SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ परमाणी दृष्टान्तः। सा चंडवायवीईपणोल्लिया अवि लभेज जुगछिडू । न य माणुसाओ भट्ठो, जीवो पडिमाणुसं लहइ ॥ ३ ॥" इतिगाथाभ्यो युगोदाहरणमवसेयम् ॥ ___ इयाणिं 'परमाणू' जहा-एगो खंभो महप्पमाणो । सो देवेणं चुन्नेऊणं अविभागिमाणि खंडाणि काऊण नलियाए पक्खित्तो । पच्छा मंदरचूलियाए ठिएण फॅमिओ सो । सबओ पणट्ठो सो थंभचुन्नो। अत्थि को वि तेहिं चेव पुग्गलेहिं तमेव खंभं निव्वत्तेज्जा? । नो इणढे समहे । एस अभावो । एवं भट्ठो माणुसाओ न पुणो लभेज तं ॥ । __ अहवा-सभा एगा अणेगखंभसयसन्निविट्ठा । सा कालंतरे झामिया पडिया । अत्थि पुणो को वि तेहिं चेव पोग्गलेहिं करेजा ? । नो इणढे समहे । एवं माणुसत्तं दुल्लहं ॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह समावन्ना ण संसारे, णाणागुत्तासु जाइसु । कम्माणाणाविहा कद्द, पुढो विस्संभिया पया॥२॥ व्याख्या-'समापन्नाः समन्तात् प्राप्ताः प्रजा इति योगः । “ण” इति वाक्यालङ्कारे । क ? इत्याहसंसारे । तत्राऽपि क ? 'नानागोत्रासु' अनेकाभिधानासु 'जातिषु' क्षत्रियादिजातिषु । अत्र हेतुमाह-'कर्माणि' ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वयं, "पुढो" त्ति 'पृथक्' भेदेन एकैकश इत्यर्थः, "विस्संभिय”| त्ति प्राकृतत्वाद् अनुस्वारः 'विश्वभृतः' जगत्पूरका वर्तन्त इति गम्यते, कचित् कदाचिद् उत्पत्त्या सर्वजगद्व्यापनात् ।। उक्तश्च-नस्थि किर सो पएसो, लोए वालग्गकोडिमेत्तो वि । जम्मणमरणाबाहा, जत्थ जिएहिं न संपत्ता ॥ १ ॥” इदमुक्तं भवति-अवाप्यापि मानुषं जन्म स्वकृतविचित्रकर्मानुभावतोऽन्यान्यगतिभागिन्य एव भवन्ति 'प्रजाः' जनसमूहरूपा इति । अतो दुर्लभं मानुषत्वमिति सूत्रार्थः ॥२॥ अमुमेवार्थं प्रकटयन्नाह १ फूत्कृतः। २ "नास्ति किल स प्रदेशो, लोके वालाप्रकोटिमात्रोऽपि । जन्ममरणाबाधा, यन्त्र जीवैन सम्प्राप्ता ॥ १॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy