SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 1 श्रीउत्तरा- लासोहियस्स देवस्स निम्मलसहावस्स पुन्निमाचंदस्सेव राहुणा कयत्थणं ता तं खमउ मम सामी, तुम्ह कयत्थणामरिसेण ध्ययनसूत्रे महाराओ वि न देइ मे उज्जेणीए पवेसं । मूलदेवेण भणियं - खमियं चैव मए जस्स तुह देवीए कओ पसाओ । तओ श्रीनैमिच- सो पुणो वि निवडिओ दोण्ह वि चलणेसु । परमायरेण ण्हाविओ जेमाविओ य देवदत्ताए परिहाविओ महग्घवत्थे । न्द्रीयवृत्तिः राइणा मुक्कं दाणं । पेसिओ उज्जेणिं । मूलदेवराइणो अब्भत्थणाए खमियं वियारधवलेण । निग्धिणसम्मो वि रज्जे निविहं सोऊण मूलदेवं आगओ विन्नायडं । दिट्ठो राया । दिन्नो सो चेव अदिट्ठसेवाए गामो तस्स रन्ना । पणमिऊण 'महापसाओ' त्ति भणिऊण य सो गओ गामं । इओ य तेण कप्पडिएण सुयं – जहा मूलदेवेण वि एरिसो सुमिणो दिट्ठो जारिस मए, परं सो आएसफलेण राया जाओ । सो चिंतेइ – वच्चामि जत्थ गोरसो, तं पिवत्ता सुवामि जाव तं सुविणं पुणो पेच्छामि । अवि सो तं पुण पेच्छेज । न य माणुसाओ विभासा ॥ ॥ ६५ ॥ XXXX 'चकि' ति दारं - इंदपुरं नयरं, इंददत्तो राया । तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता। अन्ने भांति – एक्काए चेव देवीए ते पुत्ता राइणो पाणसमा । अन्ना य अमञ्चधूया, सा परं परिणतेण दिट्ठिल्लिया । सा अन्नया कयाइ रिउण्हाया समाणी अच्छइ । राइणा दिट्ठा, 'करस एस ?' त्ति पुट्ठा आसन्नवत्तिणो पुरिसा । तेहिं भणियं — तुम्ह देवी एसा । ताहे सो ता समं एकरत्तिं वसिओ । सा य रिउण्हाया । तीसे गन्भो लग्गो । सा य अमच्चेण भणिल्लिया – जया तुह गन्भो आहूओ होइ तया मम साहेज्जसु । ताए तस्स कहियं दिवसो मुहुत्तो जं च राएण उल्लवियं । साभिन्नाणं तं तेण पत्तए लिहियं सो तं सारवेइ । णवण्हं मासाणं दारगो जाओ । चउरो य दासचेडाणि तद्दिवसं जायाणि । तंजहा— अग्गियओ पेबइओ बैहुलिओ सागरओ य । सुरिंददत्तो त्ति कयं तस्स नामं । अट्ठवरिसो य सो अमच्चेण कलायरियस्स १ परिगच्छता - बाहर निकलते । तृतीयं चतुरङ्गीयाऽध्ययनम् । चक्रे दृष्टान्तः । ॥ ६५ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy