________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
तृतीय चतुरङ्गीयाऽध्ययनम्। चर्मणि
॥६६॥
(में)
युगेच दृष्टान्तौ।
अमञ्चो भणइ-अत्थि अन्नो तुम्ह पुत्तो मम धूयाए तणओ सुरिंददत्तो नाम सो समत्थो विधिउं। अहिण्णाणाणि य से कहियाणि । कहिं सो?। दरिसिओ। तओ राइणा अवगूहिओ भणिओ य–सेयं तव पुत्ता! अट्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजं सुकलत्तं निबुईदारियं संपावित्तए। ततो कुमारो 'जहा आणवेहि' त्ति भणिऊण य ठाणं ठाइऊण धणुं गेण्हइ। ताणि य दासरूवाणि चउद्दिसिं ठियाणि रोडेति । अन्ने य उभयपासे गहियखग्गा दो जणा भयं दाइंति-जइ कहवि लक्खस्स चुक्कसि तो सीसं छिंदियवं ति।सो वि य से उवज्झाओ पासे ठिओ भयं देइ-मारिजसि जइ चुक्कसि । ते य बावीसं पि कुमारा ‘मा एस विधिस्सइ' त्ति उल्लंठवयणा विग्याणि करेंति । तओ ताणि चत्तारि |ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तम्मि लक्खे निरुद्धाए दिट्ठीए अन्नमई अकुणमाणेण सा धीउल्लिया वामे अच्छिम्मि विद्धा । तओ लोगेण उक्कट्टिनायकलयलमिस्सो साहुक्कारो कओ। जहा तं चकं दुक्खं भेत्तुं एवं माणुसत्तणं ति ॥
'चम्म' त्ति-एगो दहो जोयणसहस्सवित्थिन्नो सेवालवम्मोवणद्धो । एगं से मज्झे छिदं जत्थ कच्छभस्स गीवा| मायइ । तत्थ कच्छभो वाससए वाससए गीवं पसारेइ । तेण कहवि गीवा पसारिया । जाव तेण छिद्देण गीवा निग्गया। तेण जोइसचकं दिलृ कोमुईए पुप्फफलाणि य। सो गओ 'सयणिज्जगाणं दावेमि' । आणित्ता ताणि सवओ पलोएइ तं छिदं न पेच्छइ । अवि सो लभेज विभासा ॥
'जुगे' त्ति-"पुवंते होज जुगं, अवरंते तस्स होज समिलाओ। जुगछिद्दम्मि पवेसो, इय संसइओ मणुयलंभो ॥१॥ जह समिला पब्भट्ठा सागरसलिले अणोरपारम्मि। पविसिजा जुगछिई, कह वि भमंती भमंतम्मि ॥२॥
हर्षध्वनिकलकलमिश्रः ।
॥६६॥