________________
श्रीउत्तराध्ययनसूत्र श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १५९॥
XI इओ तुंबवणसन्निवेसे धणगिरी नाम गाहावई, सो य सड्डो, सो य पधइउकामो। तस्स य मायापियरो दशमं द्रुम
वारिति । पच्छा सो जत्थ जत्थ वारिति तत्थ तत्थ विपरिणामेइ जहा अहं पवइउकामो। तस्स य तयणुरुवस्स || पत्राख्य
गाहावइस्स धूया सुनंदा नाम । सा भणइ-ममं देह । ताहे सा दिन्ना । तीसे य भाया अजसमिओ नाम पुव- मध्ययनम् । * पवइओ। तीसे य सुनंदाए कुच्छिसि सो वेसमणसामाणिओ देवो चइऊण देवलोगाओ पुत्तत्ताए उववन्नो । ताहे भणइ | धणगिरी-एस ते गम्भो बिइज्जओ होहिइ । सो सीहगिरिस्स पासे पवइओ। इमो वि नवण्हं मासाणं दारगो|
वीरप्रभोरनुजाओ । इत्यादि भगवद्धरस्वामिकथा आवश्यकचूर्णितोऽवसेया। साम्प्रतं सूत्रमनुस्रियते
| शासनम्। दुमपत्तए पंडुयए जहा, निवडइ राइगणाण अच्चए ।
एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥१॥ व्याख्या-द्रुमः-वृश्नस्तस्य पत्रं-पणं तदेव द्रुमपत्रकं "पंडयए" त्ति आर्षत्वात् पाण्डुरके कालपरिणामतः तथाविधरोगादेर्वा प्राप्तवलक्षभावं 'यथा' येन प्रकारेण 'निपतति' शिथिलवृन्तबन्धनत्वाद् भ्रश्यति प्रक्रमाद् द्रुमात् | रात्रिगणानाम् उपलक्षणत्वात् रात्रिन्दिवसमूहानाम 'अत्यये' अतिक्रमे, 'एवम्' इत्येवंप्रकारं मनुष्याणां जीवितम् अशेप-| जीवोपलक्षणं चैतत , तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या अध्यवसायादिजनितेन उपक्रमेण वा भ्रश्यतीत्येव-10 मुच्यते । उक्तञ्च-"शस्त्रं व्याधिर्विपं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुन्मूत्रविष्टा| निरोधाः । नानाक्षुद्रोपघाताः प्रचुरभुजिरुजः श्रान्तिगात्राभिघाताः, विनान्येतानि सद्यश्विरमपि घटितं जीवितं संहरन्ति ॥१५९॥ ॥ १॥" यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे 'गौतम !' इति इन्द्रभूतेरामश्रणम , 'मा प्रमादीः' मा प्रमादं कृथाः। शेषशिष्योपलक्षणं च गौतमग्रहणम्। अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वमावि
OXOXOXOXOXOXOXXXoxoxox