SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ भणियं च-आचारः कुलमाख्याति, देशमाख्याति जल्पितम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥१॥ तहा-को कुवलयाण गंधं, करेइ महुरत्तणं च उच्छृणं? । वरहत्थीण य लीलं, विणयं च कुलप्पसूयाणं? ॥२॥ अहवाजइ हुंति गुणा ता किं, कुलेण? गुणिणो कुलेण न हु कजं । कुलमकलंकं गुणवज्जियाण गरुयं चिय कलंकं ॥३॥ एवमाइभणिईहि पडिवजाविय सुहमुहुत्तेण परिणाविओ। कहियं सुविणगफलं-सत्तदिणभंतरे राया होहिसि । तं च सोऊण जाओ पहट्ठमणो, अच्छइ य तत्थ सुहेणं । पंचमे य दिवसे गओ नयरबाहिं, निसन्नो चंपगच्छायाए । इओ य-तीए नयरीए अपुत्तोराया कालगओ । तत्थ अहियासियाणि पंच दिवाणि । ताणि आहिंडिय नयरमझे निग्गयाणि बाहिं पत्ताणि XIमूलदेवसयासं । दिट्ठो य सो अपरियत्तमाणच्छायाए हिट्ठओ। तं पेच्छिय गुलुगुलियं हथिणा, हेसियं तुरंगेण, IX अहिसित्तो भिंगारेणं, वीइओ चामरेहिं, ठियमुवरि पुंडरियं । तओ कओ लोएहिं जयजयारवो । चडाविओ गएण खंधे पइसारिओय नयरिं। अभिसित्तो य मंतिसामंतेहिं । भणियं च गयणतलगयाए देवयाए-भो! भो! एस महाणुभावो असेसकलापारगओ देवयाहिट्ठियसरीरो विक्कमराओ नाम राया, ता एयस्स सासणे जो न वट्टइ तस्स नाहं खमामि त्ति । तओ सबो सामंत-मंति-पुरोहियाइओ परियणो आणाविहेओ जाओ । तओ उदारं विसयसुहमणुहवंतो चिट्ठइ । आढत्तो | उजेणिसामिणा वियारधवलेण सह संववहारो, जाव जाया परोप्परं निरंतरा पीई । इओ य देवदत्ता तारिसं विडंबणं मूलदेवस्स पेच्छिय विरत्ता अईव अयलोवरि । ततो निभच्छिओ अयलो-'भो ! अहं वेसा, न उण अहं तुज्झ कुलघरिणी, तहा वि मज्झ गेहत्थो एवंविहं ववहरसि, ता ममिच्छाए ण पुणो खिज्जियचं' ति भणिय गया राइणो सयासं । भणिओ य निवडिय चलणेसु राया-सामि ! तेण वरेण कीरउ पसाओ। राइणा भणियं-भण, कओ चेव तुज्झ पसाओ?, किमवरं भणीयइ। देवदत्ताए भणियं-ता सामि ! मूलदेवं वज्जिय ण अन्नो पुरिसो मम आणावेयबो, एसो
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy