________________
श्रीउत्तरा- देव-दाणव-गंधवा, जक्ख-रक्खस-किन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति तं ॥१६॥ षोडशं ध्ययनसूत्रे XI व्याख्या-देव-दानव-गन्धर्वाः यक्ष-राक्षस-किन्नराः, समस्तदेवजात्युपलक्षणमेतद् , एते सर्वेऽपि ब्रह्मचारिणं यति-IXI ब्रह्मचर्यश्रीनेमिच- मिति शेषः, नमस्यन्ति 'दुष्करं' दुरनुचरं "जे करेंति" त्ति यः 'करोति' अनुतिष्ठति 'तदिति प्रक्रमाद् ब्रह्मचर्यमिति समाधिन्द्रीया सूत्रार्थः ॥ १६ ॥ सकलाध्ययनोपसंहारार्थमाह
नामकमसुखबोधा- एस धम्मे धुवे णियए, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरे ॥१७॥ ध्ययनम्। ख्या लघु
त्ति बेमि॥
दश ब्रह्मवृत्तिः । व्याख्या-'एषः' अनन्तरोक्तः 'धर्मः' ब्रह्मचर्यलक्षणः 'ध्रुवः' स्थिरः परप्रवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, 'नित्यः' त्रिकालसम्भवात् , 'शाश्वतः' अनवरतभवनात् , एकाथिकानि वा एतानि, जिनदेशितः। अस्यैव त्रिकालगोचरं
चर्यसमाधि॥२२४॥ XIफलमाह-सिद्धाः' पुरा अनन्तासु उत्सर्पिण्यवसर्पिणीषु, सिद्ध्यन्ति 'चः' समुच्चये विदेहेषु 'अनेन' ब्रह्मचर्यलक्षणेन
स्थानानि । धर्मेण, सेत्स्यन्ति तथा 'अपरे' अनन्तायामनागताद्धायामिति सूत्रार्थः ॥ १७ ॥ इतिः' परिसामाप्तौ, ब्रवीमीति पूर्ववत् ।।
॥२२४॥
॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां दशब्रह्मचर्यसमाधिनामकं षोडशमध्ययनं समाप्तम् ॥