SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ गौतमस्वामिवक्तव्यता। FOXOXOXOXOXOXOXOXOXOXXX महाणसिओ । ते धाया, सुट्ट्यरं आउट्टा । ताहे सयमाहारेइ । ताहे पुणरवि पट्ठिया । तेसिं च सेवालभक्खगाणं जेमंताणं चेव जाओ सुहपरिणामो, चिंतिउं च पवत्ता-अहो ! अम्ह कुसलकम्मोदओ जं जाओ अणभवुट्टिसरिसो समत्थसुयमहोयहिणा अणुरत्तगुणनिहिणा सिद्धिपुरिसत्यवाहेण गोयमसामिणा सद्धिं समागमो, संपत्ता सयंभुरमणपडियरयणं व सुदुल्हा संसारसायरुत्तारणी जिणधम्मबोही, पत्तो तिहुयणचिंतामणी सयलजयजीववच्छलो भयवं महावीरसामी, | तो णित्थिन्नो अम्हेहिं जम्म-जरा-मरण-रोय-सोयजलकल्लोलमालिओ भवजलही । एवमाइसंवेगभावणोवगयाण अपुवक रणाइकमेण अद्धभुत्ते चेव तेसिं उत्पन्नं केवलणाणं । दिन्नस्स वग्गे भगवओ समीवे पत्तस्स छत्ताइछत्तं पेच्छमाणम्स al पुत्ववन्नियसुहपरिणामेणं उववन्नं केवलं । कोडिन्नस्स वग्गे सामि दट्टण उप्पन्नं । गोयमसामी पुरओ पकडमाणो सामि * पयाहिणीकरेइ । ते वि केवलिपरिसं पहाविया । गोयमसामी भणइ-एह सामि वंदह । सामी भणइ-गोयमा ! मा केवली आसाएहिं । गोयमसामी आउट्टो मिच्छादुक्कडं करेइ । तओ गोयमसामिस्स सुट्टयरं अद्धिई जाया ताहे सामी गोयम भणइ–देवाणं वयणं गिझं ? उआहु जिणाणं ?। गोयमो भणइ-जिणवराणं । तो कीस अद्धिई करेसि ?। ताहे सामी चत्तारि कडे पन्नवेइ, तंजहा-मुंबकडे, विदलकडे, चम्मकडे, कंबलकडे । ता तुम गोयमा ! ममोवरि कंबलकडसमाणसिणेहाणुरागो, जओ-चिरसंसिट्ठोसि मे गोयमा, चिरपरिचिओ सि से गोयमा!, रागो पुण पसत्थेसु वि अहक्खायचारित्तलाभं पडिहणइ, न य अहक्खायमंतरेण केवलमुष्पजइ, केवलं सरागसंजमाणं साहूणं पसत्थरागो अपसत्थरागनिवारगत्तेण वीयरागहे उत्तणेण य अणुमओ। जओ-"अरहतेसु य रागो, रागो साहू वंभयारीसु । एस पसत्थो रागो, अज! सरागाण साहूणं ॥ १॥" तो मा विसायं गच्छसु. अइरेण चेव तुह खीण-1* | रागस्स उपजिस्सइ केवलं, दो वि य अंते तुला भविस्सामो। ताहे सामी दुमपत्तयं नाममायणं पन्नवेइ XXXXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy