SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ १९ ॥ | जंबुद्दीवेण माजा ॥ १ ॥ जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छिओ तेऊ । तेऊ वाउसहगओ, तसा य पश्चक्खया चैव ॥ २ ॥ ती हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, करण नासेइ सप्पाणं ॥ ३ ॥ अइसंविग्गेण न पीयं, उत्तिन्नो नई, आसाए छिन्नाए नमोकारं झायंतो सुहपरिणामो कालगओ देवेसु उववन्नो । ओही पउत्तो जाव खुड्डगसरीरं पासइ, तहिमणुपविट्ठो खंतमणुगच्छइ । खतो वि 'एइ' ति पत्थिओ । पच्छा देवेण अणुकंपाए साहूण गोकुलाणि विउन्वियाणि । साहू वि तासु वइगासु तक्काईणि गिव्हंति । एवं वश्यापरंपरएण जणवयं | पत्ता । पच्छिमार वइयाए देवेण विंटिया पैम्हुसाविया जाणावणनिमित्तं । एगो य साहू नियत्तो तयवत्थं पेच्छइ विंटियं, नत्थि वइया । आगंतूण साहियं तेण । पच्छा नायं तेहिं 'सादिवं' ति, एत्थंतरे देवेण साहू बंदिया, खंतो न बंदिओ । तेहिं पुच्छिओ - किमेयं न वंदसि ? । तभो सवं परिकहेइ नियवइयरं, भणइ य - अहं एएण परिचत्तो, वयलोवेण दोग्गईए भायणं कओ आसि 'तुममेयं पाणियं पियाहि' त्ति जंपंतेण । अइ तं पाणियं पितो तो संसारं भमंतो । देवो पडिगओ । एवमहियासियां ।। उक्तः पिपासापरीषहः । क्षुत्पिपासासहनकदर्शिततनोर्नितरां शीतकाके शीतसंभव इति तत्परीषहमाह - चरंतं विरयं लहं सीतं फुसइ एगया । नाइवेलं मुणी गच्छे, सोचा णं जिणसासणं ॥ ६ ॥ व्याख्या – 'चरन्तं' प्रामानुप्रामं मुक्तिपथे वा व्रजन्तं 'विरतं' सावद्ययोगाद् निवृत्तं "लू" ति नानस्निग्धभोजनादि १ यन्त्र जलं तत्र वनं, यत्र वनं तत्र निश्चितं तेजः । तेजो वायुसहगतं, असाच प्रत्यक्षका एव ॥ २ ॥ २ तस्मादस्वा परमाणान् आत्मानं यः करोति समाणम् । अल्पानां दिवसानां कृते नाशयति स्वात्मानम् ॥ ३ ॥ ३ विस्मारिता । ४ देवका अनुग्रह - सान्निष्यम् । प्रथमं विन याध्यय नम् । ॥ १९ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy