________________
जयबंधव अतुलबल जिणवरिंद हयविहिं विहंडिय । सुरु दाणवु खयरिंदु गहु, चंदु दिणिंदु न मुकु । दुट्ठकयंतह केसरिहि, तिहुयणि कोइ न चुकु ॥ ३ ॥ अवि य–सो नत्थि च्चिय भुवणम्मि को वि जो खलइ तस्स माहप्पं । सच्छंदचारिणो सबवेरिणो हयकयंतस्स ॥४॥ सीयंति सवसत्थाई, तत्थ न कम्मति मंततंताई । अहिट्ठपहरयम्मी, तम्मि उ को पोरुसं कुणइ ?॥५॥ता संठवेसु अप्पयं । अन्नं च जं सामिणा पुत्वमेव भणियं-जहा जरकुमाराओ जणदणस्स मरणं तं तह |चेव जायं । बलेण भणियं—कया उण जरकुमारेण कण्हो विणिवाइओ ? । तओ देवेण जरकुमारवइयरो सबो से | परिकहिओ ताव जाव पेसिओ जरकुमारो पंडवाणं समीवम्मि । तओबलेण भणियं नेहेण सिद्धत्थमालिंगिऊण-भो! किमियाणिं कायचं ? ति । देवेण भणियं-सबसंगपरिचायं काऊण सामन्नमणुचिट्ठसु, संभरेसु अरिडनेमिजिगिंदवयणाई |ति । तओ बलेण भणियं-सुगु मे पडिवन्नं जं तुमे भणियं, संभरियाई च भयवओ वयणाई, ता कत्थमेयं हरिणो कलेवरं करिस्सामि ? त्ति । देवेण भणियं-दोण्हं नईण मज्झे पुलिणम्मि झामेमो, तित्थयर-चकि-बलदेव-वासुदेवा य पूयमरिहंति त्ति पूर्य करेमो । तओ तेहिं नईसंगमपुलिणम्मि ठवियं हरिकलेवरं, कया पुप्फगंधधूवाइणा पूया दटुं च । एत्थंतरम्मि भगवया अरिष्टनेमिसामिणा नाऊण बलदेवस्स पञ्चज्जासमयं विज्जाहरसमणो पेसिओ । तम्मूले य रामो पचज सम्म पडिवन्नो, उग्गं च तवचरणं तुंगियागिरिसिहरे करेउमारद्धो । सिद्धत्थो वि पुवनेहेण रक्खणं करेंतो तम्मि चेव चिट्ठइ । इयरो वि जरकुमारो दक्षिणमहुरं संपत्तो, दिट्ठा पंडवा, समप्पिओ कोत्थुभमणी । बारवइविणासाइ सवं पंडवाण कहियं ताव जाव इहं संपत्तो त्ति । पंडवा वि महाअक्कंदं काऊण वरिसमेत्तं पेयकरणिज्जं काऊग जरकुमारस्स रजं दाऊण भयवओ समीवे पत्थिया । एत्थंतरे भयवया समणपरिखुडो चउनाणी धम्मघोसो नाम अण
"सुरो दानवः खेचरेन्द्रो ग्रहश्चन्द्रो दिनेन्द्रो न मुक्तः । दुष्टकृतान्तात् केशरिणः त्रिभुवने कोऽपि न विस्मृतः ॥३॥"