीपुत्रवत् पदत्रयेण तत्त्वरुचिमवाप्नोति स सद्धेपरुचिः॥धर्मरुचिमाह-योऽस्ति कायानां धर्म:-गत्युपष्टम्भादिः अस्तिकायधर्मस्तं श्रुतधर्म 'खलु' वाक्यालङ्कारे चारित्रधर्म वा, चस्य वार्थत्वात् , श्रद्दधाति जिनामिहितं स धर्मरुचिर्ता
॥३२१॥
Page #656
--------------------------------------------------------------------------
________________
मोक्षमार्गः
गतिस्वरूपम् ।
तव्यः। शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा| कचित् केषाश्चिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः ॥१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७॥ कैः पुनर्लिङ्गैरिदं सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयम् ? इत्याहपरमत्थसंथवोवा, सुदिट्ठपरमत्थसेवणा वा वि । वावन्नकुदंसणवजणा य सम्म त्तसद्दहणा॥२८॥
व्याख्या-परमाश्च ते-तात्त्विका अर्थाश्च-जीवादयः परमार्थास्तेषु संस्तवः-परिचयः परमार्थसंस्तवः, वाशब्दः समुच्चये, तथा सुष्टु दृष्टाः-उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्थाः-आचार्यादयस्तत्सेवनं, 'वे' त्यनुक्तसमुच्चये, ततो | यथाशक्ति तद्वैयावृत्त्यप्रवृत्तिश्च, 'अपिः' समुच्चये, “वावन्नकुदसण" त्ति दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापनंविनष्टं दर्शनं येषां ते व्यापन्नदर्शना निह्नवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः-शाक यादयस्तेषां वर्जनं व्यापनकुदर्शनवर्जनम् , सर्वत्र सूत्रत्वात् स्त्रीलिङ्गनिर्देशः, 'चः' समुच्चये, सम्यक्त्वं श्रद्धीय तेऽनेनेति सम्यक्त्वश्रद्धानमिति सूत्रार्थः ।। २८ ॥ इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय तस्यैव माहात्म्यमुपदर्शयन्नाहनत्थि चरित्तं सम्मत्तविहणं दसणे उ भइयत्वं । सम्मत्त-चरित्ताई, जुगवं पुर्व व सम्मत्तं ॥ २९
नादंसणिस्स नाणं, नाणेण विणा न हंति चरणगुणा। _ अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निवाणं ॥ ३०॥ व्याख्या-नास्ति चारित्रं सम्यक्त्वविहीनं 'दर्शने तु' सम्यक्त्वे पुनः सति 'भक्तव्यं भवति वा न वा प्रक्रमात् चारित्रम् , किमित्येवम् ? अत आह–सम्यक्त्वचारित्रे युगपत् समुत्पद्यते इति शेषः, 'पूर्व वा' चारित्रो त्पत्तेः सम्यक्त्वमुत्पद्यते, ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु पूर्व सम्यक्त्वं तदा तस्मिन् चारित्रं भाज्यम् ॥ अन्यच
Page #657
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
अष्टाविंश मोक्षमार्गीयाख्यमध्ययनम्। मोक्षमार्ग
गति
स्वरूपम् ।
॥३२२॥
नाऽदर्शनिनो ज्ञान, ज्ञानेन विना न भवन्ति चरणान्सर्गता गुणाश्चरणगुणाः, 'अगुणिनः' अनन्तरोक्तगुणरहितस्य नास्ति मोक्षः कर्मण इति गम्यते, नास्त्यमुक्तस्य निर्वाणम् । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं सन्माहात्म्यमुक्तम् , अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनेनाऽशेषगुणानामिति सूत्रद्वयार्थः॥ २९-३० ॥ अस्य |चाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तमादर्शयितुमाहनिस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठी य।उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ३१
व्याख्या-शङ्कनं शङ्कितं-देशसर्वशवात्मकं तदभावो निःशङ्कितम् , तथा काङ्कणं काङ्कितम्-अन्याऽन्यदर्शनग्रहात्मकं तभावो निःकाड्डितम् , विचिकित्सा-फलं प्रति सन्देहः विदः-विज्ञाः ते च तत्त्वतः साधव एव तजुगुप्सा वा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वाच्च सूत्रे एवं पाठः । अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यविगीतमस्मद्दर्शनमिति मोहरहिता सा चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽपि आन्तर आचारः । बाह्यं तु आहउपहा-दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणञ्च-अभ्युपगतधर्मानुष्ठानं प्रति सीदतां स्थैर्याऽऽपादनमुपद्व्हास्थिरीकरणे, वात्सल्यं-साधर्मिकजनस्योचितप्रतिपत्तिकरणं तच्च प्रभावना च-खतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनं वात्सल्यप्रभावने, अष्टैते दर्शनाचारा भवन्तीति शेष इति सूत्रार्थः ॥ ३१॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय तमेव चारित्ररूपमाहसामाइय त्थ पढम, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ३२॥ अकसायं अहक्खायं, छउमत्थस्स जिणस्स वा । एवं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥
॥३२२॥
Page #658
--------------------------------------------------------------------------
________________
व्याख्या -- समः - रागद्वेषरहितः स चेह प्रस्तावात् चित्तपरिणामस्तस्मिन् आयः -- गमनं समायः स एव 'सामायिकं' सर्व सावद्यपरिहारः, 'त्थ' इति पूरणे, 'प्रथमम्' आद्यम् । एतच द्विधा — इत्वरं यावत्कथिकं च । तत्र इत्वरं भरतैरावतयोः, प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयभावेन तत्र तद्व्यपदेशाभावात् । यावत्कथिकं च तयोरेव, मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावेन तद्व्यपदेशस्य यावज्जीवमपि सम्भवात् । तथा छेदः - सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपः तद्युक्तोपस्थापना - महाव्रतारोपणरूपा यस्मिम् तत् छेदोपस्थापनं भवेद् द्वितीयम् । तथा परिहरणं परिहारः - विशिष्टतपोरूपस्तेन विशुद्धिरस्मिनिति परिहारविशुद्धिकम् । तच्चैतद्गाथाभ्योऽवसेयम् - "परिहारियाण उ तवो, जहन्न मज्झो तद्देव उक्कोसो । सीउन्हवासकाले, भणिओ धीरेहिं पत्तेयं ॥ १ ॥ तत्थ जहन्नो गिम्हे, चउत्थ छट्ठे तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो, एत्तो | सिसिरे पवक्खामि ॥ २ ॥ सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई, बारसपजंतगो नेओ ॥ ३ ॥ पारणगे आयामं, पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्टिया य पइदिण, करंति एमेव आयामं ॥ ४ ॥ एवं छम्मासतवं, चरिउं परिहारिया अणुचरंति । अणुचरए परिहारगपयट्ठिए जाव छम्मासा ॥ ५ ॥ कप्पट्ठिओ वि एवं, छम्मासतवं करेइ सेसा उ । अणुपरिहारगभावं, चरंति कप्पट्ठियत्तं च ॥ ६ ॥ एवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो ।
१ " परिहारिकाणां तु तपः, जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु, भणितं धीरैः प्रत्येकम् ॥ १ ॥ तत्र जघन्यं ग्रीष्मे, चतुर्थं षष्ठं तु भवति मध्यमतः । अष्टममिहोत्कृष्टं, इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥ शिशिरे तु जघन्यादि, षष्ठादि दशमचरमकं भवति । वर्षास्वष्टमादि, द्वादशपर्यन्तकं ज्ञेयम् ॥ ३ ॥ पारणके आचामाम्लं, पञ्चानां प्रग्रहो द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनं कुर्वन्त्येवमेवाचामाम्लम् ॥ ४ ॥ एवं षण्मासतपः, चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारकपदस्थिताः यावत् षण्मासाः ॥५॥ कम्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु | अनुपरिहारकभावं, चरन्ति कल्पस्थितत्वं च ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः ।
मोक्षमार्ग
गतिस्वरूपम् ।
Page #659
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघु
वृत्तिः ।
॥ ३२३ ॥
संखेवओ विसेसो, विसेससुत्ताउ नायवो ॥ ७ ॥ कप्पसमत्तीए तयं, जिणकप्पं वा उवेंति गच्छं वा । पडिवजमाणगा पुण, जिणस्सगासे पवज्जंति ॥ ८ ॥ तित्थयरसमीवासेवगस्स पासे व णो य अन्नस्स । एएसिं जं चरणं, परिहारविसुद्धिगं तं तु ॥ ९ ॥" "सुहुमं तह संपरायं च " त्ति ' तथा ' इत्यानन्तर्ये, छन्दोभङ्गभयाच्चैवमुपन्यस्तः, सूक्ष्मः - किट्टीकरणतः सम्परायः - लोभाख्यः कषायो यस्मिन् तत् सूक्ष्मसम्परायम् । उक्तञ्च – “लोभाणु वेयंतो, जो खलु उवसामगो व खवगो वा । सो सुहुमसंपराओ, अहखाया ऊणओ किंचि ॥ १ ॥" तथा 'अकषायं' क्षपितो पशमितकषायाऽवस्थाभावि 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत् छद्मस्थस्य जिनस्य वा यथैतत् पश्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह— 'एतद्' सामायिकादि चयस्य-राशेः प्रस्तावात् कर्मणां रिक्तं विरेकोऽभाव इत्यर्थः तत्करोतीति चयरिक्तकरं चारित्रमिति नैरुक्तो विधिर्भवति आख्यातमर्हदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ ३२-३३ ॥ सम्प्रति तपोरूपं चतुर्थकारणमाह
तवो य दुविहो वृत्तो, बाहिरन्भितरो तहा । बाहिरो छबिहो वृत्तो, एवमभितरो तवो ॥ ३४ ॥ व्याख्या – स्पष्टम् ॥ ३४ ॥ परः प्राह - आहैषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ? उच्यतेनाणेण जाणई भावे, दंसणेण य सद्दहे । चरित्तेण न गेण्हाइ, तवेणं परिमुज्झई ॥ ३५ ॥
1
सङ्क्षेपतो विशेषो, विशेषसूत्रात् ज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तकं, जिनकल्पं वा उपेयन्ति गच्छं वा । प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८ ॥ तीर्थकरसमीपासेवकस्य पार्श्वे वा नैवान्यस्य । एतेषां यच्चरणं, परिहारविशुद्धिकं तत्तु ॥ ९ ॥"
१ " लोभाणु वेदयन् यः खलुपशमको वा क्षपको वा । स सूक्ष्मसम्परायो यथाख्यातादूनकः किञ्चित् ॥ १ ॥”
अष्टाविंशं मोक्षमार्गी
याख्यम
ध्ययनम् ।
मोक्षमार्ग
गति
स्वरूपम् ।
॥ ३२३ ॥
Page #660
--------------------------------------------------------------------------
________________
मोक्षमार्ग
गति
खरूपम्।
व्याख्या-ज्ञानेन' मत्यादिना जानाति भावान् , दर्शनेन च श्रद्धत्ते, चारित्रेण च 'न गृहाति' नाऽऽदत्ते कर्मेति। alगम्यते, तपसा 'परिशुध्यति' पुरोपचितकर्मक्षपणतः शुद्धो भवतीति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः।
सम्प्रति मोक्षफलभूतां गतिमाहखवित्ता पुवकम्माइं,संजमेण तवेण यासवदुक्खप्पहीणट्ठा, पकमंति महेसिणो ॥३६॥ त्ति बेमि।
व्याख्या-क्षपयित्वा पूर्वकर्माणि संयमेन तपसा च "सवदुक्खप्पहीण?" त्ति प्राकृत त्वात् प्रक्षीणानि सर्वदुःखानि यत्र तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्ति ये ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः “महेसिणो" ति महर्षय इति सूत्रार्थः ॥ ३६॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां मोक्षमार्गीयाख्यमष्टाविंशतितममध्ययनं समाप्तम् ॥
JA
Page #661
--------------------------------------------------------------------------
________________
अथ एकोनांत्रशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
एकोनत्रिंश सम्यक्त्वपराक्रमाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३२४॥
सम्यक्त्व
पराक्रमा
ध्ययनस्य फलम् ।
अनन्तराऽध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽधुनाऽभिधीयत इति सम्बद्धस्यैकोनत्रिंशाध्ययनस्य सम्यक्त्वपराक्रमाख्यस्याऽऽदिसूत्रम्
सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुचंति परिनिघायंति सचदुक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं 'मे' मया 'आयुष्मन् !' इति शिष्यामश्रणम् , एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह । 'तेने'ति यः सर्वजगत्प्रतीतः, 'भगवता' प्रक्रमात् महावीरेण 'एवमिति वक्ष्यमाणप्रकारेणाऽऽख्यातम् । तमेव प्रकारमाह-'इह' अस्मिन् प्रवचने 'खलु' निश्चितं सम्यक्त्वे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामथ्येलक्षणोऽर्थात् जीवस्य वयेतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते, तच्च केन प्रणीतम् ? इत्याह-श्रमणेन भगवता महावीरण काश्यपेन प्रवेदितम् , स्वतः प्रविदितमेव भगवता ममेदमाख्यातं इत्युक्तं भवति । अस्यैव फलमाह-'यदिति प्रस्तुताऽध्ययनं सम्यक् 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य विशेषत इत्थमेवेति निश्चित्य 'रोचयित्वा' तध्ययनादिविषयमभिलाषमात्मन उत्पाद्य, स्पृष्ट्वा' योगत्रिकेण, तत्र मनसा सूत्रार्थयोश्चिन्तनेन, वचसा वाचनादिना, कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽमिरक्ष्य 'तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनय
॥३२४॥
Page #662
--------------------------------------------------------------------------
________________
त्रिसप्ततिपदामिधानम्।
पूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुमुखकथनेन शुद्धिं विधाय 'आराध्य'. उत्सूत्रप्ररूपणादिपरिहारेण बोधयित्वा, एतत् सर्वं स्वमनीषिकातोऽपि स्याद् अत आह–'आज्ञये ति जिनाज्ञया 'अनुपाल्य' सततमासेव्य बहवो जीवाः 'सिध्यन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' घातिकर्मक्षयेण, 'विमुच्यन्ते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च | 'परिनिर्वान्ति' कर्मदावानलोपशमेन, अत एव 'सर्वदुःखानां' शारीरमानसानाम् 'अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदाऽवाप्त्येति सूत्रार्थः ॥ १॥ सम्प्रति विनेयाऽनुग्रहार्थ सम्बन्धाभिधानपुरस्सरं प्रस्तुताऽध्ययनार्थमाह
तस्स णं अयमढे एवमाहिजंति, तंजहा-संवेगे निवेदे धम्मसद्धा गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणया सामाइए चउवीसत्थए वंदणे पडिक्कमणे काउस्सगग्गे पच्चक्खाणे थयथुइमंगले कालपडिलेहणया पायच्छित्तकरणे खमावणया सज्झाए वायणया पडिपुच्छणया परियदृणया अणुप्पेहा धम्मकहा सुयस्स आराहणया एगग्गमणसन्निवेसणया संजमे तवे वोदाणे सुहसाते अप्पडिबद्धया विवित्तसयणासणसेवणया विणिवणया संभोगपञ्चक्खाणे उवहिपञ्चक्खाणे आहारपच्चक्खाणे कसायपच्चक्खाणे जोगपञ्चक्खाणे सरीरपच्चक्खाणे सहायपच्चक्खाणे भत्तपच्चक्खाणे सम्भावपच्चक्खाणे पडिरूव
या वेयावच्चे सत्वगुणसंपुण्णया वीयरागता खंती मुत्ती मद्दवे अजवे भावसच्चे करणसच्चे जोगसच्चे मणगुत्तया वइगुत्तया कायगुत्तया मणसमाहारणया वइसमाहारणया कायसमाहारणया नाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया सोतिंदियनिग्गहे चक्खिदियनि
BOXOXOXXXXXXXXXX
उ००५५
Page #663
--------------------------------------------------------------------------
________________
*8Xo
श्रीउत्तरा- ग्गहे घाणिदियनिग्गहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविजए माणविजए माया- एकोनत्रिशं ध्ययनसूत्रे विजए लोभविजए पिज्जदोसमिच्छादसणविजए सेलेसी अकम्मय त्ति ॥२॥
सम्यक्त्वपश्रीनेमिच
व्याख्या-'तस्ये ति सम्यक्त्वपराक्रमाऽध्ययनस्य, 'णमिति सर्वत्र वाक्यालङ्कारे, 'अयमि'त्यनन्तरमेव वक्ष्यमाणः राक्रमाख्यन्द्रीया
| 'अर्थः' अभिधेयः 'एवम्' अमुना वक्ष्यमाणप्रकारेण 'आख्यायते' कथ्यते महावीरेणेति गम्यते, 'तद्यथेति वक्ष्यमाण- मध्ययनम्। सुखबोधा
तदर्थोपन्यासार्थः । संवेगः, निर्वेदः, धर्मश्रद्धा, "गुरुसाहम्मियसुस्सूसणया" त्ति साधर्मिकजनगुरुशुश्रूषणम् , आर्षत्वाच्च ख्या लघु- इहोत्तरत्र च सूत्रेष्वन्यथा पाठः, आलोचना, निन्दा, गैहीं, सामायिकम् , चतुर्विंशतिस्तवः, वन्दनम् , प्रतिक्रमणम् ,
त्रिसप्ततिवृतिः । कायोत्सर्गः, प्रत्याख्यानम् , सँवस्तुतिमङ्गलम् , कोलप्रत्युपेक्षणा, प्रायश्चित्तकरणम् , लामणा, स्वाध्यायः, वींचना, |
पदामि
धानम् । ॥३२५॥
परिप्रच्छना, परावर्तना, अनुप्रेक्षा, धर्मकथा, द्रुतस्याऽऽराधना, एकॉनमनःसन्निवेशना, संयमः, तपः, व्यवदानम् , सुखall साते, अप्रतिबन्धता, विविक्तशयनासनसेवना, विनिवर्तना, सम्भोगप्रत्याख्यानम् , उपधिप्रत्याख्यानम् , आहोरप्रत्याख्या-1* | नम्, कर्षीयप्रत्याख्यानम् , योगेंप्रत्याख्यानम् , शैरीरप्रत्याख्यानम् , (हायप्रत्याख्यानम् , भक्तप्रत्याख्यानम् , सद्भावप्रत्या
ख्यानम् , प्रतिरूपणा, वैयोवृत्त्यम् , सर्वगुणसम्पूर्णता, वीतरागता, झान्तिः, मुक्तिः, माईवम् , और्जवम्, भावसत्यम् , all करेणसत्यम् , योगैसत्यम् , मेनोगुप्तता, ग्गुिप्तता, कार्यगुप्तता, मैनःसमाधारणा, वाक्समाधारणा, कायसमाधारणा, | | ज्ञानेसम्पन्नता, दर्शनसम्पन्नता, चारित्रसम्पन्नता, श्रोत्रेन्र्द्रियनिग्रहः, चक्षुरिन्द्रियनिग्रहः, घणिन्द्रियनिग्रहः, जिह्वेन्द्रियनिग्रहः, स्पर्शनेन्द्रियनिग्रहः, क्रोधविजयः, मानविजयः, मौयाविजयः, लोभैविजयः, प्रेमद्वेषमिथ्यादर्शनविजयः, शैलेशी, ॥३२५॥ अकर्मता इति, इत्यक्षरसंस्कारः॥२॥ साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारःसंवेगेणं भंते! जीवे किं जणह? संवेगेणं अणुत्तरं धम्मसद्धं जणति, अणुत्तराए धम्म
*OXOXOXOXOXOXOXOXOXOXXX
Page #664
--------------------------------------------------------------------------
________________
| त्रिसप्तति
पदानां फल*निरूपणम्।
सद्धाए संवेगं हवमागच्छति, अणंताणुबंधिकोहमाणमायालोभे खवेइ, नवं च कम्मं न बंधति, तप्पच्चइयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ, दंसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेण सिज्झति, सोहीए य णं विसुद्धाए तचं पुण भवग्गहणं नातिक्कमति ॥१॥ निवेएणं भंते ! जीवे किं जणइ ? निवेएणं दिवमाणुसतेरिच्छिएसु कामभोगेसु निव्वेयं हवमागच्छइ, सविसएसु विरजति, सबविसएसु विरजमाणे आरंभपरिग्गहपरिचायं करेइ, आरंभपरिग्गहपरिचायं करेमाणे संसारमग्गं वोच्छिदति. सिद्धिमग्गं पडिवण्णे य भवति ॥२॥ धम्मसद्धाए णं भंते! जीवे किं जणइ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ आगारधम्मं च णं चयइ, अणगारिए णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वुच्छेयं करेइ अवाबाहं च णं सुहं निव्वत्तेइ ॥३॥ गुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणेइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणेइ, विणयपडिवन्ने णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरंभेइ, वण्णसंजलणभत्तिबहुमाणयाए माणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसुगइं च विसोहेइ, पसत्थाइंच णं विणयमूलाई सबकजाई साहइ, अन्ने य बहवे जीवे विणइत्ता हवइ॥४॥ आलोयणाए णं भंते! जीवे किं जणइ ? आलोयणाए णं मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ उजुभावं च जणेइ, उजुभावं पडिवन्ने य णं जीवे अमाई इत्थीवेयं
*EXXXXXXXXXXXX
Page #665
--------------------------------------------------------------------------
________________
एकोनत्रिशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
| त्रिसप्ततिपदानां फलनिरूपणम् ।
-8XOXOXOXOXOXOXOXXX
नपुंसगवेयं च न बंधइ, पुवबद्धं च णं निजरइ ॥५॥ निंदयाए णं भंते! जीवे किं जणेह! निंदयाए णं पच्छाणुतावं जणइ, पच्छाणुतावेणं विरजमाणे करणगुणसेडिं पडिवजइ, करणगुणसेटिं पडिवण्णे य अणगारे मोहणिजं कम्मं उग्याएइ॥६॥ गरिहणाए णं भंते ! जीवे किंजणेइ ? गरिहणाए णं अपुरकारं जणेइ, अपुरकारगए णं जीवे अप्पसत्थेहितो जोगेहिंतो नियत्तइ पसत्थेहि य पडिवजइ, पसत्थजोगपडिवण्णे य णं अणगारे अणंतघाईपजवे खवेइ ॥७॥ सामाइएणं भंते! जीवे किं जणेइ ? सामाइएणं सावजजोगविरई जणयइ ॥८॥ चउवीसत्थएणं भंते! जीवे किं जणेइ? चउवीसत्थएणं दंसणविसोहिं जणेइ ॥९॥ वंदणएणं भंते ! जीवे किं जणेइ ? वंदणएणं नीयागोयं कम्म खवेइ उच्चागोयं निबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेइ, दाहिणभावं च णं जणेइ ॥१०॥ पडिक्कमणेणं भंते! जीवे किं जह? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अहसु पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरइ ॥११॥ काउस्सग्गेणं भंते! जीवे किंजणेइ? काउस्सग्गेणं तीयपडपण्णं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभरु व भारवहे धम्मज्झाणोवगए सुहंसुहेणं विहरइ ॥ १२॥ पञ्चक्खाणेणं भंते! जीवे किं जणइ ? पचक्खाणेणं आसवदाराई निरंभइ ॥१३॥ थयथुइमंगलेणं भंते ! जीवे किं जणइ ? थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं संजणइ, नाणदंसणचरित्तबोहिलाभसंपन्ने णं जीवे
॥३२६॥
॥३२६॥
Page #666
--------------------------------------------------------------------------
________________
अंतकिरियं कप्पविमाणोववत्तियं आराहणं आहेइ ॥ १४ ॥ कालपडिलेहणाए णं भंते ! जीवे किं जणेइ ? कालपडिलेहणाए णं नाणावरणिज्जं कम्मं खवेह ||१५|| पायच्छित्तकरणेणं भंते! जीवे किं जणेइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणेइ निरइयारे आवि भवइ, सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ॥ १६ ॥ खमावणयाए णं भंते ! जीवे किं जणेइ ? खमावणयाए णं पल्हायणभावं जणे, पल्हायणभावमुवगए य सङ्घपाणभूयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए य जीवे भावविसोहिं काऊण निभए भवइ ॥ १७ ॥ सज्झाएणं भंते! जीवे किं जणेइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ वायणाए णं भंते! जीवे किं जणेइ ? वायणाए णं निज्जरं जणेइ, सुयस्स य अणुसज्जणाए अणासायणाए बट्टइ, सुयस्स य अणुसज्जणा अणासायणाए वहमाणे तित्थधम्मं अवलंबेइ, तित्थधम्ममवलंबमाणे महानिज्जराए महापज्जवसाणे हवइ ॥ १९ ॥ पडिपुच्छणाए णं भंते! जीवे किं जणेह ? पडिपुच्छणाए णं सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं बुच्छिदे ॥ २० ॥ परियहणयाए णं भंते! जीवे किं जणेइ ? परियट्टणयाए णं वंजणाई जणेइ वंजणलद्धिं च उपाए ॥ २१ ॥ अणुप्पेहाए णं भंते ! जीवे किं जणेइ ? अणुप्पेहाए णं आउयवज्जाओ सत्त कम्पयडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठियाओ हस्सकालट्ठिईयाओ पकरेइ, तिवाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ
XCXCXCXOXOXOXOXOXCXCXCXX
त्रिसप्तति
पदानां फलनिरूपणम् ।
Page #667
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्ततिपदानां फलनिरूपणम्।
॥३२७॥
अप्पपएसग्गाओ पकरेइ, आउं च णं कम्मं सिय बंधइ सिय नो बंधइ, अस्सायावेयणिज्ज च णं कम्मं नो भुज्जो भुज्जो उवचिणइ, अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीइवयइ ॥२२॥ धम्मकहाए णं भंते! जीवे किंजणेइ ? धम्मकहाए णं निजरं जणेइ, धम्मकहाए णं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमिस्सभद्दाए कम्मं निबंधइ ॥ २३ ॥ सुयस्स आराहणयाए णं भंते! जीवे किं जणेइ ? सुयस्स आराहणयाए णं अण्णाणं खवेइ, न य संकिलिस्सइ ॥ २४ ॥ एगग्गमणसन्निवेसणाए णं भंते! जीवे किं जणेइ ? एगग्गमणसन्निवेसणाए णं चित्तनिरोहं करेइ ॥ २५ ॥ संजमेणं भंते! जीवे किंजणेइ ? संजमेणं अणण्यत्तं जणेइ ॥२६॥ तवेणं भंते! जीवे किं जणेइ ? तवेणं वोयाणं जणेइ ॥ २७॥ वोयाणेणं भंते ! जीवे किंजणेइ? वोयाणेणं अकिरियं जणेइ, अकिरियाए भवित्ता तओ पच्छा सिज्झति बुज्झति मुच्चति परिनिवाइ सबदुक्खाणमंतं करेइ ॥ २८॥ सुहसाएणं भंते ! जीवे किं जणेइ ? । सुहसाएणं अणुस्सुयत्तं जणेइ, अणुस्सुए णं जीवे अणुकंपए अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवेइ ॥ २९॥ अपडिबद्धयाए णं भंते ! जीवे किं जणेइ ? अपडिबद्धयाए णं निस्संगत्तं जणेइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अपडिबद्ध आवि विहरइ ॥३०॥ विवित्तसयणासणयाए णं भंते! जीवे किंजणेइ ? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणइ, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मुक्खभावपडिवन्ने अट्टविह
CXOXOXOXOXOXOXOXOXOXOX
॥३२७॥
Page #668
--------------------------------------------------------------------------
________________
त्रिसप्ततिपदानां फल| निरूपणम् ।
कम्मगंठिं निजरेह ॥ ३१॥ विणिवट्टणयाए णं भंते ! जीवे किं जणेइ ? विणिवणयाए णं पावकम्माणं अकरणयाए अब्भुट्टेइ, पुवबद्धाण य निजरणयाए पावं नियत्तेइ, तओ पच्छा चाउरंतं संसारकंतारं वीईवयइ ॥ ३२॥ संभोगपच्चक्खाणेणं भंते! जीवे किंजणेह? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ, निरालंबणस्स य आययट्ठिया जोगा भवंति, सएणं लाभेणं संतूसइ, परस्स लाभं नो आसाएइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स लाभं अणासाएमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दुच्चं सुहसिज्जं उवसंपजित्ता णं विहरइ॥३३॥ उवहिपच्चक्खाणेणं भंते! जीवे किंजणेह? उवहिपञ्चक्खाणेणं अपलिमंथं जणेइ, निरुवहिए णं जीवे निकखे उवहिमंतरेण य न संकिलिस्सइ ॥ ३४ ॥ आहारपच्चक्खाणेणं भंते! जीवे किं जणेइ ? आहारपञ्चक्खाणेणं जीवियासंसप्पओगं वुच्छिदइ, जीवियासंसप्पओगं वुच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ॥ ३५॥ कसायपचक्खाणेणं भंते! जीवे किं जणेइ? कसायपच्चक्खाणेणं वीयरायभावं जणेइ, वीयरायभावं पडिवन्नेवि य णं जीवे समसुहदुक्खे भवइ ॥ ३६॥ जोगपच्चक्खाणेणं भंते! जीवे किंजणेइ ? जोगपच्चक्खाणेणं अजोगयं जणेइ, अजोगी णं जीवे नवं कम्मं न बंधइ, पुत्वबद्धं निजरेइ ॥ ३७॥ सरीरपच्चक्खाणेणं भंते! जीवे किं जणेइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तणं निवत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गभावमुवगए परमसुही भवइ ॥३८॥ सहायपच्चक्खाणेणं भंते! जीवे किंजणेइ? सहाय
BXOXOXOXOXOXOXOXOXOXOXOX
Page #669
--------------------------------------------------------------------------
________________
श्रीउत्तरा
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रिसप्ततिपदानां फलनिरूपणम्।
॥३२८॥
*OXOXOXOXOXOXOXOXOXOXOXOX
पच्चक्खाणेणं एगीभावं जणेइ, एगीभावभूए य जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ॥ ३९॥ भत्तपच्चक्खाणेणं भंते ! जीवे किंजणेइ ? भत्तपच्चक्खाणेणं अणेगाई भवसयाई निरंभइ ॥४०॥ सम्भावपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? सब्भावपच्चक्खाणेणं अणियहि जणेइ, अनियहि पडिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खवेइ, तंजहा-वेयणिजं आउयं नामं गोयं, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ ॥४१॥ पडिरूवयाए णं भंते ! जीवे किं जणेइ? पडिरूवयाए णं लाघवियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसमत्ते सवपाणभूयजीवसत्तेसुवीससणिजरूवे अप्पडिलेहे जिइंदिए विपुलतवसमिइसमन्नागए आवि भवइ ॥४२॥ वेयावच्चेणं भंते ! जीवे किं जणेह? वेयावच्चेणं तित्थयरनामगुत्तं कम्मं निबंधइ ॥ ४३ ॥ सवगुणसंपुण्णयाए णं भंते! जीवे किं जणेइ? सत्वगुणसंपुन्नयाए णं अपुणरावत्तिं जणेइ, अपुणरावतिं पत्तए णं जीवे सारीरमाणसाणं दक्खाणं नो भागी भवइ ॥४४॥ वीयरागयाए णं भते! जीवे किंजणेह? वीयरागयाए णं नेहाणुबंधणाणि तण्हाणुबंधणाणि य वुच्छिदइ, मणुण्णामणुण्णेसु सद्दरूवरसफरिसगंधेसु सचित्ताचित्तमीसएसु चेव विरजइ ॥४५॥ खंतीए णं भंते ! जीवे किं जणेइ ? खंतीए णं परीसहे जिणेइ ॥ ४६॥ मुत्तीए णं भंते ! जीवे किं जणेइ ? मुत्तीए णं अकिंचणं जणेह, अकिंचणे य जीवे अत्थलोलाणं पुरि
॥३२८॥
Page #670
--------------------------------------------------------------------------
________________
Halत्रिसप्तति
पदानां फलनिरूपणम् ।
OXOXOXOXOXOXOXOXOXOXOXO
साणं अपत्थणिजे भवइ ॥४७॥ अजवयाए णं भंते! जीवे किं जणेइ ? अजवयाए णं काउजुययं भावुजुययं भासुजुययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवइ ॥४८॥ मद्दवयाए णं भंते ! जीवे किं जणेइ? मद्दवयाए थे अणुस्सियत्तं जणेइ, अणुस्सियत्ते णं जीवे मिउमद्दवसंपन्ने अट्ठ मयट्ठाणाई निट्टवेइ ॥४९॥ भावसच्चेणं भंते ! जीवे किं जणेइ ? भावसच्चेणं भावविसोहिं जणेइ, भावविसोहीए वट्टमाणे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अब्भुढेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अब्भुट्टित्ता परलोगधम्मस्स आराहए भवइ ॥५०॥ करणसच्चेणं भंते! जीवे किं जणइ? करणसच्चेणं करणसतिं जणेइ, करणसच्चे वहमाणे जहावाई तहाकारी भवइ ॥५१॥ जोगसच्चेणं भंते! जीवे किंजणेइ? जोगसच्चेणं जोगे विसोहेइ ॥५२॥ मणगुत्तयाए णं भंते! जीवे किं जणेइ ? मणगुत्तयाए णं एगग्गं जणेइ, एगग्गचित्तेणं मणगुत्ते संजमाराहए भवइ ॥ ५३॥ वयगुत्तयाए णं भंते ! जीवे किं जणेइ ? वयगुत्तयाए णं निविकारत्तं जणेइ, निविकारे णं जीवे वइगुत्ते जोगे अज्झप्पजोगसाहणजुत्ते यावि भवइ ॥५४॥ कायगुत्तयाए णं भंते ! जीवे किं जणेइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते णं पुणो पावासवनिरोहं करेइ ॥५५॥ मणसमाधारणयाए णं भंते! जीवे किं जणेइ ? मणसमाधारणयाए णं एगग्गं जणेइ, एगग्गं जणइत्ता नाणपजवे जणेइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ मिच्छत्तं च निजरेइ ॥५६॥ वयसमाहारणयाए णं
Page #671
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्।
त्रिसप्ततिपदानां फल| निरूपणम् ।
॥३२९॥
KO-XOXOXOXOXOXOXOXOXOXOXOXO
भंते ! जीवे किं जणेइ ? वयसमाहारणयाए णं वयसाहारणं दंसणपज्जवे विसोहेइ, वइसाहारणं दसणपज्जवे विसोहित्ता सुलहबोहियत्तं च निवत्तेइ दुल्लहबोहियत्तं निजरेइ ॥५७॥ कायसमाधारणयाए णं भंते! जीवे किं जणेइ ? कायसमाधारणयाए णं चरित्तपजवे विसोहेइ, चरित्तपजवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ ॥५८॥ नाणसंपन्नयाए णं भंते! जीवे किं जणेइ ? नाणसंपन्नयाए णं सवभावाभिगमं जणेइ, नाणसंपन्ने णं जीवे चाउरते संसारकंतारे न विणस्सई-"जहा सूई ससुत्ता, पडिया न विणस्सई। तहा जीवे ससुत्ते, संसारे न विणस्सई ॥१॥” नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमयविसारए य असंघायणिज्जे भवइ ॥१९॥ दसणसंपन्नयाए णं भंते! जीवे किंजणेह? दंसणसंपन्नयाए णं भवमिच्छत्तछेयणं करेइ परं न विज्झायइ, अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्म भावेमाणे विहरइ ॥६०॥चरित्तसंपन्नयाए णं भंते! जीवे किं जणेह? चरित्तसंपन्नयाए णं सेलेसी भावं जणेइ, सेलेसिं पडिवन्ने अणगारे चत्तारि कम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ ॥६१॥ सोइंदियनिग्गहेणं भंते! जीवे किं जणेइ ? सोइंदियनिग्गहेणं मणुण्णामणुन्नेसु सद्देसु रागद्दोसनिग्गहं जणेइ, तप्पच्चइयं च णं कम्म न बंधइ, पुत्वबद्धं च निजरेइ ॥६२॥ चक्खिदियनिग्गहेणं भंते ! जीवे किं जणेह?
'OXOXOXOXOXOXOXOXOXOXOXOX
॥३२९॥
Page #672
--------------------------------------------------------------------------
________________
त्रिसप्ततिalपदानां फलनिरूपणम्।
BXOXOXOXOXOXOXXOXOXOXOXO
चक्खिदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु रागद्दोसनिग्गहं जणेइ, तप्पच्चइयं च णं कम्म नबंधड, पुत्वबद्धं च निजरेइ ॥६३॥ घाणिंदियनिग्गहेणं भंते! जीवे किं जणेइ? घाणिंदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु रागद्दोसनिग्गहं जणेइ, तप्पच्चइयं च णं कम्मं न बंधइ, पुच्चबद्धं च निजरेइ ॥ ६४॥ जिभिदियनिग्गहेणं भंते! जीवे किं जणेइ ?, जिभिदियनिग्गहेणं मणुन्नामणुन्नेसु रसेसु रागद्दोसनिग्गहं जणेइ, तप्पच्चइयं च णं कम्मं न बंधइ, पुत्वबद्धं च निजरेइ ॥ ६५॥ फासिंदियनिग्गहेणं भंते! जीवे किं जणेइ ? फासिंदियनिग्गहेणं मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणेइ, तप्पच्चइयं च णं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥६६॥ कोहविजएणं भंते! जीवे किं जणेइ ? कोहविजएणं खंतिं जणेइ, कोहवेयणिजं कम्मं न बंधइ, पुवनिबद्धं च निजरेइ ॥ ६७॥ माणविजएणं भंते ! जीवे किं जणेइ? माणविजएणं मद्दवं जणेइ, माणवेयणिज कम्मं न बंधइ, पुवनिबद्धं च निजरेइ ॥३८॥ मायाविजएणं भंते! जीवे किं जणइ ? मायाविजएणं अजवं जणेइ, मायावेयणिज्जं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ ६९॥ लोभविजएणं भंते ! जीवे किं जणेइ ? लोभविजएणं संतोसं जणेइ, लोभवेयणिज्जं कम्मं न बंधइ, पुत्वनिबद्धं च निजरेइ ॥७॥ पिज्ज- . दोसमिच्छादसणविजएणं भंते ! जीवे किंजणेइ ? पिज्जदोसमिच्छादसणविजएणं नाणदंसणचरिताराहणयाए अब्भुढेइ, अट्टविहस्स कम्मस्स कम्मगंठिविमोयणयाएतप्पढमयाए जहाणुपुषिं अट्ठावीसइविहं मोहणिज्जं कम्मं उग्याएइ, पंचविहं नाणावरणिज्जं नवविहं
Page #673
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३३०॥
दसणावरणिज्ज पंचविहं अंतरायं एए तिन्नि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं एकोनत्रिंश अणंतं कसिणं पडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभासगं केवलवरणाण- सम्यक्त्वपदसणं समुप्पाडेइ, जाव सजोगी हवह ताव य इरियावहियं कम्मं निबंधइ-सुहफरिसं राक्रमाख्यदुसमयट्ठिईयं, तं पढमसमए बद्धं बिइयसमए वेइयं तइयसमए निजिन्नं, तं बद्धं पुढे उदी- मध्ययनम्। रियं वेइयं निजिन्नं, सेयाले अकम्मं चावि भवइ ॥ ७१ ॥ अहाउयं पालइत्ता अंतोमुहुत्त
त्रिसप्ततिद्धावसेसाऊए जोगनिरोहं करेमाणो सुहमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्प
पदानां फलढमयाए जणजोगं निरंभइ, आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं
निरूपणम् । अणगारे समुच्छिन्नकिरियं अणियहिसुक्कज्झाणं झियायमाणो वेयणिज आउयं नामं गुत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ॥७२॥ तओ ओरालियं कम्माइं च सवाहिं विप्पजहणाहिं विप्पजहित्ता उजुसेढीपत्ते अफसमाणगई उ8 एगसमएणं अविग्गणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥७३॥
व्याख्या-'संवेगेन' मोक्षामिलापेण 'भदन्ते ति पूज्यामन्त्रणम, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः इति शिष्यप्रश्नः। अत्र प्रज्ञापक उत्तरमाह-संवेगेन अनुत्तरां धर्मश्रद्धां जनयति, तया संवेगं तमेव अर्थाद् विशिष्टतरं "हवं" ति | शीघ्रमागच्छति । ततोऽनन्तानुबन्धिक्रोधमानमायालोभान क्षपयति, तथा 'कर्म' प्रस्तावाद् अशुभं न बध्नाति, 'तत्प्रत्य- ॥३३०॥ यिकां च' कषायक्षयहेतुकां च 'मिथ्यात्वविशुद्धिं' सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य-प्रस्तावात् क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च 'विशुद्ध्या' निर्मलया अस्त्येककः कश्चित् तेनैव भवग्रहणेन सिध्यति ||
Page #674
--------------------------------------------------------------------------
________________
मरुदेवीस्वामिनीवत् । यस्तु न तेनैव सिद्ध्यति स किम् ? इत्याह-'शुद्ध्या' प्रक्रमाद् दर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं | त्रिसप्तिनातिकामति, उत्कृष्टदर्शनाराधनाऽपेक्षमेतद् । यत उक्तम्-'उकोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्झेज्जा ? पदानां फलगोथमा ! उकोसेणं तेणेव, सइथं पुण नाइकमइ ।।" उत्तरत्र सर्वेषु सूत्रेषु प्रश्ननिर्वचनेषु च सुगमपदानि न व्यारूबा- निरूपणम् । स्यन्ते ।। 'निवेदेन' सामान्यतः संसारविरागेण 'सर्वविषयेषु' समस्तसांसारिकवस्तुषु, शेषं सुगमम् ॥२॥ धर्मश्रद्धया' धर्माभिलाषेण साता-सातवेदनीय तजनितानि सौख्यानि सातसौख्यानि तेषु वैषयिकसुखेष्वित्यर्थः, 'अगारधर्म व
गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति, ततः 'अनगारः' यतिः सन् जीवः, शेषं स्पष्टम् । नवरं संयोगः-प्रस्तावादनिष्टससम्बन्धः ॥ ३॥ 'गुरुसाधर्मिकशुभूषणेन' तदुपासनारूपेण 'विनयप्रतिपत्तिम्' उचितकृत्यकरणाङ्गीकाररूपाम् अनत्याशात
नाशीलः, कोऽर्थः १ गुरुपरिवादादिपरिहारकृत् , तथा वर्ण:-श्लाघा तेन सरावलनं-गुणोद्भासनं भक्तिः-अभ्युत्था-11 नादिका बहुमान:-आन्तरा प्रीतिः, एषां द्वन्द्वे भावप्रत्यये च वर्णसवलनभक्तिबहुमानता तया प्रक्रमाद् गुरूणां सिद्धिसुगति विशोधयति, तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन 'सर्वकार्याणि' श्रुतज्ञानादीनि, “विणइत्ति" ति 'विनेता' विनयं ग्राहिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वाद् । अन्यत् प्रकटम् ।।४। आलोचनासूत्रं स्पष्टमेव ॥५।। निन्दनम्-आत्मनैवा|ऽऽत्मदोषपरिभावनं तेन पश्चादनुतापेन "विरज्यमानः' वैराग्यं गच्छम् करणेन-अपूर्वकरणेन गुणश्रेणिः करणगुणभेणिः, सा चोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपा । यत | उक्तम्-"उर्वरिमठिईए दलियं, हेहिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण, असुहाओ सुहम्मि पक्खियह ॥१॥"
"उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ? गौतम ! उत्कर्षेण तेनैव, तृतीय पुनर्नातिकाम्यति ॥" २ "उपरितनस्थितेदेलिकमधस्तनस्थानेषु करोति गुणश्रेणिः । गुणसङ्कमकरणं पुनरशुभाः शुभे प्रक्षिपति ॥१॥"
।
उ०अ०५६
Page #675
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधा
ख्या लघुवृचिः ।
॥३३१॥
उपलक्षणत्वात् स्थितिघात - रसघात - गुणसङ्क्रम-स्थितिबन्धाश्च विशिष्टाः, अथवा करणगुणेन - अपूर्वकरणादिमाहात्म्येन | श्रेणिः करणगुणश्रेणिः प्रक्रमात् क्षपकश्रेणिरेव तां प्रतिपद्यते ॥ ६ ॥ 'गर्हणेन' परसमक्षमात्मनो दोषोद्भावनेन "अपुरकारं " ति अपुरस्कारम् अवज्ञास्पदत्वं जनयत्यात्मन इति गम्यते, अपुरस्कारगतः तद्भीत्यैवाऽप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, अनन्तविषयतया अनन्ते- ज्ञानदर्शने प्रन्तीत्यनन्तघातिनस्तान् 'पर्यवान्' ज्ञानावरणादिकर्मणः परिणतिविशेषान् उपलक्षणं चैतद् मुक्तिप्राप्तेः, तदर्थत्वात् सर्वप्रयासस्य । एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥७॥ सामायिकचतुर्विं| शतिस्तवसूत्रे प्रकटे ॥८- ९॥ वन्दनकेन सौभाग्यं चाप्रतिहतम्, 'आज्ञाफलम्' आज्ञासारमित्यर्थः 'दक्षिणभावं च' अनुकूल| भावं जनयति लोकस्येति गम्यते ॥ १०॥ प्रतिक्रमणेन अशबलं- शबलस्थानैरकर्बुरीकृतं चारित्रं यस्य स तथा, “अपुहुत्ते" तिन | विद्यते पृथक्त्वं - प्रस्तावात् संयमयोगेभ्यो वियुक्तत्वस्वरूपं यस्याऽसावपृथक्त्वः, तथा 'सुप्रणिहितः' सुष्ठु संयमे प्रणिधिमान्, | शेषं सुगमम् ॥११॥ कायोत्सर्गेण अतीतं च-इह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं च - आसन्नकालभावितया | अतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' इत्युपचारात् प्रायश्चित्तार्हमतीचारम् ॥१२॥ प्रत्याख्यानसूत्रं सुगमम् ॥१३॥ स्तवाः - देवेन्द्रस्त| वादयः स्तुतयः - एकादिसप्तश्लोकान्ताः, यत उक्तम् — “ऐगदुगत्तिसिलोगा, थुईओ अन्नेसि जाव सत्तेव । देविंदत्थयमाई, | तेण परं थुत्तया होंति ॥ १॥” ततश्च स्तुतयः स्तवाच स्तुतिस्तवाः स्तुतिशब्दस्य क्त्यन्तत्वात् पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद् | व्यत्ययः, त एव मङ्गलं - भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिः ज्ञानदर्शनचारित्रबोधिः तल्लाभ जनयति ॥ उक्तं च – “भेत्तीए जिणवराणं, परमाए खीणपेज्जदोसाणं । आरुग्गबोहिलाभं, समाहिमरणं च पावेंति ॥ १ ॥”
१ "एकद्वित्रिश्लोकाः, स्तुतयोऽन्येषां यावत् सप्तैव । देवेन्द्रस्तवाद्यास्ततः परं स्तवा भवन्ति ॥ १ ॥” २ " भक्त्या जिनवराणां, परमया क्षीणप्रेमद्वेषाणाम् । आरोग्यबोधिलाभं, समाधिमरणञ्च प्राप्नुवन्ति ॥ १ ॥
XXXX
एकोनत्रिंशं
सम्यक्त्वप
राक्रमाख्य
मध्ययनम् ।
त्रिसप्ति
पदानां फलनिरूपणम् ॥
॥ ३३१ ॥
Page #676
--------------------------------------------------------------------------
________________
| त्रिसप्तिपदानां फलनिरूपणम्।
अन्त:-पर्यन्तो भवस्य कर्मणां वा तस्य क्रिया-निवर्त्तनम् अन्तक्रिया मुक्तिरित्यर्थः, ततश्च अन्तक्रियाहेतुत्वादन्तक्रिया ताम् । तद्धेतुत्वं च तद्भवेऽपि स्याद् अत आह-कल्पाः-देवलोका विमानानि-अवेयकाऽनुत्तरविमानरूपाणि तेषूपपत्तिर्यस्याः सा तथा ताम् । किमुक्तं भवति ?-अनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकाम् 'आराधनां' ज्ञानाद्याराधनामिकामाराधयति ॥ १४ ॥ काल:-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ १५॥ 'प्रायश्चित्तकरणेन' आलोचनादिविधानरूपेण 'मार्गः' इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं, युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानहेतुत्वात्, यदुक्तम्-कारणकजविभागो, दीवपगासाण जुगवजम्मे |वि । जुगवुप्पन्नं पि तहा, हेऊ नाणस्स सम्मत्तं ॥ १॥" तत्फलं च ज्ञानं विशोधयति । ततश्च आचर्यत इत्या
चार:-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति ॥ १६॥ 'क्षमणया' दुःकृतानन्तरं क्षमितव्यमिदं ममेत्या|दिरूपया 'प्रहादनभावं' चित्तप्रसत्तिरूपं 'भावविशुद्धिं' रागद्वेषविगमरूपां कृत्वा निर्भयो भवति अशेषभयहेत्वभावात् ॥ १७ ॥ स्वाध्यायेन ज्ञानावरणीयम् उपलक्षणत्वात् शेषकर्म च क्षपयति, उक्तञ्च-"कैम्ममसंखेजभवं खवेइ अणुसमयमेव उवउत्तो । अन्नयरम्मि वि जोए, सज्झायम्मि य विसेसेणं ॥१॥" ॥ १८ ॥'वाचनया' पाठनेन अनुषञ्जने वर्त्तते, कोऽर्थः ? अव्यवच्छेदं करोति, तीर्थमिह गणधरस्तस्य धर्मः-आचारः श्रुतप्रदानलक्षणः तीर्थधर्मस्तम् 'अवलम्बमानः' आश्रयन् महत्-प्रशस्यं मुक्त्यवाप्त्या पर्यवसानम्-अन्तो गम्यमानत्वात् कर्मणो यस्य स महापर्यवसानः॥ १९ ॥ पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन काडा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका
"कारणकार्यविभागो, दीपप्रकाशयोयुगपजन्मन्यपि। युगपदुत्पन्नमपि तथा, हेतुर्ज्ञानस्य सम्यक्त्वम् ॥१॥" २ "कर्माऽसङ्केयमविकं क्षपयत्यनुसमयमेवोपयुक्तः । अन्यतरस्मिन्नपि योगे स्वाध्याये च विशेषेण ॥१॥"
Page #677
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३३२ ॥
वाञ्छा सैव मोहयतीति मोहनीयं 'कर्म' अनभिप्रहिक मिध्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥ परावर्त्तनया 'व्यञ्जनानि ' अक्षराणि जनयति तानि हि विगलितान्यपि गुणयतः झगित्युत्पतन्तीति उत्पादितानि उच्यन्ते, तथा तथाविधक्षयोपशमतो व्यञ्जनलाब्धि चशब्दात् पदलब्धि पदानुसारितालक्षणाम् ।। २१ ।। 'अनुप्रेक्षया' चिन्तनिकया स्वस्थितिकाः प्रकरोति, स्थितिखण्डकापहारेणेति भावः, एतचैवं सर्वकर्मणामपि स्थितेरशुभत्वात् । यत उक्तम् — “सवासि पि ठिईओ, सुहासुहाणं पि होंति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ।। १ ।। " मन्दानुभावाच इत्यत्राऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । उक्तं हि - "सुहपयडीण बिसोहीए तिबमसुभाण संकिलेसेणं" ति । आयुः कर्म व स्याद् बध्नाति स्याद् नो बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् । असातावेदनीयं च कर्म चशब्दाद् अन्याचा शुभप्रकृतीर्नो भूयोभूयः 'उपचिनोति' निबध्नाति । भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतस्य तद्बन्धस्थापि सम्भवात्, अनादिकम् 'अनवदग्रम्' अनन्तम्, अत एव " दीहमहूं" ति मकारोऽलाक्षणिकः 'दीर्घाद्धं' दीर्घकालम् ॥ २२ ॥ धर्मकथया "आगमे सस्सभद्दत्ताए" चि आगमिष्यतीति आगम:आगामी कालस्तस्मिन् शश्वद्भद्रतया - अनवरतकल्याणतमोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि शुभमुपार्जयतीति भावः ॥ २३ ॥ श्रुतस्य 'आराधना' सम्यगासेबनया 'न च सङ्कुिश्यते' नैष रागादिजनितसक्लेशभाग् भवति, तद्वशतो नवनवसंबेगावाप्तेः ||२४|| एकं च तदनं च प्रस्तावात् शुभमालम्बनमेकामं तस्मिन् मनः सन्निवेशना एकाग्रमनः सन्निवेशना तया ||२५|| 'संयमेन' पचासनविरमणादिना, “अणण्हयन्तं" ति 'अनंहस्कत्वम्' अविद्यमानकर्मत्वम् ॥ २६ ॥ तपसा " बोयाणं" २ " शुभप्रकृ
१ "सर्वासामपि स्थितयः, शुभाशुभानामपि भवन्त्यशुभाः । मनुष्यतिर्थग्देवायूंषि च मुक्त्वा शेषाणाम् ॥ १ ॥” तीनां विशुख्खा तीव्रमशुभानां सङ्कुशेन” ।
एकोनत्रिंशं
सम्यक्त्वप
|राक्रमाख्यमध्ययनम् ।
त्रिप्तिपदानां फलनिरूपणम् ।
॥ ३३२ ॥
Page #678
--------------------------------------------------------------------------
________________
ति 'व्यवदान' पूर्वबद्धकर्ममलापगमतो विशिष्टां शुद्धिं जनयति ॥२७॥ व्यवदानेन अक्रिय, कोऽर्थः ? व्युपरतक्रियाख्य | त्रिसप्तिशुक्नुध्यानचतुर्थभेदम् 'अक्रियाक' व्युपरतक्रियाख्यशुक्लथ्यानवी भूत्वा ततः पश्चात् 'सिद्ध्यति' निष्ठितार्थो भवति, 'बुध्यते' बीपदानां फलशानदर्शनयोगाभ्यां वस्तुतत्त्वमवगच्छति, 'मुच्यते' संसाराद्, अत एव परिनिर्वातीत्यादि ॥२८॥ सुख-वैषयिकं तस्य |al निरूपणम् । सातः-तद्गतस्पृहानिवारणेनापनयनं सुखसातस्तेन 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहस्वम् , अनुत्सुकश्च 'अमुकम्पक:' दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, तथा 'अनुद्भूट:' अनुस्वणः 'विगतशोकः' नैहिकार्थभ्रंशे शोचते ॥ २९ ॥ 'अप्रतिबद्धतया' मनोनिरभिष्वङ्गतया 'निःसङ्गत्वं' बहिःसङ्गाभाष 'एकः' रागादिसहचरविकलतया 'एकाग्रचित्तः' धर्मैकतानमनाः, ततश्च दिवा रात्रौ चाऽसजन , कोऽर्थः १ सर्वदा बहिःसनं त्यजन्नप्रतिबद्धश्चाऽपि 'विहरति' मासकल्पादिनोद्यतविहारेण पर्यटति ॥ ३०॥ विविक्तानि-रूयाद्यसंसक्तानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्याऽसौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां विविक्त:-विकृत्यादिहकवस्तुविरहित आहारो यस्य स तथा, एकान्तेन-निश्चयेन रत एकान्तरतः संयम इति गम्यते, 'मोक्षभावप्रतिपन्नः' मोक्ष एव मया साधितव्य इत्यभिप्रायवान् ।। ३१॥ 'विनिवर्त्तनया' विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया 'पापकर्मणां' | ज्ञानावरणादीनां "अकरणयाए" त्ति आर्षत्वात् 'अकरणेन' अपूर्वानुपार्जनेन अभ्युत्तिष्ठति मोक्षायेति शेषः, पूर्णबद्धानां च निर्जरणया 'तदिति पापकर्म 'निवर्तयति' विनाशयति ॥ ३२ ॥ सम्भोगः-एकमण्डलीकभोक्तृत्वं तस्य प्रत्याख्यानगीतार्थावस्थायां जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानतादीनि 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बस्य च आयतः-मोक्षः स एवाऽर्थः-प्रयोजनं विद्यते | येषामित्यायतार्थिकाः 'योगाः' व्यापाराः भवन्ति' प्रबन्धतः प्रवर्तन्ते, नो तर्कयतीत्यादीन्येकार्थिकानि नानादेशजविनेया
Page #679
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
॥ ३३३ ॥
नुग्रहाय उपात्तानि, भेदो वा सूक्ष्मधियाऽभ्यूः । द्वितीयां सुखशय्यामुपसम्पद्य विहरति एवंविधरूपत्वात् तस्याः ॥ ३३ ॥ एकोनत्रिंशं उपधेः - उपकरणस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानं उपधिप्रत्याख्यानं तेन परिमन्थः - स्वाध्यायादिशतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको जीवः 'निःकामः' वस्त्राद्यभिलाषरहितः उपधिमन्तरेण चस्य भिन्नक्रमत्वात् 'न सक्लिश्यति' न च क्लेशमाप्नोति । उक्तं हि – “तस्स णं भिक्खुस्स नो एवं भवति — परिजुन्ने मे वत्थे सूइं जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुष्णिस्सामि वोक्कसिस्सामि" इत्यादि ॥ ३४ ॥ आहारप्रत्याख्यानेन जीविते आशंसाअभिलाषो जीविताशंसा तस्याः प्रयोगः - करणं जीविताशंसाप्रयोगः तं व्यवच्छिनत्ति, आहाराधीनत्वात् जीवितस्य । आहारमन्तरेण न सक्लिश्यति, कोऽर्थः ? विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति ॥ ३५ ॥ ' कषायप्रत्याख्यानेन' क्रोधादिविनिवारणेन वीतरागभावं जनयति, द्वेषाभावोपलक्षणमेतत् ॥ ३६ ॥ 'योगप्रत्याख्यानेन' तन्निरोधलक्षणेन ॥ ३७ ॥ शरीरम् - औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणस्तद्वावस्तत्त्वम् ॥ ३८ ॥ सहायाः - साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन - तथाविधयोग्यताभाविनाऽभिग्रहविशेष रूपेण 'एकीभावम्' एकत्वम् 'एकीभावभूतश्च' एकत्वप्राप्तश्च 'ऐकाग्र्यम्' एकालम्बनत्वं 'भावयन् ' अभ्यस्यन् अल्पझञ्झः अवाक्कलहः अल्पकषायः "अप्पतुमतुमे" त्ति अल्पम् - अविद्यमानं त्वं त्वमिति - स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा संयमबहुलः संवरबहुलः प्राग्वत्, अत एव 'समाहितः ' ज्ञानादिसमाधिमांश्चापि भवति ।। ३९ ।। 'भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना ॥ ४० ॥ सद्भावेन - सर्वथा पुन:करणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीति यावत् तेन, 'अनिवृत्तिं' शुक्रुध्यान चतुर्थ
१ “तस्य भिक्षोर्नैवं भवति — परिजीणं मे वस्त्रं सूचिं याचयिष्यामि सन्धास्ये उत्कर्षयिष्यामि तूणयिष्यामि व्युत्कर्षयिष्यामि ”
XXXXXXXXCXXXX
सम्यक्त्वप
राक्रमाख्य
मध्ययनम् ।
त्रिसप्ति
पदानां फलनिरूपणम् ।
॥ ३३३ ॥
Page #680
--------------------------------------------------------------------------
________________
भेदरूपं जनयति, केवलिनः “कम्मंस" त्ति सत्कर्माणि केवलिसत्कर्माणि ॥४१॥ प्रतिः-सादृश्ये, ततः प्रतीति-स्थवि- त्रिसप्तिरकल्पिकादिसदृशं रूप-वेषो यस्य स तथा तद्भावस्तत्ता तया-अधिकोपकरणपरिहाररूपया लाघवमस्याऽस्तीति लाघविक-IX पदानां फलस्तद्भावो लाघविकता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्तु अप्रतिबद्धतया, लघुभूतश्च जीवोऽप्रमत्तः, तथा 'प्रकटलिङ्गः' | निरूपणम् । स्थविरकल्पादिरूपेण विज्ञायमानत्वात् , 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद्, विशुद्धसम्यक्त्वः “सत्तसमिइसमत्ते" त्ति सत्त्वं च समितयश्च समाप्ताः-परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षो जितेन्द्रियः, विपुलेन-अनेकभेदतया तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतः-युक्तो विपुलतपःसमितिसमन्वागतश्चाऽपि भवति, पूर्वत्र समितीनां परिपूर्णत्वामिधानेन सामस्त्यमुक्तम् , इह तु सार्वत्रिकत्वमिति न पौनरुक्त्यम् ॥ ४२ ॥ वैयावृत्यसूत्रं सुगमम् ॥४३॥ सर्वगुणाः-ज्ञानादयस्तैः सम्पन्नः तद्भावः सर्वगुणसम्पन्नता तया ॥ ४४ ॥ 'वीतरागतया' रागद्वेषविगमरूपया स्नेहः-पुत्रादिविषयस्तद्रूपाण्यनुबन्धनानि-अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णा-लोभस्तद्रूपाणि अनुबन्धनानि तृष्णानुबन्धनानि, ततश्च मनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि रागस्यैव सकलानर्थमूलत्वख्यापनार्थ वीतरागतायाः पृथगुपादानम् ॥ ४५ ॥ क्षान्त्या 'परीषहान्' वधादीन जयति ॥ ४६ ॥ मुक्त्या किञ्चनाभावोऽकिश्चनं, कोऽर्थः ? निःपरिग्रहत्वम् ॥ ४७ ॥ "अजवयाए" त्ति आर्जवेन 'कायर्जुकतां' कुब्जादिवेषभूविकाराद्यकरणतः प्राञ्जलताम् , 'भाव
र्जुकतां' यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तम् अन्यद् वाचा भाषते कायेन वा करोति तत्परिहाररूपाम् , 'भाषर्जुकता' | यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिकाम् , तथा 'अविसंवादनं' पराऽविप्रतारणं जनयति ॥४८॥ "महवयाए" ति मार्दवेन गम्यमानत्वादभ्यस्यमानेन मृदुः-द्रव्यतो भावतश्चाऽवनमनशीलस्तस्य मार्दवं यत् सदा मार्दवो
Page #681
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनस्त्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृतिः ।
॥३३४॥
पेतस्यैव भवति तेन सम्पन्नः-तदभ्यासात् तदा मृदुस्वभावो मृदुमार्दवसम्पन्नः ॥ ४९ ॥ 'भावसत्येन' शुद्धान्तरात्मता- एकोनत्रिंश रूपेण पारमार्थिकाऽवितथत्वेन 'भावविशुद्धिम्' अध्यवसायविशुद्धतां जनयति ॥५०॥ करणे सत्यं करणसत्यं यत्प्रतिले- सम्यक्त्वपखनादिक्रियां यथोक्तामुपयुक्तः कुरुते तेन 'करणशक्तिं तन्माहात्म्यात् पुराऽनध्यवसितक्रियासामर्थ्यरूपां जनयति ॥५१॥ राक्रमाख्य'योगसत्येन' मनोवाकायसत्येन योगान् विशोधयति' क्लिष्टकर्मबन्धकत्वाऽभावतो निर्दोषान् करोति ॥५२॥ 'मनोगुप्ततया' मध्ययनम् । मनोगुप्तिरूपया 'ऐकायं' प्रस्तावाद् धर्मैकतानचित्तत्वं जनयति, तथा चैकाप्रचित्तो जीवो "मणगुत्ति" ति गुप्तम्-अशुभाडध्यवसायेषु गच्छद् रक्षितं मनो येनाऽसौ गुप्तमनाः सम् संयमाराधको भवति ॥५३॥'वाग्गुप्ततया' कुशलवागुदीरणरूपया
त्रिसप्ति| 'निर्विकारत्वं' विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान
पदानां फलअध्यात्म-मनस्तस्य योगा:-धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्ट
| निरूपणम् । वाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवति ॥ ५४॥ कायगुप्ततया' शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया 'संवरम्' अशुभयोगनिरोधरूपं जनयति, 'संवरेण' गम्यमानत्वादभ्यस्यमानेन 'कायगुप्तः पुनः' सर्वथा निरुद्धकायव्यापारः पापाश्रवः-कर्मोपादानं तन्निरोधं करोति ॥ ५५ ॥ मनसः समिति-सम्यग आजिति-आगमाभिहितभावाभिव्यात्या धारणा-1 व्यवस्थापना मनःसमाधारणा तया ऐकाम्यं जनयति, ऐकाश्यं जनयित्वा 'ज्ञानपर्यवान्' विशिष्टविशिष्टतरश्रुततत्त्वाऽबो-1 धरूपान् जनयति, शेषं सुगमम् । सर्वत्र च वृत्त्यस्पृष्टानि पदानि सुगमानि ॥५६॥ 'वाक्समाधारणया' स्वाध्याय एव वाग्निवेशनात्मिकया वाचा साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः,ते च पदार्था एव, तेषामेवान्यथा-14॥३३४॥ त्वसम्भवेन विशेषणसाफल्यात्, इह च तद्विषया दर्शनपर्यवा अपि तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्चसम्यक्त्वभेदरूपा बाक्साधारणदर्शनपर्यवास्ताम् 'विशोधयति' "दविए दंसणसोहि" ति वचनाद् द्रव्यानुयोगाभ्यासत
30
-630.
Page #682
--------------------------------------------------------------------------
________________
स्तद्विषयाऽऽशवादिमालिन्याऽपनयनेन विशुद्धान् करोति ॥ ५७॥ कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यव
त्रिसप्तिस्थापनरूपया 'चारित्रपर्यवान्' चारित्रभेदान् विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारकालुष्यसम्मवात् , पदानां फलतान् विशोध्य यथाख्यातचारित्रं विशोधयति' सर्वथाऽप्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित् सदेव तत् चारित्रमो- निरूपणम् । होदयमलिनं तनिर्जरणेन निर्मलीकुरुते ॥५८॥ ज्ञानमिह प्रस्तावात् श्रुतज्ञानं तत्सम्पन्नतया 'सर्वभावाऽभिगम' सर्वपदार्थज्ञानं जनयति, चतुरन्ते संसारकान्तारे 'न विनश्यति' न मुक्तिमार्गाद् विशेषेण दूरीभवति । अमुमेवार्थ दृष्टान्तद्वारेण स्पष्टतरमाह-'यथे'त्यादि, यथा सूचिः ससूत्रा पतिता न विनश्यति, तथा जीवः सश्रुतः संसारे न विनश्यति । अत एव ज्ञानं च-अवध्यादि विनयश्च तपश्च चारित्रयोगाश्च-चारित्रव्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान प्राप्नोति, | तथा स्वसमयपरसमययोः सङ्घातनीयः-प्रमाणपुरुषतया मीलनीयः स्वसमयपरसमयसङ्घातनीयो भवति । इह च | स्खसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव मीलनसम्भवात् ॥५९॥ 'दर्शनसम्पन्नतया' क्षायोपशमिकस-IN म्यक्त्वसमन्विततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं-क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति, ततश्च 'परमि'त्युत्तरकालम् उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीये तुर्ये बा जन्मनि | केवलज्ञानप्राप्ती न विध्यायति' ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं नाऽवाप्नोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात् प्रधानेन शानदर्शनेनाऽऽत्मानं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् , संयोजनं च भेदेऽपि स्याद् अत आह-सम्यग् 'भावयन्' तेनाऽऽत्मानमात्मसाद् नयन् विहरति भवस्थकेवलितया ॥ ६०॥ चारित्रसम्पन्नता सूत्रम् , इन्द्रियसूत्राणि पश्च, कषायसूत्राणि च चत्वारि सुगमानि ॥ ६१-६२-६३-६४-६५-६६-६७-६८-६९-७०॥ प्रेम च-रागरूपं द्वेषश्च मिथ्यादर्शनं च प्रेमद्वेषमिथ्यादर्शनानि तद्विजयेन ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठति' उद्य
Page #683
--------------------------------------------------------------------------
________________
Sona
COM
श्रीउत्तरा
च्छति, प्रेमादिनिमित्तत्वात् तद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, कर्मग्रन्थिः-अतिदुर्भद्घातिकर्म- एकोनत्रिशं ध्ययनसूत्रे * रूपस्तस्य विमोचना-क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यमानत्वात् तदर्थं चाभ्युत्तिष्ठति, अभ्युत्थाय च किं सम्यक्त्वपश्रीनेमिच- करोति ? इत्याह -'तत्प्रथमतया' तत्पूर्वतया न हि तत् पुरा क्षपितमासीदिति आनुपूा अनतिक्रमेण यथानुपूर्वि Xराक्रमाख्य
न्द्रीया अष्टाविंशतिविधं मोहनीयं कर्म 'उद्घातयति' क्षपयति, ततश्च पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधं मध्ययनम्। सुखबोधा- अन्तरायम् "एए" त्ति एतानि त्रीण्यपि "कम्मंसे" त्ति सत्कर्माणि युगपत् क्षपयति, 'ततः' इति क्षपणातः पश्चात् ख्या लघु
त्रिसप्ति'अनुत्तरं' नाऽस्मादुत्तरं प्रधानं ज्ञानमस्तीत्यनुत्तरम् , 'अनन्तम्' अविनाशितया कृत्स्नवस्तुविषयत्वात् , 'परिपूर्ण सकलस्ववृत्तिः । परपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् , 'निरावरणम्' अशेषावरणविगमात् , 'वितिमिरं' तस्मिन् सति कचिदप्यज्ञानतिमिरा
पदानां फलभावात् , 'विशुद्धं' सकलदोषाभावात् , 'लोकाऽलोकप्रभासकं' तत्स्वरूपप्रकाशकत्वात् केवलवरज्ञानदर्शनं समुत्पादयति,
निरूपणम्। ॥३३५॥
स च यावत् सयोगी भवति तावच्च किम् ? इत्याह-ई-गतिस्तस्याः पन्था यदाश्रिता सा भवतित स्मिन् भवमैर्यापथिकम् , उपलक्षणं च पथिग्रहणम् , तिष्ठतोऽपि सयोगस्य ईर्यासम्भवात् । सम्भवन्ति हि सयोगितायां केवलिनोऽपि हि सूक्ष्मा गात्रसञ्चाराः, तदेवं पथिस्थस्तिष्ठन् ईर्यापथिकं कर्म बध्नाति, सुखयतीति सुखः स्पर्शः-आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श द्विसमयस्थितिकं, तत् प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये 'निर्जीणे' परिशटितं, अतश्च तद् 'बद्धं' जीवप्रदेशैः श्लिष्टं 'स्पृष्टं' मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात् , 'वेदितं' तत्फलसुखाऽनुभवनेन, 'निर्जीर्ण' ॥३३५॥ क्षयमुपगतं, "सेयाले" त्ति सूत्रत्वाद् एष्यत्काले' चतुर्थसमयादौ अकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् ।।७१॥ शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराह-'अथेति केवलावाप्त्यनन्तरम् आयुष्कं पाल
Page #684
--------------------------------------------------------------------------
________________
त्रिसप्तिपदानां फलनिरूपणम्।
यित्वा अन्तर्मुहूर्ताऽवशेषायुष्को योगनिरोधं "करेमाणे" त्ति करिष्यमाणः सूक्ष्मक्रियम् अप्रतिपाति 'शुक्लध्यान' तृतीयभे- IS दरूपं व्यायन तत्प्रथमतया मनोयोगं निरुणद्धि, वाग्योगं निरुणद्धि, काययोग निरुणद्धि, आनापानौ-उच्छास-निःस्वासौ
तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणमेतत् , तत ईषदिति-स्वल्पप्रयत्नापेक्षया पश्चानां इस्वाक्षराणां 'अ इ उ ऋल' इत्येवंरूपाणामुच्चारः-भणनं तस्याऽद्धा-कालः ईषत्पञ्चाक्षरोच्चारणाद्धा तस्यां च 'ण' प्राग्वत्, अनगारः समुच्छिन्नक्रियम् अनिवर्ति 'शुक्लध्यानं चतुर्थभेदरूपं ध्यायन् वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि, "कम्मंस" ति सत्कर्माणि युगपत् क्षपयति ॥७२॥ 'ततः' वेदनीयादिक्षयानन्तरं "ओरालियकम्माई च" त्ति 'औदारिक-कार्मणे' शरीरे, चशब्दात् तैजसं च सर्वामिः विशेषेण-प्रकर्षतो हानयः-त्यागा विप्रहाणयः व्यक्त्यपेक्षं बहुवचनं ताभिः, किमुक्तं भवति ?सर्वथा शाटनेन 'विप्रहाय' परिशाट्य ऋजुः-अवका श्रेणिः-आकाशप्रदेशपतिस्तां प्राप्त ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति, कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशान् अस्पृशन् एकसमयेन 'अविग्रहेण' अवक्रेण अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानम् , 'तत्रे'ति विवक्षिते मुक्तिपद इत्यर्थः गत्वा साकारोपयुक्तः सिध्यतीति प्राग्वत् ॥ ७३ ॥ उपसंहर्तुमाह
एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अहे समजेणं भगवया महावीरेणं
आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्ति बेमि ॥ ७४॥ all व्याख्या-एषः अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण
"आपविए" ति आर्षत्वादु' 'आख्यातः' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन, . 'प्रज्ञापितःहेतुफलादिप्रज्ञापनेन,
IXOXOXOXOXOXXX
XOXOXRX
Page #685
--------------------------------------------------------------------------
________________
कोनविंश सम्यक्त्वपराक्रमाख्य मध्ययनम्।
थीउत्तरा
Hai'प्रहपितः स्वरूपकथनेन, 'दर्शितः' नानाविधभेदर्शनेन, निदर्शितः' दृष्टान्तोपन्यासेन, 'उपदर्शितः' उपसंहारहारेण, ध्ययनस्त्रे इति' परिसमाप्तौ प्रवीमीति पूर्ववत् ॥ श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुधृतिः ।
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकार्या ॥३३६॥
अध्ययनसमाप्तिः।
सुखबोधायां सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशदध्ययनं समाप्तम् ॥
Page #686
--------------------------------------------------------------------------
________________
000000wood
अनाश्रवजीवखरूपम् ।
अथ त्रिंशं तपोमार्गगत्याख्यमध्ययनम् । 'अनन्तराध्ययनेऽप्रमाद उक्तः, तद्वता च तपो विधेयमिति तत्स्वरूपमुच्यते' इति सम्बद्धस्य त्रिंशचमाध्ययनस्य तपोमार्गगतिनामकस्याऽऽदिसूत्रम्
जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ | व्याख्या-'यथा' येन प्रकारेण, 'तुः' अवधारणार्थो भिन्नक्रमश्च, क्षपयति एवेत्यत्र योज्यते, शेषं स्पष्टमिति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षिप्यते इति यथाऽसौ भवति तथाऽऽहपाणवह-मुसावाया, अदत्त-मेहुण-परिग्गहा विरओ। राईभोयणविरओ, जीवो हवइ अणासवो २ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो य निस्सल्लो, जीवो हवइ अणासवो॥३॥ ___ व्याख्या-सुगममेव ॥२-३ ॥ एवंविधश्च यादृशं कर्म यथा क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरण
पूर्वकं दृष्टान्तद्वारेण तथाऽऽह* एएसिं तु विवच्चासे, रागहोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण ॥४॥
जहा महातलागस्स, सन्निरुद्ध जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं त संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा णिजरिजई॥६॥ व्याख्या-एतेषां' प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे सति ॥ “उस्सिंचणाए" ति 'उत्सिञ्चनेन' अरघट्ट
विरत इति प्राणिवधादिभिः प्रत्येकं योज्यते ।
सदृष्टान्त कर्मक्षयकारणं तपः।
उ०म०५७
Page #687
--------------------------------------------------------------------------
________________
त्रिंशं तपोमार्गगत्याख्यमध्ययनम्।
TRAN
बाह्यतपसः खरूपम् ।
श्रीउत्तरा- घट्यादिभिः 'तपनेन' रविकरैः॥ पापकर्मनिराश्रवे' पापकर्मणामाऽऽस्रवाभावे भवकोटीसञ्चितम् अतिबहुत्वोपलक्षणमेतत् , ध्ययनसूत्रे |कर्म तपसा निर्जीर्यते । शेषं स्पष्टमिति सूत्रत्रयार्थः॥४-५-६।। तपसा कर्म निर्जीयते इत्युक्तम् अतो भेदतस्तत्स्वरूपमाहश्रीनेमिच-X सो तवो दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥७॥
न्द्रीया ___ व्याख्या-सुगमम् । नवरम्-लोकप्रतीतत्वात् कुतीर्थिकैश्च स्वाभिप्रायेणाऽऽसेव्यमानत्वाद् बाह्यं तदितरच्चाऽभ्यसुखबोधा- न्तरमुक्तम् ॥ ७ ॥ तत्र यथा बाह्यं षडिधं तथाऽऽहख्या लघु- अणसणमूणोयरिया,भिक्खायरिया य रसपरिच्चाओ। कायकिलेसोसंलीणया य बज्झोतवो होइ८ वृतिः । व्याख्या स्पष्टम् ॥ ८ ॥ एतेषां स्वरूपमाह
इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा उ बिइज्जिया ॥९॥ ॥३३७॥
जोसो इत्तरियतवो, सो समासेण छविहो । सेढितवो पयरतवो, घणो य तह होइ वग्गो य॥१०॥ तत्तोय वग्गवग्गो, य पंचमोछट्टओ पइन्नतवो।मणइच्छियचित्तत्थो,नायबो होइ इत्तरिओ॥११॥ जा साऽणसणा मरणे, दुविहा सा वियाहिया। सीयारमवीयारा, कायचिट्ठ पई भवे ॥१२॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया। नीहारिमणीहारी, आहारच्छेओ य दोसु वि॥१३॥
व्याख्या-इत्वरमेव इत्वरक-स्वल्पकालं मरणावसानः कालो यस्य तद् मरणकालं 'चः' समुश्चये, अनशनं द्विविधं भवेत्, स्त्रीलिङ्गनिर्देशः सर्वत्र प्राकृतत्वात् । इत्वरं सहाऽवकांक्षया-घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते सावकाङ्कम् । निरवकावं, 'तुः' भिन्नक्रमे, ततः द्वितीयं पुनः मरणकालम् ।। यत् तद् इत्वरकं तपः-इत्वरानशनरूपं तत् समासेन पडिधम् । षडिधत्वमेवाह-"सेढितवो" इत्यादि, अत्र च श्रेणिः-पतिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्र
XOXOXOXOXOXOXXX
॥३३७॥
Page #688
--------------------------------------------------------------------------
________________
मेण क्रियमाणं षण्मासान्तं परिगृह्यते। तथा श्रेणिरेव श्रेण्या गुणिता प्रतरतप उच्यते, इह चाऽव्यामोहार्थं चतुर्थषष्टाष्टमद- बाह्यतपसः शमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चाऽऽयामतो स्वरूपम् ।
विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पतयो हि यथा क्रमम् । द्वितीयाद्याः क्रमाञ्चैताः, XI पूरयेदेककादिभिः॥१॥" स्थापना चेयम्-||२|३|| 'घनः' इति घनतपः, 'चः' पूरणे, 'तथेति समुच्चये,X या भवतीति च क्रिया प्रतितपोभेदं योजनीया ।
अत्र षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या | गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, २ स्थापना पूर्विकैव, नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते ।। ३] 'चः'समुच्चये। 'तथा भवति वर्गश्च' इति इहापि प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च घन एव घनेन गुणितो वर्गों भवति, ततश्चतु:षष्टिः चतुःषष्ट्यैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि, एतदुपलक्षितं तपो वर्गतपः॥ 'ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्गः' इति वर्गवर्गतपः 'तुः' समुच्चये पञ्चमम् , अत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गों भवति, यथा चत्वारि सहस्राणि षण्णवत्य|धिकानि तावतैव गुणितानि जातैका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दार्शतम् । एतदनुसारेण पञ्चादिपदेष्वपि एतत्परिभावना कार्या । षष्ठकं 'प्रकीर्णतपः' यत् श्रेण्यादिनियतरच नाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद् विधीयते, तञ्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्य-वनमध्य-चन्द्रप्रतिमादि । इत्थं भेदानभिधायोपसं-IX हारमाह-"मणइच्छियचित्तत्थो" ति मनस ईप्सितः-इष्टः चित्रः-अनेकप्रकारः अर्थः- स्वर्गापवर्गादिः तेजोलेश्यादिर्वा यस्मात् तद् मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमाद् अनशनाख्यं तपः ॥ सम्प्रति मरणकालमनशनं
Page #689
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रिंशं तपो--
मार्गगत्याख्यमध्ययनम् ।
बाह्यतपस: स्वरूपम्।
॥३३८॥
वक्तुमाह-"जा साऽणसण" त्ति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद् व्याख्यातम् । तद् द्वैविध्यमेवाह-सह विचारेण-चेष्टात्मकेन वर्त्तते यत् तत् सविचार, तद्विपरीतमविचारं, 'कायचेष्टाम्' उद्वर्त्तनादिककायप्रवीचारं 'प्रती' ति आश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च । तथा च भक्तप्रत्याख्यानस्वरूपम्-"वियेडणमब्भुट्ठाणं, उचियं संलेहणं च काऊण । पञ्चक्खइ आहारं, तिविहं व चउविहं वा वि ॥१॥ उव्वत्तइ परियत्तइ, सयमन्नेणावि कारए किंचि । जत्थ समत्थो नवरं, समाहिजणयं अपडिबद्धो ॥२॥ तथा इङ्गिनीमरणस्वरूपम्-"पंचक्खइ आहारं, चउविहं नियमओ गुरुसगासे । इंगियदेसम्मि तहा, चिटं पि हु इंगियं कुणइ ॥१॥ उवत्तइ परियत्तइ, काइयमाईसु होइ उ विभासा । किच्चं पि अप्पण च्चिय, मुंजइ नियमेण धीबलिओ॥२॥" अविचारं तु पादपोपगमनम् , तथा च तद्विधिः| "अभिवंदिऊण देवे, जहाविहिं सेसए य गुरुमाई । पञ्चक्खाइत्तु तओ, तयंतिए सबमाहारं ॥१॥ गिरिकंदरमाईसुं, दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ, निच्चेट्ठो पायवसमाणो ॥२॥" पुनद्वैविध्यमेव प्रकारान्तरेणाह-'अथवे'ति प्रकारान्तरसूचने, 'सपरिकर्म' स्थाननिषदनादिरूपपरिकर्मयुक्तम् , 'अपरिकर्म च' तद्विपरीतम् आख्यातम् । तत्र सपरिकर्म भक्तप्रत्याख्यानम् इङ्गिनीमरणं च, अपरिकर्म च पादपोपगमनम् , तथा चागमः-"सैमविसमम्मि य पडिओ, अच्छइ |
विचारश्च कायवाङ्मनोमेदानिधेति तद्विशेषपरिज्ञानार्थमाह । २ "मालोचनमभ्युस्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहार, त्रिविधं वा चतुर्विधं वाऽपि ॥१॥ उद्वर्तते परिवर्तते स्वयमन्येनापि कारयेत् किञ्चित् । यत्र समर्थों नवरं, समाधिजनकमप्रतिबद्धः ॥ "३"प्रत्याख्याति आहारं, चतुर्विधं नियमतो गुरुसकाशे । इङ्गितदेशे तथा चेष्टामपि खल्विनितां करोति ॥१॥ उद्वर्तते परिवर्तते। कायिक्यादिषु भवति तु विभाषा । कृत्यमप्यात्मनैव युनक्ति नियमेन प्रतिबलिकः ॥२॥","अभिवन्ध देवान् यथाविधि शेषांश्च गुर्वादीन् । प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् ॥१॥ गिरिकन्दरादिषु दण्डायतादिस्थानमिह स्थित्वा । यावजीवं तिष्ठति, निश्चेष्टः पादपसमानः ॥२॥" ५ "समे विषमे च पतितो, आस्ते स पादप इव निष्कम्पः । चलनं परप्रयोगात्, नवरं दुमस्येव तस्य भवेत् ॥१॥"
॥३३८॥
Page #690
--------------------------------------------------------------------------
________________
सो पायवो व निकंपो । चलणं परप्पओगा, नवर दुमस्सेव तस्स भवे ।। १ ।। " यद्वा परिकर्म-संलेखना सा यत्राऽस्ति तत् सपरिकर्म, तद्विपरीतं त्वपरिकर्म । तत्र चाव्याघाते त्रयमप्येतत्सूत्रार्थोभयनिष्ठितो निष्पादित शिष्यः संलेखनापूर्वकमेव विधत्ते, अन्यथाऽऽर्त्तध्यानसम्भवात् । उक्तञ्च - " देहेम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ||१||" यत्पुनर्व्याघाते संलेखनामविधायैव क्रियते भक्तप्रत्याख्यानादि तद् अपरिकर्म, उक्तञ्च - |" अभिघाओ वा विज्जूगिरिभित्तीकोणपाय वा होज्जा । संबद्धहत्थपायादओ व वाएण होजाहि ॥ १ ॥ एमाइकारणेहिं, वाघाइम मरण होइ नायवं । परिकम्ममकाऊणं पञ्चकखाई तओ भत्तं ||२||" तथा निर्हरणं निर्धारः - गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, तदन्यदनिर्धारि यदुत्थातुकामे ब्रजिकादौ विधीयते । एतच्च प्रकारद्वयमपि पाद| पोपगमनविषयम्, तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तम् — “पौडवगमणं दुविहं नीहारिं चैव तह अनीहारिं । बहिया गामाईणं, गिरिकंदरमाइ नीहारिं ॥ १ ॥ वइयाइसु जं अंतो, उट्ठेउमणाण ठाइ अणिहारिं । तम्हा पायवगमणं, जं उवमा पायवेत्थ || २ ||" ' आहारच्छेदश्च' अशनादित्यागः 'द्वयोरपि' सपरिकर्माऽपरिकर्मणोर्निर्हार्यनिर्धारिणोश्च सम इति शेष:, इति सूत्रपञ्चकार्थः ॥ ९-१०-११-१२-१३ ॥ उक्तमनशनम् । ऊनोदरतामाह— ओमोयरणं पंचहा, समासेण वियाहियं । दओ खित्तकालेणं, भावेणं पज्जवेहि य ॥ १४ ॥ जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहन्नेणेगसित्थाई, एवं दवेण ऊ भवे ॥ १५ ॥
१ “देहेऽसंलिखिते सहसा, धातुषु क्षीयमाणेषु । जायते आर्त्तध्यानं, शरीरिणश्वरमकाले ॥ १ ॥” २ “अभिघातो वा गिरिविधु| द्धित्तिकोणकपातो वा भवेत् । सम्बद्धहस्तपादादयो वा वातेन भवेयुः ॥ १ ॥ एवमादिकारणैर्व्याघातिमं मरणं भवति ज्ञातव्यम् । परिकर्माऽकृत्वा, प्रत्याख्यति ततो भक्तम् ॥२॥" ३ "पादपोपगमनं द्विविधं, निर्धारि चैव तथा अनिहारि । बहिर्ग्रामादीनां गिरिकन्दरादौ निर्धारि ॥१॥ ब्रजिकादिषु यदन्तः, उत्थातुमनसि तिष्ठति अनिर्धारि । तस्मात् पादपोपगमनं, यदुपमा पादपेनात्र ॥ २ ॥”
FOXCXCXCXCXCXCX
बाह्यतपसः स्वरूपम् ।
Page #691
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३३९॥
गामे नगरे तह रायहाणिनिगमे य आगरे पल्ली। खेडे कबड-दोणमुह-पट्टण-मडंब-संबाहे॥१६॥ त्रिंशं तपोआसमपए विहारे, सन्निवेसे समायघोसे य । थलिसेणाखंधारे, सत्थे संवट्टकोट्टे य ॥१७॥ मार्गगवाडेसु य रत्थासु य, घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई, एवं खित्तेण ऊ भवे ॥१८॥
त्याख्यमपेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संबुक्कावद्वाऽऽययगंतुंपञ्चागया छट्ठा ॥ १९॥
ध्ययनम्। दिवसस्स पोरिसीणं, चउण्हं पिउ जत्तिओ भवे कालो। एवं चरमाणोखलु, कालोमाणं मुणेयचं २०|
बाह्यतपसः | अहवा तइयपोरिसीए, ऊणाए घासमेसंतो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥ २१॥ स्वरूपम् । इत्थी वा पुरिसोवा, अलंकिओवाऽणलंकिओवा वि।अण्णयरवयत्थोवा, अन्नयरेणं व वत्थेणं ॥२२॥ अण्णेण विसेसेणं, वण्णेणं भावमणुमुयंते उ। एवं चरमाणो खलु, भावोमाणं मुणेयचं ॥२३॥ दचे खित्ते काले, भावम्मि य आहिया उ जे भावा। एएहिं ओमचरओ, पजवचरओ भवे भिक्खू २४ | व्याख्या-तत्र अवम-न्यूनमुदरमस्य अवमोदरस्तद्भावः 'अवमौदर्य' न्यूनोदरता पञ्चधा समासेन व्याख्यातम् । 'द्रव्यतः' इति द्रव्याद, हेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन 'पर्यायैश्च' उपाधिभूतैः ॥ तत्र द्रव्यत आहयो यस्य 'तु:' पूरणे, 'आहारः' द्वात्रिंशत्कवलमानः, 'ततः स्वाहारात् 'अवमम्' ऊनं, 'तुः' प्राग्वद् यः कुर्याद् भुञ्जान इति शेषः, यत्तदोर्नित्याभिसम्बन्धात् तस्य 'एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवे दिति सण्टङ्कः, अवमौ- A॥३३९॥ दर्यमिति प्रक्रमः । एतच्च जघन्येन एकसिक्थं-यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दात् सिक्थद्वयादारभ्य यावदेकत्रिंशत्कवलभोजनम् । सम्प्रदायः पुनरत्र-"अप्पाहारोमोयरिया जहन्नेणेगकवला, उक्कोसेणं अट्ठ कवला" इत्यादि,
Page #692
--------------------------------------------------------------------------
________________
उक्तं च-*"अप्पाहार अवड्डा भाग पैत्ता तहेव किंणा । अट्ठ दुवालस सोलस, चवीस तहेकतीसा य ॥१॥"IT बाह्यतपसः क्षेत्रावमौदर्यमाह-प्रामे नगरे, तथा राजधानी च निगमश्च-प्रभूततरवणिजां निवासो राजधा नीनिगमं तस्मिन् , आकरे स्वरूपम् । पल्या खेटे पांशुप्राकारप्रतिक्षिप्ते, कर्बर्ट-कर्बटजनावासः, द्रोणमुखं-जलस्थलनिर्गम-प्रवेशं यथा ताम्रलिप्तिः, पत्तनंजलपत्रमं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति, इतरनिर्जलभूभागभावि, मुडम्बम्-अविद्य मानार्द्धतृतीययोजनान्तर्यामं, सम्बाधं-प्रभूतचातुर्वर्ण्यनिवासः, कर्बटादीनां समाहारद्वन्दूस्तस्मिन् ॥'आश्रमपदे' तापसावसथाद्युपलक्षितस्थाने, विहारःदेवगृहं भिक्षुनिवासो वा तत्प्रधानो प्रामादिरपि विहारस्तस्मिन् , 'सन्निवेशे' यात्रादिसमायातजनावासे, समाजः-पथिकसमूहः घोष-गोकुलम् अनयोः समाहारस्तस्मिन् , 'चः' समुच्चये, स्थल्याम-उच्चभूभागे सेना- चतुरङ्गबलसमूहः स्कन्धा
वारः स एवाऽशेषखेडाद्युपलक्षितः अनयोः समाहारस्तस्मिन्, 'साथै प्रतीते, संवतः-भय त्रस्तजनस्थपणिः कोढें-IA दाप्राकारोऽनयोः समाहारस्तस्मिन् , 'च: समुच्चये, क्षेत्रप्रस्तावाच्चेह समाजादिषु क्षेत्रमेवोपलक्ष्यते ॥ 'वाटेषु पाटेषु वा'IX
वृत्यादिपरिक्षिप्तगृहसमूहात्मकेषु, 'रध्यासु' सेरिकासु, गृहेषु वा, 'एवमिति अनेन हृदयस्थप्रकारेण "एत्तियं" ति एतावद् |विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दाद् गृहशालादिपरिग्रहः, | "एवम्' अमुना प्रकारेण 'क्षेत्रेणे'ति क्षेत्रहेतुकं 'तुः' पूरणे भवेद् अवमौदर्यमिति प्रक्रमः ॥ पुनरन्यथा क्षेत्रावमौदर्यमाह-"पेडे"त्यादि, अत्र च सम्प्रदायः-पेडा पेडिका इव चउकोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, गोमुत्तिया वंकावलिया, पयंगविही अणियया पयंगुड्डाणसरिसा, “संबुक्कावट्ट" त्ति शम्बूक:- शङ्खस्तद्वदावों यस्यां सा
*"अल्पाहाराऽपार्धा द्विभागा प्राप्ता तथैव किञ्चिदूना । अष्ट द्वादश षोडश चतुर्विशतिस्तथैकत्रिंशश्च ॥१॥" , "पेटा" पेटि का इव | चतुष्कोणा, अर्धपेटा' अस्याश्चैव अर्धसंस्थिता गृहपरिपाटी, गोमूत्रिका' वक्रावलिका, 'पतङ्गवीथिका' अनियता पतङ्गोड्यनसशा।
Page #693
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रिंशं तपोमार्गगत्याख्यमध्ययनम् ।
बाह्यतपस: खरूपम्।
॥३४॥
शम्बूकावा, सा च द्विधा-यतः सम्प्रदायः- अभितरसंबुक्का बाहिरसंबुक्का य, तत्थ अभितरसंबुक्काए संखनामि- खेत्तोबमाए आगिईए अंतो आढवइ बाहिरओ सन्नियट्टइ, इयरीए विवजओ"। "आययगंतुंपञ्चागय" त्ति अत्रायतं-दीर्घ प्राञ्जलमित्यर्थः, तथा च सम्प्रदायः-तत्थ उजुयं गंतूण नियट्टइ "छ?" त्ति षष्ठी । नन्वत्र गोचररूपत्वाद्भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपतोक्ता ? उच्यते--अवमौदर्य ममास्तु इत्यभिसन्धिना विधीयमानत्वाद् अवमौदर्यव्यपदेशोऽप्यदुष्ट एव, दृश्यते हि निमित्तभेदादेकत्राऽपि देवदत्तादौ पितृपुत्राद्यनेकव्यपदेशः । एवं पूर्वत्र प्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याऽभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम्॥ कालावमौदर्यमाह-दिवसस्य पौरुषीणां चतसृणामपि, 'तुः' पूरणे, यावान् भवेत् 'काल' अभिग्रह विषय इति शेषः, एवमित्येवंप्रकारेण प्रक्रमात् कालेन "चरमाण" त्ति सुव्यत्ययात् चरतः 'खलु' निश्चितं "कालोमाण" त्ति कालेन-हेतुना अवमत्वं प्रस्तावाद् उदरस्य कालावमत्वम् , कोऽर्थः ? कालावमौदर्य मुणितव्यम् ॥ एतदेव प्रकारान्तरेणाह-अथवा तृतीयपौरुष्याम् ऊनायां 'प्रासम्' आहारं "एसंतो" चि सुब्व्यत्ययाद् एषयतः, न्यूनत्वमेव विशेषत आह-चतुर्भागोनायां, वाशब्दात् पश्चादिभागोनायां वा, एवम्' अमुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेद् अवमौदर्यम् , औत्सर्गिकविधिविषयं चैतद् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ भावावमौदर्यमाह-स्त्री वा पुरुषो वाऽलङ्कतो वाऽनलङ्कतो वाऽपि अन्यतरवयःस्थो वा अन्यतरेण' पट्टवटकमयादिना वस्त्रेणोपलक्षितः। अन्येन 'विशेषेण' कुपितप्रहसितादिनाऽवस्थाभेदेन 'वर्णेन' कृष्णादिनोपलक्षितः 'भावं' पर्यायम उक्तरूपमेवाऽलङ्कतत्वादि "अणुमुयंते उ” त्ति 'अनु
"अभ्यन्तरपाम्बूका बहिःशम्बूका च, तन्त्र अभ्यन्तरपाम्बूकाया शङ्खनाभिक्षेत्रोपमाया आकृत्या अन्तरारभते बाह्यतः सनिवर्तते, इतराया विपर्ययः"।
॥३४०॥
Page #694
--------------------------------------------------------------------------
________________
बाह्यतपसः स्वरूपम् ।
न्मुञ्चन्नेव' यदि दाता दास्यति ततोऽहं ग्रहीष्ये नाऽन्यथेत्युपस्कारः, एवं "चरमाणो" त्ति प्राग्वत् चरतः 'खलु' निश्चितं "भावोमाणं" ति भावाऽवमत्वं मुणितव्यम् ॥ पर्यवावमौदर्यमाह-द्रव्ये क्षेत्रे काले भावे च आख्याताः 'तु: पूरणे, ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, 'एतैः सर्वैरपि “ओम" ति अवममुपलक्षणत्वाद् अवमौदर्य चरति अवमचरकः पर्यवचरको भवेद्भिक्षुः । इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तम् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति वत्राऽपि क्षेत्रादिन्यूनतामपेक्ष्याऽवमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः॥ १४-१५१६-१७-१८-१९-२०-२१-२२-२३-२४ ॥ भिक्षाचर्यामाहअट्ठविहगोयरग्गंतु, तहा सत्तेव एसणा। अभिग्गहा य जे अन्ने, भिक्खायरियमाहिया ॥२५॥ । व्याख्या-अट्ठविहगोयरग्गं" ति प्राकृतत्वाद् अष्टविधोऽप्रः-प्रधानोऽकल्पनीयपरिहारेण स चाऽसौ गोचरश्च अष्टविधायगोचरः, 'तुः' पूरणे, तथा सप्तैवैषणा अभिग्रहाश्च ये 'अन्ये' तदतिरिक्ताः, ते किम् ? इत्याह-मिक्खायरियमा| हिय" त्ति सूत्रत्वेन भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिका आख्याता । अत्र चाऽष्टावग्रगोचरभेदाः पेडादयः, सप्तैषणा|श्चेमाः-*"संसहमसंसट्ठा, उद्धड तह अप्पलेवडा चेव । उग्गहिया पंग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥" 'अभिग्रहाश्च' द्रव्यक्षेत्रकालभावविषयाः। तत्र द्रव्याभिग्रहा:-कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्ये इत्यादयः । क्षेत्राभिग्रहाः-देहली जक्योरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः । कालाभिग्रहाः-सकलभिक्षाचर| निवर्तनावसरे मया पर्यटितव्यमित्यादयः । भावाभिग्रहास्तु-हसन् क्रन्दन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमाऽऽदास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः ॥ २५ ॥ अभिहिता भिक्षाचर्या । रसपरित्यागमाह
* "संसृष्टाऽसंसृष्टे, उद्धृता तथाऽल्पलेपा चैव । उद्गृहीता प्रगृहीता, उज्झितधर्मा च सप्तमी ॥१॥"
Page #695
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे| श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
POLIRIT
त्रिंशं तपो
मार्गगत्याख्यमध्ययनम्।
बाह्यतपसः खरूपम् ।
॥३४१॥
खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविवजणं ॥२६॥ __ व्याख्या-क्षीरदधिसर्पिरादि 'प्रणीतम्' अतिबृहकं, पानं च-खर्जूररसादि भोजनं च-गलद्विन्द्वोदनादि पानभोजनं सोपस्कारत्वादेषां परिवर्जनं रसानां 'तुः' पुरणे, भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥
व्याख्या-स्थानानि वीरासनादीनि, लोचाद्युपलक्षणं चैतत् , जीवस्य, 'तुः' अवधारणे मिन्नक्रमश्च, ततः सुखावहान्येव मुक्तिसुखहेतुत्वात् , 'उपाणि' दुष्करतया 'यथा' येन प्रकारेण 'धार्यन्ते' सेव्यन्ते "कायकिलेसं तमाहियं" ति कायक्लेशः स आख्यातः तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाह- . एगंतमणावाए, इत्थीपसुविवजिए। सयणासणसेवणया, विवित्तं सयणासणं ॥२८॥ ___ व्याख्या-"एगंत" ति सुब्व्यत्ययाद् 'एकान्ते' जनेनाऽनाकुले 'अनापाते' रूयाद्यापातरहिते 'स्त्रीपशुविवर्जिते' तत्रैवाऽवस्थितरुयादिरहिते शून्यागारादाविति भावः, “सयणासणसेवणय" ति सूत्रत्वात् शय नासनसेवनं विविक्तशयनासनं नाम बाह्यं तप उच्यते इति शेषः । उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्या नाम संलीनतोक्ता । शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधा इयमुक्ता । तथाहि-"इंदियकसायजोगे, पडुच्च संलीणया मुणेयवा। तह जा विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥१॥" इति सूत्रार्थः ॥ २८॥ उक्तमेवार्थमुपसंह रनुत्तरग्रन्थसम्बन्धमाहएसो बाहिरगतवो, समासेण वियाहिओ । अभितरतवो इत्तो, वुच्छामि अणुपुष्वसो ॥ २९ ॥ व्याख्या-सुगममेव ॥ २९ ॥ प्रतिज्ञातमाह
"इन्द्रियकषाययोगान् , प्रतीत्य संलीनता ज्ञातव्या । तथा या विविक्तचर्या, प्रज्ञप्ता वीतरागैः ॥॥"
||३४१॥
Page #696
--------------------------------------------------------------------------
________________
अभ्यन्तर
तपसः स्वरूपम्।
*OXOXOXOXOXOXOXOXOXOXOXOX
पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरोतवो ॥३०॥ ___ व्याख्या-अक्षरार्थः सुगमः ॥ ३० ॥ भावार्थं तु स्वत एवाऽऽह सूत्रकृत्आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अब्भुट्ठाणं अंजलिकरणं,तहेवाऽऽसणदायणं । गुरुभत्ति भावसुस्सूसा, विणओ एस वियाहिओ ३२ आयरियमाईए, वेयावच्चम्मि दसविहे । आसेवणं जहाथामं, वेयावच्चं तमा हियं ॥ ३३ ॥ वायणा पुच्छणा चेव, तहेव परियट्टणा। अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४॥ अहरुद्दाणि वज्जेत्ता, झाइज्जा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वदे ॥ ३५॥ * सयणासण ठाणे वा, जे उ भिक्खू ण वावरे। कायस्स विउस्सग्गो, छट्ठोसो परिकित्तिओ॥३६॥
व्याख्या-आलोचनां अर्हति आलोचनाई-यत् पापमालोचनात एव शुद्ध्यति, आदिशब्दात् प्रतिक्रमणार्हादिग्रहः । इह पुनर्विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतानि आलोचनादीन्येव आलोचना र्हादिशब्देनोक्तानि, प्राय|श्चित्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततो दशविधमेव, दशविधत्वं चेत्थम्-"आलोयण पडिकम णे, मीस विवेगे तहा विउ|स्सग्गे । तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥१॥” 'जे' इति आर्षत्वाद् यद् भिक्षुः 'वहति' आसेवते 'सम्यम्'
अवैपरीत्येन प्रायश्चित्तं तद् आख्यातम् ॥ विनयमाह-अभ्युत्थानम् अञ्जलिकरणं, 'तथेति समुच्चये, 'एवेति पूरणे, | "आसणदायणं" ति सूत्रत्वाद् आसनदानं, गुरुभक्तिः, भावेन-अन्तःकरणेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा विनय एष व्याख्यातः ॥ वैयावृत्यमाह-'आचार्यादिके' आचार्यादिविष ये, मकारस्त्वलाक्षणिकः,
"आलोचना प्रतिक्रमणं मिनं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं च पाराश्चिकमेव ॥१॥"
Page #697
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रिंशं तपोमार्गगत्याख्यमध्ययनम् ।
वैयावृत्यमुचिताऽऽहारादिसम्पादनरूपम् , उक्तञ्च-"वेयावञ्चं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥१॥" तस्मिन् दशविधे, उक्तं हि-*"आयरिय-उवज्झाए, थेरै-तर्वैस्सी-गिलोण-सेहाणं । साहम्मिय-कुल-गेण-संघसंगयं तमिह कायवं ॥ १॥" 'आसेवनम्' एतद्विषयमनुष्ठानं 'यथास्थाम' स्वसामर्थ्याऽनतिक्रमेण
वैयावृत्यं तद् आख्यातम् । स्वाध्यायमाह-"वायणे"त्यादि सुगमम् ॥ ध्यानमाह-"अट्टे"त्यादि प्रकटम् । नवरम्| 'ध्यानं ध्यानाख्यं तपः, "तं तु" तदेव बुधा वदन्ति ॥ व्युत्सर्गमाह-शयने आसने, उभयत्र सुपो लुक, 'स्थाने' ऊर्ध्वस्थाने 'वा' विकल्पे, यस्तु भिक्षुः 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोर्नित्याभिसम्बन्धात् तस्य मिक्षोः। कायस्य 'व्युत्सर्गः' चेष्टां प्रति परित्यागो यः षष्ठं 'तत्' तपः परिकीर्तितम् । शेषव्युत्सर्गोपलक्षणं चैतद्, अनेकविधत्वा|दस्य । उक्तं च-"दवे भावे य तहा, दुह वुस्सगो चउबिहो दवे । गणदेहोवहिभत्ते, भावे कोहाइचाउ त्ति ॥१॥” इति सूत्रषट्कार्थः ॥ ३१-३२-३३-३४-३५-३६ ।। अध्ययनार्थमुपसंहरंस्तपस एव फलमाहएयं तवं तु दुविहं, सम्मं आयरे मुणी। से खिप्पं सवसंसारा.विप्पमुच्चड पंडिए ॥३७॥ त्ति बेमि॥ व्याख्या-स्पष्टम् ।। ३७ ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायाँ
तपोमार्गगत्याख्यं त्रिंशत्तममध्ययनं समाप्तम् ॥ १"वैयावृत्यं व्यापृतभावस्तथा धर्मसाधननिमित्तम् । अनादिकानां विधिना. सम्पादनमेष भावार्थः ॥१॥" २"आचार्योपाध्याये, स्थविरतपस्विग्लानरीक्षाणाम् । साधर्मिककुलगणसक्सतं तदिह कर्त्तव्यम् ॥१॥" ३"द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्के, भावे क्रोधादित्याग इति ॥१॥"
अभ्यन्तरतपसः स्वरूपं तत्फलं च।
॥३४२॥
॥३४२॥
Page #698
--------------------------------------------------------------------------
________________
अथ चरणविधिनामकमेकत्रिंशत्तममध्ययनम् ।
चरणविधानम् ।
'अनन्तराध्ययने तप उक्तम्, तच्च चरणवत एव भवतीत्यधुना चरणमुच्यते' इति सम्बन्धस्यैकत्रिंशत्तमाध्ययनस्य चरणविधिनामकस्याऽऽदिसूत्रम्चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥१॥
व्याख्या स्पष्टमेव ॥ १॥ प्रतिज्ञातमाहएगओ विरई कुजा, एगओ अ पवत्तणं । असंजमे नियत्तिं च, संजमे य पवत्तणं ॥२॥ रागहोसे य दो पावे, पावकम्मपवत्तणे । जे भिक्खू संभई निचं, से न अच्छह मंडले ॥३॥ दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू चयई निचं, से न अच्छइ मंडले ॥
दिवे य जे उवस्सग्गे, तहा तेरिच्छ-माणुसे । जे भिक्खू सहई निचं, से न अच्छह मंडले ॥५॥ IX|विगहा-कसाय-सन्नाणं, झाणाणं च दुयं तहा। जे भिक्खू वज्जई निचं, से न अच्छह मंडले ॥६॥
वएस डंदियत्थेसु, समिईसु किरियासु य । जे भिक्खू जयई निचं, से न अच्छह मंडले ॥७॥ लेसासु छसुकाएसु, छक्के आहारकारणे । जे भिक्खू जयई निचं, से न अच्छह मंडले ॥८॥
पिंडुग्गहपडिमासं, भयहाणेसु सत्तसु । जे भिक्खू जयई निचं, से न अच्छह मंडले ॥९॥ उ०अ०५८
मएसु बंभगुत्तीसु, भिक्खुधम्मम्मि दसविहे। जे भिक्खू जयई निचं, से न अच्छइ मंडले॥१०॥
:
:
Page #699
--------------------------------------------------------------------------
________________
| एकत्रिंशं चरणविधिनामकमध्ययनम् ।
चरणविधानम्।
श्रीउत्तरा- उवासगाणं पडिमासु, भिक्खूणं पडिमासु य। जेभिक्खू जयई निच्चं, से न अच्छइ मंडले ॥११॥ ध्ययनसूत्रे किरियासु भूयगामेसु, परमाहम्मिएसु य। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१२॥ श्रीनेमिच- गाहासोलसएहि, तहा असंजमम्मि य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥१३॥ न्द्रीया
बंभम्मि नायज्झयणेसु, ठाणेसु यऽसमाहिए। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१४॥ सुखबोधाख्या लघु
इक्कवीसाए सवलेसुं, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१५॥ वृतिः ।
तेवीसई सूयगडे, रूवाहिएम सुरेसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१६॥
पणवीसा भावणाहिं च, उद्देसेसु दसाइणं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१७॥ ॥३४३॥ अणगारगुणेहिं च, पगप्पम्मि तहेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१८॥
* पावसुयप्पसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१९॥ सिद्धाइगुणजोगेसु, तित्तीसाऽऽसायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥२०॥
व्याख्या-'एकतः' एकस्माद् विरतिं कुर्यात् , 'एकतश्च' एकस्मिंश्च प्रवर्तनम् । एतदेव विशेषत आह-असंयमात् पञ्चम्यर्थे सप्तमी निवृत्तिं च संयमे च प्रवर्तनं कुर्यादित्यनुवर्तते। 'चकारौं' समुच्चये ॥ रागद्वेषौ च द्वौ पापी पापकर्मप्रवर्तको यो भिक्षु 'रुणद्धि' तिरस्कुरुते नित्यं सः 'नाऽऽस्ते' न तिष्ठति 'मण्डले' संसारे वृद्धव्याख्यानात् । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ 'दण्डानां' मनोदण्डादीनां 'गौरवाणां च ऋद्धिगौरवादीनां 'शल्यानां' मायाशल्यादीनां त्रिकं त्रिकं यो भिक्षुस्त्यजति ॥ दिव्यांश्चोपसर्गान् , तथा तैरश्चमानुषान् उपलक्षणत्वादात्मसंवेदनीयांश्च प्रत्येक
ROXOXOXXXXXXXXX
॥३४३॥
Page #700
--------------------------------------------------------------------------
________________
चतुर्विधान्, तथाहि — “हास -पओस - विमंसा - पुढो - विमायाहिं देवउवसग्गा । आइतियं माणुस्सा, कुसीलपडि सेवहेऊ य ॥ १ ॥ भयरोसाहारकए, अवश्ञ्चलयणाऽवणे य तेरिच्छा । घट्टण-पवडण थंभण-लेसणया आयवेयणिया ॥ २ ॥” यो | भिक्षुः सहते || 'विकथा - कषाय-सञ्ज्ञानां' प्रतीतानां प्रत्येकं चतुष्कमिति शेषः, “झाणाणं च" त्ति ध्यानयोश्च 'द्विकम्' आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति, चतुर्विधत्वाच्च ध्यानस्याऽत्र प्रस्तावेऽभिधानम् ॥ व्रतेषु इन्द्रियार्थेषु समितिषु 'क्रियासु च' कायिक्यादिषु यो भिक्षुः 'यतते' यथायोगं परिपालनवर्जनविधानेन यत्नं कुरुते ॥ लेश्यासु षट्सु कायेषु 'षट्के' षट्परिमाणे 'आहारकारणे' वेदनादौ यो भिक्षुः 'यतते' यथायोगं निरोधरक्षादिविधानेन यत्नं कुरुते ॥ 'पिण्डावग्रह - प्रतिमासु' आहार ग्रहणविषयाऽभिग्रहरूपासु संसृष्टादिषु सप्तस्थिति योगः । तत्राऽसंसृष्टा हस्तमात्राभ्यां चिन्त्या - " असंसट्टे हत्थे असंस मत्ते अखरडिय त्ति वृत्तं भवई" एवं गृहतः प्रथमा भवति १ । संसृष्टा ताभ्यामेव चिन्त्या - "संसट्ठे हत्थे संसट्टे मत्ते" एवं गृहतो द्वितीया २ । उद्धृता नाम - पाकस्थानाद् यत् स्थाल्यादौ स्वयोगेन भोजनभाजने वोद्धृतं तत एव गृहतस्तृतीया ३ । अल्पलेपा नाम - अल्पशब्दोऽभाववाचकः, निर्लेपं पृथुकादि गृहतचतुर्थी ४ । अवगृहीता नामभोजनकाले भोक्तुकामस्य शरावादिना यदुपहृतं भोजनजातं तत एव गृह्णतः पञ्चमी ५। प्रगृहीता नाम-भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन भोक्त्रा वा यत् करादिना प्रगृहीतं तद्गृहतः षष्ठी ६ । उज्झितधर्म्मा तु यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नैव काङ्क्षन्ति तदर्धत्यक्तं वा गृहत इति सप्तमी ७ । तथा 'भयस्थानेषु'
१ "हास्यप्रद्वेषविमर्श पृथग्विमानामिर्देवोपसर्गाः । आदित्रिकं मानुषकाः कुशीलप्रतिसेवनाहेतु ॥ १ ॥"
भयरोषाssहारकृताः अपत्यलयनाऽवने च तैरथाः । चट्टनप्रपतनस्तम्भन श्लेषणकादात्मवेदनीयाः ॥ २ ॥ "
२ “असंसृष्टो हस्तः असंसृष्टं मात्रकम्, अखरष्टिता इत्युक्तं भवति" ।
CXCXXX CXCX XaX
चरण
विधानम् ।
Page #701
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ ३४४ ॥
O-XO-XO-XO-XO-XO-XO-XO-XO-XO-XOXOX
इहलोकादिषु सप्तसु, उक्तञ्च – * “ “ इहेपरेलोगाऽऽयाणमर्केम्हा औजीवमैरणमसिँलोए” यो भिक्षुः 'यतते' पालनभयाकरणाभ्याम् || 'मदेषु' जातिमदादिष्वष्टसु, उक्तञ्च – + " जाई कुल बैलवे तेवईस्सरिए सुँए लाभे" प्रतीतत्वाच्च इह, अन्यत्र च सूत्रे सङ्ख्याऽनभिधानम् । ब्रह्म - ब्रह्मचर्यं तद्भुप्तिषु-वसत्यादिषु नवसु, उक्तञ्च – 1 " वसंहि केह निसिजिंदियें कुंडिंतर पुर्वकीलिय पॅणीए । अईमायाऽऽहार विभूषणा य नव बंभगुत्तीओ ॥ १ ॥” भिक्षुधर्मे 'दशविधे' क्षान्त्यादिभेदतः, उक्तञ्च - "वंती य मद्देवऽज्जैव मुत्ती तेव संजंमे य बोधवो । सञ्चं 'सोयं आकिंचणं च, बंभ" च जइधम्मो ॥ २ ॥” यो भिक्षुर्यतते परिहारादिना ॥ उपासकाः - श्रावकास्तेषां 'प्रतिमासु' अभिग्रह विशेषरूपासु दर्शनादिषु एकादशसु, उक्तं हि - $ " दंसण वैय सामाइय पोसह पैडिमा अबभसँच्चित्ते । आरंभपेस उद्दिवज्जए सर्वेणभूए य ॥ १ ॥ " तत्स्वरूपश्वेदम् — “समाइगुणविसिद्धं, कुग्गहसंकाइसल्लपरिहीणं । सम्मदंसणमणहं, दंसणपडिमा हवइ पढमा ॥ १ ॥ बीयाऽणुबयधारी, सामाइकडो य होइ तइया उ । होइ चउत्थी उ चउदसऽट्ठमाईसु दिवसेसु ॥ २ ॥ पोसह चउबिहं पी, | पडिपुनं सम्म सो उ अणुपाले । बंधाई अइयारा, पयत्तओ वज्जइ इमासु ॥ ३ ॥ यद्यपि च सामायिकप्रतिमा दशा
* "इहपरलोकाऽऽदानाऽकस्मादाजी व मरणाऽश्लोकाः” । + "जाति-कुले-बल-रूपे तपसि ऐश्वर्ये श्रुते लाभे" । + " वसतिः कथा निषेधेन्द्रियाणि कुड्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणा च नव ब्रह्मगुप्तयः ॥ १ ॥” “शान्ति मार्दवं आर्जवं मुक्तिः तेपः संयमश्च बोद्धव्यः । सत्यं शौचमकिञ्चैनञ्च ब्रह्म च यतिधर्मः ॥ १॥" $ “देर्शनं वैतानि सामायिकं पोर्षेधः प्रतिमा अब्रह्मचर्यसँचित्तयोः । आरम्भप्रेष्यंउद्दिष्टानां वर्जकः श्रमेणभूतश्च ॥ १ ॥ " १ “ प्रशमादिगुणविशिष्टं, कुमहशङ्कादिशल्यपरिहीनम् । सम्यग्दर्शनमनधं, दर्शनप्रतिमा भवति प्रथमा ॥ १ ॥ द्वितीयाऽणुव्रतधारी, सामायिककृतश्च भवति तृतीया तु । भवति चतुर्थी तु चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ २ ॥ पौषधं चतुर्विधमपि प्रतिपूर्ण सम्यक् स तु अनुपालयेत् । बन्धादीनतिचारान् प्रयत्वतो वर्जयत्यासु ॥ ३ ॥”
एकत्रिंशं चरणविधि
नामकम
ध्ययनम् ।
चरणविधानम् ।
॥ ३४४ ॥
Page #702
--------------------------------------------------------------------------
________________
श्चतस्कन्धाऽभिप्रायैणाऽनियतकालमाना तथाऽप्यावश्यकचूर्ण्यभिप्रायेणोपासकदशाऽभिप्रायेण च प्रतिदिनमुभयसन्ध्यं । सामायिककरणतो मासत्रयमानोत्कर्षेण द्रष्टव्या । पोषधप्रतिमा तु मासचतुष्टयमाना, जघन्यतस्तु सर्वा अप्येकाहोरात्रमाना इति । “सम्ममणुवय-गुणवय- सिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसुं, पडिमं ठाएगराईयं ॥ ४॥ असिणाण वियडभोई, मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दिवसेसु ।। ५ ।। " वियडभोइ " त्ति विकटे - प्रकटे दिन इत्यर्थः भुङ्क्ते 'विकटभोजी' चतुर्विधाहाररात्रिभोजनवर्जकः, 'मौलिकृत : ' अवबद्धकच्छः । झायइ | पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं, अन्नं वा पंच जा मासा || ६ || सिंगारकह विभूसुक्क - रिस्सं इत्थीरहं च वज्र्ज्जतो । वज्जइ अबंभमेगं, तओ उ छट्ठाए छम्मासे || ७ | सत्तम सत्त उ मासे, नवि आहारे सचित्तमाहारं ! जं जं हेट्ठिल्लाणं, तं तोवरिमाण सबं पि ॥ ८ ॥ आरंभसयंकरणं, अट्ठमिया अट्ठमास वज्जेइ । नवमा नवमासे पुण, पेसारंभे विवज्जेइ ॥ ९ ॥ दसमा पुण दसमासे, उद्दिट्ठकथं तु भत्त नवि भुंजे । सो होइ उ खुरमुंडो छिहलिं वा धारए कोई ॥ १० ॥ 'उद्दिष्टकृतं ' तमेवोद्दिश्य यत् कृतम् । "जं निहियमत्थजायं, पुच्छंत नियाण नवर सो तत्थ ।
१ “सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतवान् स्थिरच ज्ञानी च । अष्टमीचतुर्दश्योः प्रतिमां तिष्ठत्ये करात्रिकीम् ॥ ४ ॥ भ्रस्नानो विकटभोजी, मौलिकृतो दिवसब्रह्मचारी च । रात्रौ परिमाणकृतः, प्रतिमावर्जेषु दिवसेषु ॥ ५ ॥ ध्यायति प्रतिमायां स्थितः, त्रिलोकपूज्यान् जिनान् जितकषायान् । निजदोषप्रत्यनीकं, अन्यं वा पञ्च यावन्मासाः ॥ ६ ॥ शृङ्गारकथां विभूषोत्कर्षं स्त्रीरहश्च वर्जयन् । वर्जयत्यब्रह्मकं ततश्च पश्यां षण्मासान् ॥ ७ ॥ सप्तमी सप्त तु मासान्, नापि आहरति सचितमाहारम् । यद्यदधस्तनीनां तत्तदुपरितनीनां सर्वमपि ॥ ८ ॥ आरम्भस्वयंकरणं, अष्टमिका अष्टमासान् वर्जयति । नवमी नवमासान् पुनः, प्रेष्यारम्भान् विवर्जयति ॥ ९ ॥ दशमी पुनर्दशमासानू, उद्दिष्टकृतं तु भक्तं नापि भुञ्जीत । स भवति तु क्षुरमुण्डः, शिखां वा धारयेत् कोऽपि ॥ १० ॥ यन्निहितमर्थजातं, पृच्छतां निजानां नवरं स तत्र ।
चरणविधानम् ।
Page #703
--------------------------------------------------------------------------
________________
श्रीउत्तरा- जइ जाणइ तो साहे, अह नवि तो बेइ नवि जाणे ॥११॥ नाऽन्यत् तस्य गृहकृत्यं किमपि कत्तुं कल्पत इति भावः ।
एकत्रिंश ध्ययनसूत्रे "खुरमुंडो लोएण व, रयहरण पडिग्गहं च गिण्हित्ता । समणब्भूओ विहरे, मासा एक्कारसुक्कोसं ॥१२॥ ममकारे- चरण विधिश्रीनेमिच- वोच्छिन्ने, पञ्चइ सन्नायपल्लि दहुँ जे । तत्थ वि साहु व जहा, गिण्हइ फासुंतु आहारं ॥ १३ ॥" 'सज्ञातपल्लिं' ज्ञाति-Io नामकमन्द्रीया सन्न
सन्निवेशं "फासुं तु" प्रासुकमेव, उपलक्षणत्वादेषणीयं च, प्रेमाव्यवच्छेदात् सञ्ज्ञातिपल्लिगमनेऽपि तस्य न दोष इत्या-3 ध्ययनम्। सुखबोधा- शयः ॥ तथा भिक्षणां प्रतिमासु मासिक्यादिषु द्वादशसु, यत आगम:-"मासाई सत्ता, पढमा विति तइय सत्तरा
चरणख्या लघु- इदिणा । अहराइ एगराई, भिक्खुपडिमाण बारसगं ॥ १॥ तत्स्वरूपञ्चेदम्-पडिवजइ एयाओ, संघयण-धिईजुओ वृत्तिः ।
विधानम्। महासत्तो । पडिमाओ भावियप्पा, सम्मं गुरुणा अणुन्नाओ ॥२॥ गच्छे चिय निम्माओ, जा पुवा दस भवे असंपुना।
नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो ॥३॥ वोसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया, ॥३४५॥
भत्तं च अलेवढं तस्स ॥४॥ गच्छा विणिक्खमित्ता, पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा, पाणस्स वि तत्थ एग भवे ॥५॥ जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचलइ । नाएगराइवासी, एग व दुगं व अन्नाए ॥६॥
यदि जानाति ततः कथयति, अथ नापि ततो ब्रवीति नापि जाने ॥ ११॥ "क्षुरमुण्डो लोचेन वा, रजोहरणं पतहं च गृहीत्वा । KIश्रमणभूतो विहरेत् , मासानेकादशोत्कृष्टम् ॥ १२॥ ममकारेऽव्युछिने, ब्रजति सम्झातपहिं द्रष्टम् । तत्रापि साधुरिच बथा, गृहाति।
प्रासुकं तु आहारम् ॥१३॥" २"मासादयः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रि-दिमाः । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥1॥ प्रतिपचते एताः, संहनन-कृतियुतो महासत्वः । प्रतिमा भावितात्मा, सम्यग्गुरुणा अनुज्ञातः ॥२॥ गच्छे एवं निर्मातः, xlu३४५॥
यावत् पूर्वाणि दश भवेयुरसम्पूर्णानि । नवमस्य तृतीयवस्तु, भवति जघन्यः श्रुताभिगमः॥३॥ व्युत्सृष्टत्यक्तदेहः, उपसर्गसहो यथैव ITI जिनकल्पी । एषणा अभिगृहीता, भक्तं चाइलेपकृत्तस्य ॥४॥ गच्छाद विनिष्क्रम्य, प्रतिपद्यते मासिकी महाप्रतिमाम् । दयेका भोजनस्य.
पानकस्यापि तत्रैका भवेत् ॥५॥ यत्राऽसमेति सूर्यः, न ततः स्थानात् पदमपि सञ्चलति । शात एकरात्रिवासी, एका वा द्वे वाऽज्ञाते ॥६॥या
Page #704
--------------------------------------------------------------------------
________________
दुट्ठस्सहत्थिमाईण.नो भएणं पयं पि ओसरह । एमाइनियमसेवी, विहरइ जाऽखण्डिओ मासो॥७॥ पच्छा
चरणगच्छमईई, एव दुमासी तिमासी जा सत्त । नवरं दत्तीवुड्डी, जा सत्त उ सत्तमासीए ॥ ८॥ तत्तो य XIविधानम्। अट्ठमीया, भवई हु पढम सत्तराइंदी । तीए चउत्थचउत्थेणऽपाणएणं अह विसेसो ॥९॥ उत्ताणग पासल्ली, नेसज्जी वावि ठाण ठाइत्ता ! सहउवसग्गे घारे, दिवाई तत्थ अविकंपो॥१०॥ 'उतानकः' ऊर्द्धमुखशयितः, "नेसजि" त्ति निषद्यावान् समयुततया उपविष्टः । अस्यां च पारणके आयामाम्लं दत्तिनियमस्तु नास्ति, प्रामादेर्बहिश्चाऽवस्थानम् । "दोच्चा वि एरिस चिय, बहिया गामाइयाण नवरं तु । उक्कुडु लगंडसाई, दंडायय उडु ठाइत्ता ॥११॥" लगण्डं-वक्रकाष्ठं तद्वत् शेते लगण्डशायी शिरःपार्णिकाभिरेव स्पृष्टभूः न तु पृष्ठेन, दण्डायतः-दण्डवद् भून्यस्तायतशरीरः। "तेच्चाए वी एवं, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवा वी, ठाएज्जा अंबखुजो हु॥ १२॥" गोदोहिका-गोदोहनप्रवृत्तस्येवाऽप्रपादतलाभ्यामवस्थानम् , वीराणां-दृढसंहननानाम् आसनम् तद्धि सिंहासनाधिरूढस्य सिंहासनापनयनेऽविचलितावस्थानेन तुल्यम्, 'आम्रकुब्जा' सहकारफलवद् वक्राकारः। “एमेव अहोराई, छह भत्तं अपाणयं नवरं । दुष्टाश्वहस्त्यादीनां न भयेन पदमपि अपसरति । एवमादिनियमसेवी, विहरति यावदखण्डितो माससः ॥ ७ ॥ पश्चाद् गच्छमत्येति, एवं द्विमासी त्रिमासी यावत् सप्त। केवलं दत्तिवृद्धिांवत् सप्त तु सप्तमासिक्याम् ॥ ८॥ ततश्च अष्टमिका, भवति खलु प्रथमा सप्तरानिन्दिवा । तस्यां चतुर्थचतुर्थेनाऽपानकेनाऽय विशेषः ॥ ९॥ उत्तानको पाश्वंगः, नैषधी वाऽपि स्थानं स्थित्वा । सहते उपसर्गान घोरान्, दिव्यादीन् तत्राऽविकम्पः॥१०॥" , "द्वितीयाऽपि ईशी एव, बहिस्ताद् प्रामादिकानां केवलं तु । उस्कुटुको लगण्डशायी, वण्डायत उर्ध्व स्थित्वा ॥१॥" २ "तृतीयायामप्येवं, केवलं स्थानं तु वस्य गोदोहिका । वीरासनमथवाऽपि तिष्ठेदाम्रकुखः खलु ॥१२॥" "एवमेवाहोरात्रिकी, पई भक्तमपानकं केवलम् ।
Page #705
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ ३४६ ॥
गामनगराण बहिया, वग्घारियपाणिए द्वाणं ॥ १३ ॥” 'व्याघारितपाणिके' प्रलम्बभुजस्येत्यर्थः, इयं च त्रिभिर्दिनैर्याति, अहोरात्रस्यान्ते षष्ठभक्तकरणात् । यदाह – “ अहोराइया तहिं पच्छा छद्धं करेइ" । एकाशनेन चेयमारभ्यते, तेनैव च निष्ठां याति । "ऐमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीप भारगए, अणिमिसनयणेगदिट्ठी य ॥ १४ ॥ ” “साह्रै दो वि पाए, वग्धारियपाणि ठायइ द्वाणं” ति, 'ईषत्प्राग्भारगतः' ईषत्कुब्जो नद्यादिदुस्तटीस्थितो वा, 'एकदृष्टिः' एकपुद्गलगतदृष्टिः, 'संहृत्य पादौ' जिनमुद्रया व्यवस्थाप्य इत्यर्थः, सम्यक्करणे चास्याऽवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं वा फलमागमेऽभिहितम् । इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणात् चतूरात्रिंदिवमाना । यदाह – “ऐंगराइया चउहिं पच्छा अट्ठमं करेइ" त्ति । विस्तरश्वासां दशाभ्योऽवसेयः । एतासु यो भिक्षुर्यतते यथावत् परिज्ञानोपदेशपालनादिभिः ॥ 'क्रियासु' कर्मबन्धनिबन्धनभूतचेष्टासु अर्थाऽनर्थादिभेदतः त्रयोदशसु तथा चागमः - " अट्ठाणट्ठा हिंसाऽकम्हा दिट्ठी य मोसऽदिने या । अज्झत्थ माणमित्ते, माया लोभेरियावहिया ॥ १ ॥" आसां भावार्थ: पुनरयम् – “तैंसथावरभूयहिओ, जो दंड निसिरई हु कज्जम्मि । आयपरस्स व अट्ठा, अट्ठादंडं तयं बिंति ॥ १ ॥ जो पुण सरडाईयं, थावरकायं व वणलयाईयं । मारेउ छिंदिऊण व, छड्डे एसो अट्ठाए ||२|| अहिमाइ वेरियस्स व, हिंसिंसुं हिंसई व हिंसिहिई । ग्रामनगरयो बहिस्ताद् व्याधारितपाणिकं स्थानम् ॥ १३॥" ; "अहोरात्रिकी तत्र पश्चात् षष्ठं करोति" २ " एवमेव एकरात्रिकी अष्टमभक्तेन स्थानं बहिस्तात् । ईषत्प्राग्भारगतोऽनिमिषन यनैकदृष्टिश्य ॥ १४ ॥ ३ “संहृत्य द्वावपि पादौ व्याधारितपाणिः तिष्ठति स्थानमिति " ४ “एकरात्रिकी चतुर्भिः पश्चात् अष्टमं करोतीति । ५ " अर्थाऽनर्था हिंसा, अकस्माद् दृष्टिश्व मृषाऽदत्तं च । अध्यात्मं मानो मैत्री, माया लोभ ईर्ष्यापथिकी ॥ १ ॥ " ६ “नसस्थावरभूतहितो, यो दण्डं निसृजति खलु कार्ये । आत्मनः परस्य वाऽर्थ, अर्थदण्डं तकं ब्रुवते ॥ १॥ यः पुनः सरटादिकं, स्थावरकायं वा वनलतादिकम् । मारयित्वा छित्वा वा, मुञ्चति एषोऽनर्थाय ॥२॥ अह्यादेः वैरिणो वाऽहिंसीत् हिनस्ति वा हिंसिष्यति ।
एकत्रिंशं चरणविधि
नामकम
ध्ययनम् ।
चरण
विधानम् ।
॥३४६ ॥
Page #706
--------------------------------------------------------------------------
________________
चरणविधानम् ।
जो दंडं आरभई, हिंसादंडो भवे एसो ॥ ३॥ अण्णट्ठाए निसिरई, कंडाई अन्नमाहणे जो उ । जोऽवनियंतो सस्सं, छिंदेजा सालिमाईयं ॥ ४॥ एस अकम्हादंडो, दिहि विवज्जासओ इमो होइ । जो सत्तु त्ती काउं, हणई मूढो असत्तुं पि ॥ ५ ॥ छट्ठो मोसाभासा, सत्तमदंडो अदिन्नगहणं तु । अज्झत्थीओ कजं, विणा वि जं दुम्मणो चिठे ॥६॥ जाइमयाईमत्तो, हीलेइ परं तु माणकिरिएसा । माइपियभायगाइण, जो पुण अप्पे वि अवराहे ॥७॥ तिचं करेइ दंड, दहणंकणबंधतालणाईयं। तम्मित्तदोसवत्ति, किरियाठाणं भवे दसमं ॥८॥ एक्कारसमं माया, बारसमं जमिह लोभदोसेण । अन्नेसिं सत्ताणं, वहबंधणमारणे कुणइ ॥९॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हं पि। निवडइ ता सुहुमा ऊ, इरियावहिया किरिय चरिमा ॥ १०॥" 'भूतप्रामाः' जीवसङ्घाताश्च चतुर्दश । ते चामी-एगिन्दिय सुहुमियरा, सन्नियर पणिदिया सबित्तिचऊ । पजत्ताऽपज्जत्ताभेएणं चउदस ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधामिकाश्च परमाधार्मिकाः अम्बादयस्तेषु पञ्चदशसु । यत उक्तं-*अंबे अंबरिसी चेव, सामे सबले ति आवरे ।
KOIXOXOXOX-KO-KOKOKRKIKOXOXOX
यो दण्डमारभते हिंसादण्डो भवेदेषः ॥३॥ अन्यार्थ निसृजति, काण्ढादीन् अन्यमाहन्याद् यस्तु । योऽपनयन सस्यं छिन्यात् शाल्या| दिकम् ॥ ४॥ एष भकस्माद्दण्डो दृष्टिविपर्यासतोऽयं भवति । यः शत्रुरिति कृत्वा, हन्ति मूढोऽशत्रुमपि ॥ ५॥ षष्ठो मृषाभाषा, सप्तमदण्डोऽदत्तग्रहणं तु । अध्यात्मिकः कार्य विनाऽपि यद् दुर्मनाः तिष्ठेत् ॥॥ जातिमदादिमत्तो, हेलयति परं तु मानक्रिया एषा ।। मातृ-पितृ-भ्रानादीनां, यः पुनरपेऽप्यपराधे ॥७॥ तीबं करोति दण्डं, दहना-ऽङ्कन-बन्ध-ताडनादिकम् । तन्मित्रद्वेषप्रत्ययिक क्रियास्थानं भवेद् दशमम् ॥८॥ एकादशं माया, द्वादशं यदिह लोभदोषेण । अन्येषां सत्वानां वधबन्धनमारणानि करोति ॥९॥ सततं स्वप्रमत्तस्य भगवतो यावत् चक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा तु ईर्यापथिकी क्रिया चरमा ॥ १०॥" "एकेन्द्रियाः सूक्ष्मा इतरे च, संज्ञिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः। पर्याप्ताइपर्याप्तकभेदेन चतुर्दश प्रामाः॥१॥" * "अम्बोऽम्बर्षिश्चैव श्यामः शबळ इत्यपरः।
Page #707
--------------------------------------------------------------------------
________________
एकत्रिंशं
चरणविधिनामकमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३४७॥
चरणविधानम् ।
रुद्दोर्वरोद्द काले य, महाकाले त्ति आवरे॥१॥ अॅसिपत्ते धj "कुंभे, वोलुय वेयरणी इय । खैरस्सरे महाघोसे एए पन्नरसाऽऽहिया ॥ २॥ तेषु यो भिक्षुर्यतते परिहारपरिज्ञानादिभिः ॥ गाथा-गाथाभिधानम् अध्ययनं-षोडशमेषां गाथाषोडशकानि सूत्रकृताऽऽद्यश्रुतस्कन्धाऽध्ययनानि तेषु, उक्तञ्च*"समओ वेयालीयं, उवैसग्गपरिन्न थीपरिन्ना य। निरैयविभत्ती वीरत्थओ य कुसीलाण परिभासा ॥ १॥ वीरिएँ धम्म संमाही, मैग्ग समोसरण अहतह | "गंथो । जमतीतं तह गोही, सोलसमं होइ अज्झयणं ॥२॥” तथा 'असंयमे च' सप्तदशभेदे पृथिव्यादिविषये, तत्स
यात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात् । यत उक्तम्-"पुढवि-दर्ग-अगणि-मारुय-वेणप्फई-बि-तिचउ-पंणिंदि-अंजीवे । "पेहोपेहे-पमैजण-परिढवण-मणो-वई-कौए ॥१॥" 'ब्रह्मणि' ब्रह्मचर्ये अष्टादशभेदभिन्ने, उक्तं हि-"ओरोलियं च दिवं, मणवयकाएण करणजोएणं । अणुमोयण-कारावण-करणेणऽट्ठारसाऽबंभं ॥ १॥" ज्ञाताध्ययनेषु उत्क्षिप्तादिषु एकोनविंशतो, यदुक्तम्-उक्खित्तनाए संघाडे, अंडे कुम्मे य सेलेए। 'तुंबे य रोहिणी मल्ली, मायंदी चंदिमा इय ॥ १॥ दावद्दवे उदगनाए, मंडुक्के तेयली इय । नंदिफैले अवरकंका, आइन्ने सुसु पुंडरिए ॥२॥" 'स्थानेषु' आश्रयेषु कारणेष्वित्यर्थः, कस्य ? इत्याह 'असमाधेः' असमाधानस्य, तानि च द्रुतं द्रुतं गमनादीनि रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥१॥ असिपनो धनुः कुम्भः, वालुको वैतरणिरिति । खरस्वरो महाघोषः, एते पञ्चदशाऽऽख्याताः ॥२॥ * "समयो वैतालीयं, उपसर्गपरिज्ञा स्त्रीपरिज्ञा च । निरयविभक्तिर्वारस्तवश्च कुशीलानां परिभाषा 10वीर्य धर्मः समर्माधिर्मार्गः| समवसरणं याथातथ्यं ग्रन्थः । आदानीयं तथा गाथा षोडशं भवत्यध्ययनम् ॥ २॥" t"पृथ्वी-दका-ऽग्नि-मारुत-वनस्पति-द्वि-त्रि-चतुःपञ्चेन्द्रिया-उजीवेषु । प्रेक्ष्योत्प्रेक्ष्य-प्रमार्जन-परिष्ठापन-मनो-वचः-कायैः ॥ १॥" t "औदारिकं च दिव्यं, मनोवचःकायेन करणयोगेन । अनुमोदन-कारण-करणैरष्टादशाऽब्रह्म ॥१॥" | "उक्षिप्तज्ञातः सङ्घाटोऽण्डैः कूर्मश्च शैलंकः । तुम्बश्च रोहिणी मल्ली माकंन्दी चन्द्रिकेति ॥१॥ दीवद्रव उदकज्ञातो मण्डूकः तेतलिश्च । नन्दीफलमपरकका अश्वः सुसमा पुण्डरीकम् ॥२॥"
॥३४७॥
Page #708
--------------------------------------------------------------------------
________________
CXCXCXC
विंशतिः, तथा चाsse - * दवदवचारी - दुयं दुयं वचंतो इहेव अप्पाणं पवडणाइणा अन्ने य सत्ते वावायणाइणा असमाहीए जोयइ परलोगे य अप्पयं सत्तवहजणियकम्मुणा असमाहीए जोयइ १, एवमन्येष्वपि असमाधिस्थानत्वं भावनीयम् । अपमज्जिए ठाणनिसीयणाइ करेइ २, एवं दुप्पमज्जिए वि ३, अइरित्ताए सेज्जाए आसणे वा निवसइ निसीयइ वा ४, राइणिए परिभवइ ५, थेरोवघाई - सीलाई दोसेहिं थेरे उवहणइ त्ति वृत्तं हवइ ६, भूओवघाई - अणट्ठाए एगिंदियाइए उवहणइ त्ति वुत्तं हवइ ७, मुहुत्ते मुहुत्ते संजलइ ८, सई कुद्धो य अचंतकुद्धो हवइ ९, पिट्ठिमंसिए १०, अभिक्खणमोहारिणि भासइ जहा दासो तुमं चोरो वत्ति ११, नवाई अहिगरणाई करेइ १२, उवसंताणि य उईरेई १३, ससरक्खपाए अथंडिलाओ थंडिलं संकमइ, ससरक्खेहिं वा हत्थेहिं भिक्खं गेण्हइ १४, अकाले सज्झायं करेइ १५, असंखडस करेइ राईए वा महया सद्देण उल्लवइ १६, कलहं करेइ, तं वा करेइ जेण कलहो हवइ १७, तारिसं भासइ करेइ वा जेण सचो गणो झंझविओ अच्छइ १८, सूरोदयाओ अत्थमणं जाव भुंजइ १९, एसणासमिदं न पालेइ २०, यो भिक्षुर्यतते । एकविंशतौ शबलयन्ति - कर्बुरीकुर्वन्ति चारित्रमिति शबलाः- क्रियाविशेषास्तेषु, तथा चाऽऽगमः -
* द्रुतद्रुतचारी - द्रुतं द्रुतं व्रजन् इहैवाऽऽत्मानं प्रपतनादिना अन्यांश्च सत्वान् व्यापादनादिनाऽसमाधौ योजयते, परलोके च आत्मानं सश्ववधजनितकर्मणाऽसमाधौ योजयति १, अप्रमार्जिते स्थान निषदनादिकं करोति २, एवं दुष्प्रमार्जितेऽपि ३, अतिरिक्तायां शय्यायां आसने वा निवसति निषीदति वा ४, रानिकान् परिभवति ५, स्थविरोपघाती-शीलादिदोषैः स्थविरान् उपहन्ति इत्युक्तं भवति ६, भूतोपघाती - अनर्थाय एकेन्द्रियादिकान् उपहन्ति इत्युक्तं भवति ७, मुहूर्ते मुहूर्त्ते संज्वलति ८, सकृत् क्रुद्धश्वात्यन्तक्रुद्धो भवति ९, पृष्ठमांसिकः १०, अभीक्ष्णमवधारिणीं भाषते - यथा दासत्वं चौरो वा इति ११, नघानि अधिकरणानि करोति १२, उपशान्तानि च उदीरयति १३, सरजस्कपाद अस्थण्डिलात् स्थण्डिलं सङ्क्रामति, सरजस्काभ्यां वा हस्ताभ्यां भिक्षां गृह्णाति १४, अकाले स्वाध्यायं करोति १५, असंस्कृतशब्दं करोति, रात्रौ वा महता शब्देन उलपति १६, कलहं करोति, तद् वा करोति येन कलहो भवति १७, तादृशं भाषते करोति वा येन सर्वो गणो झंझवित आस्ते १८, सूर्योदयाद् अस्तमनं यावद् भुते १९, एषणासमितिं न पालयति २० ॥
चरणविधानम् ।
Page #709
--------------------------------------------------------------------------
________________
AD
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकत्रिंशं चरणविधिनामकमध्ययनम् ।
* "तं जह उ हत्थकम्म, कुवंते १ मेहुणं च सेवंते २ । राई च भुंजमाणे ३ आहाकम्मं च मुंजते ४ ॥ १ ॥ मैथुन सेवत अतिक्रमादिषु त्रिषु । तत्तो य रायपिंडं ५, कीयं ६ पामिच्च ७ अभिहड ८ अछेज ९ । मुंजते सबले ऊ, पञ्चक्खि| यऽभिक्ख भुंजते १०॥२॥छम्मासऽन्भंतरओ, गणा गणं संकम करिते य ११ । मासभंतर तिन्नि य, दगलेवा ऊ करेमाणे ॥३॥ मासमंतरओ चिय, माइट्ठाणाई तिन्नि कुणमाणे १२ । पाणइवायाउटिं, कुछते १३ मुसं वयंते य १४ ॥४॥ गिण्हते य अदिन्नं १५ आउट्टि तह अणंतरहियाए । पुढवीए ठाण सेज्जा, निसीहियं वावि चेएइ १६ ॥ ५॥ एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलू । कोलावासपइट्ठा, कोल घुणा तेसि आवासो १७ ॥ ६॥ संड-सपाण|सबीए, जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणे, सबले आउट्टियाए उ १८ ॥७॥ आउट्टि मूलकंदे, पुप्फे य फले | य बीय हरिए य । भुंजते सबले ऊ १९, तहेव संवच्छरस्संतो॥ ८॥ दस दगलेवे कुवं, तह माइट्ठाण दस य वरिसंतो २० । आउट्टिय सीओदगवग्घारियहत्थमत्ते य॥ ९॥ दबीए भायणेण व, दिजंतं भत्त-पाण घेत्तूणं ।
चरणविधानम् ।
॥३४८॥
* "तद्यथा तु हस्तकर्म कुर्वाणो मैथुनं च सेवमानः । रात्रौ च भुञ्जान आधाकर्म च भुआनः ॥१॥ ततश्च राजपिण्डं क्रीतं प्रामित्यमभ्याइतमाच्छेद्यम् । भुनानः शबल एव प्रत्याख्यायाऽभीक्ष्णं भुञ्जानः ॥२॥ षण्मासाभ्यन्तरतो गणाद् गणं समं कुर्वश्च । मासाभ्यन्तरे श्रींश्च दकलेपास्तु कुर्वाणः ॥ ३॥ मासाभ्यन्तरत एवं मातृस्थानानि त्रीणि कुर्वाणः । प्राणातिपातमाकुट्या कुर्वाणो मृषा| वदंश्च ॥४॥ गृहंश्चाऽदत्तमाकुट्या तथाऽनन्तर्हितायाम् । पृथ्व्यां स्थानं शय्यां नैवेधिकीं वाऽपि चेतयति ॥ ५॥ एवं सस्निग्धायां | सरजस्कायां चित्तवच्छिळालेलुमत्याम् । कोकावासप्रकृष्ठायां कोलाघुणास्तेषामावासः ॥4॥ साण्ड-सप्राण-सबीजं यावत् तु सन्तानकं भवेत्। तत्र । स्थानादि चेतयन् शबल आयेव ॥७॥ आकुट्या मूलानि कन्दान् पुष्पाणि च फलानि च बीजानि हरितानि च । भुजानः शबलस्तु | तथैव संवत्सरस्थान्तः ॥ ८॥ दश उदकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः। आकुड्या शीतोदकक्लिन्नहस्तमात्रे च ॥९॥ |दा भाजनेन वा दीयमानं भक्त-पानं गृहीत्वा ।
॥३४८॥
Page #710
--------------------------------------------------------------------------
________________
चरणविधानम्।
मुंजइ सबलो एसो, इगवीसो होइ नायवो २१॥१०॥ द्वाविंशतौ परीषहेषु प्राक्कथितेषु यो भिक्षुर्यतते॥ त्रयोविंशत्यध्ययनयोगात् त्रयोविंशतिसूत्रकृतं तस्मिन् , त्रयोविंशतिसूत्रकृताध्ययनानि चेमानि-*"पुंडरिय किरियठाणं आहारपरिन्न पञ्चक्खाणकिरिया य । अणेगार अद्द नालंद सोलसाई च तेवीसं ॥१॥" तथा रूपम्-एकस्तदद्धिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः 'सुरेषु च' भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकरूपेषु दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ "पणवीस" त्ति पञ्चविंशतो "भावणाहिं" ति सुब्व्यत्ययाद् भावनासु' महाव्रतविषयासु, उक्तं हि
पणवीसं भावणाओ पन्नत्ताओ, तं जहा-ईरियासमिइ मणगुत्ती वयगुत्ती आलोइऊण पाणभोयणं आयोणभंडमत्तनिक्खेवणासमिई पढमवए । अणुवीइभासणया कोहेविवेगे लोहविवेगे भैयविवेगे होसविवेगे बिइयवए। उग्गहअणुन्नवणया उग्गहसीमजायणया सयमेव उग्गहअणुगिण्हणया साहम्मियउग्गहं अणुण्णविय परिभुजणया साहारणभत्तपाणं अणुन्नविय परिभुंजणया तईयवए । इत्थि-पसु-पंडगसंसत्तसयणाऽऽसणवजणया इत्थीकहविवजणया इत्थीण इंदियाण आलोयणवजणया पुत्वरयपुबकी लियाणं विसयाणं असरणया पणीयाहारविवज्जणयों चउत्थवए ।
भनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥१०॥" * “पौण्डरी क्रियास्थानमाहारपरिज्ञा प्रत्याख्यानक्रिया च । अनगार आों नालन्दः षोडश च प्रयोविंशतिः ॥१॥" "पञ्चविंशतिर्भावनाः प्रज्ञप्ताः। तद्यथा-ईर्यासमितिः १ मनोगुप्तिः २ वचोगुप्तिः ३ आलोक्य पान-भोजनम ॐ आदानभाण्डमात्रनिक्षेपणासमितिः ५ प्रथमव्रते । अनुवीचीभाषणता क्रोधबिवेकः २ लोभविवेकः ३ भयविवेकः | हास्यविवेकः ५ द्वितीयव्रते । अवग्रहानुज्ञापनता १ अवग्रहसीमयाचनता २ स्वयमेवाऽवग्रहानुग्रहणता ३ साधर्मिकावग्रहमनुज्ञाप्य
परिभुजनता ४ साधारणभक्तपानमनुज्ञाप्य परिभुअनता ५ तृतीयव्रते। १ स्त्री-पशु-पण्डकसंसक्तशयनासनवर्जनता स्वीकथाविवर्ज. उ०म०५९नता मी
नता २ स्त्रीणाम् इन्द्रियाणामालोकनवर्जनता ३ पूर्वरत-पूर्वक्रीडितानां विषयाणामसरणता ४ प्रणीताऽऽहारविवर्जनता ५ चतुर्थव्रते ।
Page #711
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकत्रिशं चरणविधिनामकमध्ययनम्।
सोइंदियरागोवरमे', एवं पंच वि इंदिया ५ पंचमवए। उद्देशेषु इत्युपलक्षणत्वाद् उद्देशकालेषु 'दशादीनां दशाश्रुतस्कन्ध-कल्पव्यवहाराणां षडिंशतिसङ्ख्येष्विति शेषः। उक्तं हि-"देस उद्देसणकाला, दसाण कप्पस्स हुंति छ ञ्चेव । दस चेव य ववहारस्स हुंति सव्वे वि छबीसं ॥१॥" यो भिक्षुर्यतते । 'अनगारगुणाः' व्रतादयः सप्तविंशतिः, सुव्यत्ययात् तेषु च, उक्तं हि| * 'वर्यछक्कमिदियाणं, च निग्गहो भाव करणसच्चं च । खमया विरगया वि य, मणमाईणं निरोहो य ॥ १॥ कार्याण छक्क जोगम्मि जुत्तया वेर्यंणाहियासणया। तह मारणतियहियासणा य एएऽणगारगुणा ॥ २॥" प्रकृष्टः कल्पः-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचारानमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् । उक्तं च-"सत्थंपरिन्ना लोगविजओ सीओसणिज सम्मत्तं । आवंति धुर्व विमोहो, उवहाणसुर्य महपरिन्ना ॥१॥ पिंडेसण सेजेरिया भासा वत्थेसणा य पाएसा । उगहपडिमा सत्तिकसत्तया भावण विमुत्ती ॥ २ ॥ उग्यमणुग्घायं, आरोवण तिविहमो निसीहं तु । इइ अट्ठावीसविहो, आयारपकप्पनामो उ॥३॥" 'तथैव' तेनैव यथावदासेवनादिप्रकारेण, 'तुः' समुचये, यो भिक्षुर्यतते ॥ पापश्रुतेषु प्रसङ्गाः-तथाविधाऽऽसक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं हि
चरणविधानम्।
॥३४९॥
FOXOXOXOXOXOXOXOXOXOXOXON
॥३४९॥
श्रोत्रन्द्रियरागापरमः १ एवं पञ्चापि इन्द्रियाणि २-३-४-५ पञ्चमव्रते। १"दश उडेशनकाला दशाना कल्पस्य भवन्ति षडेव । दश चैव च व्यवहारस्य भवन्ति सर्वेऽपि पइविंशतिः॥१॥" * व्रतषट्कमिन्द्रियाणां च निग्रहो भावः करणसत्यं च । क्षमता विरागताऽपि च मनभादीनां निरोधश्च ॥1॥ कायानां पदकं योगे युक्तता वेदनाऽध्यासनता । मारणान्तिकाध्यासनता च एतेऽनगारगुणाः ॥२॥" +"शनपरिक्षा लोकविजयः शीतोष्णीयं सम्यक्त्वम् । भावन्ती धतो विमोक्ष उपधानश्रुतं महापरिज्ञा ॥१॥ पिण्डषणा शय्येयों भाषा ववैषणा च पात्रेषणा । अवग्रहप्रतिमा सप्तकसप्तिका भावना विमुक्तिः ॥२॥ उद्घातमनुद्घातमारोपणं त्रिविधं निशीथं तु । इत्यष्टाविंशतिविध आचारप्रकल्पनामा तु ॥३॥"
Page #712
--------------------------------------------------------------------------
________________
चरणविधानम् ।
*"अट्ठ निमित्तंगाई, दिर्बुप्पायंतलिक्खभोम च । 'अंगं सर-लक्खण वंजणं च तिविहं पुणेक्कि कं ॥ १॥ सुत्तं वित्ती तह |* वत्तियं च पावसुयमउणतीसविहं । गंधव-ने-वत्थु आउंधणुवेयसंजुत्तं ॥२॥" 'दिव्यं' व्यन्तराट्टहासादि, 'औत्पातं' सहजरुधिरवृष्ट्यादि, 'आन्तरिक्षं ग्रहभेदादि, 'भौम' भूविकाररूपं, 'व्यञ्जन' मषादि, "वत्थु" त्ति वास्तुविद्या, "आउ" त्ति | | वैदिकम् । मोहः-मोहनीयं तत्स्थानेषु त्रिंशत्सु, उक्तं हि-“वारिमझेऽवगाहित्ता, तसे पाणे विहिंसई। छाएउ मुहं हत्थेणं, * | अंतो नायं गलेरेवं ॥ १॥ सीसावेढेण वेढित्ता, संकिलेसेण मारQ। सीसम्मि जे य आहेतु, दुहमारेण हिंसई ॥२॥
बहुजणस्स नेयारं, दीवं ताणं च पाणिणं' । साहारणे गिलाणम्मि, पहुकिच्चं न कुबई ॥३॥ साहुं अकम्मधम्मो उ, जो | भंसेज उवट्ठियं । नेयाउयस्स मग्गस्स, अवगारम्मि व?ई ॥४॥ परेसिं सम्मइंसणाईण विपरिणामं करेइ त्ति वुत्तं | भवइ । जिणाणणंतनाणीणं, अवण्णं जो पभासऐ । आयरियउवज्झाए, खिसए मंदबुद्धिएँ ॥५॥ तेसिमेव य नाणीणं, सम्मं नो परितप्पई । पुणो पुणो अहिगरणं, उप्पाए [ निवपत्थाणदिणाइ कहेइ त्ति वुत्तं भवइ ] तित्थभेयएं ॥६॥
* "अष्ट निमित्ताङ्गानि दिव्यमौत्पातं आन्तरिक्षं भौमं च । आङ्गं स्वर-लक्षणे व्यञ्जनं च त्रिविधं पुनरेकैकम् ॥ १॥ सूत्रं वृत्तिस्तथा वार्तिकं च पापश्रुतमेकोनत्रिंशद्विधम् । गान्धर्व-नाट्य-वास्तु, आयुर्धनुर्वेदसंयुक्तम् ॥ २॥" २ “वारिमध्येऽवगाझ प्रसान् प्राणान् विहिनस्ति । छादयित्वा मुखं हस्तेनान्तर्नाद प्रीवारवम् ॥१॥ शीर्षावेष्टेन वेष्टयित्वा सङ्केशेन मारयेत् । शीर्षे यश्चाऽऽहस्य दुःखमारेण | हिनस्ति ॥ २॥ बहुजनस्य नेतारं, द्वीपं त्राणं च प्राणिनाम् । साधारणे ग्लाने प्रभुकृत्यं न करोति ॥ ३॥ साधुमधर्मकर्मा तु, यो भ्रंशयेदुप| स्थितम् । नैयायिकस्य मार्गस्थापकारे वर्तते ॥४॥ परेषां सम्यग्दर्शनादीनां विपरिणामं करोति इत्युक्तं भवति । जिनानामनन्तज्ञानिनामवज्ञां यः प्रभाषते । आचार्योपाध्यायान् खिंसति मन्दबुद्धिकः॥५॥ तेषामेव च ज्ञानिनां सम्यग् नो परितर्पयेत् । पुनः पुनरधिकरणमुत्पादयति [नृपप्रस्थानदिनादि कथयति इत्युक्तं भवति ] तीर्थभेदकश्च ॥ ६॥
Page #713
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया | सुखबोधाख्या लघुवृत्तिः । ॥३५०॥
जाणं आहम्मिए जोए, पउंजेइ पुणो पुणो। कामे वमेत्ता पत्थेइ, इहऽन्नमविएँ इ वा ॥ ७ ॥ अभिक्खं बहुस्सुएऽहं
तिएकत्रिंशं जो भासंतऽबहुस्सुओ । तहा य अतवस्सी वि, जे तवस्सि त्तिऽहं वएँ ॥ ८ ॥ जायतेएण बहुजणं, अंतो धूमेण हिंसएँ । चरणविधिअकिच्चमप्पणा काउं, कयमेएण भासए ॥ ९॥ नियडुवहि-पणिहीए पलिउंचे सादिजोयजुत्ते थे । बेइ सबं मुसं वयसि, नामकमअज्झीणझंझए सयौ ॥ १०॥ अद्धाणम्मि पविसित्ता, जो धणं हरइ पौणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव ध्ययनम् । लुब्भइ ॥ ११ ॥ अभिक्खमकुमारे उ, कुमारेऽहं ति भासएँ । एवं अबंभयारी वि बंभयारि त्ति भासएँ ॥ १२ ॥ जेणेवे
चरणसरियं नीए, वित्ते तस्सेव लुभएँ । तप्पहावुट्ठिए वा वि, अंतरायं करेइ से ॥ १३ ॥ सेणावई पसत्थारं, भत्तारं
विधानम्। वा वि हिंसए । रहस्स वा वि निगमस्स, नायगं सेट्ठिमेव वा ॥ १४॥ अपस्समाणो परसामि, अहं देव त्ति वा वएँ। अवण्णेणं च देवाणं, महामोहं पकुवई ॥ १५ ॥" सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशद्, उक्तं हि"पंडिसेहण संठाणे, वन्ने-गंधे-रसे-फार्स-वेऎ य । पण-पण-दु-पणऽट्ठ-तिहा इगतीसमकायऽसंगऽरुहा ॥ १ ॥ अथवा
जानन् आधर्मिकान् योगान् प्रयुनक्ति पुनः पुनः। कामान् वान्त्वा प्रार्थयते इहान्यभविकान् वा ॥७॥ अभीक्ष्णं बहुश्रु तोऽहमिति यो भाषतेऽबहुश्रुतः। तथा चातपस्यपि यस्तपस्यहमिति वदेत् ॥८॥ जाततेजसा बहुजनमन्त—मेन हिनस्ति । अकृत्यमात्म ना कृत्वा कृतमेतेन भाषते॥९॥ निकृत्युपधि-प्रणिधिकः परिकुञ्चति सातियोगयुक्तश्च । ब्रूते सर्व मृषा वदसि अक्लेशं क्लेशयति सदा ॥ १० ॥ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम् । विश्रम्म्योपायेन दारेषु तस्यैव लुभ्यति ॥११॥ अभीक्ष्णमकुमारस्तु कुमारोऽहमिति भाषते । एवमब्रह्मचार्यपि ब्रह्मचारीति भाषते ॥ १२॥ येनैवैश्वयं नीतो वित्ते तस्यैव लुभ्यति । तत्प्रभावोत्थितो वाऽपि अन्तरायं करोति तस्य ॥१३॥ सेनापति प्रशास्तारं भर्तारं वाऽपि हिनस्ति । राष्ट्रस्य वापि निगमस्य नायकं श्रेष्ठिनमेव वा ॥ १४ ॥ अपश्यन् पश्याम्यहं देवान् इति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकुरुते ॥ १५॥" , "प्रतिषेधनं संस्थाने वर्ण-गन्ध-रस-स्पर्श-वेदे च । पञ्च-पञ्च-द्वि-पञ्चा-ऽष्ट-विधा एकत्रिंशदकायाऽसङ्गाऽकहाः ॥१॥
॥३५०॥
Page #714
--------------------------------------------------------------------------
________________
नव दरिसणम्मि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया, खीणमिलावेण इगतीसं ॥२॥ "जोगे" ति
चरणसूचकत्वात् सूत्रस्य योगसङ्घहा यैः योगाः-शुभमनोवाकायव्यापाराः सङ्गयन्ते-स्वीक्रियन्ते, ते च द्वात्रिंशद् , उक्तं हि-10
विधानम्। *आलोयणा निरंवलावे, आवईसु दढधम्मैया । अणिस्सिओवहाणे य, सिक्खा निप्पंडिकम्मया ॥१॥ निरपलापः | स्यादाऽऽचार्यः दत्तायामालोचनायां नान्यस्मै कथयति ।। अन्नायया अलोभे य, 'तितिक्खा अर्जवे सुई । सम्मेट्ठिी समाही य, आारे विणओवएँ ॥२॥ अज्ञातता तपसि कार्या, तितिक्षा-परीषहादिजयः, 'सुइ' त्ति शुचिना भाव्यं । संयमवतेत्यर्थः । घिईमई य "संवेगो, “पणिही सुविही "संवरे । अत्तदोसोवसंहारे, सबकामविरत्तया ॥३॥ धृतिप्रधाना मतिधृतिमतिः, प्रणिधिः-माया सा त्याज्या, सुविधिः कार्यः । पञ्चक्खाणे विउस्सग्गे, अप्पमाए लवालेंवे । झाण|संवरेजोगे य, उदए मारणंतिए॥४॥प्रत्याख्यान मूलगुणोत्तरगुणविषयतया द्विभेदमिति द्वारद्वयम् । "लवालवे" ति कालो|पलक्षणम् , क्षणे क्षणे सामाचार्यनुष्ठान विधेयम् , ध्यानमेव संवरयोगो ध्यानसंवरयोगः, "उदए मारणंतिए" ति वेद नोदये मारणान्तिके न क्षोभः कार्यः । संगाणं च परिन्नीया, पायच्छित्तकरणे इय । आराहणा य मरणंते, बत्तीसं जोगसंगहा ॥५॥" ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु ।। त्रयस्त्रिंशद् 'आशातनासु च' अर्हदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु पुरतःIX मव दर्शने चत्वार्यायुषि पवादावन्ते । शेषे द्वौ द्वौ भेदौ क्षीणाभिलापेन चैकत्रिंशत् ॥२॥" *"मालोचना निरपलाप आपत्सु दृढधर्मता । अनिश्रितोपधानश्च शिक्षा निष्प्रतिकर्मता ॥१॥ अज्ञातता अलोभश्च तितिक्षाऽऽर्जवः शुचिः । सम्यग्दृष्टिः समाधिश्वाचारो विनयोपगः ॥ २ ॥ तिमतिश्च संवेगः प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः सर्वकामविरक्तता ॥ ३ ॥ प्रत्याख्यानं व्युत्सर्गोऽ
प्रमादो लबालवः । ध्यानसंवरयोगश्चोदये मारणान्तिके ॥ ४ ॥ सङ्गानां च परिज्ञाता प्रायश्चित्तकरणमिति । आराधना च मरणान्ते Xद्वात्रिंशद् योगसङ्ग्रहाः ॥५॥"
KOKOM
Page #715
--------------------------------------------------------------------------
________________
एकत्रिंशं'
चरणविधिनामकमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३५१॥
शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु, तथाहि-*सेहे राइणियस्स पुरओ वा पक्खओ वा आसन्ने वा गंता भवइ । एवं चिहित्ता ६ । एवं निसीइत्ता । ९ । बहिया वियारभूमीगए पुत्वतरं आयामइ । पुर्वि चेव गमणागमणं आलोएइ । राओ वाहरमाणस्स राइणियस्स जागरमाणे वि अपडिसुणेत्ता भवइ । कंचि आलवियवं पुर्वि चेव आलवइ । असणाई पुत्वं सेहतरस्स आलोएइ पच्छा राइणियर्स । एवं उवदंसेइ । एवं निमंतणं करेइ । अणापुच्छाए जो जमिच्छइ | |तस्स तं खद्धं सैद्धं देइ प्रचुरमित्यर्थः । मणुन्नं मणुन्नं अप्पणा चेव आहारेइ । दिवसओ रायणियस्स वाहरमाणस्स न पडिसुणेई"। राइणियस्स खद्धं खद्धं वत्ता भवइ वडुसद्देण खरनिट्ठरं भणतीत्यर्थः। वाहरिए संते जत्थ गए सुणइ तत्थ गए चेव उल्लावं देइ । किं भणसि त्ति वत्ता भवति । तुम ति वयई । तज्जाएण पडिभणइ-कीस अज्जो गिलाणस्स न करेइ ? इच्चाइ भणिओ तुम कीस न करेसि ? त्ति भैणतीत्यर्थः । कहं कहेमाणस्स नो सुमणसो हेवेइ । नो सुमरसि तुम ति भासइ । कहं छेत्ता भवेइ। परिसं भेत्ता भवइ-भिक्खावेला वट्टइ एवमाइउल्लवणेण सुत्तऽत्थपोरिसिं भिनत्तीयर्थः।
चरणविधानम्।
। *"शैक्षो रात्रिकस्य पुरतो वा पार्वतो वा आसने वा गन्ता भवति । एवं स्थित्वा ६ । एवं निषध ९ । बहिस्ताद् विचारभूमिगतः पूर्वतरं आचामति १० । पूर्व चैव गमनागमनमालोचयति ११। रात्रौ ब्याहरतो रात्रिकस्य जाग्रदपि अप्रतिश्रोता भवति १२। कञ्चिदालपितम्यं पूर्व चैवालपति १३ । अशनादि पूर्व शैक्षतरस्य आलोचयति पश्चाद् रात्रिकस्य १४ । एवं उपदर्शयति १५ । एवं निमन्त्रण
करोति १६ । अनापृच्छया यो यदिच्छति तसै तत् प्रचुरं प्रचुरं ददाति १७ । मनोशं मनोज्ञं आत्मना एव आहरति १८ । दिवसतः बारात्रिकस्य व्याहरतो न प्रतिशृणोति १९। रात्रिकस्य शीघ्र शीघ्र वक्ता भवति, महच्छब्देन खरनिष्ठरं भणति २०। व्याहृतः सनू
यत्र गतः शृणोति तत्र गतश्चैवोल्लापं ददाति २१॥ किं भणसि इति वक्ता भवति २२ । स्वमिति वदति २३ । तजातेन प्रतिभणति-कस्माद् आयों ग्लानस्य न करोति? इत्यादि भणितः स्वं कमात् न करोति? इति भणति २४ । कथां कथयमाणस्य नो सुमना भवति २५ । नो सरसि त्वमिति भाषते २६ । कथां छेत्ता भवति २७। परिषदं भेत्ता भवति-भिक्षवेला वर्तते एवमाधुल्लपनेन सूत्रार्थपौरुषी भिनत्ति २८ ।
॥३५१॥
Page #716
--------------------------------------------------------------------------
________________
चरणविधानम्।
अणुट्ठियाए परिसाए कहेइ, तह निविट्ठाए चेव, अहिगयरेहिं अत्थेहिं तमेव सुत्तं विगप्पेई इत्यर्थः । संथारयं
पाएण घट्टई। संथारए निसीयइ तुयट्टइ वा । उच्चासणे निसीयई । समासणे वौ । यो भिक्षुर्यतते यथायोगं श्रद्धानसेजीवनावर्जनादिना इत्येकोनविंशतिसूत्रार्थः ॥२-३-४-५-६-७-८-९-१०-११-१२-१३-१४-१५-१६-१७-१८-१९-२०॥
अध्ययनार्थ निगमयितुमाहX| इइ एएसु ठाणेसु,जे भिक्खू जयई सया।खिप्पं से सवसंसारा, विप्पमुच्चइ पंडिए॥२१॥ त्ति बेमि॥
व्याख्या-'इति' अनेन प्रकारेण 'एतेषु' अनन्तरोक्तेषु, शेषं स्पष्टमिति ॥ २१ ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चरणविधिनामकमेकत्रिंशमध्ययन समाप्तम् ॥ .
अनुत्थितायै परिषदे कथयति, तथा निविष्टा चैव, अधिकतररथैः तदेव सूत्रं विकरूपयति २९ । संस्तारकं पादेन घट्टयति ३० । संस्तारके निषीदति त्वरवर्तयति वा ३१ उचासने लिषीदति १२ । समासने वा ३३।"
Page #717
--------------------------------------------------------------------------
________________
अथ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ।
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुचिः ।
प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि ।
॥३५२॥
'अनन्तराध्ययने चरणमभिहितम्, तच्च प्रमादस्थानपरिहारत एवाऽऽसेवितुं शक्यं तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थ द्वात्रिंशमप्रमादस्थाननामकमध्ययनमधुनाऽऽरभ्यते' इति सम्बन्धस्याऽस्सेदमादिसूत्रम्
अचंतकालस्स समूलयस्स, सवस्स दुक्खस्स उ जो पमोक्खो।
तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥ व्याख्या-अन्तमतिक्रान्तोऽत्यन्तः,वस्तुनश्च द्वावन्तौ-आरम्भक्षणो निष्ठाक्षणश्च, तत्रेह आरम्भक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तः-अनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन-कषायाविरतिरूपेण वर्चत इति समूल कस्तस्य, उक्तं हि-"मूलं संसारस्स उ, हुंति कसाया अविरई य" । सर्वस्य, दुःखयतीति दुःख-संसारस्तस्य यः प्रकर्षेण मोक्षः-अपगमः प्रमोक्षः पूर्वस्य तुशब्दस्यावधारणार्थस्येह सम्बन्धात् प्रमोक्ष एव, तं भाषमाणस्य मे प्रतिपूर्ण-प्रक्रान्तार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाऽखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुत एकान्तहित, हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः॥१॥ यथाप्रतिज्ञातमाह
नाणस्स सबस्स पगासणाए, अन्नाणमोहस्स विवजणाए।
रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥२॥ "मूलं संसारस्य तु भवन्ति कषाया अविरतिश्च"।
॥३५२।।
Page #718
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
व्याख्या-ज्ञानस्य' आमिनिबोधिकज्ञानादेः सर्वस्य, पाठान्तरेण सत्यस्य वा 'प्रकाशनया' निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहः-दर्शनमोहनीयम् 'अनयोः समाहारस्वस्य 'विवर्जनया' मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरिहारादिना, अनेन स एव सम्यग्दर्शनात्मकोऽभिहितः, रागस्य द्वेषस्य च सङ्कयेण, एतेन तस्यैव चारित्रात्मकस्याऽभिधानम्, रागद्वेषयोरेव तदुपघातकत्वाऽभिधानात् , ततश्चायमर्थः-सम्यग्दर्शनज्ञानचारित्रैरेकान्तसौख्यं समुपैति मोक्षम्, अयं च दुःखप्रमोक्षाविनाभावी इत्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २॥ नन्वस्तु ज्ञानादिभिर्युःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ? उच्यते
तस्सेस मग्गो गुरु-विद्धसेवा, विवजणा बालजणस्स दूरा।
सज्झायएगंतनिसेवणा य, सुत्तऽत्थसंचिंतणया घिई य ॥३॥ व्याख्या-तस्येति अनन्तरमुक्तस्य मोक्षोपायस्यैषः 'मार्गः' पन्था उपाय इत्यर्थः, यदुत गुरवः-यथावच्छास्त्राऽभिधायका वृद्धाश्च-श्रुतपर्यायादिवृद्धास्तेषां सेवा गुरुवृद्धसेवा, विवर्जना 'बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तथा स्वाध्यायस्यैकान्तनिषेवणा स्वाध्यायैकान्तनिषेवणा, 'च: समुच्चये, सूत्रार्थसश्चिन्तना धृतिश्च, नहि धृति विना ज्ञानादिलाभ इति सूत्रार्थः ॥ ३॥ यद्येवंविधो ज्ञानादिमार्गः तत एतान्यभिलषता प्राक् किं विधेयम् ? इत्याह
आहारमिच्छे मियमेसणिज्ज, सहायमिच्छे निउणत्थबुद्धिं ।
निकेयमिच्छिज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-आहारमिच्छेद् मितमेषणीयं सहायमिच्छेद् निपुणा अर्थेषु-जीवादिषु बुद्धिर्यस्य स तथा तं, निकेतमिच्छेद् विवेकः-रुयाद्यसंसर्गस्तद्योग्यं तदुचितं,समाधिकामः श्रमणः तपस्वीति सूत्रार्थः॥४॥एवंविधसहायाऽप्राप्तौ यत् कृत्यं तदाह-1
छन्न विवेगजोगं, समाणा अर्थेषु-जीवादिषु बुद्धियस्य
यत् कृत्यं तदाह
Page #719
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ ३५३ ॥
न वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइँ विवज्जयंतो, विहरेज्ज कामेसु असजमाणो ॥ ५ ॥
व्याख्या – 'न' निषेघे, वाशब्दः चेदर्थे, ततश्च न चेद् लभेत, शेषं सुगमम् ॥ ५ ॥ इत्थं सप्रसङ्गं ज्ञानादी नां दुःखप्रमोक्षोपायत्वमुक्तम् । इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात् तत्क्षयस्यैव प्राधान्येन दुः खप्रमोक्षहेतुत्वख्यापनार्थं यथा मोहादीनां सम्भवः यथा दुःखहेतुत्वं यथा च दुःखस्याभावः प्रसङ्गतस्तेषां चाभावः तथाऽभिधातुमाहजहा य अंडप्पभवा बलागा, अंडं बलागप्प भवं जहा य । एमेव मोहाययणं खु तन्हं, मोहं च तण्हाययणं वयंति ॥ ६ ॥ रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाई - मरणस्स मूलं, दुक्खं च जाई- मरणं वयंति ॥ ७ ॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा । तन्हा हया जस्स न होइ लोभो, लोभो हओ जस्स न किंचणाई ॥ ८ ॥ व्याख्या - 'यथा च ' येनैव प्रकारेण अण्डप्रभवा बलाका अण्डं बलाकाप्रभवं यथा च ' एवमेव' अनेनैव प्रकारेण मोह:- अज्ञानं मिथ्यादर्शनं च स आयतनं - उत्पत्तिस्थानं यस्याः सा मोहायतना तां, 'खुः' अवधारणे, तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षयः, मोहं च तृष्णायतनं वदन्ति । तृष्णा हि सति वस्तुनि मूर्च्छा, स चा रागप्रधाना ततस्तया राग उपलक्ष्यते सति च तत्र द्वेषोऽपि भवतीति सोऽपि अन यैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, तदुत्कटतायां च सिद्ध एव मोहः, एतेन च परस्परं हेतु हेतुमद्भावाऽभिधानेन यथा रागादीनां
द्वात्रिंशं
प्रमादस्या
नाख्यम
ध्ययनम् ।
प्रमादस्य स्थानानि ।
॥ ३५३ ॥
Page #720
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
XOXOXOXOXOXOXOXOXOXON
सम्भवस्तथोक्तम् ॥ सम्प्रति यथैषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च द्वेषोऽपि च कर्मबीजं, कर्म चस्य मिन्नक्रमत्वाद्
मोहप्रभवं च वदन्ति, उत्तरार्द्ध सुगमम् ॥ यतश्चैवम् अतः किं स्थितम् ? इत्याह-दुःखं 'हयमि'त्यादि, "किञ्चनानि X द्रव्याणि, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ६-७-८ ॥ सन्त्वेवं दुःखस्य मोहादयो हेतवः, हननोपायः तेषामयमेव | उताऽन्योऽप्यस्ति ? इत्याशङ्कयाह
रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं ।
जे जे उवाया पडिवजियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥ _ व्याख्या-सह मूलानामिव मूलानां तीनकषायोदयादीनां मोहप्रकृतीनां जालेन-समूहेन वर्तत इति समूलजालस्तं, शेषं स्पष्टम् ॥ ९॥ यथाप्रतिज्ञातमेवाह
रसा पगामं न निसेवियवा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसम उवेइ। एविंदियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥११॥ विवित्तसिज्जासणजंतियाणं, ओमासणाणं दमिइंदियाणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था। एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो॥१३॥
Kolkatext XXXXXOXXX
Page #721
--------------------------------------------------------------------------
________________
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
प्रमादस्थानाख्यमध्ययनम् ।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
प्रमादस्य स्थानानि ।
॥३५४॥
नरूव-लावण्ण-विलास-हासं, न जंपियं इंगिय पेहियं वा । : इत्थीण चित्तंसि निवेसइत्ता, दहूं ववस्से समणे तवस्सी ॥१४॥ अदसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं ॥१५॥ कामं तु देवीहि विभूसियाहिं, न चाइया खोभइडं तिगुत्ता। तहा वि एगंतहियं ति नचा, विवित्तवासो मुणिणं पसत्थो ॥१६॥ मोक्खाभिकंखिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । न तारिसं दुत्तरमत्थि लोए, जह थिओ बालमणोहराओ ।। १७ ॥ एए य संगे समइक्कमित्ता, सुहुत्तरा चेव भवंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥१८॥ कामाणुगिद्धिप्पभवं खु दुक्खं, सबस्स लोगस्स सदेवगस्स। जं काइयं माणसियं च किंचि, तस्संतगं गच्छइ वीयरागो॥ १९ ॥ जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा।
ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे॥ २०॥ व्याख्या-सुगमम् । नवरम्-'दृप्तिकराः' धातूद्रेककारिणः, दृप्तं च कामाः समभिद्रवन्ति, कमिव के ? इत्याह-दुमं यथा स्वादुफलं, 'वेति भिन्नक्रमः, ततश्च पक्षिण इव ॥ किञ्च-"जहे"त्यादि । विविक्तशय्यावस्थानेऽपि
XXXXXXXXOXOXOXOXO)
1३५४॥
Page #722
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
कदाचित् स्त्रीसम्पाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्य-जयनमनसामावादको गुणः विलासाःविशिष्टनेपथ्यरचनादयः हासः-प्रतीत एषां समाहारः, न 'जल्पितम्' उल्लपितं “इंगिय" त्ति बिन्दुलोपात् 'इङ्गितम्' अङ्गभङ्गादि वीक्षितं' प्रतीतं 'वा' समुच्चये, स्त्रीणां सम्बन्धि चित्ते 'निवेश्य' अहो! सुन्दरमिदमिति विकल्पतः स्थापयित्वा 'द्रष्टुम्' इन्द्रियविषयतां नेतुं व्यवस्येत् श्रमणः तपस्वी ॥ किमित्येवमुपदिश्यते ? इत्याह-अदर्शनं च, 'एव'
अवधारणे, अदर्शनमेव च अप्रार्थनं च 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनं च' नामतो गुणतो वा स्त्रीजनस्य, *आर्यध्यान-धर्मादि तद्योग्यं-तद्धेतुत्वेनोचितम् ॥ ननु विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः,
तत्किमिति विविक्तशय्यासनता विधीयते ? इत्याह-"कामं तु" त्ति अनुमतमेवैतद् यद् 'देवीभिः' इत्यादि ॥ विवितशय्यासनतासमर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह-"मोक्खे"त्यादि । स्त्रीसङ्गातिक्रमेण गुणमाह-एतांश्च 'सकान्' सम्बन्धान प्रक्रमात् स्त्रीविषयान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति 'शेषाः' द्रव्यादिसङ्गाः, यथा महासागरमुत्तीर्य नदी भवेत् सुखोत्तरैवेति प्रक्रमः "अवि गंगासमाण" त्ति गङ्गासमानाऽपि ।। किश्च-कामेषु अनुगृद्धिः-सतताऽमिकाला कामानुगृद्धिस्तत्प्रभवमेव खुशब्दस्याऽवधारणार्थत्वाद् दुःखं सर्वस्य लोकस्य सदेवकस्य यत् कायिकं मानसिकंच किञ्चिद' अल्पमपि तस्याऽन्तमेवाऽन्तकं गच्छति वीतरागः ।। ननु कामाः सुखरूपाः, तत्कथं तत्प्रभवमेव दुःखम् ? उच्यते-'यथा |च' यथैव किम्पाकफलानि अपेर्गम्यमानत्वाद् मनोरमाण्यपि रसेन वर्णेन चशब्दाद् गन्धादिना च भुज्यमानानि 'तानि' लोकप्रतीतानि "खुद्दए "त्ति आर्षत्वात् 'योदयन्ति' विनाशयन्ति जीवितं 'पच्यमानानि' विपाकावस्थाप्राप्तानि । एतदुपमाः कामगुणा विपाके विपाकदारुणतासाम्येन तत्तुल्या इति भाव इति सूत्रैकादशकार्थः ॥ १०-११-१२-१३-१४-१५|१६-१७-१८-१९-२०॥ इत्थं रागस्य केवलस्योद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमाह
उ०
अ०६०
Page #723
--------------------------------------------------------------------------
________________
द्वात्रिंश
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३५५॥
जे इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयाई।
न याऽमणुन्नेसु मणं पि कुजा, समाहिकामे समणे तवस्सी ॥२१॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञा न तेषु 'भावम्' अभिप्रायम् अपेर्गम्यमानत्वाद् भावमपि प्रस्तावादिन्द्रियाणि प्रवर्तयितुं किं पुनस्तत्प्रवर्तनमित्यपिशब्दार्थः 'निसृजेत्' कुर्यात् कदाचित्, न चामनोज्ञेषु मनोऽपि, अत्रापि | इन्द्रियाणि प्रवर्त्तयितुमपि प्राग्वत् कुर्यात् समाधिकामः श्रमणः तपस्वी इति सूत्रार्थः ॥ २१ ॥ इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम् । अधुना तेषु तत्प्रवर्त्तने रागद्वेषाऽनुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाश्रित्य दर्शयितुमाह
चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु। तं वोसहेउं अमणुन्नमाहु, समो य जो तेसु स बीयरागो ॥२२॥ ख्वस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति।। रागस्स हे समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ २३॥ रूवेसु जो गिद्धिमुवेइ तिवं, अकालियं पावइ सो विणासं। रागाउरे से जह वा पयंगे, आलोयलोले समुवेइ मधु ॥ २४ ॥ जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥२५॥
॥३५५॥
Page #724
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
एगतरत्तो रुइरंसि स्वे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ पाले, न लिप्पई तेण मुणी विरागे ॥ २६ ॥ रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तट्ट गुरू किलिटे॥२७॥ रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे।। बए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥२८॥ रूवे अतित्ते अ परिग्गहम्मि, सत्तोवसत्तो न उवे तुर्डिं। अतुढिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९॥ तण्हाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य। मायामुसं वहइ लोभदोसा, तत्थाऽवि दुक्खा न विमुचई से ॥ ३० ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समायअंतो, रूवे अतित्तो दुहिओ अणिस्सो॥३१॥ रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि?। तत्थोवभोगे वि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥३२॥ एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। प्रचित्तो अ चिणाई कम्मं, जं से पुणो होइ दुहं विवागे ॥ ३३ ॥
Page #725
--------------------------------------------------------------------------
________________
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३५६॥
रूवे विरत्तो मणुओ विसोगों, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥३४॥ सोयस्स सइं गहणं वयंति, तं रागहेडं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो॥ ३५॥ सहस्स सोयं गहणं वयंति, सोयस्स सई गहणं वयंति। रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु॥३६॥ सद्देसु जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे हरिणमिए च मुद्धे, सद्दे अतित्ते समुवेइ मचुं ॥ ३७॥ जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं ।।। दुइंतदोसेण सएण जंतू, न किंचि सई अवरज्झई से ॥ ३८॥ एगंतरत्तो रुइरंसि सद्दे, अतालिसे से कुणई पओसं।
. दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ३९ ॥ सद्दाणुगासाणुगए य जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परियावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे॥४०॥ सद्दाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे॥४१॥
॥३५६॥
Page #726
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
सद्दे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवैइ तुर्द्धि। ... अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥४२॥ तण्हाभिभूयस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे य। । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ४३ ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते।। एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो॥४४॥ सद्दाणुरत्तस्स नरस्स एवं, कत्तो सुहं हुन्ज कयाइ किंचि। । तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए न दुक्खं ॥४५॥ एमेव सद्दम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउद्वचित्तो य चिणेइ कम्मं, जं से पुणो होइ दुहं विवागे॥४६॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥४७॥ घाणस्स गंधं गहणं वयंति, तं रागहेउं समणुन्नमाह। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥४८॥ गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति। रागस्स हेउं समणुन्नमाहु, द्रोसस्स हेउं अमणुन्नमाहु ॥४९॥
Page #727
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
द्वात्रिंशं प्रमादस्थानाख्यमध्ययनम्।
ख्या लघु
प्रमादस्य स्थानानि ।
वृत्तिः ।
॥३५७॥
गंधस्स जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंतो॥५०॥ जे आवि दोसं समुवेह तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि गंधो अवरज्झई से ॥५१॥ एगंतरत्तो रुहरंसि गंधे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो॥५२॥ गंधाणुयासाणुगए य जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलि? ॥५३॥ गंधाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥५४॥ गंधे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहि। अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥५५॥ तण्हाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे य।। मायामुसं बहुइ लोभदोसा, तत्थाऽवि दुक्खा न विमुचई से ॥ ५६ ॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ॥५७॥
॥३५७॥
Page #728
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
गंधाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदक्खं, निवत्तए जस्स कए ण दुक्खं ॥५८॥ एमेव गंधम्मि गओ पओसं, उबेइ दुक्खोहपरंपराजी। पउदृचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ५९॥ गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।। म लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ६०॥ जिन्भाए रसं गहणं वयंति, तं रागहेउं समणुन्नमाहु। तं दोसहेडं अमणुन्नमाहु, समो य जो तेसु स बीयरागो ॥ ६१॥ रसस्स जिन्भं गहणं वयंति, जिन्भाए रसं गहणं वयंति। रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥१२॥ रसस्स जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ॥१३॥ जे आवि दोसं समुवेइ तिबं, तसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, रसं न किंचि अवरजाई से ॥ ६४ ॥ एगंतरत्तो रुहरे रसम्मि, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥६५॥
Page #729
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुवृतिः ।
द्वात्रिंशं प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३५८॥
रसाणुयासाणुगए य जीवे, चराचरे हिंसह णेगरूवे। ' चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे॥६६॥ रसाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥६७॥ रसे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहि। अतुढिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ६८॥ तण्हाभिभूयस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे य।। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुचती से ॥६९॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समाइयंतो, रसे अतित्तो दुहिओ अणिस्सो॥७०॥ रसाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि?।।। तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए न दुक्खं ॥७१॥ एमेव रसम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउट्ठचित्तो य चिणाति कम्म, जं से पुणो होइ दुहं विवागे ॥७२॥ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । नं लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥७३॥
॥३५८॥
Page #730
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
कायस्स फासं गहणं वयंति, तं रागहेउं समणुन्नमाहु ।। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो॥ ७४॥ फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति। रागस्स हेउं समणुण्णमाह, दोसस्स हेउं अमणुन्नमाहु॥७५ ॥ फासस्स जो गिद्धिमुवेइ तिचं, अकालियं पावइ से विणासं। .. रागाउरे सीयजलावसन्ने, गाहग्गहीए महिसे व रन्ने ॥७६ ॥ जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं ।। दुदंतदोसेण सएण जंतू, न किंचि फासं अवरज्झई से ॥७७॥ एगंतरत्तो रुइरंसि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो॥७८॥ फासाणुगासाणुगए य जीवे, चराचरे हिंसइणेगरूवे। । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे ॥७९॥ फासाणुवाएण परिग्गहेण, उप्पायणे रक्खण-सन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे॥८॥ फासे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुढेि । अतुहिवोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ८१ ॥
Page #731
--------------------------------------------------------------------------
________________
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि।
॥३५९॥
तण्हाभिभूयस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे य।। मायामुसं वहुइ लोभदोसा, तत्थावि दुक्खा न विमुचई से ॥ ८२॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समाइयंतो, फासे अतित्तो दुहिओ अणिस्सो॥ ८३ ॥ फासाणुरत्तस्स नरस्स एवं, कत्तो मुहं होज कयाइ किंचि?। तत्थोवभोगे वि किलेसदुक्खं, निश्वत्तए जस्स कए न दुक्खं ॥ ८४॥ एमेव फासम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउद्दचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥८५॥ फासे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपराओ। न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥८६॥ मणस्स भावं गहणं वयंति, तं रागहेउं समणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥ ८७॥ भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति। रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुनमाहु ॥ ८८ ॥ मणेण जो गिद्धिमुवेइ तिवं, अकालियं पावइ से विणासं। रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावडिए गए वा ॥ ८९॥
॥३५९॥
Page #732
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि भावं अवरज्झई से ॥९॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो॥९१॥ भावाणुगासाणुगए य जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ट गुरू किलिडे॥ ९२।। भावाणुवाएण परिग्गहेण, उप्पायणे रक्षण-सन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तिलाभे ॥ ९३ ॥ भावे अतित्ते य परिग्गहम्मि, सत्तोवसत्तो न उवेइ तुहि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥९४॥ तण्हाऽभिभूयस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे य। मायामुसं वहुइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से॥ ९५॥ मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एवं अदत्ताणि समाइयंतो, भावे अतित्तो दुहिओ अणिस्सो॥ ९६ ॥ भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि? तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए न दुक्खं ॥ ९७ ॥
Page #733
--------------------------------------------------------------------------
________________
F
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंश प्रमादस्था| नाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६॥
एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउहचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागो ॥९८॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।।
न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-"चक्खुस्स" इत्यादिसूत्राणि अष्टसप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश-चक्षुषो रूपं, गृह्यतेऽनेनेति | ग्रहणं, कोऽर्थः ? आक्षेपकं वदन्ति । ततः किम् ? इत्याह-'तद्' रूपं रागहेतुः, 'तुः' पूरणे, मनोज्ञमाहुः, तथा 'तद्'। रूपमेव द्वेषहेतुम् अमनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात् तदुद्धरणाशक्तिलक्षणो दोष इति भावः । आह-एवं न कश्चित् सति रूपे वीतरागः स्याद् अत आह–'समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, इदमुक्तं भवति-न तावत् चक्षुः तयोः प्रवर्तयेत् , कथञ्चित् प्रवर्त्तने च समतामेवावलम्बेतेति ॥ ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, | रूपे चक्षुर्न प्रवर्त्तयेद् इत्येवं तु न चक्षुषश्चिन्ता कत्तुं युक्तेत्याशङ्कयाह-रूपस्य चक्षुः गृह्णातीति ग्रहणं वदन्ति, तथा |चक्षुषो रूपं गृह्यत इति ग्रहणं वदन्ति, अनेन च रूपचक्षुषोह्यग्राहकभावदर्शनतः परस्परमुपकार्योपकारकभाव उक्तः, ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपि इत्युक्तं भवति । अत आह–रागस्य हेतुं प्रक्रमात् चक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते समनोज्ञमाहुः, द्वेषस्य हेतुम् 'अमनोज्ञम्' अविद्यमानमनोज्ञरूपमाहुः॥ इत्थं रागद्वेषोद्धरणोपायमभिधाय एतदनुद्धरणे दोषमाह-रूपेषु यः गृद्धि' रागरूपां उपैति तीब्राम् , अकाले भवम् आकालिकं प्राप्नोति
यदुक्तम्-इच्छा मूर्छा कामः, नेहो गावं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥
*(XOXOXOXXXOXOXOXOXOXOXO
॥३६०॥
Page #734
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
स विनाशं रागातुरः सन् ‘सः' इति लोकप्रतीतः, 'यथा वा' इति वाशब्दस्यैवकारार्थत्वाद् यथैव पतङ्गः 'आलोकलोल' स्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ॥ 'यश्च' इति यस्तु, अपिः तस्मिन् इत्यनेन योक्ष्यते, द्वेष समुपैति रूपेष्विति प्रक्रमः तीब्रम् , स किम् ? इत्याह-तस्मिन्नपि क्षणे सः 'तुः' पूरणे उपैति 'दुःखं चित्तसन्तापादिकम् । इत्थं तर्हि रूपस्यैव दुःखहेतुत्वं तद्दर्शन एव द्वेषसम्भवादू इत्याशझ्याह-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमात् चक्षुषः तदेव दोषो दुर्दान्तदोषस्तेन 'स्वकेन' आत्मीयेन 'जन्तुः' देही न 'किश्चिद्' अल्पमपि रूपमपराध्यति "से" तस्य ॥ इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तम् । इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महाऽनर्थमूलमिति दर्शयंस्तस्य विशेषतः परिहर्तव्यतां ख्यापयितुमाह-एकान्तरक्तः 'रुचिरे' मनोरमे रूपे 'अतादृशे' अनीदृशे स करोति प्रद्वेषम् , तथा च दुःखस्य 'सम्पीड' सवातं समुपैति 'बालः' अज्ञः, न लिप्यते तेन मुनिर्विरागः ॥ सम्प्रति रागस्यैव हिंसाद्याश्रवनिमित्ततामिहेव च तद्वारेण दुःखजनकत्वं सूत्रषट्रेनाह-रूपं-प्रस्तावाद् मनोज्ञमनुगच्छति रूपाऽनुगा सा चाऽसौ आशा च रूपानुगाशा-रूपविषयोऽभिलाष इत्यर्थः तदनुगतश्च, पठन्ति च-"रूवाणुवायाणुगए य" त्ति रूपाणाम् उपायैः-उपार्जनहेतुभिरनुगत उपायाऽनुगतः स च जीवान् 'चराचरान्' त्रसस्थावरान हिनस्ति अनेकरूपान् , कांश्चित तु 'चित्रैः' अनेकप्रकारैरुपायैरिति गम्यते तान् 'परितापयति' दुःखयति बालः, अपरांश्च पीडयति एकदेशदुःखोत्पादनेन | 'आत्मार्थ गुरुः' स्वप्रयोजननिष्ठः 'क्लिष्टः' रागबाधितः ॥ अन्यच्च-रूपेऽनुपात:-गमनम् अनुराग इत्यर्थः रूपाऽनुपातस्तस्मिन् सति णे ति पूरणे, 'परिग्रहेण' मूर्छात्मकेन हेतुना 'उत्पादने' उपार्जने रक्षणं च-अपायेभ्यः सन्नियोगश्चस्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षण-सन्नियोगं तस्मिन् “वये" त्ति 'व्यये' विनाशे 'वियोगे' विरहे सर्वत्र रूपस्येति गम्यते, क सुखं ? न कचित् "से" तस्य, इदमुक्तं भवति–सुरूपकलत्रकरितुरगादीनामुत्पादनादिषु दुःखमेवाऽनुभवति
KOKXOXO-KA-KO-XOXOXOXOXOXOXE
उ०अ०६१
Page #735
--------------------------------------------------------------------------
________________
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा- ख्या लघुवृत्तिः ।
॥३६१॥
*OXOXOXOXOXOXOXOXOXOXOX8*
रूपाऽनुरागी। पठन्ति च-"रूवाणुरागेणं" ति तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषं तथैव, स्यादेतत्मा भूदुत्पादनादिषु रूपस्य सुखं, सम्भोगकाले भविष्यतीत्याशङ्कयाह-सम्भोगकाले च 'अतृप्तिलाभे' तृप्तिप्राप्त्यभावे क्क
प्रमादस्थासुखम् ? इति सम्बन्धः, उत्तरोत्तरेच्छया हि खिद्यत एव रागी ॥ आह–एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरुतया ततो
नाख्यमनिवृत्तिर्दोषान्तरानारम्भणं वा किमस्य सम्भवतीत्याशङ्कयाह-रूपेऽतृप्तः चस्य भिन्नक्रमत्वात् 'परिग्रहे च' तद्विषयमूर्छा
ध्ययनम् । त्मके सक्तः-सामान्येनैवासक्तिमान् उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च पूर्वम् उपसक्तश्च पश्चात् सक्तोपसक्तः नोपैति
प्रमादस्य तुष्टिम् , तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन 'दुःखी' यदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान्
स्थानानि । सन् , किं कुरुते ? इत्याह-परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुषः आदत्तेऽदत्तम् ॥ तत्किमस्यैतावानेव दोष उताऽन्योऽपि ? इत्याशङ्कयाह-तृष्णाऽभिभूतस्य' लोभपराजितस्य, तत एवाऽदत्तहारिणो | 'रूपे' रूपविषयो यः परिग्रहस्तस्मिन्निति योगः चस्य भिन्नक्रमत्वाद् अतृप्तस्य च मायाप्रधानं "मोसं" ति 'मृषा' अलीकभाषणं मायामृषा वर्द्धते, कुतः पुनरिदमित्थम् ? इत्याह-लोभदोषात् , लुब्धो हि परखमादत्ते आदाय च तद्गोपायनपरो मायामृषां वक्ति, तत्राऽपि को दोषः? इत्याह-'तत्राऽपि' मृषाभाषणेऽपि दुःखान्न विमुच्यते सः॥ दुःखाऽविमुक्तमेव भावयति-"मोसस्स" ति अनृतभाषणस्य पश्चाच्च पुरस्ताच्च प्रयोगकाले च दुःखी सन्, तत्र पश्चादिदं न मया सुसंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच्च कथमयं मया वश्चनीय इति चिन्तया प्रयोगकाले च* नासौ ममालीकभाषितां लक्षयतीति क्षोभतः, तथा दुष्टोऽन्तः-पर्यन्तः तज्जन्मन्यनेकविडम्बनातोऽन्यजन्मनि च नरका- ॥३६१॥ दिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति गम्यते, अथवा 'मोषस्य' स्तेयस्येति व्याख्येयम् ॥ उपसंहारमाह| 'एवम्' अमुना प्रकारेण अदत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन् ? इत्याह-'अनिश्रः'
XOX8XXXXX XXOXOXXX
Page #736
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतत् ॥ उक्तमेवार्थ निगमयितुमाह-रूपाऽनुरक्तस्य नरस्य 'एवम्' अनन्तरोक्तप्रकारेण कुतः सुखं भवेत् कदाचित् किञ्चित् ?, किमित्येवम् ?, यतः 'तत्र' रूपाऽनुरागे उपभोगेऽपि 'केशदुःखम्' अतृप्तिलाभतालक्षणबाधाजनितमसातम् , उपभोगमेव विशिनष्टि--'निर्वर्त्तयति' उत्पादयति, 'यस्य' | उपभोगस्य कृते “ण” वाक्यालङ्कारे, 'दुःखं' कृच्छ्रम् आत्मन इति गम्यते ॥ इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्याऽपि तामतिदेष्टुमाह-एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रद्वेषमुपैति 'दुःखौघपरम्पराः' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, 'यत्' कर्म "से" तस्य पुनर्भवति 'दुःखं दुःखहेतुः 'विपाके' अनुभवकाले, इह परत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखापेक्षम् , अशुभकर्मोपचयश्च हिंसाद्याश्रवाऽविनाभावीति तद्धेतुत्वमनेनाऽऽक्षिप्यते ।। इत्थं रागद्वेषयोरनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्तः उपलक्षणत्वाद् अद्विष्टश्च मनुजः 'विशोकः' शोकरहितः सन् तन्निबन्धनयो रागद्वेषयोरभावात् 'एतेन' अनन्तरोपदर्शितेन "दुक्खोहपरंपरेणं" ति दुःखानाम् ओघाः-सङ्घातास्तेषां परम्परा-सन्ततिः दुःखौघपरम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येऽपि 'सन्' तिष्ठन् , दृष्टान्तमाह-जलेनेव, वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलाशं' पद्मिनीपत्रं जलमध्ये सदिति शेषः॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि । एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि व्याख्येयानि । नवरम्-"हरिणमिए" त्ति मृगः सर्वोऽपि पशुरुच्यते, ततश्च 'हरिणमृगः' हरिणपशुः॥ तथा “बडिसविभिन्नकाए" त्ति बडिशं-प्रान्तन्यस्तामिषो लोहकीलकः ॥ 'मनसः' चेतसो भावः-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्ति, 'मनोझं मनोज्ञरूपादिविषयम् 'अमनोज्ञ' तद्विपरीतविषयम् । एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया al व्याख्येयः। यद्वा स्वप्नकामदशादिषु भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः । “करेणुमग्गावहिए
XXXXXXXXXXXX
Page #737
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः।।
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६२॥
गए व" त्ति करेण्या मार्गेण-निजपथेन अपहृतः-आकृष्टः करेणुमार्गापहृतः 'गज इव' हस्तीव, स हि मदान्धोऽप्यदूरवर्तिनी करिणीमुपदर्य तद्रूपादिमोहितः तन्मार्गानुगामितया गृह्यते, ततः सङ्ग्रामादिषु विनाशमाप्नोति । आह एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्य दृष्टान्तत्वेनाऽभिधानम् ? उच्यते-एवमेतत् , मनःप्राधान्यविवक्षया तु एतन्नेयम् इत्यष्टसप्ततिसूत्रार्थः ।। २२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७-३८-३९४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९-६०-६१-६२-६३-६४६५-६६-६७-६८-६९-७०-७१-७२-७३-७४-७५-७६-७७-७८-७९-८०-८१-८२-८३-८४-८५-८६-८७-८८-८९९०-९१-९२-९३-९४-९५-९६-९७-९८-९९ ॥ उक्तमेवार्थ सङ्केपत उपसंहारव्याजेनाऽऽह
एविंदियत्था य मणस्स अत्था, दुक्खस्स हेडं मणुयस्स रागिणो।
ते चेव थेवं पि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥१०॥ व्याख्या-'एवम्' उक्तन्यायेन इन्द्रियार्थाः, चस्य भिन्नक्रमत्वाद् मनसोऽर्थाश्च उपलक्षणत्वाद् इन्द्रियमनांसि च दुःखस्य हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च । ते चैव स्तोकमपि कदाचिद् दुःखं न 'वीतरागस्ये'ति विगतरागद्वेषस्य कुर्वन्ति 'किञ्चिदिति शारीरं मानसं चेति सूत्रार्थः ॥ १०॥ ननु न कश्चन कामभोगेषु सत्सु वीतरागः सम्भवति, तत्कथमस्य दुःखाभावः ? उच्यते
न कामभोगा समयं उति, न यावि भोगा विगई उति ।
जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगइं उवेइ ॥१०१॥ व्याख्या-न कामभोगाः 'समतां' रागद्वेषाऽभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि
॥३६२॥
Page #738
--------------------------------------------------------------------------
________________
प्रमादस्य स्थानानि ।
तेषां न कश्चिद् रागद्वेषवान् भवेत् , न चाऽपि 'भोगाः' शब्दादयः 'विकृति' क्रोधादिरूपाम्, इहाऽपि हेतुत्वेनोपयान्ति, अन्यथा न कश्चन रागद्वेषरहितः स्यात् , कोऽनयोस्तर्हि हेतुः ? इत्याह-यः तत्प्रद्वेषी च 'परिग्रही च' परिग्रहबुद्धिमान तेष्वेव रागीत्यर्थः, स तेषु 'मोहात्' मोहनीयाद् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तं भवतीति सूत्रार्थः॥१०॥ किंस्वरूपा पुनरसौ विकृतिः यां रागद्वेषवशादुपैति ? इत्याह
कोहं च माणं च तहेव मायं, लोभं दुगुंछ अरइं रहं च । हासं भयं सोगपुमिथिवेयं, नपुंसवेयं विविहे य भावे ॥ १०२॥ आवजई एवमणेगरूवे, एवं विहे कामगुणेसु सत्तो।
अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१३॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं च जुगुप्साम् अरतिं रतिं च हासं भयं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः, तत्र 'पुंवेदं योषिभिलाषं 'स्त्रीवेदं पुरुषाऽभिष्वङ्गं 'नपुंसकवेदम्' उभयाऽभिलाषं, विविधांश्च 'भावान्' हर्षविषादादीन आपद्यते 'एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदान् 'अनन्तानुबन्ध्यादिभेदेन - तारतम्यभेदेन च 'एवंविधान्' उक्तप्रकारान् विकारानिति गम्यते, कामगुणेषु सक्त अन्यांश्च 'एतत्प्रभवान्' क्रोधादिजनितान् 'विशेषान्' परितापदुर्गतिपातादीन, कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः कारुण्यदीनः मध्यपद| लोपी समासः अत्यन्तदीन इत्यर्थः, "हिरिमे" त्ति 'ह्रीमान्' लज्जावान, कोपाद्यापन्नो हि प्रीतिविनाशादिकमिहैवाऽनुभवन् |परत्र च तद्विपाकमतिकटुकं परिभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा "वइस्स" त्ति आर्षत्वात् 'द्वेष्यः'
Page #739
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि।
वृत्तिः ।
॥३६३॥
तत्तदोषदुष्टत्वात् सर्वस्याऽप्रीतिभाजनमिति सूत्रद्वयार्थः ॥ १०२-१०३ ॥ पुनरप्यतिदुरन्ततया रागस्य प्रकारान्तरेणोद्धरणोपायाऽभिधानार्थ तद्विपर्यये दोषदर्शनार्थ चेदमाह
- कप्पं न इच्छिज्ज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं।
एवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥१०४॥ | व्याख्या-कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्प:-योग्यस्तम्, अपेर्गम्यमानत्वात् कल्पमपि, ol किं पुनरकल्पं ? शिष्यादिकमिति गम्यते, न इच्छेत् 'सहायलिप्सुः' ममाऽयं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः
सन् , तथा पश्चादिति-प्रस्तावाद् व्रतस्याऽङ्गीकाराद् उत्तरकालमनुताप:-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तसन्तापा|त्मकः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वादन्यथा वा 'तपःप्रभावं तपःफलम् इहैवामौषध्यादिलब्धिप्रार्थनेन भवान्तरभोगादिनिदानकरणेन वा नेच्छेदिति प्रक्रमः। किमेवं निषिध्यते ? इत्याह-एवम्' अमुना प्रकारेण 'विकारान्' दोषान् अमितप्रकारानापद्यते इन्द्रियचोरवश्यः, एवं च ब्रुवतोऽयमाशयः–तदनुग्रहबुद्ध्या कल्पं पुष्टालम्बनेन तपःप्रभावं वाञ्छतोऽपि न दोषः । एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः । उपलक्षणं चैतदीदृशाम्, अन्येषामपि रागहेतूनां परिहारस्य, ततः सिद्धमस्योद्धरणोपायानां तद्विपर्यये च दोषाणामभिधानमिति सूत्रार्थः ॥१०४॥ किं च
तओ से जायंति पओअणाई, निमजिउं मोहमहन्नवम्मि।
सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उजमए अरागी॥१०५॥ व्याख्या-ततः' इति विकारापत्तेरनन्तरं "से" तस्य जायन्ते 'प्रयोजनानि' विषयसेवनहिंसादीनि “निमज्जि" ति निमज्जयितुमिव निमज्जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, किमुक्तं भवति ?-यैर्मोहमहार्णवे निमग्न इव जन्तुः
||३६३॥
Page #740
--------------------------------------------------------------------------
________________
क्रियते, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते ? इत्याह- सुखैषिणो दुःखविनोदनार्थम्, कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एव स्याद् ? अत उच्यते- 'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं 'उद्यच्छति च' उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तावुत्सहत एव रागी, उपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलाऽनर्थपरम्पराकारणत्वादिति सूत्रार्थः ॥ १०५ ॥ किमिति रागद्वेषवशत एव सकलाऽनर्थपरम्परोच्यते ? इत्याशङ्कयाह— विरज्यमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा ।
न तस्स सबै वि मणुन्नयं वा, निवत्तयंती अमणुन्नयं वा ॥ १०६ ॥
व्याख्या - विरज्यमानस्य उपलक्षणत्वाद् अद्विषतश्च, 'च' पुनरर्थे, ततो विरज्यमानस्याऽद्विषतश्च पुनः 'इन्द्रि यार्थाः ' शब्दादिकाः तावन्त इति - यावन्तो लोके प्रतीताः प्रकाराः - खरमधुरादिभेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न ' तस्ये 'ति मनुजस्य सर्वेऽपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्ति अमनोज्ञतां वा, किन्तु रागद्वेषवशत एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्त्तुमात्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्रध्यवसायवशात् । उच्यते चान्यैरपि - परिव्राट् कामुक शुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥ १ ॥ ततो न वीतरागस्य मनो - ज्ञताममनोज्ञतां वा निर्वर्त्तयेयुः, तदभावे च कथं विषयसेवनाऽऽक्रोशदानादिप्रयोजनोत्पत्तिः ? इति सूत्रार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोरतिदुष्टत्वात् साक्षान्मोहस्य च तदाऽऽयतनत्वात् तद्द्वारेणोद्धरणोपायान् निरूप्योपसंहरन्नाह— एवं ससंकष्पविकप्पणासुं, संजायई समयमुवट्ठियस्स ।
अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७ ॥
व्याख्या- 'एवम्' उक्तप्रकारेण स्वस्य - आत्मनः सङ्कल्पाः - रागद्वेष मोहरूपा अध्यवसायास्तेषां विकल्पना:- सकल
प्रमादस्य स्थानानि ।
Page #741
--------------------------------------------------------------------------
________________
द्वात्रिंश
प्रमादस्थानाख्यमध्ययनम्।
वीतरागस्वरूपम्।
श्रीउत्तरा
दोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु 'उपस्थितस्य' उद्यतस्येति सम्बन्धः । किम् ? इत्याह-सञ्जायते ध्ययनसूत्रे
|"समय" ति आर्षत्वात् 'समता' माध्यस्थ्यं 'अर्थान्' जीवादीन, चस्य भिन्नक्रमत्वात् 'सङ्कल्पयतश्च' शुभध्यानविषयश्रीनेमिच
तयाऽध्यवस्यतः 'ततः' इति समतायाः "से" 'तस्य' साधोः प्रहीयते कामगुणेषु 'तृष्णा' अभिलाष इति सूत्रार्थः॥१०७॥ न्द्रीया |
ततः स कीदृशः सन् किं विधत्ते ? इत्याहसुखबोधा
सो वीयरागो कयसवकिच्चो, खवेइ नाणावरणं खणेणं। ख्या लघु
तहेव जं दरिसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८॥ वृत्तिः ।
व्याख्या-'सः' इति प्रहीणतृष्णो वीतरागो भवति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तेः ॥३६४॥ क्षपयति ज्ञानावरणं क्षणेन, तथैव यद् दर्शनमावृणोति, यच्च 'अन्तरायं' दानादिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकII मित्यर्थः, इति सूत्रार्थः ॥ ८॥ तत्क्षयाच कं गुणमवाप्नोति ? इत्याह
सवं तओ जाणइ पासई य, अमोहणो होइ निरंतराए ।
अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे ॥१०९॥ व्याख्या सर्व 'ततः' ज्ञानावरणादिक्षयात् 'जानाति' विशेषरूपतयाऽवगच्छति, 'पश्यति च' सामान्यरूपतया, तथा च 'अमोहनः' मोहरहितो भवति, तथा निरन्तरायोऽनाश्रवः, ध्यान-शुक्लध्यानं तेन समाधिः-परमस्वास्थ्यं तेन युक्तो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वाद् नाम-गोत्र-वेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षमुपैति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः॥ १०९ ॥ मोक्षगतश्च यादृशो भवति तदाह
॥३६४॥
Page #742
--------------------------------------------------------------------------
________________
वीतरागखरूपम् ।
सो तस्स सबस्स दुहस्स मोक्खो, जं बाहई सययं जंतुमेयं ।
दीहामयविप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थो ॥११॥ व्याख्या-'सः' इति मोक्षं प्राप्तः 'तस्मात्' जातिजरामरणादिरूपत्वेन प्रतिपादितात् सर्वस्माद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी, 'मुक्तः' पृथग्भूतः, यत् कीदृग् ? इत्याह-'यद्' दुखं बाधते सततं जन्तुम् 'एनं' प्रत्यक्षम् , Sil दीर्घाणि-स्थितितः प्रक्रमात् कर्माणि तानि आमया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसाहः, ततः किम् ? इत्याह-"तो" इति 'ततः' दीर्घामयविप्रमोक्षाद् भवति अत्यन्तसुखी, तत एव च कृतार्थ इति सूत्रार्थः ।। ११० ॥ सकलाऽध्ययनार्थं निगमयितुमाह
अणाइकालप्पभवस्स एसो, सबस्स दुक्खस्स पमुक्खमग्गो।
वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥ १११॥ त्ति बेमि ॥ व्याख्या-अनादिकालप्रभवस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायो व्याख्यातः, यं al'समुपेत्य' सम्यक् प्रतिपद्य सत्त्वाः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणाऽत्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥ १११ ॥
'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां प्रमादस्थानाख्यं द्वात्रिंशमध्ययनं समाप्तम् ॥
S
Page #743
--------------------------------------------------------------------------
________________
अथ कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंशं कर्मप्रकृतिनामकमध्ययनम्।
कर्मणां मूलप्रकृतयः उत्तरप्रकृतयश्च।
अनन्तराऽध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदाय कर्मप्रकृतिनामकमध्ययनं त्रयस्त्रिंशं समारभ्यते, तस्येदमादिसूत्रम्
अट्ठ कम्माई वोच्छामि, आणुपुष्विं जहक्कम । जेहिं बद्धे अयं जीवे, संसारे परिवत्तए ॥१॥ व्याख्या-अष्ट कर्माणि वक्ष्यामि, "आणुपुविं" ति आनुपूा, इयं च पश्चानुपूर्व्यादिरपि सम्भवत्यत आह'यथाक्रम क्रमाऽनतिक्रमेण, शेषं स्पष्टमिति सूत्रार्थः॥१॥ यथाप्रतिज्ञातमाह
नाणस्साऽऽवरणिजं, दसणावरणं तहा। वेयणिजं तहा मोहं, आउकम्मं तहेव य ॥२॥ नाम कम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अद्वैव उ समासओ॥३॥ व्याख्या-स्पष्टम् ॥२-३ ॥ मूलप्रकृतीः कर्मणोऽभिधाय उत्तरप्रकृतीराहनाणावरणं पंचविहं, सुयं आंभिणिबोहियं । ओहिं नाणं तइयं, मणेनाणं च केलं ॥४॥ निहा तहेव पर्यला. निहानिहा य पर्यलपयला य । तत्तो य थीणगिद्धी. पंचमा होइ नायचा ॥५॥ चक्खुमचक्खुओहिस्स दंसंणे केवले य आवरणे । एवं तु नवविगप्पं, नायवं दंसणावरणं ॥६॥ वेयणियं पिय दुविहं, सायमसायं च आहियं । सायस्स उबह भेया, एमेवासायस्स वि ॥७॥ मोहणिजं पि दुविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥
॥३६५॥
Page #744
--------------------------------------------------------------------------
________________
कर्मणामुत्तरप्रकृतयः ।
सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य। एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥९॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहेव य॥१०॥ सोलसविहभेदेणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं च नोकसायजं ॥११॥ नेरइयतिरिक्खाऊ, माणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं चउविहं ॥१२॥ नामं कम्मं तु दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भेया, एमेव य असुहस्स वि॥ १३ ॥ गोत्तं कम्मं तु दुविहं, उच्चं नीयं च आहियं । उच्चं अट्टविहं होइ, एवं नीयं पि आहियं ॥१४॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण वियाहियं ॥१५॥
व्याख्या-सुगमान्येव । नवरम्-ज्ञानावरणं पञ्चविधम् , तच्च कथं पञ्चविधम् ? इत्याशङ्कायाम् आवार्यभेदादेव इहावरणस्य भेद इत्यभिप्रायेणाऽऽवार्यस्यैव भेदानाह-'श्रुतमित्यादि । “सायस्स उ बहू भेय" त्ति सातस्य तु बहवो भेदाः तद्धेतुभूतभूतानुकम्पादीनां बहुभेदत्वात् । एवमेवाऽसातस्यापि दुःखशोकादितद्धेतुबहुविधत्वादेव ॥ "सत्तविह नवविहं व” त्ति बिन्दुलोपात् सप्तविधं नवविधं वा कर्म नोकषायज, तत्र सप्तविधं हास्यादिषटुं वेदश्च सामान्यविवक्षयैक एवेति, नवविधं तु तदेव षटुं वेदत्रयसहितम् ॥ "उच्च अट्ठविहं होइ" त्ति इत्यत्राऽष्टविधत्वं बन्धहेत्वष्टविधत्वात् , अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति सूत्रद्वादशकार्थः ॥ ४-५-६-७-८-९१०-११-१२-१३-१४-१५ ॥ इत्थं प्रकृतयोऽभिहिताः । सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनायाहएयाओ मूलपयडीओ, उत्तराओ य आहिया।पएसग्गं खित्तकाले य, भावं चादुत्तरंसुण ॥१६॥
व्याख्या-एता मूलप्रकृतयः 'उत्तराश्च' उत्तरप्रकृतय आख्याताः, प्रदेशाः-परमाणवस्तेषामग्र-परिमाणं प्रदेशाग्रं,
Page #745
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
"खेत्तकाले य" त्ति क्षेत्रकालौ च 'भावं च' अनुभावलक्षणं पर्यायं चतुःस्थानिकादिरसमिति यावत्, “अदुत्तरं" ति त्रयस्त्रिंश अत उत्तरं शृणु कथ्यमानमिति शेष इति सूत्रार्थः ॥ १६ ॥ तत्र तावत् प्रदेशाप्रमाह
कर्मप्रकृतिसवेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥१७॥ नामकम___ व्याख्या-सर्वेषां, 'चः' पूरणे, 'एवः' अपिशब्दार्थः, सर्वेषामपि कर्मणां प्रदेशाग्रम् अनन्तमेवाऽनन्तकं, तच्चानन्तकं ध्ययनम् । ग्रन्थिगसत्त्वाः-ये ग्रन्थिदेशं गत्वाऽपि तद्भेदाऽविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाऽभव्या एवाऽत्र गृह्यन्ते तान् अतीतं तेभ्योऽनन्तगुणत्वेन अतिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये सिद्धानामाख्यातम् , सिद्धेभ्यो हि कर्म-1*
कर्मणां परमाणवोऽनन्तभाग एवेति सूत्रार्थः ॥ १७ ॥ सम्प्रति क्षेत्रमाह
परमाणुपरिसजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसु वि पएसेसु, सवं सोण बद्धगं ॥१८॥
*माणं क्षेत्रपव्याख्या-सर्वजीवानां कर्म, 'तुः' पूरणे, 'सङ्घहे' सङ्घहक्रियायां योग्यं भवतीति शेषः। कीदृशं सत् ? इत्याह
रिमाणं च। "छदिसागयं" ति षण्णां दिशां समाहारः पदिशं तत्र गतं-स्थितं षड्दिशगतम् , एतच्च द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयम् , एकेन्द्रियाणामन्यथाऽपि सम्भवात् । तथा चागमः-एगिंदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं करेइ चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेइ । बेइंदिया जाव पंचिंदिया नियमा छद्दिसिं" ति । तच्च गृहीतं सत् केन सह कियत् कथं वा
॥३६६॥ |बद्धं भवति ? इत्याह-सवेसु वि पएसेसु" त्ति सुव्यत्ययात् सर्वैरपि 'प्रदेशः' आत्मसम्बन्धिभिः 'सर्व' समस्तं | "एकेन्द्रियो भगवन् ! तैजसकार्मणपुद्गलानां ग्रहणं कुर्वाणः किं त्रिदिशं करोति चतुर्दिशं करोति पञ्चदिशं करोति षदिशं करोति? गौतम! स्यात् त्रिदिशं स्यात् चतुर्दिशं स्यात् पञ्चदिशं स्यात् षड् दिशं करोति । द्वीन्द्रियो यावत् पञ्चेन्द्रियो नियमात् षड्दिशमि"ति ।
Page #746
--------------------------------------------------------------------------
________________
कर्मणां कालपरिमाण भावश्च ।
ज्ञानावरणादि न त्वन्यतरदेव 'सर्वेण गम्यमानत्वात् प्रकृतिस्थित्यादिना प्रकारेण बद्धं-क्षीरोदकवद् आत्मप्रदेशैः श्लिष्टं | तदेव बद्धकमिति सूत्रार्थः ॥ १८॥ सम्प्रति कालमाहउदहीसरिसनामाणं, तीसई कोडिकोडीओ । उक्कोसिया होइ ठिई, अंतमुहुत्तं जहनिया ॥ १९॥ आवरणिजाण दुण्हं पि, वेयणिज्जे तहेव य । अंतराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २० ॥ उदहीसरिसनामाणं, सत्तरं कोडकोडीओ। मोहणिज्जस्स उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २१ ॥ तित्तीस सागरोवम, उक्कोसेणं वियाहिया । ठिई उ आउकम्मस्स, अंतमुहुत्तं जहन्निया ॥२२॥ उदहीसरिसनामाणं, वीसई कोडकोडीओ । नामगोआण उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २३ ॥
व्याख्या-स्पष्टम् । नवरम्-उदधिना सह-सदृशं नाम येषां तानि उदधिसदृगनामानि-सागरोपमाणि तेषाम् ॥ १९-२०-२१-२२-२३ ॥ सम्प्रति भावमभिधातुमाहसिद्धाणऽणंतभागे, अणुभागा हवंति उ । सवेसु वि पएसग्गं, सबजीवेसऽइच्छियं ॥ २४ ॥ | व्याख्या-सिद्धानामनन्तभागे 'अनुभागाः' रसविशेषा भवन्ति, 'तु:' पूरणे, अयं चाऽनन्तभागोऽनन्तसङ्ख्य एवेति । तथा 'सर्वेष्वपि' प्रक्रमादनुभागेषु, प्रदिश्यन्त इति प्रदेशा:-बुद्ध्या विभज्यमानास्तविभागैकदेशास्तेषामग्र प्रदेशानं "सबजीवेसऽइच्छियं" ति सर्वजीवेभ्योऽतिक्रान्तम् , ततोऽपि तेषामनन्तगुणत्वादिति सूत्रार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारव्याजेनोपदेष्टुमाह
उ०म०६२
Page #747
--------------------------------------------------------------------------
________________
श्रीउत्तरा- तम्हा एएसि कम्माणं, अणुभागे वियाणिया। एएसि संवरे चेव, खवणे यजए बुहे ॥२६॥ त्ति बेमि॥ ध्ययनसूत्रे
व्याख्या-"तम्ह" त्ति यस्मादेवंविधाः प्रकृतिबन्धादयः तस्मादेतेषां कर्मणामनुभागान् उपलक्षणत्वात् प्रकृतिबन्धामीनेमिच
दींश्च विज्ञाय 'एतेषामिति कर्मणां 'संवरे' निरोधे 'चः' समुच्चये 'एवः' अवधारणे भिन्नक्रमः, ततः 'क्षपणे च' निर्जरणे न्द्रीया
IXI“जए" त्ति 'यतेतैव' यत्नं कुर्यादेव 'बुधः' विद्वानिति सूत्रार्थः ॥ २५ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंशं कर्मप्रकृतिनामकमध्ययनम्।
कर्मक्षपणे उपदेशः।
॥३६७॥
व
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुख--
बोधायां कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं समाप्तम् ॥
॥३६७॥
Page #748
--------------------------------------------------------------------------
________________
अथ चतुस्त्रिंशं लेश्याख्यमध्ययनम् ।
लेश्यानां नामादिद्वाराणि ।
अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थ चतुत्रिंशं लेश्याध्ययननामकमध्ययनमारभ्यते, अस्य चेदमादिसूत्रम्लेसज्झयणं पवक्खामि, आणुपुच्विं जहक्कम । छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ ___ व्याख्या-लेश्याऽभिधायकमध्ययनं लेश्याध्ययनं तत् प्रवक्ष्यामि आनुपूर्व्या यथाक्रममिति च प्राग्वत् । तत्र च षण्णामपि 'कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १॥ एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाहनामाइं वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिइं गई च आउं, लेसाणं तु सुणेह मे ॥२॥ __ व्याख्या-नामानि तथा वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पदषट्स्य समाहारनिर्देशः। परिणामश्चाऽत्रजघन्यादिः, लक्षणं च-पश्चाश्रवासेवनादि, 'स्थानम्' उत्कर्षाऽपकर्षरूपं, 'स्थितिम्' अवस्थानकालं, 'गति' नरकादिकां यतो याऽवाप्यते, 'आयुः' जीवितं यावति तत्राऽवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां, 'तु' पूरणे, शृणुत मे इति सूत्रार्थः ॥२॥ 'यथोद्देशं निर्देशः' इति न्यायतो नामान्याह
लिश्यते-श्लिप्यते आत्मा कर्मणा सहाऽनयेति लेश्या, कृष्णादिद्रव्यसाचिज्यादात्मनः परिणामविशेषः, यदुक्तम्-कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥
Page #749
--------------------------------------------------------------------------
________________
चतुस्त्रिंशं लेश्याख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
लेश्यानां नाम-वर्णरसद्वाराणि।
॥३६८॥
* किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्का लेसा य छट्ठा उ, नामाई तु जहकमं ॥३॥ | व्याख्या-पष्टम् ॥ ३ ॥ वर्णानाहजीमूयनिद्धसंकासा, गवलरिट्ठगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥ नीलाऽसोगसंकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥ अयसीपुप्फसंकासा, कोइलच्छदसन्निभा। पारेवयगीवनिभा, काउलेसा उ वण्णओ॥६॥ | हिंगुलुयधाउसंकासा, तरुणाइञ्चसन्निमा । सुयतुंडपईवनिभा, तेउलेसा उ वण्णओ ॥७॥ हरियालभेयसंकासा, हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥ संखंककुंदसंकासा, खीरधारसमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ॥९॥ ___ व्याख्या-"जीमूयनिद्धसंकास" त्ति प्राकृतत्वात् स्निग्धजीमूतसङ्काशा, गवलं-महिषशृङ्गं रिष्टक:-फलविशेषः तत्सन्निभा, "खंज" त्ति खञ्जनम् अञ्जनं-कज्जलं नयनमिति–उपचारात् तदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निमा कृष्णलेश्या 'वर्णतः' वर्णमाश्रित्य ॥ "वेरुलियनिद्धसंकास" त्ति प्राकृतत्वात् स्निग्धवैडूर्यसङ्काशा ॥ कोकिलच्छदः-तैलकण्टकः, पाठान्तरे कोकिलच्छविसन्निभा, शेषं स्पष्टमिति सूत्रषट्कार्थः ॥ ४-५-६-७-८-९ ॥ रसानाह
जह कडुयतुंबगरसो, निबरसो कडयरोहिणिरसो वा। इत्तो वि अणंतगुणो, रसो उ कण्हाइ नायवो ॥१०॥ जह तिकडुयस्स रसो, तिक्खो जह हथिपिप्पलीए वा। इत्तो वि अणंतगुणो, रसो उ नीलाए नायवो ॥११॥
॥३६८॥
Page #750
--------------------------------------------------------------------------
________________
लेश्यानां रस-गन्धद्वारे।।
जह तरुणअंबयरसो, तुवरकविट्ठस्स वावि जारिसओ। इत्तो वि अणंतगुणो, रसो उ काऊए नायबो॥१२॥ जह परिणयंबगरसो, पक्ककविठ्ठस्स वा वि जारिसओ। 'इत्तो वि अणंतगुणो, रसो उ तेऊए नायबो ॥ १३ ॥ वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरयस्स व रसो, इत्तो पम्हाए परएणं ॥१४॥ खजूरमुदियरसो, खीररसो खंडसकररसो वा।
इत्तो वि अणंतगुणो, रसो उ सुक्काए नायबो ॥१५॥ व्याख्या-स्पष्टान्येव । नवरम्-वरवारुणी-प्रधानसुरा, आसवाः-पुष्पप्रभवमद्यानि ॥ 'मधुमैरेयस्येति समाहारः, तत्र मधु-मद्यविशेषो मैरेयं-सरकः, अतो वरवारुण्यादिरसात् पद्मायाः प्रक्रमाद् रसः 'परकेणे'ति अनन्तगुणत्वात् ततिक्रमेण वर्त्तत इति गम्यते, अयं च किश्चिदम्लः कषायो मधुरश्चेति भावनीयमिति ॥ मुद्रिका च-द्राक्षेति सूत्रषट्रार्थः ॥ १०-११-१२-१३-१४-१५ ॥ सम्प्रति गन्धमाह
जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरभिकुसुमगंधो, गंधवासाण पिस्समाणाणं । इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१७॥
Page #751
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
al चतुस्त्रिंशं
लेश्याख्यमध्ययनम्। लेश्यानां स्पर्श-परिणामद्वारे।
सुखबोधाख्या लघुवृत्तिः ।
व्याख्या स्पष्टम् । नवरम्-"गंधवासाणं" ति गन्धाश्च-कोष्ठपुटपाकनिष्पन्नाः वासाश्च-इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषाम् , इह चाऽनुक्तोऽपि गन्धविशेषो लेश्यानां तारतम्येनाऽवसेय इति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति स्पर्शमाह
जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । इत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स वि फासो, नवणीयस्स व सिरीसकुसुमाणं ।
इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१९॥ व्याख्या-स्पष्टम् । नवरम्-यथाक्रममप्रशस्तानां प्रशस्तानां च क्रकचादि-बूरादिसमः स्पर्शो वाच्यः॥१८-१९॥ परिणामद्वारमाह
तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा।
दुसओ तेयालो वा, लेसाणं होइ परिणामो॥२०॥ व्याख्या-स्पष्टम् । नवरम्-'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन, 'नवविधः' यदेषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वादि भावनीयम् । उपलक्षणश्चैतत् तारतम्यचिन्तायां, सङ्ख्यानियमस्याऽभावात् । तथा च प्रज्ञापना-"कण्हलेसा णं भंते ! कइविहं परिणाम परिणमइ ? गोयमा !
॥३६९॥
॥३६९॥
"कृष्णलेश्या भगवन् ! कतिविधं परिणाम परिणमति? गौतम! त्रिविधं वा नवविधं वा सप्तविंशतिविधं वा एकाशीतिविध वाऽपि यावत् त्रिचत्वारिंशं द्विशतविधं वा बहु वा बहुविधं वा परिणामं परिणमति, एवं यावत् शुक्ललेश्या" ।
Page #752
--------------------------------------------------------------------------
________________
लेश्यानी लक्षणद्वारम् ।
तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वा वि जाव तेयालदुसयविहं वा बहु वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २०॥ लक्षणमाहपंचासवप्पवत्तो, तीहिं अगुत्तो छसू अविरओ य । तिवारंभपरिणओ, खुद्दो साहस्सिओ नरो २१ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एयजोयसमाउत्तो, कण्हलेसं तु परिणमे ॥ २२॥ ईसाअमरिसअतवो, अविज माया अहीरिया य । गेही पओसे य सढे, पमत्ते रसलोलुए ॥ २३ ॥ आरंभओ अविरओ, खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥२४॥ वंके वंकसमायारे, नियडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छद्दिट्ठी अणारिए ॥२५॥ उप्फालगवाई य, तेणे आवि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ २६॥ नीयावित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते, जोगवं उवहाणवं ॥२७॥ पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥२८॥ पयणुक्कोहमाणे य, मायालोभे य पयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥२९॥ तहा य पयगुवाई य, उवसंते जिइंदिए। एयजोयसमाउत्तो, पम्हलेसं तु परिणमे ॥ ३०॥ अदृरुद्दाणि वजित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥३१॥ सरागे वीयरागे वा, उवसंते जिइंदिए । एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ ३२॥ | व्याख्या-पञ्चाश्रवप्रवृत्तः 'त्रिभिः' प्रस्तावान्मनोवाक्कायैः अगुप्तः 'षट्सु' जीवनिकायेषु अविरतः, तीव्राः-उत्कटाः |स्वरूपतोऽध्यवसायतो वा आरम्भाः-सावधव्यापारास्तत्परिणतः-तस्मिन्निरतः 'क्षुद्रः' सर्वस्यैवाऽहितैषी, सहसा-अप
Page #753
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
8XOXE
॥३७०॥
लोच्य प्रवर्त्तते साहसिकः चौर्यादिकृदित्यर्थः, नर उपलक्षणत्वात् ख्यादिर्वा ॥ "निद्धंधस" त्ति ऐहिकामुष्मिकापाय- चतुस्त्रिंश शङ्काविकलः परिणामो यस्य सः, तथा "निस्संसो" ति 'नृशंसः' निस्तृशो जीवान् विहिंसन् न मनागपि शङ्कते, अजि- लेश्याख्यतेन्द्रियः, एते च ते योगाश्च-व्यापारा एतद्योगास्तैः समायुक्त:-अन्वित एतद्योगसमायुक्तः कृष्णलेश्यामेव तुशब्दस्या- मध्ययनम् । |ऽवधारणार्थत्वात् परिणमेत् ॥ ईर्ष्या च-परगुणासहनम् अमर्षश्च-अत्यन्ताभिनिवेशः अतपश्च-तपोविपर्ययोऽमीषां समाहारः, 'अविद्या' कुशास्त्ररूपा, 'माया' प्रतीता, 'अहीकता च' असमाचारविषया निर्लज्जता, 'गृद्धिः' विषयेषु लाम्पट्यं,
लेश्यानां
लक्षण'प्रद्वेषश्च' अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवोच्यते, अत एव 'शठः' अलीकभाषणात् , 'प्रमत्तः' प्रकर्षेण जातिमदा-%
द्वारम्। सेवनात्, 'रसलोलुपः' सातगवेषकश्च ॥ 'आरम्भात्' प्राण्युपमर्दाद् अविरतः शेषं प्राग्वत् ॥ वक्रः वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथञ्चिद् ऋजूकर्तुमशक्यतया, “पलिउंचग" त्ति प्रतिकुञ्चकः
स्वदोषप्रच्छादकतया, उपधिः-छद्म तेन चरति औपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि चैतानि, मिथ्यादृष्टिः | * अनार्यः ॥ "उप्फालग" त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद् यथा भवत्येवं वदनशील उत्प्रासक
दुष्टवादी, 'चः' समुच्चये, 'स्तेनः' चौरः, 'चः' समुच्चये, 'अपि च' इति पूरणे, मत्सरः-परसम्पदसहनं तद्वान् मत्सरी, शेष प्राग्वत् ॥ "नीयावित्ति" ति 'नीचैर्वृत्तिः' कायमनोवाग्भिरनुत्सिक्तः, योगः-स्वाध्यायादिव्यापारस्तद्वान् 'उपधानवान्' विहितशास्त्रोपचारः, शेषं स्पष्टम् ॥ प्रतनुक्रोधमानः, 'चः' पूरणे, माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा ॥ 'उपशान्तः' अनुद्भूटतयोपशान्ताकृतिः, शेषं स्पष्टम् ॥ आतरौद्रे वर्जयित्वा धर्मशुक्ले साधयेत् ॥३७०॥ यः स प्रशान्तचित्त इत्यादि, शेषं स्पष्टम् इति सूत्रद्वादशकार्थः ॥२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२॥ सम्प्रति स्थानद्वारमाह
Page #754
--------------------------------------------------------------------------
________________
लेश्यानां स्थान-स्थितिद्वारे।
अस्संखेज्जाणोसप्पिणीण उस्सप्पिणीण जे समया। संखाईया लोगा, लेसाण हवंति ठाणाई॥३३॥ ___ व्याख्या-असङ्ख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः, कियन्तः ? इत्याह-सङ्ख्यातीता लोकाः, कोऽर्थः ? असङ्ख्येयलोकाकाशप्रदेशपरिमाणा लेश्यानां भवन्ति, 'स्थानानि' प्रकर्षाऽपकर्षकृतानि तत्परिमाणानीति शेष इति सूत्रार्थः ॥ ३३ ॥ इदानी स्थितिमाहमुहत्तद्धं तु जहन्ना, तित्तीसं सागरा मुहुत्तहिया। उक्कोसा होइ ठिई, नायबा किण्हलेसाए ॥३४॥ मुहुत्तद्धं तुजहन्ना, दसउदही पलियमसंखभागमभहिया। उक्कोसा होइ ठिई, नायचा नीललेसाए॥ मुहुत्तद्धं तु जहन्ना,तिन्नुदही पलियमसंखभागमभहिया। उक्कोसा होइ ठिई, नायबा काउलेसाए ३६ मुहत्तद्धं तुजहन्ना, दोण्णुदही पलियमसंखभागमभहिया। उक्कोसा होइ ठिई,नायवा तेउलेसाए ३७ मुहुत्तद्धं तु जहन्ना, दसउदही होइ मुहुत्तमब्भहिया। उक्कोसा होइ ठिई, नायचा पम्हलेसाए॥३८॥ मुहुत्तद्धं तु जहन्ना, तित्तीसं सागरा मुहुत्तहिया। उक्कोसा होइ ठिई, नायचा सुक्कलेसाए ॥३९॥ | व्याख्या-मुहूर्तार्द्ध तु, कोऽर्थः ? अन्तर्मुहूर्तमेव जघन्या । त्रयस्त्रिंशत् “सागर" त्ति सागरोपमाणि "मुहुत्तहिय" त्ति इहोत्तरत्र च मुहूर्तशब्देनोपचारात् मुहूत्तैकदेश एवोक्तः, ततश्चान्तमुहूर्त्ताधिकानि उत्कृष्टा भवति स्थितिः कृष्णलेश्यायाः । इह चान्तर्मुहूर्त्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यम् । एवमुत्तरत्राऽपि । शेषं सुगममिति सूत्रषट्रार्थः ।। ३४-३५-३६-३७-३८-३९ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहएसा खलु लेसाणं, ओहेण ठिई उ वन्निया होइ।चउसु वि गईसु इत्तो, लेसाण ठिई उ वुच्छामि ४० व्याख्या-स्पष्टम् ॥ ४०॥ प्रतिज्ञातमाह
Page #755
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबाधा- ख्या लघुवृत्तिः ।
॥३७१॥
XXXXXXXXXXXX
दसवाससहस्साई, काऊए ठिई जहन्निया होइ । तिन्नोदही पलियमसंखभागं च उक्कोसा ॥४१॥ चतुस्त्रिंशं तिन्नदही पलियमसंखभागो जहन्न नीलठिई। दस उदही पलिओवममसंखभागं च उक्कोसा॥४२॥ लेश्याख्यदस उदही पलिओवममसंखभागं जहन्निया होइ । तित्तीससागराइं, उक्कोसा होइ किण्हाए ॥४॥Xमध्ययनम् । एसा नेरइयाणं, लेसाण ठिई उ वन्निया होइ। तेण परं वुच्छामि, तिरियमणुस्साण देवाणं ॥४४॥ अंतोमुहत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ। तिरियाण नराणं वा, वजित्ता केवलं लेसं ॥४॥
लेश्यानां
स्थितिमुहत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणा, नायवा सुक्कलेसाए ॥४६॥
द्वारम् । एसा तिरियनराणं, लेसाण ठिई उ वन्निया होइ। तेण परं वुच्छामि, लेसाण ठिई उ देवाणं ॥४७॥ दसवाससहस्साई, किण्हाए ठिई जहन्निया होइ।पलियमसंखेजइमो, उक्कोसा होइ किण्हाए॥४८॥ जा कण्हाइ ठिई खलु, उक्कोसा सा उ समयमभहिया। जहन्नेणं नीलाए, पलियमसंखं च उक्कोसा॥ जा नीलाइ ठिई खलु, उक्कोसा सा उसमयमभहिया। जहन्नेणं काऊए, पलियमसंखं च उक्कोसा५० तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवह-वाणमंतर-जोइस-वेमाणियाणं च ॥५॥ पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्हऽहिया। पलियमसंखिजेणं, होइ सभागेण तेऊए ॥५२॥ दसवाससहस्साइं, तेऊए ठिई जहन्निया होइ । दुण्णुदही पलिओवमअसंखभागं च उक्कोसा ॥३॥ जा तेऊइ ठिई खलु, उक्कोसा साउ समयमब्भहिया। जहन्नेणं पम्हाए, दसमुहुत्तहियाई उक्कोसा५४ र ॥३७१॥ जा पम्हाइ ठिई खलु, उक्कोसा साउसमयमभहिया। जहन्नेणं सुक्काए, तित्तीसमुहुत्तमब्भहिया५५ व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रयः 'उद्धयः' सागरोपमाणीत्यर्थः “पलियम
Page #756
--------------------------------------------------------------------------
________________
CXCXCXXXCXX CXCXCXCXX
संखभागं च" त्ति सूत्रत्वात् पल्योपमासयेय भागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायाम्, उत्कृष्टा वालुकायाम् । लेश्यानां | नीलाया जघन्या वालुकायाम् ; उत्कृष्टा धूमप्रभायाम् कृष्णाया जघन्या धूमप्रभायाम्, इतरा तु महातमः प्रभायाम् ; स्थिति| शेषं नारकसूत्रेषु त्रिषु स्पष्टम् || "एसा " सूत्रं स्पष्टम् ॥ तिर्यङ्मनुष्यसूत्रे “अंतोमुहुत्तमर्द्ध” ति 'अन्तर्मुहूर्त्तार्द्धम्' अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्या उत्कृष्टा चेति शेषः, कतरासाम् ? इत्याह- ' यस्मिन् यस्मिन्' इति पृथिवीकायादौ सम्मूच्छिममनुष्यादौ च ' या ' कृष्णाद्याः, 'तुः' पूरणे तिरश्चां मनुष्याणां च मध्ये सम्भवन्ति तासां वर्जयित्वा 'केवलां' शुद्धां लेश्यां शुकुलेश्या मित्यर्थः ॥ अस्या एव स्थितिमाह – ' मुहूर्त्तमित्यादि स्पष्टम्, नवरम् - इह यद्यपि कश्चिद् अष्टवार्षिकोऽपि पूर्व कोट्यायुर्व्रत परिणाममवाप्नोति तथाऽपि नैतावद्वयः स्थस्य वर्षपर्यायादवकू शुकुलेश्यायाः सम्भव इति नवभिर्वर्षैरुना पूर्वकोटिरुच्यते ॥ " एसा " सूत्रं स्पष्टमेव ॥ प्रतिज्ञातमाह – 'दसे' त्यादि सूत्रत्रयं स्पष्टम् । नवरम् - " पलियमसंखेज्ज - इमो” त्ति पल्योपमासयेयतमः प्रस्तावाद् भागः, इयं च द्विधाऽपि कृष्णायाः स्थितिरेतावदायुषामेव भवनपति - व्यन्तराणां द्रष्टव्या ॥ नीलासूत्रे "पलियमसंखं च " त्ति सूचनात् सूत्रमिति पल्योपमास येयभागः, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः । कापोताया अपि स्थितिर्जघन्येतरा च भवनपति - व्यन्तराणामेव ज्ञातव्या । बृहत्तमश्चाऽत्राऽसङ्ख्यातभागो गृह्यते ॥ इत्थं निकायद्वयभाविनी माद्यलेश्यात्रयस्थितिमुपदर्य समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह - " तेण" त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां 'यथे 'ति येनाऽवस्थानप्रकारेण सुरगणानां भवति, 'तथे' त्युपस्कारः, भवनपति - व्यन्तर- ज्योति - वैमानिकानां, 'चः' पूरणे ॥ प्रतिज्ञातमाह – “पलिए" त्यादि सूत्रचतुष्टयं स्पष्टम् । नवरम् - प्रथमसूत्रे वैमानिकानेवाश्रित्य तैजस्याः स्थितिरुक्ता । तत्र च जघन्या सौधर्मे उत्कृष्टा चेशाने ॥ द्वितीयसूत्रे तु निकायभेदमाश्रित्य सैवोक्ता । इह च दशवर्षसहस्राणि जघन्या तैजस्याः स्थितिरुक्ता, प्रक्रमाऽऽनुरूप्येण तु योत्कृष्टा
द्वारम् ।
Page #757
--------------------------------------------------------------------------
________________
श्रीउत्तरा- | कापोतायाः स्थितिः असौ एवास्याः समयाधिका प्राप्नोति, तदत्र तत्त्वं न विद्मः ॥ तृतीयसूत्रे पद्मास्थितिरुक्ता, तत्र च ध्ययनसूत्रे "दसमुहुत्तहियाई” ति दशैव प्रस्तावात् सागरोपमाणि पूर्वभवसत्कान्तर्मुहूर्त्ताधिकानि । इयं च जघन्या सनत्कुमारे, श्रीनेमिच- | उत्कृष्टा च ब्रह्मलोके । आह — यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्राऽपि किं न तदधिकमुक्तम् ? उच्यते - देवभवन्द्रीया | लेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि लेसाण ठिरं तु देवाणं' ति; एवं सति इहान्तर्मुहूर्त्तासुखबोधा- धिकत्वं विरुध्यते, नैवम्, अत्र हि प्रागुत्तरभवलेश्याऽपि "अंतो मुहुत्तम्मि गए" इति वचनाद् देवभवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ॥ चतुर्थसूत्रे शुक्लायाः स्थितिरुक्ता । तत्र च जघन्या लान्तके, अपरा तु अनुत्तरेष्विति पञ्चदशसूत्रार्थः ॥ ४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५ ।। उक्तं स्थितिद्वारम् । गतिद्वारमाह
XCXCXCXXXC
ख्या लघुवृत्तिः ।
॥ ३७२ ॥
किण्हा नीला काऊ, तिन्नि वि एयाउ अहम्मलेसाउ । एयाहि तिहि वि जीवो, दुग्गइं उववज्जई ५६ | तेऊ पम्हा सुक्का, तिन्नि वि एयाउ धम्मलेसाउ । एयाहि तिहि वि जीवो, सुग्गइं उववज्जई ॥५७॥
व्याख्या – स्पष्टम् । नवरम् — 'दुर्गतिं' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति ॥ 'सुगतिं' मनुजगत्यादिकामित्यर्थः ॥ ५६-५७ ॥ सम्प्रत्यायुर्द्वारावसरः, तत्र चावश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभावि| लेश्यायाः किं प्रथमसमये परभवायुष उदयः ? आहोश्वित् चरमसमये ? अन्यथा वा ? इति संशयापनोदायाह| लेसाहिं सवाहिं, पढमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववाओ, परे भवे अत्थि जीवस्स ५८ | लेसाहिं सवाहिं, चर मे समयम्मि परिणयाहिं तु । न हु कस्स वि उबवाओ, परे भवे अत्थि जीवस्स५९ अंतमुहुत्तम्मि गए, अंतमुहुत्तम्मि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोयं ६०
XOXOXO
चतुस्त्रिंशं लेश्याख्य
मध्ययनम् ।
लेश्यानां
गति
आयुर्द्वारे ।
॥ ३७२ ॥
Page #758
--------------------------------------------------------------------------
________________
उ० अ० ६३
व्याख्या— लेश्याभिः सर्वाभिः 'प्रथमसमये' तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिरुपलक्षितस्य 'तुः' पूरणे, 'न हु' नैव कस्यापि उपपादः परे भवे भवति जीवस्य ॥ तथा लेश्याभिः सर्वाभिः 'चरमे' अन्त्ये | समये परिणताभिस्तु 'न हु' नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ कदा तर्हि ? इत्याह- अन्तर्मुहूर्ते गत एव, तथाऽन्तर्मुहूर्ते 'शेषके चैव' अवतिष्ठमान एव लेश्याभिः परिणताभिर्जीवा गच्छन्ति परलोकम् । अनेनान्तर्मुहूर्त्ताऽवशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः ।। ५८-५९-६० ।। सम्प्रत्यध्ययनार्थमुपसञ्जिहीर्षुरुपदेष्टुमाहतम्हा एयासि लेसाणं, अणुभावं वियाणिया । अप्पसत्था उ वज्जित्ता, पसत्था उ अहिट्टए मुणि ६१ त्ति बेमि ॥
व्याख्या - यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानाम् 'अनुभावम्' उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेत् मुनिरिति शेषः, उभयत्राऽपि 'तुः' पूरणे, इति सूत्रार्थः ॥ ६१ ॥ 'इति' परिसमाप्तौ ब्रवीमीति च प्राग्वत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां चतुस्त्रिंशं लेश्याख्यमध्ययनं समाप्तम् ॥
888
*•*•*•*•*
अप्रशस्ताप्रशस्तानां
लेश्यानां वर्जनसेवनोपदेशः ।
Page #759
--------------------------------------------------------------------------
________________
अथ अनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३७३॥
पश्चत्रिशं अनगारमार्गगतिनामकमध्ययनम्।
अनगारस्व मार्गः।
अनन्तराध्ययने लेश्या अभिहिताः, तत्र चाऽप्रशस्तलेश्यात्यागतः प्रशस्ता एवाऽधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग् विधातुं शक्यम् , अतो भिक्षुगुणपरिज्ञानार्थमधुनाऽनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनमारभ्यते, तस्य चेदमादिसूत्रम्
सुणेह मे एगमणा, मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥१॥ ___ व्याख्या-शृणुत 'मे' कथयत इति शेषः, एकाग्रमनसः 'मार्ग' प्रक्रमान्मुक्तेः 'बुद्धैः' अहंदादिभिः 'दर्शितम्' उपदिष्टं यम् 'आचरन्' आसेवमानो भिक्षुर्दुःखानामन्तकरो भवेदिति गाथार्थः ॥ १ ॥ प्रतिज्ञातमाह|गिहवासं परिच्चज्जा, पवजामस्सिए मुणी। इमे संगे वियाणिज्जा, जेहि सज्जंति माणवा ॥२॥ तहेव हिंसं अलियं, चोजं अबंभसेवणं । इच्छाकामं च लोभं च, संजओ परिवजए॥३॥ मणोहरं चित्तघरं, मल्लधूवेण वासियं । सकवाडं पंडरुल्लोयं, मणसा वि न पत्थए ॥४॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविवडणे ॥५॥ सुसाणे सुन्नगारे वा, रुक्खमूले व एक्कओ । पइरिक्के परकडे वा, वासं तत्थऽभिरोयए ॥६॥ फासुयम्मि अणाबाहे, इत्थीहिं अणभिट्ठए । तत्थ संकप्पए वासं, भिक्खू परमसंजए॥७॥ न सयं गिहाई कुविजा, नेव अन्नेहिं कारए । गिहकम्मसमारंभे, भूयाणं दिस्सए वहो॥८॥ तसाणं थावराणं च, सुहमाणं बायराण य । तम्हा गिहसमारंभ, संजओ परिवजए॥९॥
0/-0XOXOXOXOXXXXXXX
॥३७३॥
Page #760
--------------------------------------------------------------------------
________________
*CXCXCXCXCXCXCXCXCXCXX
मार्गः ।
तहेव भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए न पयावए ॥ १० ॥ अनगारस्य जलधन्ननिस्सिया जीवा, पुढवीकट्ठनिस्सिया । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥११॥ विसप्पे सबओधारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए । १२ ॥ हिरन्नं जायरूवं च, मणसा वि न पत्थए । समलिङ्कुकंचणे भिक्खू, विरए कयविक्कए ॥ १३ ॥ किणतो कइओ होइ, विक्किणंतो अ वाणिओ । कयविक्कयम्मि वतो, भिक्खू हवइ तारिसी ॥ १४ ॥ भिक्खियां न केयवं, भिक्खुणा भिक्खवित्तिणा । कयविक्कए महादोसो, भिक्खावित्ती सुहावहा ॥ समुयाणं उंछमेसेज्जा, जहासुत्तमर्णिदियं । लाभालाभम्मि संतुट्टे, पिंडवायं चरे मुणी ॥ १६ ॥ अलोलो न रसे गिद्धो, जिग्भादंतो अमुच्छिओ। न रसट्ठाए भुंजिज्जा, जवणट्ठाए महामुणी ॥ १७॥ अञ्चणं रयणं चेव, वंदणं पूयणं तहा । इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥ १८ ॥ सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिज्जा, जाव कालस्स पज्जओ ॥१९॥ णिजूहिऊण आहारं, कालधम्मे उवट्टिए । चइऊण माणुसं बुंदिं, पहू दुक्खा विमुच्चई ॥ २० ॥ निम्ममो निरहंकारो, वीयराओ अणासवो । संपत्तो केवलं नाणं, सासयं परिनिबुडे ॥२१॥ त्ति बेमि ॥
व्याख्या - गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः 'इमान्' प्रतिप्राणिप्रतीततया प्रत्यक्षान् 'सङ्गान् पुत्रकलत्रादीन् 'विजानीयात्' भवहेतवोऽमीति विशेषेणाऽवबुध्येत ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेत्युक्तं भवति । सङ्गशब्दव्युत्पत्तिमाह — यैः 'सज्यन्ते' प्रतिबध्यन्ते मानवाः उपलक्षणत्वादन्येऽपि जन्तवः ॥ 'तथे 'ति समुच्चये, 'एवे 'ति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनम्, इच्छारूपः कामः इच्छाकामस्तं चाऽप्राप्तवस्तुकाङ्क्षारूपं 'लोभं च' लब्धवस्तुविषयगृद्ध्या
XCXBXCXXXXXXXXX
Page #761
--------------------------------------------------------------------------
________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पश्चत्रिंशं अनगारमार्गगतिनामकमध्ययनम् ।
अनगारस्य मार्गः।
॥३७४॥
त्मकम् , उभयेनाऽपि परिग्रह उक्तः, ततः परिग्रहं च संयतः परिवर्जयेत् ॥ तथा मनोहरं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाऽपि आस्तां वचसा न प्रार्थयेत् किं पुनस्तत्र तिष्ठेद् इति भावः ॥ किं पुनरेवमुपदिश्यते ? इत्याह-इन्द्रियाणि, 'तुः' इति यस्माद् भिक्षोस्तादृशे उपाश्रये 'दुःकराणि' करोतेः सर्वधात्वर्थत्वाद् दुःशक्यानि निवारयितुं 'कामरागविवर्द्धने' उपाश्रयविशेषणम् ।। तर्हि क स्थातव्यम् ? इत्याह-स्मशाने शून्यागारे
वा वृक्षमूले वा 'एककः' रागादिवियुक्तोऽसहायो वा “पइरिक्के” 'एकान्ते' रुयाद्यसङ्कले 'परकृते' परैर्निष्पादिते स्वार्थमिति X गम्यते, 'वा' समुच्चये 'वासम्' अवस्थानं 'तत्र' स्मशानादौ अभिरोचयेद् भिक्षुरिति योगः ॥ प्रासुके 'अनाबाधे' कस्यापि
बाधारहिते स्त्रीभिरनभिद्रुते 'तत्रे ति प्रागुक्तविशेषणे स्मशानादौ ‘सङ्कल्पयेत्' कुर्याद् वासं भिक्षुः परमसंयतः ।। ननु किमिह परकृत इति विशेषणमुक्तम् ? इत्याशङ्कयाह-न स्वयं गृहाणि कुर्वीत, नैवाऽन्यैः कारयेद्, उपलक्षणत्वान्नाऽपि कुर्वन्तमनुमन्येत, किमिति ? यतो गृहकर्म-इष्टकामृदानयनादि तस्य समारम्भः-प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् भूतानां दृश्यते वधः ॥ कतरेषाम् ? इत्याह-त्रसानां स्थावराणां च सूक्ष्माणां शरीराऽपेक्षया बादराणां च, तथैवोपसंहर्तुमाह-तस्माद् गृहसमारम्भं संयतः परिवर्जयेत्॥ अन्यच्च-'तथैव' इति प्राग्वद् भक्तपानेषु पचने पाचनेषु च भूतवधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किम् ? इत्याह-प्राणाः-त्रसाः भूतानि-पृथिव्यादीनि तद्दयार्थं न पचेन्न पाचयेत् ॥ अमुमेवार्थ स्पष्टतरमाह-जलधान्यनिश्रिता जीवाः पृथिवीकाष्ठनिश्रिताः हन्यन्ते 'भक्तपानेषु' प्रक्रमात् | पच्यमानेषु, यत एवं तस्माद्भिक्षुर्न पाचयेद् अपेर्गम्यमानत्वात् पाचयेदपि न किं पुनः स्वयं पचेत् ॥ अपरञ्च-विसर्पतिस्वल्पमपि बहु भवतीति विसर्प, 'सर्वतोधारं' सर्व दिगवस्थितं जन्तूपघातकत्वात् , उक्तश्च-"पाईणं पडीणं वा वी"त्यादि ।
"प्राचीनं प्रतीचीनं वाऽपि" इत्यादि।
XXXXXXXXX XXXX
॥३७४॥
Page #762
--------------------------------------------------------------------------
________________
अत एव बहुप्राणविनाशनं नास्ति ज्योतिःसमं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ पचनादौ जीवघातो भवति न तु क्रयविक्रययोः, अतो युक्तमेवाऽऽभ्यां निर्वहणमिति कस्यचिदाऽऽशङ्का स्यादत आह— 'हिरण्यं' कनकं 'जातरूपं च ' रूप्यं, चकारोऽनुक्ताऽशेषधनधान्यादिसमुच्चये, मनसाऽपि न प्रार्थयेद्भिक्षुरिति योगः कीदृशः सन् ? समलेटुकाश्चनो विरत: ' क्रयविक्रये ' क्रयविक्रयविषये ॥ किमित्येवम् ? अत आह— क्रीणन् 'ऋयिको भवति' तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये 'वर्त्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो गम्यमानत्वाद् यादृशः समयेऽभिहितः । ततः किम् ? इत्याह – 'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते नैव क्रेतव्यं भिक्षुणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह- क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययश्च प्राकृतत्वात्, भिक्षावृत्ति: सुखावहा । भिक्षितव्यमित्युक्तम्, तच्चैककुलेऽपि स्याद् अत आह— 'समुदानं' भैक्ष्यं तच्च उच्छमिव 'उञ्छम्' अन्यान्यवेश्मतः स्तोकस्तोकमीलनाद् एषयेत् 'यथासूत्रम् ' आगमानतिक्रमेण उद्गमैषणाद्यबाधात इति भावः, तत एव 'अनिन्दितम्' अजुगुप्सितं जुगुप्सितजनसम्बन्धि न भवतीत्यर्थः, तथा लाभालाभे सन्तुष्टः, पिण्डस्य पातः - पतनं प्रक्रमात् पात्रेऽस्मिन्निति 'पिण्डपातं ' भिक्षाटनं तत् 'चरेत्' आसेवेत मुनिः, वाक्यान्तरविषयत्वाच्च अपौनरुक्त्यम् ॥ इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह - 'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' मधुरादौ 'गृद्धः' प्राप्तेऽभिकाङ्क्षावान्, कथं चैवंविधः ? “जिन्भादंतो" त्ति दान्तजिह्नः, अत एव 'अमूच्छितः ' सन्निधेरकरणेन, एवंविधश्च 'न' नैव "रसट्ठाए" त्ति रसः - धातुविशेषः स चाऽशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति तदर्थं न भुञ्जीत, किमर्थं तर्हि ? इत्याह — यापना - निर्वाहः स चार्थात् संयमस्य तदर्थं महामुनिः ।। तथा 'अर्चना' पुष्पादिभिः पूजां 'रचनां' निषद्यादिविषयां स्वस्तिकाद्यात्मिकां वा, 'चः' समुच्चये, 'एवः' अवधारणे
अनगारस्य मार्गः ।
Page #763
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पञ्चत्रिंशं अनगारमार्गगतिनामकमध्ययनम्।
'न' इत्यनेन सम्बध्यते, 'वन्दनं' प्रतीतं, 'पूजनं वस्त्रादिभिः प्रतिलाभनं, 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पत् सत्कारश्च-अर्घप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽपि न प्रार्थयेत् ॥ किं पुनः कुर्याद् ? इत्याह-"सुकं झाणं" ति सोपस्कारत्वात् शुक्लध्यानं यथा भवत्येवं ध्यायेद् अनिदानोऽकिश्चनः व्युत्सृष्टकायः 'विहरेत्' अप्रतिबद्धविहारितयेति गम्यते, कियन्तं कालम् ? इत्याह-यावत् 'कालस्य मृत्योः 'पर्ययः' परिपाटी प्रस्ताव इत्यर्थः॥ एवंविधानगारगुणस्थश्च मृत्युसमये यत् कृत्वा यत् फलमवाप्नोति तदाह-"निजहिऊणं" ति परित्यज्य आहारं संलेखनाक्रमेण 'कालधर्मे' आयुःक्षयरूपे उपस्थिते तथा त्यक्त्वा मानुषी "बोंदि" तमुं 'प्रभुः' वीर्यान्तरायापगमतो विशिष्टसामर्थ्यवान् “दुक्खे"ति 'दुःखै' शारीरमानसैर्विमुच्यते ॥ कीदृशः सन् ? इत्याह-निर्ममो निरहङ्कारः, कुतोऽयमीहग् ? यतो वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, तथा 'अनाश्रवः' कर्माश्रवरहितः सम्प्राप्तः केवलं ज्ञानं शाश्वतं 'परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रार्थः ।। २-३-४-५-६-७-८-९-१०-११-१२|१३-१४-१५-१६-१७-१८-१९-२०-२१ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
अनगारस्य
मार्गः।
॥३७५॥
XXXXXXXXXXXX
॥३७५॥
इति श्रीनेमिचन्द्रसूरिसंदृब्धायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायामनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनं समाप्तम् ॥
Page #764
--------------------------------------------------------------------------
________________
अथ जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनम् ।
लोकालोक
विभागः, अनन्तराऽध्ययनेऽहिंसादयो भिक्षुगुणा उक्ताः, ते च जीवाऽजीवखरूपपरिज्ञानत एवाऽऽसेवितुं शक्यन्ते इति तज्ज्ञा
अजीवप्ररूपपनार्थमधुना षट्त्रिंशं जीवाऽजीवविभक्तिसंज्ञमध्ययनमारभ्यते, तस्येदमादिसूत्रम्
प्राणायां द्रव्यजीवाजीवविभत्तिं, सुणेह मे एगमणा इओ। जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥
तोऽरूप्यव्याख्या-जीवाऽजीवानां विभक्तिः-तत्तद्भेदादिदर्शनतो विभागेनाऽवस्थापनं जीवाऽजीवविभक्तिस्तां शृणुत 'मे'
जीवकथयत इति गम्यते, एकमनसः सन्तः 'इतः' अनन्तराध्ययनानन्तरं शेष स्पष्टमिति सूत्रार्थः ॥ १॥ जीवाऽजीव
| वक्तव्यता। विभक्तिप्रसङ्गत एव लोकालोकविभक्तिमाहजीवा चेव अजीवा य, एस लोए वियाहिए। अजीवदेसमागासे, अलोए से वियाहिए ॥२॥ व्याख्या-पष्टम् ॥२॥ इह च जीवाऽजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽहदवओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥
व्याख्या-'द्रव्यतः' इदमियद्भेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्रे इति, 'कालतः' इदमियस्थितिकमिति, 'भावतस्तथा' इमेऽस्य पर्याया इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेद् जीवानामजीवानां चेति सूत्रार्थः ॥ ३ ॥ तत्राऽल्पवक्तव्यत्वाद् द्रव्यतोऽजीवप्ररूपणामाहरूविणो चेवरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो विचउबिहा ॥४॥ धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए । अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥
XOXOXOXOXOXXX
Page #765
--------------------------------------------------------------------------
________________
DXOXO
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३७६॥
आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ पत्रिंशं व्याख्या-स्पष्टम् । नवरम्-देशः-त्रिभागादिः, प्रदेशस्तु-निरंशः ॥४-५-६ ॥ सम्प्रत्येतानेव क्षेत्रत आह- जीवाजीवधम्माधम्मे य दोऽवेए,लोगमित्ता वियाहिया।लोगालोगेय आगासे, समए समयखेत्तिए॥७॥ विभक्तिव्याख्या-स्पष्टम् ॥ ७॥ एतानेव कालत आह
नामकमधम्माधम्मागासा, तिन्नि वि एए अणाइया। अपज्जवसिया चेव, सबद्धं तु वियाहिया ॥८॥ ध्ययनम् । समए वि संतई पप्प, एवमेव वियाहिया। आएसं पप्प साईए, सपज्जवसिए वि य ॥९॥ व्याख्या-धर्माधर्माकाशानि त्रीण्यपि 'एतानि' द्रव्याणि, अनादिकानि अपर्यवसितानि चैव, अत एव "सबद्धं तु"
क्षेत्रतः
कालतश्चा'सर्वाद्धामेव' सर्वदा स्वस्वरूपापरित्यागतो नित्यानीति यावत् ॥ 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेष प्रतिनियतव्यक्त्यात्मकं शेषं स्पष्टम् ॥८-९॥
रूप्यजीवसम्प्रत्यमूर्त्तत्वेनाऽमीषां पर्यायाः प्ररूप्यमाणा अपि न संवित्तिमानेतुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणः
वक्तव्यता। प्ररूपयितुमाह
द्रव्यतो खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धबा, रूविणो य चउबिहा ॥१०॥
रूप्यजीवव्याख्या-स्पष्टम् ॥ १०॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव वक्तव्यता। रूपिद्रव्यभेदौ, तयोश्च किं लक्षणम् ? इत्याहएगत्तेण पुहुत्तेण, खंधा य परमाणुणो।
॥३७६॥ व्याख्या-'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, स्कन्धाः|* चस्य भिन्नक्रमत्वात् परमाणवश्च । एतानेव क्षेत्रत आह
Page #766
--------------------------------------------------------------------------
________________
yay CXCX
लोएगदेसे लोए य, भइयवा ते उ खेत्तओ ।
व्याख्या - लोकस्यैकदेशे लोके च 'भक्तव्याः ' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवच 'तुः' पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेशे एवाऽवस्थानात् स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात् परिणतेबहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशेऽवतिष्ठन्ते, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत् सकललोकेऽपि तथाविधाऽचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते ।
एतो कालविभागं तु, तेसिं वुच्छं चउबिहं ॥ ११ ॥
व्याख्या — ‘अतः' इति क्षेत्र प्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये | 'चतुर्विधं' साद्यनादिसपर्यवसिताऽपर्यवसितभेदेनेति सूत्रार्थः ॥ ११ ॥ इदं च सूत्रं षट्पादम् प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यत एव । यथाप्रतिज्ञातमाह
संत पप्पणादी, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सप्पज्जवसिया विय ॥१२॥ व्याख्या—स्पष्टम् ॥ १२ ॥ सादिसपर्यवसितत्वे च कियत्कालमेषामवस्थिति: ? इत्याहअसंखकालमुक्कोसा, एक्कं समयं जहन्निया । अजीवाण य रूवीणं, ठिई एसा वियाहिया ॥ १३ ॥ व्याख्या—असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, यत्राऽपि 'असंखकालमुक्कोसं एको समओ जहन्नयं' ति पाठः, तत्रापि लिङ्गव्यत्ययादयमेव संस्कारः, एवमुत्तरत्राऽपि शेषं स्पष्टम् । नवरं 'स्थितिः' प्रतिनियतक्षेत्राऽवस्थानरूपा ॥१३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता । सम्प्रत्येतदन्तर्गतमेवाऽन्तरमाह -
अनंतकालमुक्को, एक्को समओ जहन्नयं । अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥ १४ ॥
XCXCXCXXXCX X
क्षेत्रतः
कालतश्च
रूप्यजीववक्तव्यता ।
Page #767
--------------------------------------------------------------------------
________________
श्रीउत्तरा- व्याख्या-स्पष्टम् । नवरम्- 'अन्तरं' विवक्षितक्षेत्राऽवस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानम् ॥१४॥ एतान्येव ध्ययनसूत्रे भावतोऽभिधातुमाहश्रीनेमिच- वण्णओ गंधओ चेव.रसओफासओतहा। संठाणओ यविणेओ. परिणामो तेसि पंचहा ॥१०॥ न्द्रीया
वण्णओ परिणया जे उ, पंचहा ते पकित्तिया। किण्हा नीला य लोहिया, हालिद्दा सुकिला तहा १६ सुखबोधा
|गंधओ परिणया जे उ, दुविहा ते वियाहिया। सुभिगंधपरिणामा, दुन्भिगंधा तहेव य ॥१७॥ ख्या लघु
रसओ परिणया जे उ, पंचहा ते पकित्तिया । तित्त कडुय कसाया, अंबिला महुरा तहा ॥१८॥ वृत्तिः ।
फासओ परिणया जे उ, अट्टहा ते पकित्तिया। कक्खडा मउया चेव, गुरुया लहुया तहा ॥१९॥ ॥३७७॥la सीया उण्हाय निद्धा य, तहा लुक्खाय आहिया। इति फासपरिणया, एए पुग्गला समुदाहिया २०
संठाणपरिणया जे उ, पंचहा ते पकित्तिया। परिमंडला य वट्टा य, तैसा चउरंसमायया ॥२१॥ वण्णओ जे भवे किण्हे, भइए से उ गंधओ। रसओ फासओचेव, भइए संठाणओ वि य ॥२२॥ वन्नओ जे भवे नीले, भइए से उ गंधओ। रसओ फासओ चेव. भडए संठाणओ वि य ॥२३॥ वन्नओ लोहिए जे उ, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओ वि य ॥२४॥ वन्नओ पीअए जे उ, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओ वि य ॥२५॥ वन्नओ सुकिले जे उ, भइए से उ गंधओ। रसओ फासओ चेव, भइए संठाणओ वि य ॥२६॥ |गंधओ जे भवे सुब्भी, भइए से उ वन्नओ। रसओ फासओ चेव, भइए संठाणओ वि य ॥२७॥ |गंधओ जे भवे दुम्भी, भइए से उ वन्नओ। रसओ फासओ चेव, भइए संठाणओ वि य ॥२८॥
XoxoxoXOXOXOXEXOXOXOXOXO
OXXXXXX XXXXXX
पत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । भावतो रूप्यजीवप्ररूपणा ।
॥३७७॥
Page #768
--------------------------------------------------------------------------
________________
भावतो रूप्यजीवप्ररूपणा।
रसओ तित्तए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥२९॥ रसओ कडुए जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥३०॥ रसओ कसाए जे उ, भइए से उ वन्नओ। गंधओ फासओ चेव, भइए संठाणओ विय ॥३१॥ रसओ अंबिले जे उ, भइए से उ वण्णओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥३२॥ रसओ मुहुरए जे उ, भइए से उ वन्नओ। गंधओ फासओ चेव, भइए संठाणओ वि य ॥३३॥ फासओ कक्खडे जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य॥३४॥ फासओ मउए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३५॥ फासओ गुरुए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३६॥ फासओ लहुए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३७॥ फासओ सीयए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३८॥ फासओ उहए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥३९॥ फासओ निद्धए जे उ, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए संठाणओ वि य॥४०॥ फासओ लुक्खए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओ वि य ॥४१॥ परिमंडलसंठाणे, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए फासओ वि य ॥४२॥ संठाणओ भवे वट्टे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओ विय ॥४३॥ संठाणओ भवे तंसे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओ वि य॥४४॥
BXXXXXXXXXXXX
Page #769
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ ३७८ ॥
संठाणओ य चउरंसे, भइए से उ वण्णओ । गंधओ रसओ चैव, भइए फासओ वि य ॥ ४५ ॥ जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥ ४६ ॥ व्याख्या — सुंगमान्येव ।। १५-१६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२| ३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६ ॥ सम्प्रत्युपसंहरन्नुत्तरग्रन्थसम्बन्धमाह - एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्तिं, वुच्छामि अणुपुवसो ॥ ४७ ॥ व्याख्या – स्पष्टम् ॥ ४७ ॥ यथाप्रतिज्ञातमाह -
संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वृत्ता, तं मे कित्तयओ सुण ४८ व्याख्या - स्पष्टम् ॥ ४८ ॥ अनेकविधत्वमेव सिद्धानामुपाधिभेदत आह
इत्थी पुरिससिद्धा य, तहेब य नपुंसगा । सलिंगे अन्नलिंगे य गिहिलिंगे तहे व य ॥ ४९ ॥ व्याख्या – स्पष्टम् | नवरम् — “गिहिलिंगे तहेव य" त्ति ' तथैवेत्युक्तसमुच्चये, चकारस्तु तीर्थसिद्धाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ सिद्धानेव अवगाहनतः क्षेत्रतश्चाह
१ पूरणगलनधर्माण: पुद्गलाः, अत्र च गन्धौ द्वौ रसाः पञ्च, स्पर्शाः अष्ट, संस्थानानि पञ्च, एते च मीलिताः विंशतिः २०॥ एतावतो भङ्गान् प्रत्येकं पञ्चाऽपि वर्णा लभन्ते जातं शतम् १००। रसादयः अष्टादश पञ्चभिर्वर्णैमलितैः त्रयोविंशतिः २३ । ततश्च गन्धद्वयेन लक्ष्धा भङ्गानां षट्चत्वारिंशत् ४६ । एवं रसपञ्चकसंयोगे शतम् १००। स्पर्शाष्टकसंयोगे षत्रिंशं शतम् १३६ । परिमण्डलसंस्थाने यो वर्त्तते इति शेषः भाज्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासम्भवाद् अत्र 'संस्थानपञ्चकसंयोगे शतम् १००। एवं वर्णादीनां सर्वभङ्गसङ्कलनया व्यशीत्यधिकानि चत्वारि शतानि ४८२ ॥
BXaXB
षट् त्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
जीवप्ररूपणायां सिद्ध
जीववक्तव्यता ।
॥ ३७८ ॥
Page #770
--------------------------------------------------------------------------
________________
सिद्धजीववक्तव्यता।
उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उ8 अहे तिरियं च, समुद्दम्मि जलम्मि य ॥५०॥ ___ व्याख्या उत्कृष्टावगाहनायां च पञ्चधनुःशतप्रमाणायां सिद्धाः, "जहन्नमज्झिमाइ य” त्ति 'जघन्यावगाहनायां' द्विहस्तमानायां 'मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, 'ऊर्द्धम्' ऊर्ध्वलोके-मेरुचूलिकादौ 'अधश्चः' अधोलोके-अधोलौकिकग्रामरूपे 'तिर्यक् तिर्यग्लोके-अर्धतृतीयद्वीपसमुद्ररूपे तत्राऽपि केचित् समुद्रे 'जले च' नद्यादिसम्बन्धिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनमिद्धता स्त्रीवादिषु सिद्धिसम्भव उक्तः ।। सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति ? इत्याशङ्कयाहदस य नपुंसएसुं, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समएणेगेण सिज्झई॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अहसयं, समएणेगेण सिज्झई॥ उक्कोसोगाहणाए उ, सिझंते जुगवं दुवे । चत्तारि य जहन्नाए, मज्झे अहुत्तरं सयं ॥५३॥
चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य। ___ सयं च अहुत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥ ५४॥ __ व्याख्या स्पष्टम् ॥ ५१-५२-५३-५४ ॥ सम्प्रति तेषामेव प्रतिघातादिप्रतिपादनायाहकहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया?। कहिं बुंदि चइत्ता णं, कत्थ गंतूण सिज्झई १॥५५॥ अलोए पडिहया सिद्धा, लोगग्गे य पइट्टिया। इहं बोंदि चइत्ता णं, तत्थ गंतुण सिज्झई ॥५६॥
यवमध्यमिव यवमध्यं मध्यमाऽवगाहना तस्यामष्टोत्तरशतम्, यवमध्यत्वं च उस्कृष्टजघन्यावगाहनयोर्मध्यवर्तित्वात्तदपेक्षया च बहुतरसञ्जयस्वेनास्याः स्थूलतयैव भासमानत्वात् ।
उ०अ०६४
Page #771
--------------------------------------------------------------------------
________________
पत्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
जीवाजीवविभक्तिनामकमध्ययनम् ।
सिद्धजीववक्तव्यता।
॥३७९॥
व्याख्या-स्पष्टम् । नवरम्-"तत्थ" त्ति लोकाग्रे “सिज्झइ" त्ति 'सिध्यन्ते' निष्ठितार्था भवन्ति ॥५५-५६॥ लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तम् , लोकाग्रं च ईषत्प्राग्भाराया उपरीति यस्मिन् प्रदेशे यत्संस्थाना यत्प्रमाणा यद्वर्णा चासौ तदाऽऽहबारसहिं जोयणेहिं, सबट्ठस्सुवार भवे । ईसीपब्भारनामा उ, पुढवी छत्तसंठिया ॥५७॥ पणयाल सयसहस्सा, जोयणाणं तु आयया। तावइयं चेव विच्छिन्ना, तिगुणोतस्सेव परिरओ५८ अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया। परिहायंती चरिमंते,मच्छियपत्ताओतणुययरी॥५९॥ अजुणसुवन्नगमई,सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठियाय भणिया जिणवरेहिं ६०
संखककुंदसंकासा, पंडुरा निम्मला सुभा। व्याख्या-स्पष्टम् । नवरम्-अर्जुन-शुक्त यत् सुवर्ण तन्मयी। प्रथमसूत्रे च सामान्येन छत्रसंस्थितेत्युक्तम् , | चतुर्थसूत्रे तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ।। ५७-५८-५९-६० ॥ यदीदृशी पृथिवी ततः किम् ? इत्याह
सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ ६१॥ __ व्याख्या-स्पष्टम् ।। ६१ ॥ यदि योजने लोकान्तस्तत् किं तत्र योजने सर्वत्र सिद्धाः सन्ति ? इत्याशङ्कयाहजोयणस्स उ जो तत्थ, कोसो उवरिमोभवे । तस्स कोसस्स छन्भाए, सिद्धाणोगाहणा भवे॥६२॥
व्याख्या-स्पष्ठम् ।। ६२ ।। अवगाहना च चलनसम्भवेऽपि स्यादत आह-अथवा केचिदनन्तरसूत्रार्द्धमधीयते"कोसस्स वि य जो तत्थ, छब्भाओ उवरिमो भवे" त्ति । तत्र किम् ? इत्याहतत्थ सिद्धा महाभागा, लोगग्गम्मि पइडिया। भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥६३ ॥
*OXOXOXOXOXOXOXOXOXOXOXON
al॥३७९॥
Page #772
--------------------------------------------------------------------------
________________
सिद्धजीववक्तव्यता।
___ व्याख्या-तत्र सिद्धा महाभागा लोकाग्रे प्रतिष्ठिताः' सदाऽवस्थिताः, एतच्च कुतः ? इत्याह-भवप्रपञ्चोन्मुक्ताः सन्तः सिद्धिं वरगतिं गताः ॥ ६३ ॥ तदवगाहनामाहउस्सेहो जस्स जो होइ, भवम्मि चरिमम्मिय।तिभागहीणा तत्तोय, सिद्धाणोगाहणा भवे॥१४॥
व्याख्या-स्पष्टम् ।। ६४ ॥ एतानेव कालतः प्ररूपयितुमाहएगत्तेण साईया, अपज्जवसिया वि य । पुहुत्तेण अणाईया, अपज्जवसिया वि य ॥६५॥ ___ व्याख्या-स्पष्टम् । नवरम्-'पृथक्त्वेन' बहुत्वेन सामस्त्येनेत्यर्थः ।। ६५ ।। एषामेव स्वरूपमाहअरूविणो जीवघणा, णाणदंसणसण्णिया। अउलं सुहं संपत्ता, उवमा जस्स णत्थि उ॥६६॥
व्याख्या-स्पष्टम् । जवरम्-जीवाश्च ते घनाश्च-शुषिरपूरणतो निचिता जीवघनाः, ज्ञानदर्शने एव सज्ञा सा सञ्जाता येषां ते ज्ञानदर्शनसज्ञिताः, "सुह" ति सुखम् ॥ ६६ ॥ उक्तग्रन्थेन गतमपि विप्रतिपत्तिनिराकरणाथं पुनः क्षेत्रस्वरूपं च तेषामाहलोएगदेसे ते सव्वे, णाणदंसणसन्निया । संसारपारनित्थिन्ना, सिद्धिं वरगई गया ॥७॥
व्याख्या-स्पष्टम् । नवरम्-लोकैकदेशे ते सर्वे इत्यनेन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तम् । ज्ञानदर्शनसज्ञिता इत्यनेन केषाश्चिन्मा भूत् ज्ञानसञ्जाऽपरेषां दर्शनस व केवला, किन्तूभे अपि सर्वेषामिति । संसारपारं 'निस्तीर्णाः' अतिक्रान्ताः, अनेन तु—"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । मत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इति मतं निराकृतम् । सिद्धिं वरगतिं गताः, अनेन तु क्षीणकर्मणोऽपि लोकाग्रगमनात् स्वभावेनैवोत्पत्तिसमये सक्रियत्वमप्यस्ति इति ख्याप्यते । वाचनान्तरे तु इदं सूत्रं नास्त्येव ॥ ६७ ॥ इत्थं सिद्धानभिधाय संसारिण आह
FoXXXXXXXXXXX
Page #773
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । संसारिजीववक्तव्यता।
॥३८
॥
XOXOXOXOXOXOXOXOXOXOXOXO)
संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा ती
व्याख्या-स्पष्टम् ॥ ६८ ॥ त्रैविध्यमेवाहपुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥ ६९ ॥
व्याख्या-स्पष्टम् ।। ६९ ॥ तत्र पृथिवीभेदानाहदुविहा पुढविजीवा उ, सुहमा बायरा तहा । पज्जत्तमप्पज्जत्ता, एवमेए दुहा पुणो ॥७॥ बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया। सहा खरा य बोवा, सण्हा सत्तविहा तहिं॥७॥ किण्हा नीला य रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमहिया, खरा छत्तीसईविहा ॥७२॥ पुढवी य सकरा वालुया य उवले सिला यलोणूसे । अय-उय-तंब-सीसंग-रुप्पे-सुवण्णे ययरे य॥ हरियोले हिंगुलए मैंणोसिला,सासगंजणपाले। अब्भपडलऽभवालय,बायरकाए मणिविहाणा। गोमिजए यरुयगे, "अंके फलिहे य लोहियक्खे योमरगय-मसारगल्ले, भुंयमोयग इंदैनीले य ७५ चंदण गेरुय हंसग), पुलैए सोगंधिए य बोद्धवे। चंदप्पभ वेरुलिए, जैलकते सूरकते य ॥७६॥
व्याख्या-स्पष्टम् । नवरम् -'लक्ष्णा' इह चूर्णितलोष्टकल्पा मृदुः पृथिवी तदात्मिका जीवा अप्युपचारतः श्लक्ष्णाः, एवमुत्तरत्राऽपि । 'खराः' कठिनाः ॥ सप्तविधत्वमेवाह-"किण्हे"त्यादि, "पंडु" त्ति पाण्डवः' आपाण्डुराः-आ-ईषत् | शुभ्रत्वभाज इत्यर्थः, इत्थं वर्णभेदेन पडिधत्वम् । इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरसम्भवसूचकम् । पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वाद् भेदेनोपादानम् ॥ 'पृथिवी'ति शुद्धपृथिवी, 'शर्करा' लघूपलशकलरूपा, 'उपलः' गण्डशैलादिः, 'शिला च' वट्टा,
XXXXXXXXXXXXX
॥३८॥
Page #774
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
| 'ऊषः' क्षारमृत्तिका, 'वज्रं च' हीरकः ।। 'सासकः' धातुविशेषः, 'अञ्जनं समीरकं, 'प्रवालं' विद्रुमः, 'अभ्रपटलं' प्रतीतम् , 'अभ्रवालुका' अभ्रपटलमिश्रा वालुका, 'बादरकाये' बादरपृथिवीकायेऽमी भेदा इति शेषः, “मणि विहाण" चि चस्य गम्यमानत्वाद् 'मणिविधानानि च' मणिभेदाः॥ कानि पुनस्तानि ? इत्याह-"गोमेजए"त्यादि, इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेद्यकादयश्च कचित् कस्यचित् कथञ्चिदन्तर्भावाच्चतुर्दशेति, अमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रसप्तकार्थः ॥ ७०-७१-७२-७३-७४-७५-७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायानाहएए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहमा तत्थ वियाहिया ॥७७॥ । व्याख्या-स्पष्टम् । नवरम्-“एगविह" ति आर्षत्वाद् एकविधाः, किमित्येवंविधाः १ यतः 'अनानात्वाः' |अभेदाः 'तत्रे'ति पृथिवीजीवेषु ।। ७७ ॥ पृथिवीकायानेव क्षेत्रत आहसुहुमा य सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं बुच्छं चउविहं ॥७८॥ __व्याख्या-स्पष्टम् ॥ ७८ ।। अधुना कालत आह-- संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥ ७९ ॥ बावीससहस्साई, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्निया ॥८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुंचओ ॥८१॥ __ व्याख्या-स्पष्टम् । नवरम्-'स्थिति' भवस्थिति-कायस्थितिरूपाम् ॥ "तं कायं तु अमुचउ' त्ति 'तं' पृथिवीरूपं कायममुञ्चतामेव ॥ ७९-८०-८१ ॥ कालान्तर्गतमेवान्तरमाहअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं॥८२॥
Page #775
--------------------------------------------------------------------------
________________
षट्त्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
जीवाजीवविभक्तिनामकमध्ययनम्।
संसारिजीववक्तव्यता।
॥३८१॥
XXXXXXXXXXXXX
व्याख्या-स्पष्टम् । नवरम्-"विजढम्मि" त्ति त्यक्ते स्वके काये ॥ ८२ ॥ एतानेव भावत आहएएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणभेयओ वा वि, विहाणाई सहस्ससो॥८३ ॥ | व्याख्या स्पष्टम् । नवरम्-'विधानानि' भेदाः 'सहस्रशः' इति च बहुतरत्वोपलक्षणम् ॥ ८३ ॥ एवम्- | दुविहा आउजीवा उ, सुहमा बायरा तहा । पजत्तमपजत्ता, एवमेते दुहा पुणो ॥ ८४॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरतणु महिया हिमे ॥८५॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सबलोयम्मि, लोगदेसे य बायरा ॥८६॥ संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥ ८७॥ सत्तेव सहस्साइं, वासाणुक्कोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहन्नयं ॥ ८८ ॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥ ८९॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, आउजीवाण अंतरं ॥९॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणभेयओ वा वि, विहाणाई सहस्ससो॥९१॥ ___व्याख्या-सूत्राष्टकमपि सुगमम् । नवरम् –'हरतनुः' स्निग्धपृथिवीसमुद्भवः तृणाप्रबिन्दुः, 'महिका' गर्भमासेषु सूक्ष्मवर्षम् , 'हिमं' प्रतीतम् ॥ ८४-८५-८६-८७-८८-८९-९०-९१ ॥ वनस्पतिसूत्राण्यपि चतुर्दशदुविहा वणस्सईजीवा, सुहमा बायरा तहा । पजत्तमपजत्ता, एवमेते दुहा पुणो ॥९२॥ बायरा जे उ पजत्ता, दुविहा ते वियाहिया। साहारणसरीरा य, पत्तेगा य तहेव य ॥ ९३ ॥ पत्तेयसरीरा उणेगहा ते पकित्तिया ।रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥९४॥
||३८१॥
Page #776
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
वलया पच्चया कुहुणा, जलरुहा ओसही तहा । हरियकाया य बोद्धवा, पत्तेया इति आहिया ॥९॥ साहारणसरीरा उ, गहा ते पकित्तिया। आलूए मूलए चेव, सिंगबेरे तहेव य ॥१६॥ हिरिली सिरिली सिस्सिरिली, जावई केतकंदली। पलंडु-लसणकंदे य, कंदली य कुहवए॥९७॥ लोहिणीहू य थीहू य, कुहगा य तहेव य । कंदे य वजकंदे य, कंदे सूरणए तहा ॥९८॥ अस्सकन्नी य बोद्धवा, सीहकन्नी तहेव य । मुसुंढी य हलिद्दा य, णेगहा एवमायओ ॥ ९९॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य बायरा॥१०॥
संतई पप्पणाईया, अपज्जवसिया वि य । ठिइं पडच साईया, सपजवसिया वि य ॥ १०१॥ X दस चेव सहस्साइं, वासाणुकोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥ १०२॥
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । कायठिई पणगाणं, तं कायं तु अमुंचओ ॥ १०३ ॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥ १०४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाइं सहस्ससो॥१०५॥
व्याख्या-स्पष्टान्येव । नवरम्-'वृक्षाः' चूतादयः, 'गुच्छाः' वृन्ताकीप्रभृतयः, 'गुल्माः' नवमालिकादयः, 'लताः' चम्पकलतादयः, 'वल्यः' त्रपुष्यादयः, 'तृणानि' जुञ्जकार्जुनादीनि, “वलय" त्ति 'लतावलयानि' नालिकेरी-कदल्यादीनि, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, 'पर्वगाः' इक्ष्वादयः, 'कुहुणाः' भूमिस्फोटकादयः, 'जलरुहाः' पद्मादयः, 'ओषधयः' शाल्यादयः, 'तथेति समुच्चये, हरितान्येव काया येषां ते 'हरि|तकायाः, तण्डुलेयकादयः, चशब्दः स्वगतानेकभेदसंसूचकः ॥ आलुकादयः प्रायः कन्दविशेषाः ॥ 'पनकानां' पनको
Page #777
--------------------------------------------------------------------------
________________
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम्।
*
संसारिजीववक्तव्यता।
श्रीउत्तरा
पलक्षितानां सामान्यवनस्पतीनाम् ॥ ९२-९३-९४-९५-९६-९७-९८-९९-१००-१०१-१०२-१०३-१०४-१०५॥ ध्ययनसूत्रे प्रकृतमुपसंहरन्नुत्तरग्रन्थं सम्बन्धयितुमाहश्रीनेमिच-1 इच्चेए थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुवसो॥१०६॥
न्द्रीया __ व्याख्या-स्पष्टम् ॥ १०६॥ सुखबोधा- तेऊ वाऊ य बोद्धवा, ओराला य तसा तहा । इच्चेए तसा तिविहा, तेसि भेए सुणेह मे ॥१०७॥ ख्या लघु- __व्याख्या स्पष्टम् । नवरम्--'इत्येते' अनन्तरोक्ताः, त्रस्यन्ति-चलन्तीति त्रसाः तत्र तेजोवाय्वोर्गतित उदाराणां च वृत्तिः । द्वीन्द्रियादीनां लब्धितः त्रसत्वम् ॥ १०७ ॥ तत्र तेजोजीवानाह
दुविहा तेउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥१०८॥ बायरा जे उ पजत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अचिं जाला तहेव य॥१०९॥ उक्का विजू य बोधवा, णेगहा एवमायओ। एगविहमणाणत्ता, सुहमा ते वियाहिया ॥ ११०॥ मुहुमा सबलोगम्मि, एगदेसम्मि बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउविहं ॥१११॥ संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पड्डुच्च सादीया, सपजवसिया वि य ॥११२॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया। आउठिई तेऊणं, अंतोमुहत्तं जहन्नयं ॥ ११३ ।। असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई तेऊणं, तं कायं तु अमुंचओ ॥ ११४ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, तेउजीवाण अंतरं ॥११५॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाई सहस्ससो॥११६॥
॥३८२॥
Page #778
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
व्याख्या-स्पष्टानि । नवरम्-'अङ्गारः' भास्वररूपः, 'मुर्मुरः' भस्ममिश्राग्निकणरूपः, 'अग्निः' उक्तभेदातिरिक्तः, al'अर्चिः' मूलप्रतिबद्धा, 'ज्वाला' छिन्नमूला ॥ १०८-१०९-११०-१११-११२-११३-११४-११५-११६ ॥ वायु
सूत्रनवकम्दुविहा वाउजीवा य, सुहमा बायरा तहा । पज्जत्तमपजत्ता, एवमेते दुहा पुणो ॥ ११७॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया। उकलिया-मंडलिया-घण-गुंजा-सुद्धवाया य॥११८॥ संवगवाए य, णेगहा एवमायओ । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥ ११९॥ सुहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउविहं॥१२०॥ |संतई पप्पणादीया, अपज्जवसिया वि य । ठिइं पडुच्च सादीया, सपज्जवसिया वि य ॥ १२१ ॥ | तिन्नेव सहस्साइं, वासाणुकोसिया भवे । आउठिई वाऊणं, अंतोमुहत्तं जहन्नयं ॥ १२२॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । कायठिई वाऊणं, तं कायं तु अमुंचओ॥१२३ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, वाउजीवाण अंतरं ॥ १२४ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो॥ १२५॥ _व्याख्या-सुगमम् । नवरम्-'पञ्चधे'त्युपलक्षणम्, अत्रैवास्य अनेकधेत्यभिधानात्, उत्कलिकावाता:-ये स्थित्वा स्थित्वा वान्ति, मण्डलिकावाताः-बातोलीरूपाः, घनवाताः-रत्नप्रभाद्याधाराः, गुञ्जावाता:-ये गुञ्जन्तो वान्ति, शुद्धवाताः-यथोक्तविशेषविकला मन्दानिलादयः। 'संवर्तकवाताश्च' ये बहिःस्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११७-११८-११९-१२०-१२१-१२२-१२३-१२४-१२५ ।। उदारत्रसाभिधित्सयाऽऽह
