________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिचन्द्रीयवृत्तिः
11 30 11
| भाया वसुदेवस्स जरादेवीए जाओ जरकुमारो नाम, एयाओ ते मच्चू भविस्सइ । ततो जायवाणं जरकुमारम्मि सविसाया सोएण निवडिया दिट्ठी । जरकुमारेण चिंतियं— 'अहो ! कट्ठे कट्ठयरं ति, कहमहं वसुदेवपुत्तो होइऊण सयमेव | कणीयसं भायरं विणासेहामि ?, अहो ! ! ! महापावं ति चिंतिऊण आपुच्छिऊण पणमिऊणं च जायवजणं जणदणरक्खत्थं जरकुमारो गओ वणवासं । तओ गए जरकुमारे हरिपमुहा जायवा सुन्नमिव मन्नंति अप्पाणं । तओ पणमिण | भयवंतं रिट्ठनेमिं सवे वि जायवा संसारस्स चिंतंताऽणिञ्चयं विसेसओ बारवईए जायवकुलस्स य पविट्ठा पुरिं । पविसि - ऊणं च नयरे घोसावियं वासुदेवेण – जहा सिग्धं सुराइयं मज्जं कार्यंबवणगुहाए नीणेह । भगवया रिट्ठनेमिसामिणा | कहियं – जहा मज्जप्पसंगेण कुमारा दीवायणरिसिं खलिंयारिहंति, सो कुविओ बारवई विणासेहि त्ति । तओ जहा| णत्तं किंकरेहिं कयं सवं । असेससुराइजायं कार्यंबवणे सिलाकुंडेसु पक्खित्तं कयंबवणसंच्छन्नं ति तेण कार्यवरी - गुहा । सुरा वि कायंबरी तेण भन्नइ । एवं च वट्टमाणे काले बलदेवस्स भाया सिद्धत्थो नाम, सिणेहेण य तस्सेव | सारही महुरं भणिउमाढत्तो— जहा भयवया कहियं - जम्मजरामरणाउरो एस संसारो खणपरिणामो य विसेसओ अम्हाणं ति, ता विसज्जेह भगवओ समीवे सामन्नमणुचरामि त्ति । बलदेवेण य निच्छयं नाऊण भणियं — एवं ति, किंतु वसणे कहंचि अहं तए पडिबोहियबो ति । 'एवं' ति सिद्धत्थो भणिऊणं आपुच्छिऊण य सयणवग्गं गंतूणं च भगवओ समीवे पवज्जमब्भुवगओ । काऊणं च महातवञ्चरणं छम्मासमेत्तेण गओ देवलोगं । इओ य कायंबरीगुहाए सिलाकुंडे सुरा सा हेमंताइणा छम्मासेण सुहुपक्करसा जाया । सच्छा साउरसा पवरा हिययसुहकरा ककेयणसमप्पभा । इओ य | संबकुमार संतिओ लोद्धयपुरिसो हिंडतो गओ, तत्थ पेच्छए य तं सुरं । तुट्ठो य आसाइडं पयत्तो । जाव अइसा| उरस त्ति अंजलीहिं घुंटिया तेण । पलोइया मयगणा । जाव ते वि तेण सीयलसच्छसुसायमज्जर सेण मत्ता निव्भया
द्वितीयं परीषहा
ध्ययनम् ।
॥ ३७ ॥