SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ सिद्धजीववक्तव्यता। उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उ8 अहे तिरियं च, समुद्दम्मि जलम्मि य ॥५०॥ ___ व्याख्या उत्कृष्टावगाहनायां च पञ्चधनुःशतप्रमाणायां सिद्धाः, "जहन्नमज्झिमाइ य” त्ति 'जघन्यावगाहनायां' द्विहस्तमानायां 'मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, 'ऊर्द्धम्' ऊर्ध्वलोके-मेरुचूलिकादौ 'अधश्चः' अधोलोके-अधोलौकिकग्रामरूपे 'तिर्यक् तिर्यग्लोके-अर्धतृतीयद्वीपसमुद्ररूपे तत्राऽपि केचित् समुद्रे 'जले च' नद्यादिसम्बन्धिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनमिद्धता स्त्रीवादिषु सिद्धिसम्भव उक्तः ।। सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति ? इत्याशङ्कयाहदस य नपुंसएसुं, वीसं इत्थियासु य । पुरिसेसु य अट्ठसयं, समएणेगेण सिज्झई॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अहसयं, समएणेगेण सिज्झई॥ उक्कोसोगाहणाए उ, सिझंते जुगवं दुवे । चत्तारि य जहन्नाए, मज्झे अहुत्तरं सयं ॥५३॥ चउरुड्डलोए य दुवे समुद्दे, तओ जले वीसमहे तहेव य। ___ सयं च अहुत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥ ५४॥ __ व्याख्या स्पष्टम् ॥ ५१-५२-५३-५४ ॥ सम्प्रति तेषामेव प्रतिघातादिप्रतिपादनायाहकहिं पडिहया सिद्धा?, कहिं सिद्धा पइट्टिया?। कहिं बुंदि चइत्ता णं, कत्थ गंतूण सिज्झई १॥५५॥ अलोए पडिहया सिद्धा, लोगग्गे य पइट्टिया। इहं बोंदि चइत्ता णं, तत्थ गंतुण सिज्झई ॥५६॥ यवमध्यमिव यवमध्यं मध्यमाऽवगाहना तस्यामष्टोत्तरशतम्, यवमध्यत्वं च उस्कृष्टजघन्यावगाहनयोर्मध्यवर्तित्वात्तदपेक्षया च बहुतरसञ्जयस्वेनास्याः स्थूलतयैव भासमानत्वात् । उ०अ०६४
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy