________________
एकत्रिंशं
चरणविधिनामकमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३४७॥
चरणविधानम् ।
रुद्दोर्वरोद्द काले य, महाकाले त्ति आवरे॥१॥ अॅसिपत्ते धj "कुंभे, वोलुय वेयरणी इय । खैरस्सरे महाघोसे एए पन्नरसाऽऽहिया ॥ २॥ तेषु यो भिक्षुर्यतते परिहारपरिज्ञानादिभिः ॥ गाथा-गाथाभिधानम् अध्ययनं-षोडशमेषां गाथाषोडशकानि सूत्रकृताऽऽद्यश्रुतस्कन्धाऽध्ययनानि तेषु, उक्तञ्च*"समओ वेयालीयं, उवैसग्गपरिन्न थीपरिन्ना य। निरैयविभत्ती वीरत्थओ य कुसीलाण परिभासा ॥ १॥ वीरिएँ धम्म संमाही, मैग्ग समोसरण अहतह | "गंथो । जमतीतं तह गोही, सोलसमं होइ अज्झयणं ॥२॥” तथा 'असंयमे च' सप्तदशभेदे पृथिव्यादिविषये, तत्स
यात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात् । यत उक्तम्-"पुढवि-दर्ग-अगणि-मारुय-वेणप्फई-बि-तिचउ-पंणिंदि-अंजीवे । "पेहोपेहे-पमैजण-परिढवण-मणो-वई-कौए ॥१॥" 'ब्रह्मणि' ब्रह्मचर्ये अष्टादशभेदभिन्ने, उक्तं हि-"ओरोलियं च दिवं, मणवयकाएण करणजोएणं । अणुमोयण-कारावण-करणेणऽट्ठारसाऽबंभं ॥ १॥" ज्ञाताध्ययनेषु उत्क्षिप्तादिषु एकोनविंशतो, यदुक्तम्-उक्खित्तनाए संघाडे, अंडे कुम्मे य सेलेए। 'तुंबे य रोहिणी मल्ली, मायंदी चंदिमा इय ॥ १॥ दावद्दवे उदगनाए, मंडुक्के तेयली इय । नंदिफैले अवरकंका, आइन्ने सुसु पुंडरिए ॥२॥" 'स्थानेषु' आश्रयेषु कारणेष्वित्यर्थः, कस्य ? इत्याह 'असमाधेः' असमाधानस्य, तानि च द्रुतं द्रुतं गमनादीनि रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥१॥ असिपनो धनुः कुम्भः, वालुको वैतरणिरिति । खरस्वरो महाघोषः, एते पञ्चदशाऽऽख्याताः ॥२॥ * "समयो वैतालीयं, उपसर्गपरिज्ञा स्त्रीपरिज्ञा च । निरयविभक्तिर्वारस्तवश्च कुशीलानां परिभाषा 10वीर्य धर्मः समर्माधिर्मार्गः| समवसरणं याथातथ्यं ग्रन्थः । आदानीयं तथा गाथा षोडशं भवत्यध्ययनम् ॥ २॥" t"पृथ्वी-दका-ऽग्नि-मारुत-वनस्पति-द्वि-त्रि-चतुःपञ्चेन्द्रिया-उजीवेषु । प्रेक्ष्योत्प्रेक्ष्य-प्रमार्जन-परिष्ठापन-मनो-वचः-कायैः ॥ १॥" t "औदारिकं च दिव्यं, मनोवचःकायेन करणयोगेन । अनुमोदन-कारण-करणैरष्टादशाऽब्रह्म ॥१॥" | "उक्षिप्तज्ञातः सङ्घाटोऽण्डैः कूर्मश्च शैलंकः । तुम्बश्च रोहिणी मल्ली माकंन्दी चन्द्रिकेति ॥१॥ दीवद्रव उदकज्ञातो मण्डूकः तेतलिश्च । नन्दीफलमपरकका अश्वः सुसमा पुण्डरीकम् ॥२॥"
॥३४७॥