________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ३८॥
वयणमलियं, नावि मम पइन्ना अन्नह त्ति, ता गच्छह किं वो विचारिएणं ? । तओ महासोयसंतत्ता विमणसा वासुदेव- द्वितीय बलदेवा गया नयरिं । दीवायणवयणं च सयलाए नयरीए वित्थरिउमारद्धं । बीयदिवसे य घोसावियं-भो भो नय- | परीषहारीजणा! तबोववासनिरया बलिपुप्फगंधधूयहत्था जिणवंदणनमंसणरया होह, नयरीए परिणामो एरिसो भयवया
ध्ययनम् कहिओ त्ति । एत्यंतरे य भयवं पुणरवि अरिट्टनेमिसामी विहरतो आगओ रेवयम्मि समोसढो। जायवा गंतूण भयवंतं वंदिऊण नियएसु ठाणेसु सन्निविट्ठा । धम्मकहाऽवसाणे य अणिच्चयाए संसारस्स संवेगमावन्ना पज्जुन्न-निसढसुय-सारण-संबपमुहा कुमारा भयवओ सयासे पवइया । रुप्पिणी वि पुवकम्मभउधिग्गा वासुदेवं भणिउमारद्धा-महानरिंद ! एरिसी संसारपरिणई विसेसओ जायवकुलस्स, ता विसज्जेह ममं पचयामि त्ति । तओ कन्हेण बाहसमुप्पुन्ननयणजुयलेण कहकहवि किच्छेण रुप्पिणी विसज्जिया, अवराहिं पवररायदुहियाहिं सह पवइया । जायवा वंदिऊण रिटनेमि सामि महासोयगहिया पविट्ठा बारवई । वासुदेवो वि रुप्पिणिविरहे विगयसिरिं पिव मन्नइ अप्पाणं । भयवं पि सबनू गओ भवियविबोहणत्थं अन्नत्थ । वसदेवनंदणेण वि बीयवारं पि घोसावियं नयरीए, जहा-भो जायवा ! भो पुरजणा ! सुहलालिया ! महंतं दीवायणभयं समुट्टियं ता विसेसेण धम्मनिरया होह, पाणाइवाय-मुसावाय-परदवहरण-पैरदारसंग-पेरिग्गहे जहसत्तिओ विवजेह, आयंबिलचउत्थछट्ठऽहमदसमदुवालसाइतवमणुट्ठह, पयत्तेण य देवसाहुपूयापरायणा होह । तेहिं वि 'तह' त्ति पडिवन्नं हरिवयणं । दीवायणो वि दुम्मई अईवदुक्करं बालतवमणुचरिऊण बारवइविणासे कयनियाणो मरिऊण समुप्पन्नो भवणवासी देवो अग्गिकुमारेसु । संभरियं च जायववहरं । ARN|३८॥ आगओ य बारवइविणासणनिमित्तं जाव न सो पहवइ । जओ सन्यो चेव जणवओं तवोवहाणनिरओ देवयावंदणउच्चणपरो मंतजावपरायणो न परिभविउं चाइज्जइ । एवं दीवायणो छिद्दन्नेसी अंतरट्ठिओ अच्छइ ताव जाव गयाई