________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२९४॥
त्रयोविंश
केशिगौतमीयाख्यमध्ययनम्। पार्श्वनाथचरित्रम् ।
जहसत्तिओ कुणह ॥ २॥ मा महुबिंदुसमाणे, विसयसुहे सजिऊण तुच्छम्मि । निरयाइविविहदुक्खाण, भायण अप्पणं कुणह ॥ ३॥ अइवच्छला वि पियरो, अइप्पिया पुत्तभाइभज्जाओ। अइसंचिओ वि अत्थो, न तम्मि दुहसंकडे सरणं ॥४॥ अत्यो अत्थो त्ति इहं, पुत्तो पुत्तो घरं घरं व त्ति । भन्जा भज त्ति नरं, किलिस्समाणं जमो हरइ ॥५॥ एगमणो एस जणो, परिकिस्सइ जह कुडुंबकजम्मि । तह जइ जिणिधम्मे, ता पावइ मोक्खसोक्खं पि ॥ ६ ॥ एमाइ सोऊण पडिबुद्धो बहू लोगो । पवाविया गणहरा । सुरा वि केवलिमहिमं काऊण नंदीसरवरदीवे जत्तं च काऊण गया सहाणं । | पासो वि भयवं तिफणिफणालछणो सत्तफणिफणालंछणो वा वामदाहिणपासेसु वइरोदेवीधरणिंदेहिं पजुवासिज्जमाणो पियंगुवन्नदेहो नवरयणिसमूसिओ अरिदुनेमितित्थपल्लट्टणेण नियतित्थं पवत्तंतो भवसत्तपडिबोहणत्थं चउतीसाइसयसमेओ पुहविमंडले विहरइ । पासस्स णं भयवओ दस गणा दस गणहरा होत्था, अज्जदिन्नप्पमुहा सोलस समणसहस्सा, पुप्फचूलापमुहा अद्वतीसमज्जियासहस्सा, सुनंदप्पमुहाणं समणोवासगाणं एगं सयसहस्सं चउसट्ठी य सहस्सा, सुनंदापमुहाणं समणोवासियाणं तिन्नि सयसहस्सा सत्तावीसं च सहस्सा, अद्भुट्ठसया चोद्दसपुवीणं, चोइससया ओहिनाणीणं, दससया केवलनाणीणं, एक्कारससया वेउचीण, अद्धहमसया विउलमईणं, छच्च सया वाईणं, बारससया अणुत्तरोववाइयाणं उक्कोसिया एसा परिवारसंपया होत्था । तए णं पासे अरहा भव्वकमलदिवायरे देसूणाई सत्तरि वरिसाई केवलिपरियारणं विहरित्ता एगं वाससयं सबाउयं पालइत्ता आउयावसाणे सम्मेयमागओ। तत्थ समणाणं समणीणं सावयाणं सावियाणं सवपरिसाए य मिच्छत्ताइसंसारपहं सम्मइंसगाइमोक्खमगं पसिणाइंच वागरित्ता मासियभत्तंते उद्धडिओ वग्घारियपाणी सेलेसीपडिवन्नो खीणभवोवग्गाहिकम्मंसो तेत्तीसाए अणगारेहिं समं सावणसद्धऽद्रमीए सिद्धिं पत्तो । चलियासणो १ सम्बन्धं कृत्वा।
॥२९४॥