________________
चरणविधानम् ।
जो दंडं आरभई, हिंसादंडो भवे एसो ॥ ३॥ अण्णट्ठाए निसिरई, कंडाई अन्नमाहणे जो उ । जोऽवनियंतो सस्सं, छिंदेजा सालिमाईयं ॥ ४॥ एस अकम्हादंडो, दिहि विवज्जासओ इमो होइ । जो सत्तु त्ती काउं, हणई मूढो असत्तुं पि ॥ ५ ॥ छट्ठो मोसाभासा, सत्तमदंडो अदिन्नगहणं तु । अज्झत्थीओ कजं, विणा वि जं दुम्मणो चिठे ॥६॥ जाइमयाईमत्तो, हीलेइ परं तु माणकिरिएसा । माइपियभायगाइण, जो पुण अप्पे वि अवराहे ॥७॥ तिचं करेइ दंड, दहणंकणबंधतालणाईयं। तम्मित्तदोसवत्ति, किरियाठाणं भवे दसमं ॥८॥ एक्कारसमं माया, बारसमं जमिह लोभदोसेण । अन्नेसिं सत्ताणं, वहबंधणमारणे कुणइ ॥९॥ सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हं पि। निवडइ ता सुहुमा ऊ, इरियावहिया किरिय चरिमा ॥ १०॥" 'भूतप्रामाः' जीवसङ्घाताश्च चतुर्दश । ते चामी-एगिन्दिय सुहुमियरा, सन्नियर पणिदिया सबित्तिचऊ । पजत्ताऽपज्जत्ताभेएणं चउदस ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधामिकाश्च परमाधार्मिकाः अम्बादयस्तेषु पञ्चदशसु । यत उक्तं-*अंबे अंबरिसी चेव, सामे सबले ति आवरे ।
KOIXOXOXOX-KO-KOKOKRKIKOXOXOX
यो दण्डमारभते हिंसादण्डो भवेदेषः ॥३॥ अन्यार्थ निसृजति, काण्ढादीन् अन्यमाहन्याद् यस्तु । योऽपनयन सस्यं छिन्यात् शाल्या| दिकम् ॥ ४॥ एष भकस्माद्दण्डो दृष्टिविपर्यासतोऽयं भवति । यः शत्रुरिति कृत्वा, हन्ति मूढोऽशत्रुमपि ॥ ५॥ षष्ठो मृषाभाषा, सप्तमदण्डोऽदत्तग्रहणं तु । अध्यात्मिकः कार्य विनाऽपि यद् दुर्मनाः तिष्ठेत् ॥॥ जातिमदादिमत्तो, हेलयति परं तु मानक्रिया एषा ।। मातृ-पितृ-भ्रानादीनां, यः पुनरपेऽप्यपराधे ॥७॥ तीबं करोति दण्डं, दहना-ऽङ्कन-बन्ध-ताडनादिकम् । तन्मित्रद्वेषप्रत्ययिक क्रियास्थानं भवेद् दशमम् ॥८॥ एकादशं माया, द्वादशं यदिह लोभदोषेण । अन्येषां सत्वानां वधबन्धनमारणानि करोति ॥९॥ सततं स्वप्रमत्तस्य भगवतो यावत् चक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा तु ईर्यापथिकी क्रिया चरमा ॥ १०॥" "एकेन्द्रियाः सूक्ष्मा इतरे च, संज्ञिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः। पर्याप्ताइपर्याप्तकभेदेन चतुर्दश प्रामाः॥१॥" * "अम्बोऽम्बर्षिश्चैव श्यामः शबळ इत्यपरः।