Page #779
--------------------------------------------------------------------------
________________
षट्त्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
जीवाजीवविभक्तिनामकमध्ययनम् ।
संसारिजीववक्तव्यता।
॥३८३॥
OXOXOXOXOKE-KOKOKEKO)
ओराला तसा जे उ, चउहा ते पकित्तिया। बेइंदिय तेइंदिय, चउरो पंचिंदिया चेव ॥ १२६ ॥ __व्याख्या-स्पष्टम् ॥ १२६ ॥ द्वीन्द्रियानाहबेइंदिया उजे जीवा, दुविहा ते पकित्तिया। पजत्तमपज्जत्ता, तेसिं भेदे सुणेह मे ॥ १२७ ॥ किमिणो सोमंगला चेव, अलसामाइवाया। वासीमुहा य सिप्पीया, संखा संखगणातहा॥१२८॥ पल्लोयाणुल्लगा चेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥१२९ ॥ इइ बेइंदिया एए, णेगहा एवमायओ । लोएगदेसे ते सके, न सवत्थ वियाहिया ॥ १३०॥ संतई पप्पणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥१३१॥ वासाइं बारसेव उ, उक्कोसेण वियाहिया । बेइंदियआउठिई, अंतोमुहुत्तं जहन्नयं ॥ १३२॥ संखेजकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । बेइंदियकायठिई, तं कायं तु अमुंचओ ॥ १३३ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । बेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १३४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणाएसओ वा वि, विहाणाइं सहस्ससो॥१३५॥
व्याख्या-सूत्रनवकं स्पष्टम् । नवरम्-'कृमयः' अशुच्यादिसम्भवाः, शेषास्तु केचित् प्रकटाः केचिद् यथासम्प्रदाय वाच्याः ॥ १२७-१२८-१२९-१३०-१३१-१३२-१३३-१३४-१३५ ।। त्रीन्द्रियानाहतेइंदिया उजे जीवा, दुविहा ते पकित्तिया । पजत्तमपजत्ता, तेसिं भेदे सुणेह मे ॥१३६॥1 कुंथुपिवीलिउहंसा, उक्कलुद्देहिया तहा । तणहारा कट्टहारा य, मालूगा पत्तहारगा ॥१३७॥ कप्पासट्टिमिंजा य, तिंदुगा तउसमिंजगा । सदावरी य गुम्मी य, बोधवा इंदगाइया ॥ १३८॥
॥३८३॥
Page #780
--------------------------------------------------------------------------
________________
*
संसारिजीववक्तव्यता।
*
*
*
*
*
| इंदगोवगमाइया, णेगहा एवमायओ । लोगेगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥ १३९ ॥ |संतई पप्पणाईया, अपज्जवसिया वि य। ठिई पडुच्च साईया, सपज्जवसिया वि य ॥१४॥ |एगूणपण्णऽहोरत्ता, उक्कोसेण वियाहिया । तेइंदियआउठिई, अंतोमुहुत्तं जहन्नयं ॥ १४१॥
संखेजकालमुकोसं, अंतोमुहुत्तं जहन्नयं । तेइंदियकायठिई, तं कायं तु अमुंचओ॥ १४२॥ all अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । तेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १४३ ॥
एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणाएसओ वा वि, विहाणाइं सहस्ससो॥१४४॥ __ व्याख्या-त्रीन्द्रियसूत्रनवकमपि स्पष्टम् । नवरम्-'गुम्मी' शतपदी ॥ १३६-१३७-१३८-१३९-१४०-१४११४२-१४३-१४४ ॥ चतुरिन्द्रियानाहचउरिंदिया उ जे जीवा, दुविहा ते पकित्तिया । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ १४५॥ अंधिया पोत्तिया चेव, मच्छिया मसगा तहा। भमरे कीडपयंगेय, डिंकुणे कुंकुणे तहा ॥१४६॥ कुकडे सिंगिरीही य, नंदावत्ते य विंछिए। डोले भिगिरीडी य, विरिली अच्छिवेहए ॥१४७॥ अच्छिले माहए अच्छि-विचित्ते चित्तपत्तए । ओहिंजलिया जलकरीय, नीया तंबगाइया ॥ १४८॥ इइ चउरिंदिया एए, णेगहा एवमायओ।लोगस्स एगदेसम्मि, ते सवे पकित्तिया ॥१४९॥ संतइं पप्पऽणाईया, अपज्जवसिया विय। ठिहं पडुच्च साईया, सपज्जवसिया वि य ॥ १५०॥ छच्चेव य मासा उ, उक्कोसेण वियाहिया । चउरिंदियआउठिई, अंतोमुहुत्तं जहन्निया ॥ १५१॥ संखेजकालमुक्कोसं, अंतोमुहुत्तं जहन्निया । चउरिदियकायठिई, तं कायं तु अमुंचओ ॥ १५२ ॥
*
FoXXXXXXXXXXXX
*
*
*
*
*
839
Page #781
--------------------------------------------------------------------------
________________
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् ।
संसारिजीववक्तव्यता।
श्रीउत्तरा- अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढम्मि सए काए, अंतरेयं वियाहियं ॥ १५३ ॥ ध्ययनसूत्रे ||एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥१५४॥ श्रीनेमिच- व्याख्या-सूत्रदशकमपि स्पष्टम् ॥ १४५-१४६-१४७-१४८-१४९-१५०-१५१-१५२-१५३-१५४ ॥ न्द्रीया
पञ्चन्द्रियानाहसुखबोधा- पंचिंदिया उजे जीवा, चउबिहा ते वियाहिया।णेरइय तिरिक्खा य, मणुया देवाय आहिया १५५ ख्या लघु
| व्याख्या-स्पष्टम् ॥ १५५ ॥ तत्र तावन्नैरयिकानाहवृत्तिः । नेरइया सत्तविहा, पुढवीसू सत्तसू भवे । रयणाभ सक्कराभा, वालुयाभा य, आहिया ॥ १५६ ॥
पंकामा धूमाभा, तमा तमतमा तहा। इइ नेरइया एए, सत्तहा परिकित्तिया ॥ १५७॥ ॥३८४॥ लोगस्स एगदेसम्मि, ते सवे उ वियाहिया । इत्तो काल विभागं तु, तेसिं बुच्छं चउविहं ॥१५८॥
संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया विय ॥ १५९॥ सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाइ जहन्नेणं, दसवाससहस्सिया ॥ १६०॥ तिन्नेव सागराऊ, उक्कोसेण वियाहिया । दुचाए जहन्नेणं, एगं तू सागरोवमं ॥ १६१ ॥ सत्तेव सागराऊ, उक्कोसेण वियाहिया । तइयाए जहन्नेणं, तिन्नेव उ सागरोवमा ॥ १६२॥ दससागरोवमाऊ, उक्कोसेण वियाहिया। चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ॥ १६३ ॥ सत्तरससागराऊ, उक्कोसेण वियाहिया। पंचमाए जहन्नेणं, दस चेव उ सागरा ॥ १६४ ॥ बावीससागराऊ, उक्कोसेण वियाहिया । छट्ठीइ जहन्नेणं, सत्तरस सागरोवमा ॥ १६५ ॥ तित्तीससागराऊ, उक्कोसेण वियाहिया । सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६६॥
॥३८४॥
Page #782
--------------------------------------------------------------------------
________________
FoXXXXXXXXXXXX
जा चेव आउठिई, नेरइयाणं वियाहिया । सा तेसिं कायठिई, जहन्नुक्कोसिया भवे ॥१६७॥ संसारिजीवअणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, नेरइयाणं तु अंतरं ॥१६८॥ वक्तव्यता। एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणभेदओ वा वि, विहाणाई सहस्ससो॥१६९॥
व्याख्या-नारकसूत्राणि चतुर्दश प्रकटानि ॥ १५६-१५७-१५८-१५९-१६०-१६१-१६२-१६३-१६४-१६५१६६-१६७-१६८-१६९ ॥ तिर्यक्पश्चेन्द्रियानाहपंचिंदियतिरिक्खाउ, दुविहा ते वियाहिया। सम्मुच्छिमतिरिक्खा उ, गब्भवतिया तहा ॥१७॥ दुविहा वि ते भवे तिविहा, जलयरा थलयरा तहा। खहयरा य बोद्धव्वा, तेसिं भेए सुणेह मे ॥१७॥ मच्छा य कच्छभा य,गाहा य मगरा तहा। सुंसुमारा य बोद्धवा, पंचहा जलयराऽऽहिया ॥१७२॥ लोएगदेसे ते सव्वे, न सवत्थ वियाहिया । इत्तो कालविभागं तु, तेर्सि वुच्छं चउविहं ॥१७॥ संतई पप्पणाईया, अपज्जवसिया वि य । ठिइं पडुच साईया, सपजवसिया वि य ॥१७॥ एगा य पुत्वकोडी उ, उक्कोसेण वियाहिया । आउठिई जलयराणं, अंतोमुहुत्तं जहन्निया ॥१७॥ पुचकोडीपुहुत्तं तु, उक्कोसेण वियाहिया । कायठिई जलयराणं, अंतोमुहुत्तं जहन्निया ॥१७६॥1 अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, जलयराणं तु अंतरं ॥१७७॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणाएसओ वा वि, विहाणाई सहस्ससो॥१७८॥ चउप्पया य परिसप्पा, दुविहा थलयरा भवे । चउप्पया चउबिहा उ, ते मे कित्तयओ सुण ॥१७९॥ एगखुरा दुखुरा चेव, गंडीपय सणप्पया। हयमाई गोणमाई, गयमाई सीहमाइणो ॥१८०॥
Kok-Ko-KO-
XXOXOXOXO-Ko-KOK
उ०अ०६५
Page #783
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ ३८५ ॥
XX
भुओरगपरिसप्पा य, परिसप्पा दुविहा भवे । गोहाई अहिमाई य, इक्केक्का णेगहा भवे ॥ १८९॥ लोएगदेसे ते सबे, न सवत्थ वियाहिया । एतो कालविभागं तु, तेसिं वोच्छं तु चउद्दिहं ॥ १८२ ॥ संतई पप्पऽणाईया, अपज्जवसिया विय । ठिहं पडुच्च साईया, सपज्जवसिया विय ॥ १८३ ॥ | पलिओमा उ तिन्नि उ, उक्कोसेण वियाहिया । आउठिई थलयराणं, अंतोमुहुत्तं जहन्नयं ॥ १८४॥ पलिओवमा उ तिन्नि उ, उक्कोसेण वियाहिया । पुचकोडीपुहुत्तं तु, अंतोमुहुत्तं जहन्नयं ॥ १८५ ॥ कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अनंतमुक्कसं, अंतोमुहुत्तं जहन्नयं ॥ १८६॥ एएसिं वन्नओ चव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥ १८७॥ | विजढम्मि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खीया, तइया समुग्गपक्खीया ॥ १८८॥ विययपक्खी य बोद्धव्वा, पक्खिणो उ चउविहा । लोएगदेसे ते सधे, न सवत्थ वियाहिया ॥ १८९ ॥ संतई पप्पऽणाईया, अपज्जवसिया विय । ठिई पडुच्च साईया, सपज्जवसिया विय ॥ १९०॥ पलिओवमस्स भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहन्निया ॥१९१॥ असंखभागो पलियम्स, उक्कोसेण उ साहिओ । पुचकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥ १९२॥ कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अनंतमुक्कोसं, अंतोमुहुत्तं जहन्नयं ॥ १९३॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो ॥१९४॥ व्याख्या - प्रकटान्येव । नवरम् - 'एकखुरा : ' हयादयः, 'द्विखुराः ' गवादयः, गण्डी-वस्त्रोत्पक्ष्मिका तद्वद् वृत्ततया पदानि येषां ते 'गण्डीपदाः' गजादयः, " सणप्पय" त्ति सूत्रत्वात् 'सनखपदाः सिंहादयः, “चम्मे" त्ति प्रक्रमात्
षट्त्रिंशं जीवाजीव
विभक्ति -
नामकम
ध्ययनम् ।
संसारिजीव
वक्तव्यता ।
।। ३८५ ॥
Page #784
--------------------------------------------------------------------------
________________
चर्मचटकाः, 'रोमपक्षिणः' हंसादयः, 'समुद्पक्षिणः' समुद्काकारपक्षवन्तः ते च मानुषोत्तराद् बहिर्भवन्ति, 'वितत-| संसारिजीवपक्षिणः' ये सर्वदा विस्तारिताभ्यां पक्षाभ्यामासते ॥ १७०-१७१-१७२-१७३-१७४-१७५-१७६-१७७-१७८-१७९- वक्तव्यता। १८०-१८१-१८२-१८३-१८४-१८५-१८६-१८७-१८८-१८९-१९०-१९१-१९२-१९३-१९४ ॥ मनुष्यानाहमणुया दुविहभेया उ,ते मे कित्तयओ सुण। सम्मुच्छिमा य मणुया, गन्भवतिया तहा ॥१९५॥ गन्भवतिया जे उ, तिविहा ते वियाहिया । अकम्म-कम्मभूमा य, अंतरद्दीवया तहा ॥१९६॥ पण्णरस-तीसइविहा, भेया अट्टवीसई । संखा उ कमसो तेसिं, इति एसा वियाहिया ॥१९७॥ * सम्मुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसम्मि, ते सत्वे वियाहिया ॥१९८॥ |संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥१९९॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया । आउठिई मणुयाणं, अंतोमुहुत्तं जहन्निया॥२०॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥२०१॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं ॥२०२॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणभेदओ वा वि, विहाणाई सहस्ससो॥२०३॥ ___ ब्याख्या स्पष्टम् । नवरम्-"अकम्म-कम्मभूमा य” त्ति भूमशब्दस्य प्रत्येकममिसम्बन्धाद् अकर्मभूमाः कर्म-IX भूमाश्च, इह च क्रमत इत्युक्तावपि पश्चान्निर्दिष्टानामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानम् , पठन्ति च-"तीसइपन्नरसविह" त्ति । "अंतरदीवय" त्ति भेदा अष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिविपरिणामेन सम्बन्धनीयम्, अष्टाविंशतिसङ्ख्यात्वं चैषामेतत्सङ्ख्यात्वादन्वरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिप्रसृतकोटिषु
Page #785
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । संसारिजीववक्तव्यता।
सुखबोधाख्या लघुवृत्तिः ।
॥३८६॥
त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतानि आयामविस्ताराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धाऽवगाहनया योजनशतचतुष्टयाद्यायामविस्तारा द्वितीयादयः षद्, एषां च पूर्वोत्तरादिक्रमात् प्रादक्षिण्यतः प्रथमस्य | चतुष्कस्य एकोरुक आभाषको लाङ्गुलिको वैाणिक इति नाम । द्वितीयस्य हथकर्णो गजकर्णो गोकर्णः शकुलीकर्णः । तृतीयस्य आदर्शमुखो मेघमुखो यमुखो गर्जेमुखः । चतुर्थस्य अश्वमुखो हेस्तिमुखः सिंहमुखो व्याघ्रमुखः । पञ्चमस्य अश्वकर्णः सिंहकर्णः गजकर्णः कर्णप्रावरणः । षष्ठस्य उल्कामुखो विद्युन्मुखो जिह्वामुखो मेघमुखः। सप्तमस्य घनदन्तो गूढदन्तः श्रेष्ठैदन्तः शुद्धदन्त इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुगलम्-"अंतरदीवेसु णरा, धणुसयअटूसिया सया मुइया । पालंति मिहुणभावं, पल्लस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स अउणसीइदिणाण पालणया ॥२॥" एते च शिख| रिणोऽपि पूर्वाऽपरप्रान्तविदिप्रसृतकोटिषु उक्तन्यायतोऽष्टाविंशतिः सन्ति । सर्वसाम्याच्चैषां भेदेनाऽविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्याविरोध इति भावनीयम् ।। सम्मूच्छिमानामेष एव भेदो यो गर्भजानां, ते हि तेषामेव वान्तपित्तादिषु सम्भवन्ति ॥ कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाऽधिकानीति शेषः ॥ १९५-१९६-१९७-१९८-१९९-| २००-२०१-२०२-२०३ ॥ देवाधिकारःदेवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमिज वाणमंतर, जोइस वेमाणिया तहा ॥२०४॥ दसहा भवणवासी, अट्टहा वणचारिणो। पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥२०५॥
. "अन्त:पेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः । पालयन्ति मिथुनभावं, पल्यस्थासङ्ख्यभागायुषः ॥ १॥ चतुःषष्टिः पृष्ठकरण्डकानां मनुजानां तेषामाहारः । भक्तेन चतुर्थेन एकोनाशीतिदिनानि पालनता ॥२॥"
॥३८६॥
Page #786
--------------------------------------------------------------------------
________________
असुरा नांग सुवैन्ना, विनूं अग्गी य आहिया। दीवोदही दिसा वाया, थेणिया भवणवासिणो॥ संसारिजीवशापिसाय भूया जक्खा य, रक्खसा किन्नरा य किंपुरिसा।महोरगा य गंधवा, अट्टविहा वाणमंतरा॥ वक्तव्यता।
चंदो सूरा य नक्खत्ता, गहा तारांगणा तहा। दिसाविचारिणो चेव, पंचहा जोइसालया ॥२०८॥ alवेमाणिया उजे देवा, दुविहा ते पकित्तिया । कप्पोवगा य बोद्धचा, कप्पाईया तहेव य ॥२०॥ कप्पोवगाय बारसहा, सोहम्मीसाणगा तहा । सणकुमाराहिंदा, बंभैलोगा य लंर्तगा ॥२१॥ महासुक्का सहस्सारा, आंणया पाणया तहा । औरणा अचुया चेव, इति कप्पोवगा सुरा ॥२१॥ कप्पातीता उजे देवा, दुविहा ते वियाहिया। गेविजाऽणुत्तरा चेव, गेवेजा नवहा तहिं ॥२१॥ हिद्विमा हिट्ठिमा चेव, हिटिमा मज्झिमा तहा। हिटिमा उवरिमा चेव, मज्झिमा हिडिमा तहा॥ मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा। उवरिमा हिडिमांचेव, उवरिमा मज्झिमा तहा॥ उवरिमा उवरिमा चेव, इइ गेविजगा सुरा । विजया वेजयंता य, जयंता अपराजिया ॥२१॥ सव्वदृसिद्धगा चेव, पंचहाणुत्तरा सुरा । इइ वेमाणिया एए, णेगहा एवमायओ॥२१॥ लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिया। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥२१७॥ संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिइं पडुच साईया, सपज्जवसिया वि य ॥२१८॥ साहियं सागरं इकं, उक्कोसेणं ठिई भवे । भोमिज्जाण जहन्नेणं, दसवाससहस्सिया ॥२१९॥ पलिओवमं तु एगं, उक्कोसेणं ठिई भवे । वंतराणं जहन्नेणं, दसवाससहस्सिया ॥२२०॥ पलिओवमं तु एगं, वासलक्खेण साहियं । पलिओवमट्ठभागो, जोइसेसु जहनिया ॥२२१॥
एगदेसम्मि, पचहाणूत्तरासुरा। विजय
Page #787
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
षट्त्रिंश जीवाजीवविभक्तिनामकमध्ययनम्।
संसारिजीववक्तव्यता।
॥३८७॥
FOXOXOXOXOXOXOXOXOXOXOXE
दो चेव सागराई, उक्कोसेण वियाहिया । सोहम्मम्मि जहन्नेणं, एगं तु पलिओवमं ॥ २२२ ॥ सागरा साहिया दुन्नि, उक्कोसेण वियाहिया। ईसाणम्मि जहन्नेणं, साहियं पलिओवमं ॥ २२३॥ सागराणि य सत्तेव, उक्कोसेणं ठिई भवे । सणंकुमारे जहन्नेणं, दुन्नि ऊ सागरोवमा ॥ २२४ ॥ साहिया सागरा सत्त, उक्कोसेणं ठिई भवे।माहिदम्मि जहन्नेणं, साहिया दोन्नि सागरा ॥ २२५ ॥ दस चेव सागराइं, उक्कोसेणं ठिई भवे । बंभलोए जहन्नेणं, सत्त ऊ सागरोवमा ॥ २२६ ॥ चउद्दस उ सागराई, उक्कोसेणं ठिई भवे । लंतगम्मि जहन्नेणं, दस ऊ सागरोवमा ॥ २२७॥ सत्तरस सागराइं, उक्कोसेणं ठिई भवे । महासुक्के जहन्नेणं, चउद्दस सागरोवमा ॥ २२८॥ अट्ठारस सागराई, उक्कोसेणं ठिई भवे । सहस्सारे जहन्नेणं, सत्तरस सागरोवमा ॥ २२९॥ सागरा अउणवीसंतु, उक्कोसेणं ठिई भवे । आणयम्मि जहन्नणं, अहारस सागरोवमा ॥ २३०॥ वीसं तु सागराई, उकोसेणं ठिई भवे । पाणयम्मि जहन्नेणं, सागरा अउणवीसई ॥ २३१ ॥ सागरा एक्कवीसं तु, उक्कोसेणं ठिई भवे । आरणम्मि जहन्नेणं, वीसई सागरोवमा ॥ २३२॥ बावीस सागराइं, उक्कोसेणं ठिई भवे । अच्चुयम्मि जहन्नेणं, सागरा इकवीसई ॥ २३३ ॥ तेवीस सागराइं, उक्कोसेणं ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ॥ २३४ ॥ चउवीस सागराइं, उक्कोसेणं ठिई भवे । बीयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३५॥ पणवीस सागराई, उक्कोसेणं ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ॥ २३६॥ छब्बीस सागराइं, उक्कोसेणं ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणवीसई ॥ २३७॥
॥३८७॥
Page #788
--------------------------------------------------------------------------
________________
संसारिजीववक्तव्यता।
सागरा सत्तवीसं तु, उक्कोसेणं ठिई भवे । पंचमम्मि जहन्नेणं, सागरा उ छवीसई ॥ २३८ ॥ सागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तवीसई ॥ २३९॥ सागरा इगुणतीसं तु, उक्कोसेणं ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्ठवीसई ॥ २४०॥ तीसं तु सागराइं, उक्कोसेणं ठिई भवे । अट्ठमम्मि जहन्नेणं, सागराइं उणतीसई ॥ २४१॥ सागरा इकतीसं तु, उक्कोसेणं ठिई भवे । नवमम्मि 'जहन्नेणं, तीसई सागरोवमा ॥ २४२॥ तित्तीस सागराइं, उक्कोसेणं ठिई भवे । चउसु पि विजयाईसं, जहन्ना एक्कतीसई ॥ २४३ ॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणसबढे, ठिई एसा वियाहिया ॥ २४४ ॥ जा चेव य आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ २४५ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज्ज अंतरं ॥ २४६ ॥ एएस वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ चेव, विहाणाई सहस्ससो॥ २४७॥
व्याख्या सूत्राणि द्वि(चतुः)चत्वारिंशत् प्रकटानि ॥ २०४-२०५-२०६-२०७-२०८-२०९-२१०-२११-२१२२१३-२१४-२१५-२१६-२१७-२१८-२१९-२२०-२२१-२२२-२२३-२२४-२२५-२२६-२२७-२२८-२२९-२३०Al२३१-२३२-२३३-२३४-२३५-२३६-२३७-२३८-२३९-२४०-२४१-२४२-२४३-२४४-२४५-२४६-२४७ ॥ स
म्प्रति निगमनमाहसंसारत्था य सिद्धा य, इति जीवा वियाहिया। रूविणो चेवरूवी य, अजीवा दुविहा वि य ॥२४॥
Page #789
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृचिः ।
षत्रिंशं जीवाजीवविभक्तिनामकमध्ययनम्। संसारिजीववक्तव्यता।
॥३८८॥
व्याख्या-स्पष्टम् ॥ २४८ ॥ सम्प्रति कश्चिज्जीवाऽजीवविभक्तेः श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत अतस्तदाशङ्काऽपनोदार्थमाहA इति जीवमजीवे य, सोचा सद्दहिऊण य । सबनयाण अणुमए, रमेजा संजमे मुणी ॥ २४९॥ ___ व्याख्या स्पष्टम् ।। २४९ ।। संयमरतिकरणानन्तरं यद्विधेयं तदाहतओ बहूणि वासाई, सामन्नमणुपालिया । इमेण कमजोएण, अप्पाणं संलिहे मुणी ॥ २५०॥ __ व्याख्या-स्पष्टम् । नवरम्-क्रमेण योगः-तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन ॥२५०॥ क्रमयोगमेवाहबारसेव उ वासाई, संलेहुकोसिया भवे । संवच्छरं मज्झिमया, छम्मासा य जहन्निया ॥२५१॥ पढमे वासचउक्कम्मि, विगई निजूहणं करे । बिइए वासचउक्कम्मि, विचित्तं तु तवं चरे ॥ २५२॥ एगंतरमायाम, कट्ठ संवच्छरे दुवे । तओ संवच्छरऽद्धं तु, नाइविगिटुं तवं चरे ॥ २५३ ॥ तओ संवच्छरऽद्धं तु, विगिटुंतु तवं चरे। परिमियं चेव आयाम, तम्मि संवच्छरे करे ॥ २५४ ॥ कोडीसहियमायाम, कडु संवच्छरे मुणी । मासद्ध-मासिएणं तु, आहारेणं तवं चरे ॥ २५५॥
व्याख्या-द्वादशैव 'तुः' पूरणे वर्षाणि 'संलेखना' द्रव्यतः शरीरस्य भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासान् जघन्यिका ॥ उत्कृष्टायाः क्रमयोगमाह-प्रथमे वर्षचतुष्के 'विकृतिनि!हणं' विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकार:-"अन्ने चत्तारि वरिसे विचित्तं तु तवं काउं आयंबिलेण निवीएण वा पारेइ" त्ति । केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्क इदमुक्तम् । अत्र च प्रथमे
1 "अन्यानि चत्वारि वर्षाणि विचित्रं तु तपः कृत्वा आचाम्लेन निर्विकृतिकेन वा पारयति" इति ।
॥३८८॥
Page #790
--------------------------------------------------------------------------
________________
संसारिजीवका वक्तव्यवा।
दृश्यत इत्युभयथाऽपि करणमनुमतं मन्यामहे । द्वितीये वर्षचतुष्के "विचित्तं तु" विचित्रमेव चतुर्थषष्ठाऽष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सम्प्रदायः-"उगमविसुद्धं सवं कप्पणिजं पारेइ" त्ति ॥ एकेन-चतुर्थलक्षणेन तपसा अनन्तरं-व्यवधानं यस्मिन् तदेकान्तरं 'आयामम्' आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध 'तुः पूरणे 'न' नैव 'अतिविकृष्टम्' अष्टमादि तपश्चरेत्॥ ततः संवत्सराद्धं 'तुः' पुनरर्थे "विगिढंतु" विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह"परिमियं चेव" त्ति 'चः' पूरणे, 'परिमितमेव' स्वल्पमेव, द्वादशे हि वर्षे निरन्तरम् आयामम् इह तु चतुर्थादिपारणके एव इत्येवमुक्तम् , 'तस्मिन्' द्विधा विभक्ते संवत्सरे कुर्यात् ।। कोट्या-अग्रे सहिते-मिलिते यस्मिन् तत्कोटीसहितम्। आयामं कृत्वा 'संवत्सरे' प्रक्रमाद् द्वादशे मुनिः “मास" त्ति सूत्रत्वान्मासं भूतो मासिकस्तेन एवमर्द्धमासिकेन "आहारेण" त्ति उपलक्षणत्वाद् आहारत्यागेन 'तपः' इति प्रस्तावाद् भक्तपरिज्ञादिकमनशनं चरेत् ॥ निशीथचूर्णिसम्प्रदायश्चाऽत्र-ऐत्थ बारसस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसं निसटुं धरेउ खेल्लमल्लए निहुभइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ त्ति, तस्स य विसंवाए नो सम्मं नमोकारमाराहेई" इति सूत्रपश्चकार्थः ॥ २५१-२५२-२५३-२५४-२५५॥ इत्थं प्रतिपन्नाऽनशनस्याऽप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां चानर्थहेतुतां तद्विपर्ययाणां चार्थहेतुतामाहकंदप्पमाभिओगं,किलिसियं मोहमासुरत्तं च। एआओ दुग्गईओ,मरणम्मि विराहिया हुंति॥२५॥ मिच्छादसणरत्ता, सणियाणा हु हिंसगा । इय जे मरंति जीवा, तेर्सि पुण दुल्लहा बोही ॥२५७॥
"उद्गमविशुद्ध सर्व कल्पनीयं पारयति" इति । २ "अत्र द्वादशस्य वर्षस्य पश्चिमा ये चत्वारो मासास्तेषु तैलगण्ड्र्ष निसृष्टं प्रत्वा श्लेष्ममलके निक्षिपति, माऽतिरूक्षत्वात् मुखयत्र विसंवादो भूदिति, तस्य च विसंवादे न सम्यग् नमस्कारमाराधयति"।
Page #791
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृतिः ।
॥ ३८९ ॥
सम्मर्द्दसणरत्ता, अणियाणा सुक्कलेस मोगाढा । इय जे मरंति जीवा, सुलहा तेसिं भवे बोही ॥ २५८॥ मिच्छादंसणरत्ता, सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ २५९॥ व्याख्या - "कंदप्प” त्ति उपलक्षणत्वात् कन्दर्पभावना, एवमाभियोग्यभावना, किल्बिषिकभावना, मोहभावना, आसुरत्वभावना च एता भावना दुर्गतिहेतुतया दुर्गतयः, एतद्विधातृणां तद्विधसुरेष्वेवोत्पादात्, 'मरणे' मरणसमये कीदृश्यः सत्यः ? इत्याह - विराधिकाः सम्यग्दर्शनादीनामिति गम्यते । मरण इत्यभिधानं चेह पूर्वमेतत्सत्तायामप्युतरकालं शुभभावभावे सुगतेरपि सम्भवात् शेषं सुगमम् ॥ इह चाऽऽद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपाऽनर्थस्य हेतुत्वमुक्तम्, अर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य, द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणाऽनर्थस्य, तृतीयेन सम्यग्दर्शन रक्तत्वादीनां सुलभबोध्यात्मकार्थस्य, चतुर्थेन तूक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापन| मिति सूत्रचतुष्टयार्थः ॥ २५६-२५७-२५८-२५९ ॥ जिनवचनाराधनामूलमेव सकलं संलेखनादि श्रेयः, अतस्तत्रैवाssदरख्यापनार्थमन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह -
जिणवयणे अणुरत्ता, जिणवयणं जे करिंति भावेण । अमला असंकिलिट्ठा, ते हुंति परित्तसंसारा ॥ बालमरणाणि बहुसो, अकाममरणाणि चैव य बहूणि । मरिहंति ते वराया, जिणवयणं जे न याणंति ॥ व्याख्या—स्पष्टम् । नवरम् — ' अमला ः ' श्रद्धानादिमालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथा ‘असङ्किष्टाः’ रागादिसङ्केशमुक्ताः || 'बालमरणैः' उद्बन्धनादिनिबन्धनैः 'अकाममरणैश्च' अनिच्छामरणैः बहुभिः, सर्वत्र सुव्यत्ययः
१ परीतः - समस्तदेवादिभवाऽहपताऽऽपादनेन समन्तात् परिमितः संसारो विद्यते येषां ते परीतसंसारिणः कतिपय भवाऽभ्यन्तरमुक्तिभाज इत्यर्थः ।
षट्त्रिंशं
जीवाजीवविभक्ति
नामकम
ध्ययनम् ।
संसारिजीव
वक्तव्यता ।
॥ ३८९ ॥
Page #792
--------------------------------------------------------------------------
________________
संसारिजीव| वक्तव्यता।
प्राकृतत्वात् , 'एव च' पूरणे ॥१६०-१६१॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यम् , तद्भावकरणं च आलोचनया, || सा च तच्छ्रवणार्हाणां देया, ते च यैर्हेतुभिर्भवन्ति तानाहबहुआगमविन्नाणा, समाहिउप्पायगाय गुणगाही। एएण कारणेणं, अरिहा आलोयणं सोउं॥२६२॥
व्याख्या-बहुः-सूत्रतोऽर्थतश्च स चासौ आगमश्च बह्वागमस्तस्मिन् विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, | "समाहि" त्ति समाधेः उत्पादकाः, किमुक्तं भवति ?-देशकालाशयादिविज्ञतया समाधिमेव मधुरभणित्यादिभिरालो|चनादातृणामुत्पादयन्ति, चशब्दो भिन्नक्रमः, ततः "गुणग्गाहि" त्ति 'गुणग्राहिणश्च' उपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीलाः, “एएण कारणेणं" ति एतैः कारणैः अहा॑ भवन्त्याचार्यादय इति गम्यते आलोचनां श्रोतुमिति सूत्रार्थः ॥२६२॥ इत्थमनशनस्थितेन यत्कृत्यं तदुपदर्य सम्प्रति प्रागुद्दिष्टकन्दर्पादिभावनानां स्वरूपमाहकंदप्प-कोकुयाई, तह सील-सहाव-हसण-विगहाहिं। विम्हावेंतोय परं, कंदप्पं भावणं कुणइ २६३ मंताजोगं काउं, भूईकम्मं च जे पउंजति । सायरसइड्डिहेउ, अभिओगं भावणं कुणइ ॥२६४॥ णाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं। माई अवन्नवाई, किब्बिसियं भावणं कुणइ॥२६॥ अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी। एएहि कारणेहि य, आसुरियं भावणं कुणइ॥ सत्थग्गहणं विसभक्खणंच जलणंच जलप्पवेसोय।अणायारभंडसेवा,जम्मणमरणाणि बंधंति।। __ व्याख्या-"कंदप्पकोकुयाई" ति कन्दर्पकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्प:-"कहकहकहस्स हसणं, कंदप्पो अणिहुया य आलावा। कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥ १॥" अनिभृता आलापाश्च-गुर्वादिनाऽपि सह
"कहकहकहस्य हसनं कन्दर्पोऽनिभृतान संलापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशशंसा च ॥१॥"
Page #793
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३९० ॥
निष्ठुरवक्रोक्त्यादिरूपाः, कन्दर्पकथा - कामस्य कथा, कौकुच्यं द्विधा - कायेन वाचा, तथा च "भूनयणवयणदसणच्छएहिं | करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ १ ॥ वायाए कोक्कुइओ, तं जंपइ जेण | हस्सए अन्नो । नाणाविहजीवरुए, कुबइ मुहतूरए चैव ॥ २ ॥ " " तह" ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च - फलनिरपेक्षा वृत्तिः स्वभावश्च - पर विस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हसनं |च - अट्टाट्टहासादि विकथाश्च - परविस्मापक विविधोल्लापरूपाः शीलस्वभावहासविकथास्ताभिर्विस्मापयन् परं "कंदप्पं" ति | कन्दर्पयोगात्कन्दर्पाः ते च प्रस्तावाद् देवास्तेषामियं कान्दर्पी तां 'भावनां' तद्भावाऽभ्यासरूपां करोति ॥ "मंतायोगं” ति | सूत्रत्वात् मन्त्राश्च योगाश्च - तथाविधद्रव्यसंयोगा मन्त्रयोगं तत् कृत्वा भूत्या - उपलक्षणत्वात् मृदा सूत्रेण च कर्म-रक्षार्थं क्रिया भूतिकर्म, चशब्दात् कौतुकादि च “जे पउंजंति” त्ति प्राकृतत्वाद् यः प्रयुङ्क्ते 'सातरसर्द्धिहेतो:' साताद्यर्थमिति भावः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतः प्रत्युत गुण इति ज्ञापयति, स आभियोगीं भावनां करोति ॥ नाणे" त्यादि | प्रकटम् । नवरम् - ज्ञानस्याऽवर्णवादी, यथा – “काया वयाय ते श्चिय, ते चेव पमायमप्पमाया य । मोक्खाहिगारियाणं, जोइसजोणीहिं किं कज्जं १ ॥ १ ॥" धर्माचार्यस्य – “जैच्चाईहिं अवन्नं, विहसइ वट्टइ न यावि उववाए । अहिओ छिद्दप्पेही, पगासवाई अणणुकूलो ॥ १ ॥ साधूनां च - " अविसहणाऽतुरियगई, अणाणुवत्ती इमे गुरूणं पि ।
१ “भ्रूनयनवदनदशनच्छदैः करचरणकर्णादिभिः । तत्तत्करोति यथा यथा हसति पर आत्मनाऽहसन् ॥१॥ वाचा कौत्कुचिकस्तजल्पति येन हसत्यभ्यः । नानाविधजीवरुतान् करोति मुखर्याणि वा ॥ २॥” २ " कायाव्रतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्यम् ? ॥१॥" ३ " जात्यादिभिरवणं विहसति वर्त्तते न चाप्युपपाते। अहित छिमेक्षी प्रकाशवाद्यननुकूलः ॥ १॥" ४ "अविषहणाऽश्वरितगतयोऽननुवृत्तयश्चे मे गुरूणामपि ।"
षट्त्रिंशं जीवाजीवविभक्ति -
नामकम
ध्ययनम् ।
संसारिजीववक्तव्यता ।
॥ ३९० ॥
Page #794
--------------------------------------------------------------------------
________________
संसारिजीव. वक्तव्यता।
XOXOXOXOXOXOXOXOXOXOXOXOX
खणमेत्तपीइरोसा, गिहिवच्छलगा य संजइया ॥१॥" 'मायी' स्वस्वभावनिगूहनादिमान , यथोक्तम्-'गुंहइ आय- @ सहावं, घायइ य गुणे परस्स संते वि । चोरो व सवसंकी, गूढायारो वितहभासी ॥ १॥" इदानीं विचित्रत्वात्
सूत्रकृतेर्मोहीप्रस्तावेऽप्यासुरीभावना यत्कुर्वता कृता भवति तदाह –'अणुबद्धे'त्यादि स्पष्टम् । नवरम्-अनुबद्धरोषप्रसरस्वरूपम्-निच्च वुग्गहशीलो, काऊण ण याणुतप्पए पच्छा । न य खामिओ पसीयइ, अवराहीणं दुवेण्हं पि ॥१॥" 'तथा' समुच्चये, 'चः' पूरणे, निमित्तम्-अतीतादि तद्विषये भवति 'प्रतिसेवी' अपुष्टालम्बनेऽपि तदासेवनात् ॥ शस्त्रस्य ग्रहणम्-आत्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं' दीपनमात्मन इति गम्यते, जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितः व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा-हासमोहादिभिः परिभोगः अनाचारभाण्डसेवा, सा च गम्यमानत्वाद् एतानि कुर्वन्तो यतयः 'जन्मजरामरणानि' उपचारात् तत्तन्निमित्तकर्माणि बध्नन्ति इति, अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चाऽर्थतो मोहीभावनोक्ता । यतस्तल्लक्षणम्-"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता, सम्मोहं भावणं कुणइ ॥ १॥" फलं चाऽऽसाम्-"ऐयाओ भावणाओ, भावित्ता देवदुग्गई जंति । तत्तो य चुया संता, पडंति भवसागरमणंतं ॥ २॥” इति सूत्रपश्चकार्थः ॥ २६३-२६४२६५-२६६-२६७ ।। सम्प्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाहक्षणमात्रप्रीतिरोषाः गृहिवस्सलाश्च संयताः॥१॥" : "गूहते आत्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चौर इव सर्वशङ्की, गूढाकारो वितथभाषी ॥॥" २ "नित्यं व्युद्दहशीलः कृत्वा न चानुतप्यते पश्चात् । न च क्षामितः प्रसीदति अपराधिनोईयोरपि ॥१॥" ३"उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा सम्मोही भावनां करोति ॥1॥" "एता भावना भावयित्वा देवदुर्गतिं यान्ति । ततश्च च्युताः सन्तः पतन्ति भवसागरमनन्तम् ॥ १॥"
FOXOXOXOXOXOXOXOXOXOXOXOX
उ०
Page #795
--------------------------------------------------------------------------
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
इइ पाउकरे बुद्धे नायए परिनिबुए । छत्तीसं उत्तरज्झाए भवसिद्धीयसम्मए ॥२६८॥ त्ति बेमि ॥ __व्याख्या-'इति' एताननन्तरमुपवर्णितान् , “पाउकरे" त्ति 'प्रादुःकृत्य' कांश्चिदर्थतः काश्चन सूत्रतोऽपि प्रकाश्य 'बुद्धः' केवलज्ञानावगतसकलवस्तुतत्त्वः 'ज्ञातजः' ज्ञातकुलसमुद्भवः, स चेह भगवान महावीरः 'परिनिर्वृतः' निर्वाणं गतः, पत्रिंशद् उत्तराः-प्रधाना अध्यायाः-अध्ययनानि उत्तराध्यायास्तान, भवसिद्धिकानां-भव्यानां सम्मतान्-अभिप्रेतान् , 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥२६८॥ नियुक्तिकार एतन्माहात्म्यमाह-"जे' किर भवसिद्धीया, परित्तसंसारिया य जे भवा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥ १॥ तम्हा जिणपण्णत्ते, अणंतगम-पज्जवेहि संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया अहि जिजा ॥ २॥" योगः-उपधानादिव्यापारस्तदनतिक्रमेण यथायोगम् ।।
षट्त्रिंशं जीवाजीवविभक्तिनामकमा ध्ययनम् ।
वृत्तिः ।
शास्त्रस्य । माहात्म्य समाप्तिश्च।
॥३९१॥
"ये किक भवसिद्धिकाः परीतसंसारकाश्च ये भव्याः । ते किल पठन्त्येतान् षट्त्रिंशदुत्तराध्यायान् ॥ १॥ तस्माजिनप्रज्ञप्तान अनन्तगमपर्यवः संयुक्तान् । अध्यायान् यथायोगं गुरुप्रसादादधीयेत ॥२॥"
*OXXXOXOXOXOXOXOXOXOXOX
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तम् ॥
॥समाप्तानि चाशेषाण्युत्तराध्ययनानि ॥
॥३९१॥
Page #796
--------------------------------------------------------------------------
________________
वृत्तिप्रकारप्रशस्ति ।
48XOXOXOXOXOXOXO
श्रीउत्तराध्ययनसूत्रलघुव्याख्याव्याख्यातुः प्रशस्तिः। अस्ति विस्तारवानुया, गुरुशाखासमन्वितः। आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः॥१॥ तदुत्थवैरिशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥२॥ तस्याश्चोत्पद्यमानच्छदनिचयसदृक्षावकर्णान्वयोत्थश्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिक्षल्कपानात् । श्रीशान्त्याचार्यभृङ्गः प्रवरमधुसमामुत्तराध्यायवृत्ति, विद्वल्लोकस्य दत्तप्रमुदमुदगिरदयां गभीरार्थसाराम् ॥३॥ तस्याः समुद्धृता चैषा, सूत्रमात्रस्य वृत्तिका । एकपाठगता मन्दबुद्धीनां हितकाम्यया॥४॥ आत्मसंस्मरणार्थाय, यथा मन्दधिया यया। अतोऽपराधमेनं मे, क्षमन्तु श्रुतशालिनः ॥५॥ आसीच्चन्द्रकुलोद्भूतो, विख्यातो जगतीतले । अक्षमाराजितोऽप्युच्चैर्यः क्षमाराजितः सदा॥६॥ धर्मोऽथ मूर्तिमानेव, सौम्यमूर्तिः शशाङ्कवत् । वर्जितश्वाशुभैर्भावैरागद्वेषमदादिभिः॥७॥ सुनिर्मलगुणैर्नित्यं, प्रशान्तैः श्रुतशालि भिः। प्रद्युम्न-मानदेवादिसूरिभिः प्रविराजितः ॥८॥ विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् ।श्रीमान् विहारुकप्रष्ठः, सूरिरुद्योतनाभिधः॥९॥ शिष्यस्तस्याऽऽयदेवोऽभूदुपाध्यायः सतां मतः। यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु॥१०॥श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥११॥ शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तत्र च मिथ्यादुष्कृतमस्तु कृतमसङ्गतं यदिह ॥१२॥ अणहिलपाटकनगरे, दोहडिसच्छ्रेष्ठिसत्कवसतौ च । सन्तिष्ठता कृतेयं, नेवरहरवत्सरे चैव ॥१३॥ पट्टिकातोऽलिखच्चेमां, सर्वदेवाभिधो गणी । आत्मकर्मक्षयायाऽथ, परोपकृतिहेतवे॥१४॥ दोहडिश्रेष्ठिना चाऽस्या, लेखिता प्रथमा प्रतिः। जिनवाक्यानुरक्तेन, भक्तेन गुणवजने ॥१५।। अनुष्टुभां सहस्राणि, गणितक्रिययाऽभवन् । द्वादश ग्रन्थमानं तु, वृत्तेरस्या विनिश्चितम् ॥१६॥ ग्रन्थाग्रं सूत्रेण सह [१३५५०] श्रीउत्तराध्ययनलघुवृत्तिः परिपूर्णा ॥ संवत् १५४५ वर्षे कार्तिकशुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मानन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थं लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये । शुभं भवतु श्रीपार्श्वप्रसादात् ।।
FOXOXOXOXOXXXXOXOXOXOXe
Page #797
--------------------------------------------------------------------------
________________
000000000000000000000000000000000000000000
808000000000000000000000
है ॥ इति श्रीउत्तराध्ययनानि समाप्तानि ॥
इति श्रीआत्म-वल्लभग्रन्थाङ्क:-१२...
888888888888888888888888888888888888860
Page #798
--------------------------------------------------------------------------
_