SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । चित्र ॥१९६॥ चक्कवट्टी उप्पन्नो । तओ पुरजणवएण नागरिगलोएण य अहिणंदिजमाणो पविट्ठो णियमंदिरं । कओ सयलसामंतेहिं त्रयोदशं महाचक्कवट्टिरजामिसेओ । पसाहियं चिरंतणचक्कवट्टिकमेण छक्खंड पि भरहं । समागयं पुष्फवईपमुहं सयलमंतेउरं चित्रसम्भूal एवं चक्कवट्टित्तणं कुणंतस्स गच्छंति दिणा । अन्नया नडेण विन्नत्तो-जहा महाराय ! अन्ज महुयरीगीयं नाम * तीयाख्य नट्टविहिं दसइस्सामि त्ति । तेण वुत्तं—एवं होउ त्ति । तओ अवरोहसमए पारद्धो नच्चिउं । एत्थंतरे दासचेडीएमध्ययनम् । सयलकसमसमिक सयलकुसुमसमिद्धं बंभदत्तस्स कुसुमदामगंडमुवट्ठवियं । तं पेच्छंतस्स महयरीगीयं च सुणंतस्स वियप्पो जाओएवंविहो नाडयविही दिट्ठपुवो मए । एवं चिंतंतस्स 'सोहम्मे पउमगुम्मे विमाणे दिट्ठपुवु' त्ति सुमरिओ पुत्वभवो, गओ य मुच्छं, पडिओ य भूमीए । तओ पासपरिवत्तिणा सामंतलोएण सरसचंदणालिंपणेण समासत्थीकओ ।। सम्भूत वक्तव्यता। तओ राइणा सुमरियपुत्वभवभाइवइयरेण तयन्नेसणत्थं रहस्सं गोविंतेण भणिओ नियहिययनिविसेसो वरधणू नाम महामचो-जहा लंबिऊण इमं 'आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा। सिलोगद्धं घोसावेसु णगरे तियचउकच-| चरेसुं, जो एयस्स सिलोगस्स पच्छिमद्धं पूरेइ तस्स राया निययरजस्स अद्धं देइ ति । एवं च पइदिणं पयत्त-| माघोसणं । लंबिओ बहुसु पएसेसु पाओ । अत्रावसरे स पूर्वभविकश्चित्राभिधानस्तत्सहोदरजीवः पुरिमतालनगराद् इभ्यपुत्रो भूत्वा सञ्जातजातिस्मरणो गृहीतव्रतस्तत्रैवागतः, समवसृतो मनोरमाभिधाने कानने । तत्र यथाप्रासुके भूभागे निक्षिप्य पात्रायुपकरणं स्थितो धर्मध्यानोपगतः कायोत्सर्गेण । अत्रान्तरे आरघट्टेन पठ्यमानम् 'आख दासौ | मृगौ हंसौ, मातङ्गावमरौ तथा।' इदं श्लोकार्द्ध निशम्य प्राह मुनिः-'एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥१९६॥ ॥१॥ ततोऽसावारघट्टिकस्तच्छोकाई पत्रके लिखित्वा प्रफुल्लास्यपङ्कजो गतो राजकुलम् , पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । ततः स्नेहातिरेकेण गतो राजा मूर्छाम् । ततः क्षुभिता सभा। रोषवशगतेन परिषजनेन 'एतद्वचनेन राजा
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy