SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कीलंति । तओ तेण संबकुमारस्स निवेइयं । तओ गओ संबकुमारो । दिट्ठा य तेण वारुणी। पाऊणं च संवेण चिंतियंकिं मे जुत्तं जं कुमारेहिं विणा किंचि सुहं अणुहविजइ ?, ता सुए आणेमि कुमारे । आणिया तेणं दुइंतकुमारा कायंवरीगुहासमीवं । दिट्ठा य तेहिं सुंदरा सुरा, दिन्ना य तेहिं किंकराण आणत्ती-जहा एयं आणेह वाराणं । आणीया य तेहिं । गया य विविहतरुकुसुमाऽऽमोयसोहियं रमणिजुजाणं । भणियं च संबेण-भो भो कुमारा! कह कह वि छम्मासेण एसा सुरा आसाइया ता जहिच्छं पियह त्ति । पीया य तेहिं । तओ तीए मएण गायंति नचंति परोप्परमालिंगंति । कीलंता य गया गिरिवरुद्देसं । तत्थ परिसकंतेहिं दिट्ठो तवमणुचरंतो दीवायणो रिसी । तओ भणिउमारद्धा-अहो ! || एस सो दुरप्पा जो भगवयाऽरिनेमिसामिणा जिणिंदेण बारवइविणासगो समाइट्ठो, तओ इमं पावं निकारणवेरियं| किं न तालेमो?। तओ ते रोसेण दंतदट्ठाधरोहा पायतलमुट्ठिचवेडाघारहिं निरवराहं दीवायणरिसिं घाइउमारद्धा ताव जाव किच्छप्पाणोवगओ पडिओ धरणीयले । घाएऊणं च गया बारवई । वासुदेवस्स वीसंभणीयनियपुरिसेहिं जहावत्तं सवं कहियं । कण्हेण चिंतियं-अहो ! दुइंतया कुमाराणं, अहो ! अदीहनिरूवित्तणं जोवणस्स, ता किमंग ! जीवियभूयाण इमाण कीरइ ? त्ति । गओ बलदेवसहिओ अणुणेउं दीवायणमुणिं । दिट्ठो य दीवायणो कोवेण फुरियाहरोहो। कालोचिएणं च सम्माणेणं सम्माणिऊण भणिओ-भो भो महातावसरिसि! कोहो सबगुणविणासो, अओ महासत्ता दमेरया न कोहस्स वसमुविंति, तहा अन्नाणमज्जप्पमत्तबालावराहं न महासत्ता गणिति, ता अम्हाण खमसु कुमारदुच्चेट्ठियं ति । इय भणिए वि दीवायणो जाहे रोसं न मुंचइ ताहे बलदेवेण संलत्तं-भो नराहिव ! अलं पयत्तेणं, जं इमिणा चिंतियं किं पि तं करेउ, किमन्नहा होइ जिणिदभासियं । तओ दीवायणेण पलत्तं-भो नरीसर ! तालिज्जमाणेण मया महंती पइन्ना कया, जहा दो तुब्भे मोत्तूण सुणयस्स वि बारवइविणासे ण मोक्खसंभवो अत्थि, ता न जिण-1*
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy