________________
परिहारेण रूक्षं 'शीतं' हिमं 'स्पृशति' अभिद्रवति 'एकदा' शीतकालादौ । ततः किम् ? 'न' नैव 'अतिवेलं' वेलांस्वाध्यायादिसमयात्मिकामतिक्रम्य 'शीतेनाभिभूतोऽहम्' इति 'मुनिः' साधुः 'गच्छेत्' स्थानान्तरमभिसर्पेत् श्रुत्वा " णमिति वाक्यालङ्कारे 'जिनशासनं' जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वाः' इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यच्च
न मे निवारणं अस्थि, छवित्ताणं न विज्जइ । अहं तु अरिंग सेवामि, इइ भिक्खू न चिंत ॥७॥ व्याख्या - न 'मे' मम 'निवारणं' शीतवातादेर्निवारकं सौधादि 'अस्ति' विद्यते, "छवित्ताणं" त्वक्त्राणं वस्त्रकम्बलादि न विद्यते, अतोऽहं 'तुः' पुनरर्थः, तद्भावना चेयं येषां निवारणं छवित्राणं वा समस्ति ते किमित्यग्निं सेवेयुः ? अहं तु तदभावादत्राणस्तत् किमन्यत् करोमि ? इत्यग्निं सेवे इति भिक्षुः 'न चिन्तयेत्' न ध्यायेत् । चिन्तानिषेधेन सेवनं दूरापास्तमिति सूत्रार्थः ॥ ७ ॥
उदाहरणमाह – रायगिद्दे नयरे चत्तारि वयंसा वाणियगा सहवद्दिया । ते भद्दबाहुस्स अंतिए धम्मं सुच्चा पवइया । वे सुयं बहुयं अहिज्जित्ता दृढसत्ता एगल्लविहारपडिमं पडिवन्ना । ते य समावत्तीए विहरंता पुणो वि रायगिहं नयरं संपत्ता । हेमंतो य तथा वट्टइ। जो य केरिसो ? - वाइंति दंतवीणं, दरिद्दिणो जत्थ कंपिरसरीरा । सवसिलीभूयजला, जायंति सरा वि रयणीसु ॥ १ ॥ जेत्थ अइसीयमारुयनिया सउणाइणो विणस्संति । पुप्फफलदलसमिद्धा, सुकंति दुमा वि सहस त्ति ॥ २ ॥ ते य भिक्खायरियं काउं तइयाए पोरिसीए पडिनियत्ता । तेसिं च वेब्भारगिरिंतेण गंतव्वं । तत्थेगस्स गिरिगुहादारे
१ वादयन्ति दन्तवीर्णा, दरिद्विणो यत्र कम्प्रशरीराः । सर्वशिली भूतजलानि जायन्ते सरांस्यपि रजनीषु ॥ १ ॥
२ यन्त्राऽतिशीतमारुतनिहताः शकुनादिका विनश्यन्ति । पुष्पफलदलसमृद्धाः, शुष्यन्ति द्रुमा अपि सहसेति ॥ २ ॥
xoxoxoxoxoxoxoxoxo