SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXOXOKEKO xबह्वयादिना विकारं प्रापितस्य 'एषणाम्' एषणासमिति 'चरेत्' पुनः पुनः सेवेत । किमुक्तं भवति ?–एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयं गृहंस्तामुल्लङ्घयेदिति सूत्रार्थः ॥ ४ ॥ किञ्च छिन्नावाएसुपंथेसु, आउरे सुपिवासिए। परिसुक्कमुहद्दीणे, तं तितिक्खे परीसहं॥५॥ व्याख्या-'छिन्नापातेषु' अपगतजनसञ्चारेषु 'पथिषु' मार्गेषु गच्छन्निति गम्यते, 'आतुरः' अत्यन्ताकुलतनुः, किमिति? यतः सुष्टु–अतिशयेन पिपासितः-तृषितः सुपिपासितः, परिशुष्कमुखः-विगतनिष्ठीवनतयाऽनार्द्रवदनः स चासावदीनश्च परिशुष्कमुखादीनः, 'त' तृट्परीषहं तितिक्षेत' सहेत । अयमर्थः-विविक्तदेशस्थोऽप्यत्यन्तपिपासातोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधिमुल्लङ्घयेत् ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५ ॥ ___ दृष्टान्तमाह-उजेणी नयरी, तत्थ धुणमित्तो नाम वाणियओ, तस्स पुत्तो धणसम्मो नाम । सो धणमित्तो पुत्तेण सह पवइओ। अन्नया य ते साहू विहरंता मज्झण्हसमए एलगच्छपुरपहे पट्ठिया । सो वि खुड्डओ तिसाए अभिभूओ सणियं सणियमेइ । सो वि से खंतओ सिणेहाणुरागेण पच्छओ एइ । साहुणो वि पुरओ वचंति । अन्तरा Xय नई समावलिया। खंतएण भणियं-एहि पुत्त !, पियसु पाणिय, नित्थरेसु आवई, पच्छा आलोएज्जासि । सो न इच्छइ । खंतो नई उत्तिन्नो, चिंतेइ य–'ओसरामि मणागं जावेस खुड्डुओ पाणियं पियइ, मा ममाऽऽसंकाए न पाहिं त्ति एगते पडिच्छइ, जाव खुड्डो पत्तो नई । दृढव्वयाए सत्तसारयाए ण पीयं । अन्ने भणंति-'अईव बाहिओ हं तं पिबामि पाणियं, पच्छा गुरुमूले पायच्छित्तं पडिवजिस्सामि' त्ति उक्खित्तो जलंजली | अह से चिंता जायाकहमेए हलाहलए जीवे पिबामि ? । जओ-एकम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पन्नत्ता । ते पारेवयमेत्ता, १ एकस्मिन्नदकबिन्दौ, ये जीवा जिनवरैः प्रज्ञप्ताः । ते पारापतमात्रा, जम्बूद्वीपे न मायेयुः॥३॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy