SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः प्रथमं विनयाध्ययनम् । ॥२१॥ अरहन्नओ? । एवं विलवंती रुयंती जं किंचि दुटुं 'एस अरहनउ' त्ति हरिसमुबहती दिहा अन्नया तेण ओलोयण- गएण अरहन्नएण पञ्चभिन्नाया। तयवत्थं पेच्छिऊण संवेगमुवगओ। चिंतियं च णेण-अहो मे अहन्नया! अहो मे अक- जकारित्तणं! जं एरिसम्मि वसणे पाडिया जणणी, वयलोवेणं संसारभायणं कओ अप्पा । किञ्च-हियेए जिणाण आणा, चरियं मम एरिसं अहन्नस्स । एयं आलप्पालं, अबो दूरं विसंवयइ ॥३॥ तहेव ओयरिता पाएसु पडिओ, बाहोल्ललोयणेणं सगग्गयक्खरं भणियं-अंबे ! एस अहं कुलफुसणो मायाए उवेयकारओ दुप्पुत्तो तुह अरहन्नगो त्ति । पेच्छिऊण जाया समासत्थचित्ता । पुच्छिओ वइयरं । निवेइओ तेण जहडिओ। तीए भणियं-पुत्त! पचयाहि पुणो, मा खंडियबओ संसारं भमिहिसि । सो भणइ-अंब! पावकम्मो अहं न तरामि संजमं काउं, जइ परमणसणं करेमि। ताए भन्नइ-एवं करेहि । मा असंजओ होउ तुच्छविसयसुहहेउमणतं दुक्खसंघायमावजसु । किञ्च-वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं ब्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ।। ३ ॥ पच्छा सो सवं सावजं जोगं पञ्चक्खित्ता कयदुकडगरिहो खामियसयलसत्तो कयचउसरणगमणो वोसिरियसवसंगो पुणो पुणो कय|पंचनमोकारो काऊणमणसणं सुहझाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिंडो [छ उण्हेण विलीणो गओ सुरलोयं । पुत्विं तेण नाहियासियं । पच्छा अहियासियं । एवमन्नेहिं अहियासियच ।। उष्ण पीष्मे तदनन्तरं वर्षा, तत्र च दंशमशकसंभव इति तत्परीषहमाह पुट्ठो य दंसमसएहिं, समरेव महामुणी। नागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ व्याख्या-'स्पृष्टः' अभिद्रुतः चः पूरणे, 'देशमशकैः' उपलक्षणत्वाद् यूकादिभिश्च, "समरेव" त्ति सम एव उपकार्य हृदये जिनानामाज्ञा, चरित्रं ममेडशमधन्यस्य । एतदालजालमहो दूरं विसंवदते ॥२॥ ॥२१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy