________________
FoXXXXXXXXXXXX
व्याख्या-स्पष्टमेव, नवरं कामस्य गुणाः-उपकारकाः कामगुणा इति सूत्रदशकार्थः ।। १० ।। सम्प्रति यत् प्राक् |
दश ब्रह्मप्रत्येकमुक्तं शङ्का वा भवेदित्यादि तद् दृष्टान्ततः स्पष्टयितुमाह--
Xचर्यसमाधिआलओ थीजणाइन्नो, थीकहा य मणोरमा। संथवो चेव णारीणं, तासिं इंदियदरिसणं ॥११॥x
स्थानानि । कृइयं रुदियं गीयं, हसियं भुत्तासियाणि य। पणीयं भत्तपाणंच, अतिमायं पाणभोयणं ॥१२॥ गत्तभूसणमिट्टं च, कामभोगा य दुजया । नरस्सऽत्तगवेमिस्स, विसं तालउडं जहा ॥१३॥ व्याख्या-सूत्रत्रयमपि प्रतीतम , नवरं भुक्तासितानि च स्मृतानीति शेपः, तत्र भुक्तानि-भोगम्पाणि आसितानिरूयादिभिरेव सहाऽवस्थितानि, हास्याापलक्षणमेतत् , गात्रभूपणमिष्टं चेति, चशब्दोऽप्यर्थः, तन इष्टम यास्तां विहितम, विपं तालपुटं 'यथेति यथा तालपुटविषं सद्योघातित्वेन दारुणविपाक तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकारणतया संयमरूपभावजीवितम्बतरन्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ।। ११-१२-१३ । सम्प्रति निगमयितुमाह
दुजए कामभोगे य, णिचसो परिवजए। संकाठाणाणि सवाणि, वज्जेजा पणिहाणवं ॥१४॥ धम्माराम चरे भिक्खू, धिईम धम्मसारही। धम्मारामरए दंते, बंभचेरसमाहिए ॥ १५ ॥
व्याख्या-दुर्जयान कामभोगान् “निच्चसो" त्ति नित्यं परिवर्जयेत , 'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्य | भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेत् 'प्रणिधानवान्' एकाग्रमनाः ।। एतद्वर्जकश्च किं कुर्याद् ? इत्याह-धर्म आराम इव दुःखसन्तापतप्तानां निर्वृतिहेतुतया धर्मारामस्तस्मिन चरेद् भिक्षुः धृतिमान् , 'धर्मसारथिः' अन्येपामपि धर्मप्रवर्तयिता, धर्मे आरमन्ते धर्मारामाः-सुसाधवस्तेपु रतो न त्वेकाक्रित्वे धर्मारामरतः, दान्तः' उपशान्तो ब्रह्मचर्यममाहित इति सूत्रद्वयार्थः ।। १५ ।। ब्रह्मचर्यविशुद्ध्यर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह
.*.*.XXXXXXXXX
माहित इति सत्रहया धर्मारामा:-सुसाधवतेपु रतो नमः धृतिमान् , 'धर्मसारथिः