________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
अष्टादर्श संयतीयाख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
सञ्जयराजवक्तव्यता।
॥२२९॥
चलनं तद्वत् चञ्चलं 'यत्र' जीविते रूपे च त्वं मुह्यसि राजन्! प्रेत्यार्थ' परलोकप्रयोजनं नावबुध्यसे ॥तथा "दाराणि य" त्ति दाराश्च सुताश्चैव मित्राणि च तथा बान्धवा जीवन्तम् 'अनुजीवन्ति' तदुपार्जितवित्तायुपभोगत उपजीवन्ति, मृतं नानुव्रजन्त्यपि, किं पुनः सह यास्यन्ति ?, चशब्दस्य अप्यर्थत्वादिति, अतो दारादिष्वपि कृतघ्नेषु नाऽऽस्था विधेयेति भावः॥ पुनस्तत्प्रतिबन्धनिराकरणायाह-नीहरंति" त्ति निस्सारयन्ति मृतं पुत्राः पितरं 'परमदुःखिताः' अतिशयदुःखिता अपि, पितरोऽपि तथा पुत्रान् , "बंधु" त्ति बन्धवश्व बन्धूनिति शेषः, ततो राजन् ! तपः 'चरेः' आसेवस्व ।। अपरश्च-'ततः' |निःसारणादनन्तरं 'तेन' पित्रादिना अर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन दारश्चेति गम्यते
अन्ये नरा राजन् ! 'हृष्टतुष्टाऽलङ्कताः' तत्र हृष्टा:-बहिःपुलकादिमन्तः तुष्टा:-आन्तरप्रीतिभाजः अलङ्कृताः-विभूषिताः, |यत ईदशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति सम्बन्धः॥ मृतस्य को वृत्तान्तः? इत्याह तेनाऽपि यत् कृतं कर्म शुभ वा 'यदि वा' इति अथवा अशुभं कर्मणा तेनैव न तु धनादिना संयुक्तो गच्छति, तुशब्दो योजित एव, 'परम्' अन्य भवम् , यतश्च शुभाशुभयोरनुयायिता ततः शुभहेतुं तपश्चरेरिति भाव इति सूत्रसप्तकार्थः॥११-१२-१३-१४-१५१६-१७ ॥ ततस्तद्वचः श्रुत्वा राजा किमचेष्टत ? इत्याहसोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगणिवेगं, समावन्नो नराहिवो ॥१८॥ संजओ चहउं रज्जं, णिक्खंतो जिणसासणे । गहभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ __ व्याख्या-सुगममेव । नवरं "महय" त्ति महता आदरेणेति शेषः, सुव्यत्ययात् महत् 'संवेगनिर्वेद' तत्र संवेग:मोक्षाऽभिलाषः निर्वेदः-संसारोद्विग्नता ॥ १८॥ १९॥ स चैवंग्रहीतप्रव्रज्योऽवगतहेयोपादेयविभागो दशविधचक्रवालसामाचारीरतश्च अनियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत् तदाह
॥२२९॥