SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२५१॥ -0* दशार्णभद्र राजस्य वक्तव्यता। * ता कल्लं सबिडीए तहा वंदिस्सं भयवं जहा न केणइ वंदियपुरो । बीयदिवसे पहायसमए य कयगोसकिन्चो, ण्हाय विलित्तालंकियदेहो उदाररूवजोवणलायन्ननेवत्थेण पंचसइकेणाऽवरोहेण साद्धं, मंडियालंकियाए चाउरंगिणीए सेणाए परिगओ, पवरजाणारूढेहिं बहुहिं सामंत-मंति-सेट्ठि-सत्थवाह-पउरजणसहस्सेहिं अण्णिजमाणो, भंभाभेरिमाइआउज्जरवबहिरिय - दिगंतरो, पढंतेहिं मागहेहिं गायंतेहिं गंधविएहिं नच्चंतीहिं विलासिणी हिं गओ भगवतो वंदणत्थं । विसुज्झमाणभावेण वंदितो भयवं, 'कयत्थो म्हि'त्ति हरिसिओराया मयहरउत्तो य। इत्थंतरे सक्केण चिंतियं-महापुरिसो दसण्णभद्दो पडिबुझिस् सइ इमिणा वइयरेण, अतो महाविभूईए वंदामि भयवंतं । विउरुबिया एरावए अट्ठ दंता, दंते दंते अट्ठ पोक्खरणीतो, पुक्खर णीए पुक्खरणीए अट्ठ पउमा, पउमे पउमे अट्ठ पत्ता, पत्ते पत्ते अट्ठ बत्तीसबद्धा रासपेक्खणा । एवं विभूईए एरावणं पयाहिणेऊण वंदितो भयवं देविदेण । तं दहण चिंतियं दसण्णभद्देणं-अहो! खलु तुच्छोऽहं जेण इमीए वि तुच्छाए सिरीए गयो कओ, "अहवा अदिट्ठभद्दा, थेवेण वि डंति उत्तुणाणीया।णञ्चइ उत्तालकरो, हु मूसगो वीहिमासज्ज ॥१॥" कओ अणेण सुद्धधम्मो तेण एरिसा रिद्धी, ता अहं पि तं चेव करेमि, किमेत्थ विसाएणं ?। उक्तञ्च-"समसंख्यावयवः सन् , पुरुषः पुरुषं किमन्यमभ्येति ? । पुण्यैरधिकतरश्चेन्ननु सोऽपि करोतु तान्येव ॥१॥" इच्चाइसंवेगभावणाए पडिबुद्धो, खओवसममुवगयं चारित्तमोहणीय, भणिय च तेण-भयवं! निविण्णोऽहं भवचारगातो, ता करेह मे वयप्पयाणेणाऽणुग्गहं ति । दिक्खितो य मयहरपुत्तेण सम भयवया । वंदितो सकेण, पसंसितो य–'धन्नो कयत्थो तुम जेणेरिसा रिद्धी सहस च्चिय परिचत्ता, सञ्चविया य नियपइन्ना तुमे, जतो दववंदणाए य भाववंदणा पहाण' त्ति पसंसिऊण गतो सुरलोगं सक्को त्ति ॥ "नमी नमेइ" सूत्रत्रयं सुगमम् । नवरं 'निष्क्रान्ताः' प्रव्रजिताः, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः श्रमणानुष्ठानं प्रत्युद्यताः अभूवनिति शेषः । एतच्चरितानि प्राक् कथितानि ॥ ॥२५॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy