SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यत् । भावचपल:-सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृहाति । 'अमायी' एकादर्श ध्ययनसूत्रे XIन मनोज्ञमाहारादिकमवाप्य गुर्वादिवश्चकः। 'अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकनपरः, 'अल्पमेवाधिक्षिपति' अभाव-16 बहुश्रुतश्रीनेमिच- वचनोऽल्पशब्दोऽत्र, ततश्च नैव कञ्चनाधिक्षिपति-नाऽऽक्रोशति । 'प्रबन्धं च' उक्तरूपं न करोति । 'मित्रीयमाणः' पूजाख्य न्द्रीया | उक्तन्यायेन 'भजते' मित्रीयितारमुपकुरुते, प्रत्युपकारं वा प्रत्यसमर्थः कृतघ्नो न भवति । श्रुतं लब्ध्वा न माद्यति, किन्तु मध्ययनम्। सुखबोधा- |मददोषपरिज्ञानतः सुतरामवनमति । 'न च' नैव पापपरिक्षेपी' उक्तरूपः। न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि | ख्या लघु सविपक्षकुंप्यति । अप्रियस्याऽपि मित्रस्य रहसि "कल्लाण" ति कल्याणं भाषते, इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नःवृत्तिः । अङ्गीकृतः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति । तथा चाह बहुश्रुत स्वरूपम् । | "एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः । नत्वेकदोषजनितो, येषां कोपः स च कृतघ्नः ॥ १ ॥” इति । ॥१६८॥ कलहश्च-वाचिको विग्रहः डमरं च-प्राणिघातादिभिः तद्वर्जकः 'बुद्धः' बुद्धिमान् , एतच सर्वत्र अनुगम्यत एवेति न ॥१६८॥ प्रकृतसङ्ख्याविरोधः। "अभिजाइए" त्ति अभिजातिः-कुलीनता तां गच्छति-उत्क्षिप्तभारनिर्वहणादिनेत्यभिजातिगः ही:लज्जा सा विद्यतेऽस्य हीमान् , कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते । 'प्रतिसलीनः' गुरुसकाशऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते । प्रस्तुतमुपसंहरन्नाह-सुविनीतः' सुविनीतशब्दवाच्य इत्येवंविधगुणान्वित उच्यत इति सूत्राष्टकार्थः ॥ ६-७-८-९-१०-११-१२-१३ ॥ यश्चैवं विनीतः स कीदृक् स्यात् ? इत्याह वसे गुरुकुले निचं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहइ ॥१४॥ व्याख्या-वसेत् आसीत, क?-गुरूणाम्-आचार्यादीनां कुलम-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तश्च-"णाणस्स होइ HOXOXOXOXOXOXOXO
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy