SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१५८॥ *EX XOXOXOXOXOXOXOXOXO) जाव सबे अकरणिजे जोगे पञ्चक्खाए, इयाणि पि य णं तेसिं चेवभगवंताणं अंतिए सवं पाणाइवायं जाव सवं अकरणिजंदशमं दुमजोगं पञ्चक्खामि, जंपि य मे इमं सरीरगं जाव एवं पि चरिमेहिं ऊसासनीसासेहिं वोसिरामि त्ति । एवं आलोइयपडि- पत्राख्यकंते समाहिपत्ते कालमासे कालं किच्चा सबढसिद्धे तेत्तीससागरोवमाऊ देवे जाए । ततो चइत्ता महाविदेहे सिज्झिहि त्ति । मध्ययनम् । | तं मा तुमं दुब्बलत्तं वलियत्तं वा गिण्हाहि, जओ सो कंडरीओ दुब्बलो वि अट्टदुहट्टवसट्टो सत्तमाए पुढवीए |उववन्नो, पुंडरिओ पडिपुन्नगलकवोलो सबट्ठसिद्धे उववन्नो, एवं देवाणुप्पिया ! बलिओ वा दुब्बलो वा अकारणं,* गौतमस्वामि|एत्थ झाणनिग्गहो कायबो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो 'अहो! भगवया आकूयं नायं' ति अईव | वक्तव्यता। संवेगमावन्नो वंदित्ता पडिगओ । तत्थ वेसमणस्स एगो सामाणिओ देवो, तेण पुंडरीयझयणमुग्गाहियं पंचस-1 याणि सम्मत्तं च पडिवन्नो त्ति । केई भणंति-जंभगो सो । ताहे भगवं कल्लं चेइयाई वंदित्ता पचोरुहइ । ते तावसा भणंति-तुब्भे अम्हाणं आयरिया, अम्हे तुम्ह सीसा । सामी भणइ-तुम्ह य अम्ह य तिलोयगुरू आयरिया । ते भणंति-तुब्भ वि अन्नो आयरिओ? । ताहे सामी भगवओ गुणसंथवणं करेइ-जहा सबन्नू सबदसी रूवसंपयाए अहरीकयभुवणो किंकरीकयसयलसुरासुरो सुरविरइयरयणमयसिंहासणोवविठ्ठो सुरवरचालिज्जमाणचामरजुयलो उवरिधरियधवलछत्तत्तओ रयण-कणय-कलहोयमयपायारतियपरिवलइओ समणो भगवं महावीरो भवसत्ताण धम्म वागरंतो संपयं चंपाए विहरइ सो अम्ह गुरू । इमं च सोऊण जाओ ताण महतो परिओसो, वियलिओ कम्मगंठी, पावियं | सम्मदसणं, जाओ चरणपरिणामो, गहिया गोयमसमीचे पञ्चज्जा । देवयाए लिंगाणि उवणीयाणि । ताहे भगवया सद्धिं ॥१५८॥ वचंति, भिक्खावेला य जाया । भगवं भणइ-किं तुम्हे आणिजउ ? । ते भणति-पायसो। भगवं सबलद्धिसंपन्नो पडिग्गहं घयमहुसंजुत्तस्स पायसस्स भरेत्ता आगओ । ताहे भणइ-परिवाडीए ठाह । ते ठिया । भगवं च अक्खीण DKOKKOKeXOXOK
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy