________________
अनाथिनिम्रन्थस्य वक्तव्यता।
तं सिणाहो अणाहाणं, सबभूयाण संजया!।खामेमि ते महाभाग!, इच्छामि अणुसासिउं॥५६॥ पुच्छिऊण मए तुब्भं, झाणविग्यो उ जो कओ। निमंतिया य भोगेहिं,तं सवं मरिसेहि मे ॥५७॥ । व्याख्या-सुगममेव । नवरम्-तुष्टश्चेति 'चः' पुनरर्थे भिन्नक्रमश्व, ततः श्रेणिकः पुनरिदमाह-'यथाभूतं' | यथावस्थितम् ॥ "सुलद्धं खु” त्ति सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपाः 'यत्' यस्मात् "भे" भवन्तः॥ "तं सी" ति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षामणोपसन्नते दर्शिते । इह तु 'ते' त्ति त्वाम्, "अणुसासिउँ" ति अनुशासयितुमात्मानं भवतेति गम्यते ।। पुनः क्षामणामेव विशेषत आह-"पुच्छिऊणे"त्यादि, इति सूत्रचतुष्टयार्थः॥ ५४.५५-५६-५७ ॥ सकलाध्ययनोपसंहारमाह
एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाए भत्तिए।
सओरोहो य सपरियणो य, धम्माणुरत्तो विमलेण चेयसा॥५८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो॥५९॥
इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ य।
विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो॥६०॥ त्ति बेमि॥ व्याख्या-"सओरोहो" त्ति 'सावरोधः' सान्तःपुरः। "विमलेण" त्ति विगतमिथ्यात्वमलेन चेतसा उपलक्षितः ।। "अइयातो" त्ति 'अतियातः' गतः स्वस्थानमिति गम्यते ॥ 'इतरः' मुनिः सोऽपि । शेषं गतार्थमिति सूत्रत्रयार्थः ॥ ५८-५९-६० ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
महानिर्ग्रन्थीयाख्यं विंशतितममध्ययनं समाप्तम् ॥