SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अप्रमादार्थ वीरप्रभोरनुशासनम् । श्चिकीर्षुराह नियुक्तिकृत गाथात्रयम्-"परियट्टियलायन्नं, चलंतसंधि मुयंतविंटागं । पत्तं च वसणपत्तं, कालप्पत्तं भणइ गाहं ॥१॥जह तुब्भे तह अम्हे, तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं, पंडुयपत्तं किसलयाणं ॥२॥" किमेवं पाण्डुपत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह-"नेवि अत्थि नवि य होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजणविबोहणट्ठाए ॥३॥" भणितं चागमविद्भिः -"चरियं च कप्पियं वा, आहरणं दुविहमेव नायचं । अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए ॥१॥" यह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः । उक्तश्च-"परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगवं किमुहसि ?॥१॥" तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति सूत्रार्थः॥ १॥ पुनरायुषोऽनित्यत्वं ख्यापयितुमाह कुसग्गे जह ओसविंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुयाण जीवियं, समयं गोयम! मा पमायए ॥२॥ व्याख्या-कुशाने यथा 'अवश्यायबिन्दुकः' शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, 'स्तोकम्' अल्पकाल १ "परिवर्तितलावण्यं, चलस्सन्धि मुबबृन्तकम् । पत्रं च व्यसनप्राप्त, कालप्राप्त भणति गाथाम् ॥1॥ यथा यूयं तथा वयं, यूयमपि च भविष्यथ यथा वयम् । सन्दिशति पतत् पाणदुपत्रं किप्तकयानाम् ॥२॥" २ "नाप्यस्ति नापि च भविष्यत्युल्लापः किसलय-पाण्डुपत्रणाम् । उपमा खल्वेषा कृता, भविकजनविबोधनार्थम् ॥ ३॥" ३ "चरितं च कल्पितं वा उदाहरणं द्विविधमेव ज्ञातव्यम् । अर्थस्य साधनार्थ इन्धनमिवौदनार्थाय ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy