SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रथम विनयाध्ययनम्। श्रीउत्तरा- चरिमा पोरिसी ओगाढा । सो तत्थेव ठिओ । बीयस्स णयरुजाणे, तइयस्स उज्जाणसमीवे, चउत्थस्स नयरब्भासे चेव, चरिमा पा ध्ययनसूत्रे ते तत्थेव ठिया । तेसिं कप्पो एस-जत्थ चरिमा पोरिसी ओगाहइ तत्थेव पडिमाए ठाइयत्वं । तत्थ जो गिरिगुहब्भासे श्रीनैमिच- तस्स निरायं सीयं । सो गिरिमारुएण वेविरसरीरो वि मंदरो व मणसा निप्पकंपो सम्म सहतो रयणीए पढमे चेव जामे न्द्रीयवृत्तिः कालगओ। उजाणत्थो बीए, उजाणसमीवत्थो तइए, जो नगरब्भासे तस्स नगरुण्हाए न तहा सीयं, तेण स चउत्थे जामे कालगओ । सबै वि देवलोगे उववन्ना । एवमन्नेहिं वि सम्ममहियासेयचं, जहा तेहिं अहियासियं ॥ इदानीं शीत॥२०॥ X विपक्षमुष्णमिति यदि वा शीतकाले शीतं तदनन्तरं प्रीष्मे उष्णमिति तत्परीषहमाह उसिणप्परियावेणं, परिदाहेण तजिए। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥८॥ व्याख्या-उष्णम्-उष्णस्पर्शवद् भूरेणुशिलादि तत्परितापेन तथा 'परिदाहेन' बहिःस्वेदमलाभ्यां वहिना वा अन्तश्च तृष्णाजनितदाघस्वरूपेण 'तर्जितः' अत्यन्तपीडितः तथा ग्रीष्मे वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति योज्यम् , 'सात' सुखं प्रतीति शेषः, 'नो परिदेवेत्' 'हा! कदा शीतकालः शीतांशुकरकलापा दयो वा मम सुखोत्पादकाः संपत्स्यन्ते ?' इति न प्रलपेदिति सूत्रार्थः॥ ८॥ उपदेशान्तरमाहx उण्हाहितत्तो मेहावी, सिणाणं नो विपत्थए । गायं नो परिसिंचिज्जा, ण वीएज्जा य अप्पयं ॥९॥ व्याख्या-उष्णाभितप्तः 'मेधावी' मर्यादावर्ती 'स्नान' जलाभिषेकं "नो वि पत्थए" ति 'नो' नैव 'प्रार्थयेदपि' अभिळषेदपि । किं पुनः कुर्यात् ?, अपेः भिन्नक्रमत्वात् तथा 'गात्रं' देहं 'नो परिषिश्चेत्' न सूक्ष्मोदकबिन्दुभिरार्दीकुर्यात् , न वीजयेच्च तालवृन्तादिना, अल्पकमपि किं पुनर्बहु ? स्वार्थे क इति सूत्रार्थः ॥ ९॥ . ॥२०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy