SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ वहिओ गयरूवेहिं, सरोसकयंत पहरेहिं ॥ १ ॥ करगहियकत्तिएहिं, खुहियकयंतो छ घोररूवेहिं । वेयालेहि य भयवं, कयत्थिओ गरुयदसणेहिं ॥ २ ॥ एमाइबहुविहीयं, कमढेणुवसग्गिओ वि पावेणं । पासजिणो धीरमणो, नो खुहिओ धम्मझाणाओ || ३ ||" 'अचलियभावं च नाऊणं जलेणं बोलेत्ता मारेमि' त्ति संपहारिय पारद्धा तेण विज्जुगज्जियपवणुब्भडा महावुट्ठी । तीए जलेण ताव बोलिओ भयवं जाव नासियाविवरं । एत्थंतरे चलियं धरणिंदस्स आसणं, पडत्तोवहिणा य मुणिओ भयवओ वइयरो, समागंतूण तुरियं सामिणो सीसोवरिरइयफणिफणामंडवेण सेससरीरपासेसु य विरइयफणिसरीरेण निवारिओ जलपूरो, पारद्धं च पुरओ बहुविहाऽऽउज्ज - वेणु-वीणा - गीयनिनाएहिं घणनिग्घोसो - वधायगं पवरप्पेक्खणयं । दद्रूण य तं तारिसं महाइसयं धीरतं च भयवओ गरुयविम्यक्खित्तमाणसो समुवसंतदप्पो सो असुरो पणमिऊण खामिऊणे य जिणं गओ नियद्वाणं । धरणिंदो वि निरुवसग्गं नाऊण थोऊण गओ सट्टाणं । पाससामिस्स वि निक्खमणदिणाओ चउरासीदिवसोवरि चेत्तकिण्हच उत्थीए अट्ठमभत्तंते पुण्छे आसमपए असोगतरुहेट्टे सिलापट्ट सुहनिसन्नस्स सुहज्झवसाणस्स अपुबकरणाइकमेण समाणियखवगसेढिस्स खीणघाइकम्मचउक्कस्स सयललोयालोयावभासयं समुपपन्नं केवलन्नाणं । चलियासणा समागया सुरसंघाया । वाउकुमारेहिं परिसोहिए जोयण मित्ते खेत्ते, आसित्ते य गंधवारिणा मेघकुमारेहिं, मणिरयणचित्ते तम्मि विरइयं सुरेहिं समोसरणं । तम्मज्झे सीहासणोवविट्ठो पुरत्थाभिमुो सामी रयय-कणय- रयणपागार वलयत्तियनिहेणं नाणदंसणचरणेहिं व ससिकिरणुज्जलचामरजुयलच्छलेण धम्मसुक्कझाणेहिं व छत्तत्तयरूवेणं भुवणत्तयपसरियकित्तिपुंजेहिं व सेवाकोउगेण पडिवन्नमुत्तीहिं विरायमाणो सदेवमणुयासुराए परिसाए जोयणनीहारिणा सरेण धम्मं कहेइ – “भो भवा ! चउगइओ, संसारो एस घोरदुहपउरो । सरणं न एत्थ अन्नं, धम्मं जिणदेसियं मोतुं ॥ १ ॥ हिंसाइविरइरूवं, तो तं मणवयणकायसुपत्तं । इंदियकसायनिग्गहपवरं XXXXXXXXXX6 पार्श्वनाथ चरित्रम् |
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy