SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ चित्र ईदृशी दशां गतः' इति चपेटाभिहन्तुमारब्धः। तेन हन्यमानेनोचे-'न मया पूरितः' इति विलपन्नसौ मोचितः कदर्थ-16 lal केभ्यः, पृष्टश्च-कोऽस्य पूरकः ? इति । स प्राह-अरघट्टसमीपवर्ती मुनिरिति । ततो राजा चन्दनरससेकादिमिर्लब्ध-AL सम्भूत चेतनोऽवगतमुनिवरागमवृत्तान्तः तद्भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्ययौ । ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, वक्तव्यता। सविनयमुपविष्टस्तदन्तिके । मुनिनाऽप्यारब्धा धर्मदेशना-दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्यातिशयः । ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः। प्राह च-यथा स्वसङ्गमसुखेनाऽऽहादिता वयं तथाऽऽहादयतु भवान् राज्यस्वीकरणेन, पश्चात् तपः सममेव करिष्यावः, एतदेव वा तपसः फलम् । मुनिराह—युक्तमिदं भवतामुपकारोद्यतानाम् , केवलं दुर्लभेयं मानुष्यावस्था, सततं यातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजम् , विशेषतो विरतिरत्नम्, न तत्त्यागाद् दुस्तरनरकपातहेतुककतिपयदिनभाविराज्याश्रयमाहादयति चित्तं विदुषाम् । ततः परित्यज्य कदाशयं स्मर प्राग्भ|वानुभूतदुःखानि, पिब जिनवचनामृतरसम् , सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स पाह-भगवन् ! उपनत-1X सुखत्यागेन अदृष्टसुखवाञ्छा अज्ञानतालक्षणम् , तन्मैवमादिश, कुरु मत्समीहितम् । ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुध्यते तदा चिन्तितं मुनिना-आः ! ज्ञातं पूर्वभवे सनत्कुमारचक्रिस्त्रीरत्नाऽलकसंस्पर्शनवेदनाद् जाताभिलाषातिरेकेण | मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन सता निदानम् , तदिदं विजृम्भते । अतः कालदृष्टवदसाध्योऽयं जिनवचनमत्रतत्राणामिति । गतो मुनिः, कालान्तरेण मोक्षं च प्राप्तः । राज्ञोऽपि चक्रिसुखमनुभवतोऽतीतः कश्चित् कालः ।। अन्यदैकेन द्विजातिनोक्तोऽसौ-भो नृपेश ! ममेदृशी वाञ्छा उत्पन्ना यदि चक्रिभोजनं भुजे। राज्ञा उक्तम्-भो| द्विज! न मामकमन्नं त्वं भोक्तुं क्षमः, यतो मां हित्वा एतदन्नमन्यस्य न सम्यक् परिणमति । ततो द्विजेनोक्तम्-धिगस्तु ते |
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy