SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥४२॥ द्वितीय परीषहाध्ययनम्। समुग्गओ । जाहे न उठेइ ताहे नेहमोहियमणो बलदेवो मयगं अत्तणो खंधे समारोविय पयट्टो गिरिकाणणेसु हिंडिउं । ताव य समागओ से वरिसयालो । एत्थंतरम्मि सो सिद्धत्थो सारही देवत्तं पत्तो ओहिनाणेण बलं पेच्छिऊण महंतदुक्खमावन्नो चिंतिउमारद्धो-अहो! नेहाणुराएण कण्हं कहं बलदेवो वोढुमाढत्तो?, ता बोहेमि णं भाउवच्छलं बलदेवं। तओ देवेणं पचयम्मि रहवरं समुत्तारितो पुरिसो विउविओ।सो य रहो असमंजसं अभिसरंतो न पचयम्मि भग्गो भूमीए समाए सयसिक्करं गओ सो संधेउमाढत्तो । बलदेवेण भणियं-भो मुद्धपुरिस! जो एस रहो गिरियडे न भग्गो चुण्णिओ |य समे पहम्मि, तं कहं तुमं खंडाखंडगयमियाणि संधेउमिच्छसि । देवेण भणियं-जो एस कण्हो अणेगेसु जुझस| यसहस्सेसु जुज्झमाणो न निवाइओ, सो य इयाणिं जुद्धं विणा वि मओ, जया जीविस्सइ तयारहो वि पुणन्नवो भविस्सइ। | पुणरवि य पुरिसो सिलापट्टेसु पउमिणीओ रोविउमारद्धो । बलेण भणिओ-सिलापट्टेसु रोविया कहं पउमिणीओ रोहंति ?।। | देवेण भणियं-जया एयं तुह खंधट्ठियं मडयं जीविस्सइ तया पउमिणीओ रोहिस्संति । तओ थोवंतरं गओ गोवं गाविकरोडीणं हरियतणाई देतं पेच्छइ । भणियं च बलदेवेण-अद्विभूया इमा गावी कया हरिएण पुणो जीविस्सति ।। देवेण भणियं-जया एस कण्हो तुह भाया जीविस्सइ । तओ लद्धसन्नण बलेण चिंतियं-किं मे भाया अपराइयपुरो |मओ? त्ति, जेण वणंतरट्ठिओ ममं को वि एवमुल्लवइ । तओ देवेण सिद्धत्थरूवं काऊण भणियं-अहं सो महाभाग ! सिद्धत्थो जो तुह पुत्वभवे सारही आसि, रिदनेमिसामिणो पसायाओ देवो समुप्पन्नो, भणियं च तुमे पुचमासिजहा हं आवइसु पडिबोहणीओ तुमे त्ति, तओ हं तुह पडिबोहणत्थमागओ, ता परिचय सोयं अवलंबेहि धीरयं, जओ-तुम्हारिसा वि पुरिसा, जइ विहुरिजंति दडसोएणं । ता कत्थ थिरं होही, धीरत्तमणिंदियं भुवणे ? ॥२॥ किंच-अनिवारियप्पसरो मनू, जओ-गुरुपरक्कमऽहरियनरनाहबलकेसव :, संहरियचकवट्टिबलवंतखंडिय !, ॥४२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy