SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसचे श्रीनेमिच न्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ २९५ ॥ त्रयोविंशं केशि * गौतमी ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थि पुरिमागए || ३ || तेंदुयं नाम उज्जाणं, तम्मी नगरमंडले । फासुए सेज्जसंधारे, तत्थ वासमुवागए ॥ ४ ॥ व्याख्या - सुगममेव | नवरम् - "ओहिनाणसुए" त्ति सुवृव्यत्ययाद् अवधिज्ञानश्रुताभ्यां 'बुद्ध:' अवगततत्त्वः ॥ 'नगरमण्डले' पुरपरिक्षेपपरिसरे । 'प्रासुकेः' स्वाभाविकागन्तुक सत्त्वरहिते, क ? इत्याह — शय्या - वसतिः तस्यां संस्तारक:- | शिलाफलकादिः शय्यासंस्तारकस्तस्मिन् । 'तत्र' इति तिण्डुकोद्याने 'वासम्' अवस्थानमिति सूत्रत्रयर्थः ।। २-३-४ ॥ अत्रान्तरे यदभूत् तदाह xoxox ********* याख्यम ध्ययनम् । केशिगौत अह तेणेव कालेणं, धम्मनित्ययरे जिणे ! भगवं वद्धमाणुत्ति, सबलोगम्मि विस्सुए ॥ ५ ॥ तस्स लोगपईवरस, आसि सीसे महायसे । भगवं गोयसे नासं, विज्ञाचरणपारगे ॥ ६ ॥ वारसंगवि बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, से वि सावत्थिमागए ॥ ७ ॥ कोट्टगं नाम उज्जाणं, तम्सि नगरमंडले । फासुए सिज्जसंधारे, तत्थ वासमुवागए ॥ ८ ॥ व्याख्या--'अर्थ' वक्तव्यान्तरोपन्यासे । “तेणेव कालेणं" ति तस्मिन्नेव काले वर्द्धमानो नाम्नाऽभूदिति शेष: 'विश्रुतः' विख्यातः । शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ।। ५-६-७-८ ।। ततः किमजनि ? इत्याह| केसीकुमारसमणे, गोयमे य महायसे । उभओ वि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ॥ ९ ॥ उमओ सीसमंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ १० ॥ * कमीमांसा | | केरिसो वा इमो धम्मो ?, इमो धम्मो व केरिसो ? । आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ बद्धमाणेणं, पासेण य महामुनी ॥१२॥ ॥ २९५ ॥ मयोः श्राव स्त्यामाग मनम | केशिगाँत मयोधर्मि
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy