________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१९७॥
चित्र
राज्यलक्ष्मीमाहात्म्यं यदन्नमात्रदानेनाप्यालोचयसि । ततो राज्ञा असूययाऽनुज्ञातम् । भोजितश्चासौ आहारदानेन स्वभार्या- त्रयोदशं पुत्र-सुषा-दुहित-पौत्रादिबान्धववृन्दान्वितः । गतः स्वगृहम् । आगतायां निशीथिन्यां परिणमत्यन्नेऽत्यन्तजातोन्मादप्रसरः चित्रसम्भूअनपेक्षितमातृ-स्नुषा-भगिनीव्यतिकरो गुरुमदनवेदनानष्टचित्तः प्रवृत्तोऽन्योऽन्यमकार्यमाचरितुं द्विजपरिजनः । परिणते तीयाख्यचाऽऽन्ने प्रत्यूषसि लजितो द्विजः परिजनश्च अन्योन्यमास्यं दर्शयितुमपारयन् निर्गतो नगरात् । चिन्तितश्च द्विजेन-कथ- मध्ययनम्। मनिमित्तवैरिणा राज्ञेत्थं विडम्बितोऽहम् ? । ततोऽमर्पितेन तेन वनेऽटता दृष्ट एकोऽजापालकः स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् । चिन्तितं च तेन–'मद्विवक्षितकार्यकरणयोग्योऽयम्' इति कृत्वा उपचरितस्तेन दानमानादिभिः, कथितस्तेन
सम्भूतस्वाभिप्रायस्तस्य रहसि । तेनापि प्रतिपन्नम् । अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुट्यान्तरिततनुना अमोघवेध्यत्वेन गोलि
वक्तव्यता। कयैककालमुत्पाटिते लोचने । ततो राज्ञा तद्वृत्तान्तमवेत्योत्पन्नकोपेन सपुत्रबान्धवोऽसौ घातितः पुरोहितः। अन्यानपि द्विजान् घातयित्वा उक्तो मश्री-यथैषामक्षीणि स्थाले निक्षिप्य मम पुरतो निधेहि येनाहं स्वहस्तमनेन खसुखमुत्पादयामीति । मत्रिणाऽपि क्लिष्टकर्मोदयवशतां तस्यावगम्य शाखोटकतरुफलानि स्थाले निक्षिप्य तस्यार्पितानि । सोऽपि रौद्राध्यवसायोपगतस्तानि अक्षिबुद्ध्या मर्दयन् स्वं सुखाकुर्वन् दिनान्यतिवाहयति । एवं च विदधतोऽतीतानि कतिचिद् दिनानि । ततः सप्त वर्षशतानि षोडशोत्तराणि आयुरनुपाल्य तत्क्षये प्रवर्द्धमानरौद्राध्यवसायो मृत्वोत्पन्नः सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरायुर्नारक इति ॥ साम्प्रतं सूत्रमनुस्रियते|जाईपराइओखलु, कासि णियाणं तु हथिणपुरम्मि। चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ१]
IS॥१९७॥ व्याख्या-जात्या-प्रस्तावात् चाण्डालजात्या पराजितः-अभिभूतो जातिपराजितः 'खलु' वाक्यालङ्कारे "कासि" त्ति अकार्षीत् 'निदानं' 'चक्रवर्तिपदावाप्ति, भवेदि'त्येवमात्मकम् , 'तुः' पूरणे, हस्तिनागपुरे चुलन्यां ब्रह्मदत्त
FOXOXOXOXOXOXOXO