SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु चतुर्विशं प्रवचनमात्राख्यमध्ययनम् । समितिस्वरूपम् । GARनीयान्तर्गतत्वेनैकतया विवक्षितमतमाह- वृत्तिः। नीयान्तः ॥ ११-१२ ॥३०३॥ उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगम्मि चउक्कं, विसोहिज्ज जयं जई ॥१२॥ | व्याख्या-गवेषणायां ग्रहणे च उभयत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा परिभोगैषणा च या "आहारोवहिसेज्जाएं" ति वचनव्यत्ययाद् आहारोपधिशय्यासु "एए तिन्नि" ति 'एताः' एषणाः तिस्रः 'विशोधयेत्' निर्दोषा विध्यात् ॥ कथं विशोधयेत् ? इत्याह-"उग्गमुप्पायणं" ति सूचनात् सूत्रमिति उद्गमोत्पादनादोषान् “पढमे" त्ति 'प्रथमायां' गवेषणैषणायां, "बीए” त्ति 'द्वितीयायां' ग्रहणैषणायां शोधयेत् “एषणं" ति एषणादोषान् , “परिभोगम्मि" त्ति परिभोगैषणायां 'चतुष्कं' संयोजनाऽप्रमाणाऽङ्गारधूमकारणात्मकम् , अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् "जयं" ति यतमानो यतिः। पुनः क्रियाभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ ११-१२ ॥ चतुर्थसमितिमाह ओहोवहोवग्गहियं, भंडयं दुविहं मुणी । गिण्हतो निक्खिवंतो य, पउंजिज इमं विहिं ॥१३॥ चक्खुसा पडिलेहित्ता, पमजिज जयं जई। आदिए निक्खिविजा वा, दुहओ वि समिए सया॥१४॥ | व्याख्या-“ओहोवहोवग्गहियं" ति उपधिशब्दो मध्यनिर्दिष्टत्वाद् उभयत्र सम्बध्यते, तत ओघोपधिमौपाहिकोपधिं च 'भाण्डकम्' उपकरणं रजोहरणदण्डकादि द्विविधम्' उक्तभेदतो द्विभेदं मुनिर्गृहन् निक्षिपंश्च प्रयुञ्जीत इमं विधिम् ॥ तमेवाह-चक्षुषा प्रत्युपेक्ष्य प्रमार्जयेद् रजोहरणादिना यतमानो यतिः, तत आददीत निक्षिपेद् वा "दुहओ वि" त्ति द्वावपि प्रक्रमाद् औधिकौपग्रहिकोपधी 'समितः' उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १३-१४ ॥ पञ्चमसमितिमाहउच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देह, अन्नं वा वि तहाविहं ॥१५॥ अणावायमसंलोए, अणावाए चेव होइ संलोए। आवायमसंलोए, आवाए चेव संलोए॥१६॥ विहं मुणी | Hए निक्खिविज्ञान सम्बध्यते, तत प्रयुञ्जीत इमं विधिम् । .. तोय, पउंजिन्न इमं विलया॥१४॥ RXOXOXOXOXOXOXOXOXOXOXOX ३॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy