SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अप्रमादार्थ वीरप्रभोरनुशासनम् । 'विपाकाः' उदयाः 'कर्मणां' मनुष्यगतिविघातिप्रकृतिरूपाणाम् । यत एवमतः समयमपि गौतम! मा प्रमादीरिति | सूत्रार्थः ॥ ४ ॥ कथं पुनर्दुर्लभं मनुजत्वम् ? इत्याहपुढवीकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम! मा पमायए॥५॥ आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम! मा पमायए ॥६॥ तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥७॥ वाउकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम ! मा पमायए ॥८॥ वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम! मा पमायए॥९॥ बेइंदियकायमगओ, उक्कोसंजीवो उसंवसे।कालं संखिजसन्नियं, समयंगोयम! मा पमायए १० तेइंदियकायमइगओ, उकोसं जीवो उसंवसे।कालं संखिजसन्नियं,समयं गोयम!मा पमायए ११ चरिंदियकायमइगओ,उक्कोसंजीवो उ संवसे।कालं संखिजसन्नियं,समयंगोयममा पमायए१२ पंचेंदियकायमइगओ, उक्कोसंजीवोउ संवसे। सत्तट्ठभवग्गहणे, समयं गोयम!मा पमायए॥१३॥ देवेरए य गओ, उक्कोसं जीवो उसंवसे । इक्केक्कभवग्गहणे, समयं गोयम! मा पमायए ॥१४॥ __व्याख्या-पृथ्वीकायमैतिगतः "उक्कोसं" ति उत्कर्षतो जीवः 'तुः' पूरणे, 'संवसेत् तद्रूपतयैव अवतिष्ठेत् 'कालं' सङ्ख्यातीतम् , अतः समयमपि गौतम! मा प्रमादीरिति ॥१॥ एवमकाय-तेजस्काय-वायुकायसूत्रत्रयं व्याख्येयम् , तथा वनस्पतिसूत्रं च । नवरं कालमनन्तं, अनन्तकायिकापेक्षमेतत् । दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव, १ अतिशयेन मृत्वा मृत्वा तदुत्पत्तिलक्षणेन गतः-प्राप्तः ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy