________________
षोडशं
ब्रह्मचर्य
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
k8XXXX SXEX
समाधिनामकमध्ययनम् ।
लनोत्थं गर्वम् , 'सहसाऽवत्रासितानि च' पराङ्मुखदयितादेः सपदि त्रासोत्पादकानि अक्षिस्थगनादीनि, शेषं स्पष्टम् ॥६॥
पणीयं भत्तपाणं तु, खिप्पं मयविवड्डूणं । बंभचेररओ भिक्खू, णिचसो परिवजए॥७॥ व्याख्या-सुगमम् , नवरं मदः-कामोद्रेकः ॥ ७॥ धम्मलद्धं मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ॥८॥ व्याख्या-धर्मेण हेतुना न तु कुण्टलादिकरणेन लब्धं धर्मलब्धं 'मितम्' "अद्धमसणस्स सबंजणस्स कुज्जा दुवस्स दो भाए । वाउपवियारणट्ठा, छब्भागं ऊणयं कुजा ॥॥” इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते । 'काले' प्रस्तावे 'यात्रार्थ' संयमनिर्वाहणार्थं न तु रूपाद्यर्थम् , 'प्रणिधानवान्' चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति सम्बध्यते, | 'न तु' नैव तुशब्दस्योत्तरस्यात्र सम्बन्धात् । 'अतिमात्र' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्ये रतः 'सदा' सर्वदा, कदाचित् | कारणतोऽतिमात्राहारस्याप्यदुष्टत्वात् । उक्तञ्च-"कैक्खडखेत्तचुओ वा, दुब्बल अद्धाण पविसमाणो वा । खीराइगहण दीहं, बहुं च उवमा अयकडिल्ले ॥ १॥" ॥ ८ ॥
विभूसं परिवजेजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए॥९॥ | व्याख्या-'विभूषाम्' उपकरणगतां परिवर्जयेत् , 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादिकं शृङ्गारार्थ न धारयेदिति सूत्रार्थः ॥ ९॥ सद्दे रूवे य गंधे य, रसे फासे तहेव य । पंचविहे कामगुणे, णिचसो परिवजए ॥१०॥ १ "अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रवस्य द्वौ भागौ । वातप्रविचारणार्थ षड्भागमूनं कुर्यात् ॥१॥" २ "रूक्षादिक्षेत्रच्युतो वा दुर्बलोऽध्वानं प्रविशन् वा । क्षीरादिग्रहणे दीर्घा बहु च उपमा अयःकढिल्लन ॥१॥"
॥२२३॥
दश ब्रह्मचर्यसमाधिस्थानानि ।
न तु' नैव
॥२२३॥