________________
पार्श्वनाथचरित्रम् ।
ओहिणा विनायवइयरो निराणंदो विमणो असुपुग्ननयणो सोगाऊरियहियओ समागओ सक्को, जिणसरीरयं तिपयाहिणीकाऊण नच्चासन्ने नाइदूरे पजुवासंतो चिट्ठइ, वयइ य-पसरइ मिच्छत्ततमं, गज्जंति कुतित्थिकोसिया अज्ज । दुभिक्खडमरवेराइनिसियरा हुंति सप्पसरा ॥१॥ अत्थमिए जयसूरे, मउलेइ तुमम्मि संघकमलवणं । उल्लसइ कुमयतारानियरो वि हु अन्ज जिणपास! ॥२॥ तमगसियससि व नहं, विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं, जायमणाहं व पहु ! अज्ज ॥ ३ ॥ एवं सबसुरवरा वि सक्को वि गोसीसचंदणदारूहिं तिन्नि चियाओ करेइ, खीरोयजलेण भयवओ देहं व्हावेत्ता गोसीसचंदणेणाऽणुलिंपित्ता हंसलक्खणं पडसाडयं च निवसित्ता सवालंकारियं करेइ । सेसदेवा दोहि सीयाहिं गणहरा-ऽणगारसरीराइं आरोविय दोसु चियासु ठवेंति । सक्काएसेण अग्गिकुमारा देवा चियगासु अगि विउविंति, वाउकुमारा य वाउं, सेसदेवा कालागरुमाइपवरधूयं घयं महुं च कुंभग्गसो पक्खिवंति । झामिएसु य मंसाईसु मेहकमारा देवा खीरोयजलेण निव्ववंति चियाओ । सक्को उवरिमं दाहिणं हणुयं, ईसाणो वाम, चमरो हिडिल्लं दाहिणं, बली वामं, सेसा अंगोवंगाई गेण्हति । चियगासु य महंते थूभे कुणंति । निवाणमहिमं च काऊण सक्को नंदीसरे गंतूण पुरथिमअंजणगपवए जिणाययणमहिमं करेइ । तस्सेव चउरो लोगपाला तस्सेव अंजणगपवयस्स पासवत्तिसु चउसु दहिमहनगेसु सिद्धाययणमहिमं कुणंति । ईसाणो उत्तरिल्ले अंजणगे, चमरो दाहिणिल्ले, बली पच्छिमिल्ले, तेसिं लोगपाला तहेव जिणमहिमं कुणंति । सक्को सविमाणं गंतूण सुहम्मसभामज्झट्ठियमाणवगखंभाओ ओयारिऊण वसमुग्गयं
सीहासणे निवेसित्ता जिणसकहाउ पूएइ । पासजिण[ पि तत्थेव पक्खिवइ । एवं सबदेवा वि । पंचसु वि कल्लाXणगेसु विसाहानक्खत्तं भयवओ आसि त्ति ॥ एवं प्रसङ्गतः पार्श्वचरितमभिधाय प्रकृतसूत्रं व्याख्यायते
तस्स लोगप्पदीवस्स, आसि सीसे महायसे । केसीकुमारसमणे, विजाचरणपारगे।॥ २॥
उ०अ०५०