SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ पत्रिंशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । जीवाजीवविभक्तिनामकमध्ययनम् । सिद्धजीववक्तव्यता। ॥३७९॥ व्याख्या-स्पष्टम् । नवरम्-"तत्थ" त्ति लोकाग्रे “सिज्झइ" त्ति 'सिध्यन्ते' निष्ठितार्था भवन्ति ॥५५-५६॥ लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तम् , लोकाग्रं च ईषत्प्राग्भाराया उपरीति यस्मिन् प्रदेशे यत्संस्थाना यत्प्रमाणा यद्वर्णा चासौ तदाऽऽहबारसहिं जोयणेहिं, सबट्ठस्सुवार भवे । ईसीपब्भारनामा उ, पुढवी छत्तसंठिया ॥५७॥ पणयाल सयसहस्सा, जोयणाणं तु आयया। तावइयं चेव विच्छिन्ना, तिगुणोतस्सेव परिरओ५८ अट्ठजोयणबाहल्ला, सा मज्झम्मि वियाहिया। परिहायंती चरिमंते,मच्छियपत्ताओतणुययरी॥५९॥ अजुणसुवन्नगमई,सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठियाय भणिया जिणवरेहिं ६० संखककुंदसंकासा, पंडुरा निम्मला सुभा। व्याख्या-स्पष्टम् । नवरम्-अर्जुन-शुक्त यत् सुवर्ण तन्मयी। प्रथमसूत्रे च सामान्येन छत्रसंस्थितेत्युक्तम् , | चतुर्थसूत्रे तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ।। ५७-५८-५९-६० ॥ यदीदृशी पृथिवी ततः किम् ? इत्याह सीयाए जोयणे तत्तो, लोयंतो उ वियाहिओ ॥ ६१॥ __ व्याख्या-स्पष्टम् ।। ६१ ॥ यदि योजने लोकान्तस्तत् किं तत्र योजने सर्वत्र सिद्धाः सन्ति ? इत्याशङ्कयाहजोयणस्स उ जो तत्थ, कोसो उवरिमोभवे । तस्स कोसस्स छन्भाए, सिद्धाणोगाहणा भवे॥६२॥ व्याख्या-स्पष्ठम् ।। ६२ ।। अवगाहना च चलनसम्भवेऽपि स्यादत आह-अथवा केचिदनन्तरसूत्रार्द्धमधीयते"कोसस्स वि य जो तत्थ, छब्भाओ उवरिमो भवे" त्ति । तत्र किम् ? इत्याहतत्थ सिद्धा महाभागा, लोगग्गम्मि पइडिया। भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥६३ ॥ *OXOXOXOXOXOXOXOXOXOXOXON al॥३७९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy