SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- IA शिक्षणं ज्ञानेन गुणेन च-प्रस्तावाद् विरतिरूपेणोपेतं मार्ग कुशीलानां हित्वा सर्व महानिर्ग्रन्थानां "वय" ति ब्रजेस्त्वं lalविंशतितम ध्ययनसूत्रे "पहेणं" ति पथेति सूत्रार्थः ॥ ५१॥ ततः किं फलम् ? इत्याह महानिर्गश्रीनेमिचचरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालियाणं। न्थीयाख्यन्द्रीया निरासवे संखविआण कम्म, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥ मध्ययनम्। सुखबोधा- व्याख्या-"चरित्तमायारगुणन्निय” त्ति मकारोऽलाक्षणिकः, चारित्राचारः-चारित्रसेवनं गुणः-ज्ञानरूपस्ताभ्यामख्या लघु- |न्वितश्चारित्राचारगुणान्वितः, 'ततः' महानिर्ग्रन्थमार्गगमनात् 'अनुतरं' प्रधानं "संजम पालियाणं" ति 'संयम' यथा अनाथिवृत्तिः । ख्यातचारित्रात्मकं पालयित्वा निराश्रवः 'सङ्खपथ्य' क्षयं नीत्वा कर्म उपैति स्थानम् , विपुलं च तद् अनन्तानामपि निर्ग्रन्थस्य तत्रावस्थितेः उत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं नित्यं मुक्तिपदमित्यर्थ इति सूत्रार्थः ॥ ५२ ॥ सर्वोपसंहारमाह वक्तव्यता। ॥२७२॥ एवुग्गदंते वि महातवोधणे, महामुणी महापइण्णे महायसे।। महानियंठिजमिणं महासुअं, से काहए महया वित्थरेणं ॥ ५३ ॥ . व्याख्या-'एवम्' उक्तप्रकारेण "से काहइ" ति 'सः' मुनिः कथयतीति सम्बन्धः । उग्रः कर्मशत्रु प्रति, उग्रचासौ दान्तश्च उपदान्तः, 'अपि:' पूरणे, 'महाप्रतिज्ञः' दृढव्रताभ्युपगमः, अत एव महायशाः, महानिन्थेभ्यो हितं महानिर्ग्रन्थीयम् , 'इदम्' अनन्तरोक्तम् , शेषं स्पष्टमिति सूत्रार्थः ।। ५३ ।। ततश्चतुट्ठो असेणिओ राया, इणमुदाहु कयंजली । अणाहतं जहाभूयं, सुडु मे उवदंसियं ॥५४॥ ॥२७२॥ तुज्झं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी!। तुम्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिणुत्तमाणं ॥ ५५॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy