________________
नाम वाणि-KI
पुत्तनेहेण न कया
पत्तियं-किमेस
___ उदाहरणमाह-तगरा नाम नयरी, तत्थ अरहमित्तो नामाऽऽयरिओ । तस्स समीवे दत्तो नाम वाणि-IX X यगो भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धिं पचइओ । सो तं खुड्गं पुत्तनेहेण न कयाइ भिक्खाए हिंडावेइ ।
पढमालियाईहिं किमिच्छिएण पोसेइ । साहूणं अप्पत्तियं-किमेस एवं पोसिजइ ?, किं समत्थो वि भिक्खं न हिंडइ?। तहा वि दक्खिन्नेण न तरंति किंचि भणिउं । अन्नया खंतो भवियवयावसेण कालगओ। अद्धिई पगओ खुड्डओ साहूहिं दो तिन्नि दिवसाई दाउं भिक्खस्स ओयारिओ। तया य खरो निदाहो वट्टइ । सो सुकुमालसरीरो उवरि हिट्ठा य उण्हेण डझंतो पस्सेयतण्हाभिभूओ घरच्छायाए वीसमंतो दिह्रो पउत्थवइयाए धणड्डवणियभारियाए । 'उरालसुकुमालसरीरो'त्ति काउं तीसे तहिं अज्झोववाओ जाओ। चेडीमुहेण सद्दाविओ आगओ सो पुच्छिओ तीए-किं मग्गसि । तेण भणियं-भिक्खं, तो तीए चिंतियं- इच्छसि घेत्तुं जे, पुचिं तं आमिसेण गिण्हाहि। आमिसपासनिबद्धो, काही कजमकजं वा ॥ १ ॥ इइ परिभाविंतीए दिन्ना पहाणमोयगा पज्जत्तीए । अवलोइओ ससणिद्धाए दिट्ठीए भणिओ य-कीस तुमे दुक्करं वयं गहियं ? । भणइ-सुहनिमित्तं । सा भणइ–ता मए भावाणुरत्ताए समं भोगे भुंजाहि, अलं ते दरिद्ददुब्भगकढिणसरीरजणोचियाए इमाए कट्ठकिरियाए, पच्छिमवए करेजासु पञ्चज । सो एवमुवसग्गिजंतो उण्हेण तजिओ पडिभग्गो । पडिवन्नं तवयणं । उक्तश्च-दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ? ॥ २ ॥ भोगं भुंजतो चिट्ठइ । साहूहिं सवत्थ सवायरेण गविट्ठो न दिट्ठो 'अप्पसागारियं पविट्ठो' त्ति । माया वि पुत्तपउत्तिं अयाणंती अइमोहेण उम्मत्तिया जाया । अरहन्नयं विलवंती चेडवंदवेढिया उवहसिजमाणा लुंठगलोएण अणुकंपिजंती धम्मियजणेण भमइ तियचउक्कचच्चराइसु । जं जं पासइ तं तं भणइ-दिह्रो ते कत्थइ
१ यदिच्छसि ग्रहीतुं, पूर्व स्वं आमिषेण गृहाण। आमिषपाश निबद्धः, करिष्यति कार्यमकार्य वा ॥१॥२ आहारफलादिभोज्यवस्तुना ।