________________
वियं राइणा आसणं, निसन्नो पञ्चभिन्नाओ य । अयलेण य न नाओ एसो । रन्ना पुच्छिओ-कुओ सेट्ठी ! आगओ? ।
तेण भणियं-पारसउलाओ । रन्ना पूइएण अयलेण भणियं-सामि ! पेसेह उवरिगो जो भंडं निरूवेइ । तओ राइणा XII भणियं-अहं सयमेवागच्छामि। तओ पंचउलसहिओ गओ राया । दंसियं वहणेसु संख-फोप्फल-चंदणा-ऽगरु-मंजिट्ठाइयं|
भंड। पुच्छियं पंचउलसमक्खं राइणा-भो सेहि ! एत्तियं चेव इमं ? । तेण भणियं-देव! एत्तियं चेव । राइणा भणियं-करेह सेहिस्स अद्धदाणं परं मम समक्खं तोलेह चोल्लए । तोलियाई पंचउलेण । भारेण य पायप्पहारेण य वंसवेहेणl य लक्खियं मंजिट्ठमाइमझगयं सारभंडं । राइणा उक्केल्लावियाइं चोल्लयाइं निरूवियाई समंतओ, जाव दिढ कत्थइ सुवन्नं कत्थइ रुप्पयं कत्थइ मणि-मोत्तिय-पवालाइ महग्धं भंडं । तं च दट्टण रुटेण नियपुरिसाण दिन्नो आएसो-अरे! बंधह पञ्चक्खं चोरं इमं ति । बद्धो य थगथगिंतहियओ तेहिं । दाऊण रक्खवाले जाणेसु गओ राया भवणं । सो वि आणिओ आरक्खि|गेण रायसमीवं । गाढं बद्धं च दगुण भणियं राइणा-रे! छोडेह छोडेह । छोडिओ अणेहिं । पुच्छिओ। राइणा-परिया|णेसि ममं? । तेण भणियं—देव ! सयलपुहविविक्खाए महाणरिंदे को न याणइ? । राइणा भणियं-अलं उवयारभासणेहिं, फुडं साहसु जइ जाणसि । अयलेण भणियं-देव ! ण याणामि सम्मं । तओ राइणा वाहराविया देवदत्ता । आगया वरच्छर व सवंगभूसणधरा विन्नाया अयलेण । लजिओ मणम्मि बाढं । भणियं च तीए-भो! एस सो मूलदेवो जो तुमे भणिओ तम्मि काले-ममावि कयाइ विहिजोगेण वसणं पत्तस्स उवयारं करेजह, ता एस सो अवसरो, मुक्को य तुम अत्थसरीरसंसयमावन्नो वि पणयदीणजणवच्छलेण राइणा संपयं । इमं च सोऊण विलक्खमाणसो 'महापसाओ' त्ति भणिऊण निवडिओ राइणो देवदत्ताए य चलणेसु । भणियं च–कयं मए जं तया सयलजणनिबुइकरस्स नीसेसक
थैला. बोरा।