SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ TOXOXOXOXOXOXOXOXOXXX उवणीओ। तेण लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ कलाओ गाहिओ। जाहे तं गाहेइ आयरिओ A ताहे ताणि कड्डति विउल्लिति । पुवपरिचएण ताणि रोलंति । तेण ताणि न चेव गणियाणि । गहिआओ कलाओ। ते अन्ने बावीसं कुमारा गाहिजंता आयरियं पिटुंति अवयणाणि य भणंति । जइ सो आयरिओ पिट्टेइ ताहे गंतूण माऊणं साहेति । ताहे ताओ आयरियं खिसंति-कीस आहणसि ?, न सुलभाणि पुत्तभंडगाणि । अओ ते न सिक्खिया । ___ इओ य महुराए जियसत्तू राया, तस्स सुया निवुई नाम दारिया। सा रण्णो अलंकिया उवणीया। राया भणइ गेण्ह जो ते रोयइ भत्तारो। तो ताए भन्नइ-जो सूरो वीरो राहं च विंधइ सो मम भत्ता होउ, से पुण रज्जं दिज्जा ।। | ताहे सा पिउवयणेण महासामग्गियाए गया इंदपुरं सोउं इंददत्तस्स बहवे पुत्ते । इंददत्तो तुट्ठो चिंतेइनूगं अन्नराईहिंतो लट्ठयरो अहं । आवाहिया य तेण सवे रायाणो। महाविभूईए य आगया । तओ तेण उसियपडागं नयरं कारियं । रंगमंडवो बाहिं कओ । तत्थेक्कम्मि अक्खे अट्ठ चक्काणमुवरि ठविया धीउल्लिया सा अच्छिम्मि विधेयवा । तओ इंददत्तो राया सन्नद्धो निग्गओ सह पुत्तेहिं । सा वि कन्ना सबालंकारविभूसिया | आगया । उवविट्ठो मंचेसु सबो नरिंदपमुहो निवजणो । तारिसो य सयंवरो जाओ जारिसो दोवईए । तत्थ रना जेट्ठो पुत्तो. सिरिमाली नाम पढमं सहरिसं भणिओ-पुत्त ! एसा दारिया रजं च घेत्तवं, अओ विंध एयं पुत्तलियं वामे अच्छिम्मि । ताहे सो अकयब्भासो तस्स समूहस्स मज्झे ध' चेव न गिहिउं तरइ । कह कहवि अणेण गहियं कंपतेण । 'जओ वच्चउ तओ वच्चउ' त्ति मुक्को सरो । सो चक्केण अभिडिऊण भग्गो । एवं कस्सइ एगं| अरगंतरं वोलीणो, कस्सइ दोन्नि, कस्सइ तिन्नि, अन्नेसि बाहिरेणं चेव नीई । ताहे राया अधिई पकओ-अहो! अहमेएहिं धरिसिओ त्ति । तओ अमच्चेण भणियं-कीस अधिई करेसि ? । राया भणइ-एएहिं अहमप्पहाणो कओ। al
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy