SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ खने श्रीउत्तरा-IKIअयलो मम घरागमणे निवारेययो । राइणा भणियं-एवं, जहा तुज्झ रोयए, परं कहेह को पुण एस वुत्तंतो'। तओ|XI तृतीय ध्ययनसूत्रे कहिओ माहवीए । रुहो राया अयलोवरि । भणियं च-भो ! मम एईए नयरीए एयाइं दोन्नि रयणाई ताई पिचतुरङ्गीयाश्रीनमिच-la खलीकरेइ? । एसो तओ हक्कारिय अंबाडिओ भणिओ-रे! तुम एत्थ राया जेण एवंविहं ववहरसि ? ता निरूवेहिं संपयंऽध्ययनम् । न्द्रीयवृत्तिः सरणं, करेमि तुह पाणविणासं । देवदत्ताए भणियं-सामि! किमेइणा सुणहपाएण पंडिखद्धेणं ? ति, ता मुंचह एयं । राइणा भणिओ-रे! एईए महाणुभावाए वयणेणं छुट्टो संपयं,सुद्धी उण तेणेवेह आणिएणं भविस्सई । तओ चलणेसु ॥६४॥ दृष्टान्तः। निवडिऊण निग्गओ रायउलाओ । आढत्तो गवेसिउं दिसोदिसि । तहावि न लद्धो । तओ तीए चेव ऊणिमाए भरिऊण भंडस्स वहणाइं पत्थिओ पारसउलं । इओ य मूलदेवेण पेसिओ लेहो कोसलियाई च देवदत्ताए तस्स राइणो य । भणिओ य राया-मम पयईए देवदत्ताए उवरि महतो पडिबंधो, ता जइ एईए अभिरुचियं तुम्ह वा रोयए ता कुणह पसायं, पेसेह एयं । ततो राइणा भणिया रायदोवारिगा-भो! किमेयमेवंविहं लिहियं विक्कमराएणं ?, किं अम्हाणं | तस्स य कोइ अस्थि विसेसो ?, रजं पि सवं तस्सेयं किं पुण देवदत्ता, परं इच्छउ सा । तओ हकारिया देवदत्ता कहिओ वुत्तंतोता जइ तुम्ह रोयए ताहे गम्मउ तस्स सगासं । तीए भणियं-महापसाओ, तुम्हाऽणुन्नायाण मणोरहा एए अम्हं । तओ महाविभवेणं पूइऊण पेसिया गया य । तेण वि महाविभूईए चेव पवेसिया । जायं च परोप्परमेगरजं । अच्छए मूलदेवो तीए सह विसयसुहमणुहवंतो जिणभवणबिंबकरणपूयणतप्परो त्ति । इओ य सो अयलो पारसउले ॥६४॥ विढविय बहुयदवं पवरं भंडं भरेऊण आगओ विनायडं। आवासिओ य बाहिं । पुच्छिओ लोगो-किं नामाभिहाणो एत्थ राया। कहियं च-विक्कमराओ त्ति । तओ हिरन्नसुवन्नमोत्तियाणं थालं भरेऊण गओ राइणो पेक्खगो। दवा मृतेन। २ कौशलिकानि-उपहाराः ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy